________________ 6 * वामध्वजकृता सङ्केत्तटीका 6. यतः सापेक्षत्वाद् विवादस्य हेतुरस्त्यतो न साधनासिद्धिः / सहापेक्ष[7B]या वर्तत इति सापेक्षं कादाचित्कमित्यनेनैतस्मादनन्तरमिदं भवत्येतदभावे नेत्येवम[न] न्यथासिद्धं सर्वलोकसिद्धं प्रत्यक्ष कार्यकारणभावे प्रदर्शितम् / यद्वाऽनुमानमुपदर्शितम् - सापेक्षत्वादिति / कादाचित्कत्वात् सर्वकालासत्त्वे सत्युत्तरकालसम्बन्धित्वात् पूर्वकालभाविनियतावधिसम्बन्धित्वं साध्यते / तथा च प्रयोगः - विवादाध्यासितं हेतुमत्, कादाचित्कत्वात्, न यदेवं यथा गगनं तावदत्र तथा / तस्माद्धेतु...कादाचित्कं न भवेदित्युभयत्र विपक्षे बाधकस्तर्कः / उभयवादिसिद्धनिर्हेतुकत्वनिवृत्तिरूपं वा हेतुमत्त्वं सम्मुग्धलोकव्यवहारसिद्धं वा साध्यमिति.... कादाचित्कहेतुना हेतुमत्त्वं साध्यते सदातनहेतुना वा ? नाद्यः / कादाचित्कहेतोस्तत्त्वं तथाभूतहेतुजन्यत्वेन तथाभूतसामग्रीप्रभवत्वेन वा / अहेतुकत्वे च तद्वदेव कार्यमप्यहेतुकं कादाचित्कं स्यात् / सदातनसामग्रीप्रसूतत्वेन सदातनत्वापत्तौ तत्सापेक्षपदार्थस्यापि तथात्वसंपत्तौ कादाचित्क... / तृतीये तु पक्षविपक्षयोरेव वर्तमानत्वेन विरुद्धतापत्तेरित्यत्राह - अनादित्वादिति / चरमपक्षयोरनभ्युपगमेन तत्पक्षोक्तदोषापाकरणे प्रथमपक्षस्वीकारे अनवस्थादोषस्यानादित्वं परिहारः / तदपसारितसकलकलङ्कं कादाचित्कत्वं सहेतुकत्वं समर्थमिति समर्थितम् / तथा च साध[8A]नाभावादित्यनेन मननसाधनप्रमाणयुगलमसिद्धमिति यदुक्तं तत् तावत् परिहतमिदानीं तु समानमेव साधनय(म)स्तु कार्यजातस्य तच्चास्मदादिशक्यज्ञानमिति न तदर्थमुपदेशसंभवः / कार्यत्वं च सिद्धसाधनत्वेनाश्रयासिद्धमिति तत्र आह - वैचित्र्यादिति / अनेन विभिन्नजातीयावलोक्यमानपदार्थसमनन्तरं तथाभूतं कार्यमुपलभ्यत इति प्रत्यक्षं प्रमाणमुपदर्शितं विचित्रसाद्व(ध)न इति / यद्वा विवादाध्यासितं विचित्रहेतुकं विचित्रत्वात्, न यदेवं न तदेवम्, यथैकरूपो घट:, तावदत्र तथा, तस्मात् तथा / अविचित्रहेतुकत्वे वैचित्र्यं न स्यादिति विपक्षे बाधक[म्] / ननु दृश्यमानविचित्रहेतुकं विचित्रमस्तु, तथा च पूर्वोक्तदोषतादवस्थ्यमित्यत आह - विश्ववृत्तित इति / इह 'विश्ववृत्ति'शब्देन दृष्टान्तदाान्तिकोभयरूपा सर्वस्य पेक्षावतः प्रवृत्तिरभिमता / ततो लौकिको हेतुरस्ति / तथा च प्रयोग: - दृष्टा विश्वस्य ह प्रवृत्तिः फलवती, प्रेक्षावत्प्रवृत्तित्वात्, वणिग्-राजपुरुषप्रवृत्तिवत् इति / अतः परेण लोक्यमानसाधनं परलोकस्य स्वर्गापवर्गस्यास्ति / तथा च नोक्तदोषतादवस्थ्यम् / ननु दानादिकमेवास्मदादिपरिदृष्टं परलोकसाधनमस्तु, तथा च नालौकिको लोकस्यास्मदादेः परोक्षो हेतुरस्ति, अतो नोक्तदोषपरिहार इत्यत आह - प्रत्यात्मेति / विमतिविषयः कार्यभोक्त(क्तृत्वं) विशेषगुणप्रेरितभूतकार्यत्वात्, स्वर्गादिवत् इति / न च बुद्धयादिभिः सिद्ध...... द्युत्पत्तेः पूर्वं तेषामसम्भवादिति / पक्षधर्मतावशादलौकिके आत्मन्यवस्थिताऽलौकिकादृष्टसिद्धिरिति / तत्परिज्ञानायाधि[8B]ष्ठानाय वाऽतिरिक्तस्योपदेष्टुः कर्तुश्चाभ्युपगम.... / न ह्ययमिति / नैकविधः कादाचित्कः, निरपेक्षो नियतपूर्वभाव्यवधिशून्यो ने(वे)ति / अन्यथासिद्धसंदिग्धव्यतिरेकित्व... प्रमाणयोः / 7. अकस्मादेव भवतीति चेत्, न - हेतुभूतिनिषेधो न स्वानुपाख्यविधिर्न च / स्वभाववर्णना नैवमवधेर्नियतत्वतः // 5 // हेतुप्रतिषेधे भवनस्यानपेक्षत्वेन सर्वदा भवनम्, अविशेषात् / भवनप्रतिषेधे प्रागिव पश्चादपि अभवनम्, अविशेषात् / उत्पत्तेः पूर्वं स्वयमसतः स्वोत्पत्तावप्रभुत्वेन स्वस्मादिति पक्षानुपपत्तेः / पौर्वापर्यनियमश्च कार्यकारणभावः / न चैकं पूर्वमपरं च, तत्त्वस्य भेदाधिष्ठानत्वात् / अनुपाख्यस्य हेतुत्वे प्रागपि सत्त्वप्रसक्तौ पुनः सदातनत्वापत्तेः /