________________ C ON T E N T S PREFACE INTRODUCTION न्यायकुसुमाञ्जलिसहिता वामध्वजविनिर्मिता सङ्केतटीका 1-189 1-45 प्रथमः स्तबकः ईश्वरे वादिनां मतानि, ईश्वरविषये विप्रतिपत्तयः, कार्यकारणभावव्यवस्थापनम्, कार्यकारणप्रवाहस्यानादित्वव्यवस्थापनम्, शक्तिपदार्थखण्डनविचारः, अपूर्वकारणताव्यवस्थापनम्, प्रध्वंसस्य व्यापारत्वखण्डनम्, उपलक्षणस्य कारणताखण्डनम्, शक्तिपदार्थनिर्णयः, अदृष्टस्य भोक्तृनिष्ठत्वव्यवस्थापनम्, सांख्यमतप्रक्रिया, सांख्यमतखण्डनम्, भूतचैतन्यवादः, भूतचैतन्यवादखण्डनम्, क्षणभङ्गवादः, क्षणभङ्गवादखण्डनम्, नित्यविभोः कारणत्वव्यवस्थापनम् 46-80 द्वितीयः स्तबकः ईश्वरानुमानम्, प्रमाण्यस्य गुणजन्यत्वव्यवस्थापनम्, प्रामाण्यस्य परतोग्रहव्यवस्थापनम्, शब्दानित्यत्वोपपादनम्, जातिशक्तिवादखण्डनम्, प्रलयव्यवस्थापनम्, वेदहासव्यवस्थापनम्, आचारस्य प्रत्यक्षश्रुतिमूलकत्वव्यवस्थापनम्, महाजनपरिग्रहपदार्थनिर्वचनम्, प्रलयानन्तरं सृष्ट्युपपादनम् 81-125 तृतीयः स्तबकः अनुपलब्धेरीश्वरबाधकत्वनिरासः, योग्यानुपलब्धेरभावनिश्चायकव्यवस्थापनम्, मनोवैभववादः, मनोवैभववादखण्डनम्, स्वापनिरुपणम्, सुषुप्तिनिरुपणम्, परमात्मनः परस्यायोग्यत्वव्यवस्थापनम्, प्रत्यक्षमात्रप्रमाणवादखण्डनम्, अनुमानप्रामाण्यव्यवस्थापनम्, अप्रयोजकनिरुपणम्, उपाधिलक्षणम्, अप्रयोजकस्य हेत्वाभासान्तर्भावविचारः, सिद्धसाधनस्य हेत्वाभासान्तर्भावविचारः, सादृश्यस्यातिरिक्तपदार्थत्वखण्डनम्, शक्तिसंख्यादीनामतिरिक्तपदार्थत्वखण्डनम्, उपमानस्य प्रमाणान्तरत्वव्यवस्थापनम्, उपमानस्य लक्षणम्, शब्दस्य प्रमाणान्तरत्वव्यवस्थापनम्, शब्दस्य बाधकत्वखण्डनम्, अर्थापत्तेर्बाधकत्वखण्डनम्, उपलब्धेः प्रमाणान्तरत्वखण्डनम्