SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 148 * वामध्वजकृता सृङ्केतटीका अस्ति तत्र वैजात्यमिति चेत् / इहापि किञ्चिद् भविष्यतीति / न चाकुर्वतः कुलालादेः कायसंक्षोभादिसाध्यो भोगः सिद्धयेदिति तदर्थमस्य कर्तृत्वमीश्वरोऽनुमन्यते, तदर्थमात्रत्वादैश्वर्यस्येति / यत्त्वनित्यप्रयत्नेत्यादि / भवेदप्येवं यदि अनित्यप्रयत्ननिवृत्तावेव बुद्धिरपि निवर्तेत, न त्वेतदस्ति, उदासीनस्य प्रयत्नाभावेऽपि बुद्धिसद्भावात् / हेतुभूता बुद्धिनिवर्तते इति चेत्, न / उदासीनबुद्धेरपि संस्कारं प्रति हेतुत्वात् / कारकविषया बुद्धिर्निवर्तते इति चेत्, न / उदासीनस्यापि कारकबोद्धृत्वात् / न हि घटादिकमकुर्वन्तश्चक्रादिकं नेक्षामहे / हेतुभूता कारकबुद्धिर्निवर्तते इति चेन्न / अयतमानस्यापि दुःखहेतुभूताया अपि तद्धेतुकण्टकस्पर्शबुद्धेरभावात् / चिकीर्षाहेतुभूतोऽनुभवो निवर्तते इति चेत्, न / केनचिन्निमित्तेनाकुर्वतोऽपि चिकीर्षातद्धेतुबुद्धिसम्भवात् / अनपेक्षकृतिहेतुचिकीर्षाकारणं बुद्धिनिवर्तते इति चेत्, न तर्हि बुद्धिमात्रम् / तथा चानित्यप्रयत्नहेतुकत्वप्रयुक्तं विशिष्टप्रयत्नचिकीर्षाहेतुबुद्धिमत्पूर्वक 126. एवं क्षित्यादि [न] चेतनाधिष्ठितहेतुकं शरीरेतरजन्यत्वादित्यपि, यद्यपि एवमेव विकल्प्य दूषयितुमुपक्रमते - तथा चेति / ननु ज्ञाननित्यत्वसिद्धौ सर्वमेतदेवं स्यात् / तदेवासिद्धम् / न च संभाव्यत इति वाच्यम् तस्याशश(स्याश्रय)पर्यायत्वात् / उभयथा दर्शनमन्तरेणानुत्पादान(त्) / न च पक्षधर्मताबलादाभिप्रायिकोऽयं विशेषः सिद्ध्यतीति वाच्यम्, अभिप्रायोऽपीच्छा ज्ञानं वेत्युभयस्यानुपपत्तेरिति चेत् नैवं द्रव्यगुणावित्यनयोरपि प्रतिबन्धितुल्यत्वात् / आप्यपरमाणुतद्गतरूपादिनित्यरूपतापि न सिद्धयेत तद्गतरूपाद्यवैलक्षण्यान्यथानुपपत्तेः / अकार्यद्रव्यगुणगतकार्यत्वोपाधित्वयुक्तत्वान्नैवमिति चेत् / न व्यणुकस्याप्यसिद्धेः / कार्यद्रव्यजन्यत्वादिप्रयुक्तत्वाद् द्रव्यकार्यजातीयताया इति वाचाटवचसः सावकाशत्वादत्रापि कार्यद्रव्यगतमहत्त्वमुपाधिरिति चेत् / न साध्यसामान्य[126A]व्यापकत्वासिद्धौ संभाव्यत इति चेत् मैवमुच्चै—याः / दूषणान्तरमाह - अप्रसिद्धेति / ननु चेतनाधिष्ठितहेतुकं तावदन्यत्रावगतमत एव निषेधः स ज्ञक(शक्य)साधनः प्रतीतस्य प्रातियोगिकत्वादित्यत्र आह - न चेति / कुत इत्यत आह - गगनादेरपीति / तृतीये प्रमाणाभावात् / यथाहि कुविन्दाधिष्ठानमन्वयव्यतिरेकाभ्यां सिद्ध्यति य(त)था वे(चे)श्वराभिधा(धिष्ठा)नं ज्ञानादिनित्य[तया] सर्वविषयत्वादर्थात् न तथाधिष्ठात्रन्तरकल्पनायां प्रमाणमस्ति यतोऽनवस्था स्यादित्यर्थः / उदासीनस्येति कारकाद्यव्यापारयतः / उदासीनबुद्धेरिति कर्मधारयः / हेतुभूता चासौ कारकविषया बुद्धिश्चेति सा तथा / तद्धेतुकण्टकेति दुःखहेतुश्चासौ कण्टकस्पर्शश्चेति स तथा, तस्य बुद्धरित्यर्थः / तस्येति [अ] नित्यप्रयत्नस्येत्यर्थः / प्रयोजकत्वे उदासीनबुद्धेर्निवृत्तिप्रसङ्गात् / तदनेन प्रबन्धेन परिहारो यो बुद्धिमत्पूर्वकमिति साध्यं प्रतिजानीते तदनुकूलतया कृत: / यदा तु सकर्तृकप्रधानीभूतविषयतया प्रधानीभूतबुद्धिमत्पूर्वकत्वं प्रतिजानीते तदा अनित्यप्रयत्नस्योपाधित्वशङ्कापि नास्तीत्याह - बुद्धिमत्पूर्वकमिति / कुत इत्यत आह - तस्यैवेति / 127. एतेन शरीरसम्बन्धे बुद्धिगतकार्यत्ववद् बुद्धिसम्बन्धे प्रयत्नगतकार्यत्वमुपाधिरिति निरस्तम् / यो हि बुद्ध्या शरीरवच्छरीरनिवृत्त्या बुद्धिनिवृत्तिवद् वा प्रयत्नेन बुद्धि बुद्धिनिवृत्त्या प्रयत्ननिवृत्ति साधयेत्, स एवं कदाचिदुपलभ्यः / वयं त्ववगतहेतुभावं कलितसकलशक्तिकारकप्रयोक्तारं कार्यादेवानुमिमाना नैवमास्कन्दनीयाः, तत्र तस्यानुपाधित्वात् / न च प्रयत्न आत्मलाभार्थमेव मतिमपेक्षते /
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy