SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 147 * न्यायकुसुमाञ्जलि स्तबकः 5 न कश्चित् विरोध इत्यर्थः / ननु च प्रागेवा[न]योः साक्षात्प्रयत्नाधिष्ठेयत्वमस्ति, न च तदवच्छिन्नप्रयत्नोत्पत्ताविन्द्रियाणामुपयोगोऽस्ति / प्राणसञ्चारणेछायास्वजोवर(च्छायास्तु ज्ञानोत्तर)समीहिता साधनता ज्ञानयोगित्वात् / समीहितसाधनानत(साधनता)ज्ञानस्य चानुमानिकत्वात् / न हि प्राणसञ्चारणं तत्समीहितसाधनताज्ञानं च लिङ्गं विना भवितुमर्हतः / नैव कार्य(य) साक्षात्प्रयत्नाधिष्ठेयत्वप्रसक्तमिदं शरीरत्वम् / ननु साक्षात्प्रयत्नाधिष्ठेयत्वप्रयुक्तमिदं शरीर[म्] / ननु साक्षात्प्रयत्नाधिष्ठेयत्वप्रयुक्तमित्युपाध्युद्भावने अस्य तात्पर्यादित्यनाकुलमेतदिति / न तृतीयेऽपि व्याप्तिशैथिल्यमिति वक्तुमाह - अत एवेति / सोपाधिसम्बन्धशालित्वादित्यर्थः / क उपाधिरित्यर्थ(त) [125A] आह - न हीति / ज्ञानानित्यत्वमित्यर्थः / भोगमित्यादिकर्तृपदे आयतनकर्मेत्यर्थः / - - - - - - -1 / तस्येति यावदित्यर्थः / तथाऽत्रैव भोक्तृकर्मोपग्रहमुपाधिमादेशयितुं भूमिमार[च] यति - न च नित्येति / नित्यसर्वविषयज्ञानवदित्यर्थः / तेन न साक्षात्प्रयत्नाधिष्ठेयत्वप्रयुक्तमर्थाश्रयत्वं किन्तु भोक्तृकर्मोपग्रहप्रयुक्तमित्यर्थः / तस्मात् प्रसङ्गदूषणैरेतदनुग्राह्यो [हेतुरपि दूषितः] / परमाण्वादयो न साक्षाद् चेतनाधिष्ठेयाः शरीरेतरत्वात, नापि परम्पराधिष्ठेयाः स्वव्यापारे शरीरानपेक्षत्वादिति हेतदषितादित्याशयवानपसंहरति - तस्मादिति / परमाण्वादयो न साक्षाच्चेतनाधिष्ठेयाः स्वशरीरेतरत्वादित्यत्र यदा 'शरीर'शब्देन साक्षात्प्रयत्नाधिष्ठेयत्वमपेक्षितं तदा शरीरेतरत्वात् प्रयत्नाधिष्ठितेतरत्वादित्यर्थः संपद्यते / तथा च साध्याविशिष्टत्वमित्यर्थः / एवं च स्वव्यापारे तदनपेक्षत्वात् स्वव्यापारे साक्षात्प्रयत्नाधिष्ठेयत्वानपेक्षत्वादित्यर्थः संपद्यते / इदमेव च परम्परानधिष्ठेयत्वमत: साध्याविशिष्टत्वम् / अनिन्द्रियेति / परमाण्वादयो न साक्षाच्चेतनाधिष्ठेयाः शरीरेतरत्वादिन्द्रियाश्रये[त] रत्वादिति यदा पदार्थः तदा परमाण्वादीनामनिन्द्रियाश्रयत्वमित्यन्यथासिद्धः(द्धम्) / शरीरे[125B]त[र]था(त्वा)[द्] भोगायतनेतरत्वादित्यर्थः / तदा भोक्तृकर्मानुपग्रहात् परमाण्वादीनामभोगायतनत्वमचेतनत्वाच्चेतनाधिष्ठितत्वं स्यादित्यन्यथासिद्धिः / स्वव्यापारे शरीरानपेक्षस्यापि परमाण्वादेः स्पर्शवद्वेगवद्रव्यमुत्प(त्पादक)तया परस्परानधिष्ठेयत्वं च स्यात्, स्वशरीरानधिष्ठेयत्वं वेत्यन्यथासिद्धि: / 126. तथा च साक्षात् प्रयत्नाधिष्ठितेतरजन्यत्वादिति साध्यसमः / इन्द्रियाश्रयेतरजन्यत्वाद् हेतुकत्वाच्चेतनाधिष्ठितमपीति को विरोधः / अप्रसिद्धविशेषणश्च पक्षः / न हि चेतनानधिष्ठितहेतुकत्वं क्वचित् प्रमाणसिद्धम् / न च चेतनाधिष्ठितहेतुकत्वनिषेधः साध्यः, हेतोरसाधारण्यप्रसङ्गात् / गगनादेरपि सपक्षाद् व्यावृत्तेः / यत् पुनरुक्तम् - कुविन्दादेः पटादौ कथमपेक्षेति / तत्र कारणतयेति कः सन्देहः / किन्तु कारकत्वमेव तस्य ज्ञानचिकीर्षाप्रयत्नवतो न स्वरूपतः / तदेव चाधिष्ठातृत्वम् / यत्तु अधिष्ठिते किमधिष्ठानेनेति / तत् किं कुविन्द उद्धार्यते, ईश्वरो वा, अनवस्था वाऽऽपाद्यते / न प्रथमः / अन्वयव्यतिरेकसिद्धत्वात् / न द्वितीयः / परमाण्वदृष्टाद्यधिष्ठातृत्वसिद्धौ ज्ञानादीनां सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात् / न तु तदधिष्ठानार्थमेवेश्वरसिद्धिः / न तृतीयः / तस्मिन् प्रमाणाभावात् / तथाप्येकाधिष्ठितमपरः किमर्थमधितिष्ठतीति प्रश्ने किमुत्तरमिति चेत् / हेतुप्रश्नोऽयं प्रयोजनप्रश्नो वा ? नाद्यः / ईश्वराधिष्ठानस्य नित्यत्वात् / कुविन्दाद्यधिष्ठानस्य स्वहेत्वधीनत्वात् / न द्वितीयः / कार्यनिष्पादनेन भोगसिद्धेः स्पष्टत्वात् / एकाधिष्ठानेनैव कार्यं स्यादिति चेत् / स्यादेव / तथापि न सम्भेदेऽन्यतरवैयर्थ्यम् / परिमाणं प्रति सङ्ख्यापरिमाणप्रचयवत् प्रत्येकं सामोपलब्धौ सम्भूयकारित्वोपपत्तेः / 1. The copyst has left the blank space.
SR No.032760
Book TitleVamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy