________________ 178 * वामध्वजकृता सृङ्केतटीका त्वसिद्धिरित्यर्थः / एवमिति / न हीष्टसाधनताभिधाना[न्]तर्भाव्यान्यदिच्छतोऽन्यत् कर्तव्यमयोग्यतयाऽन्वेतुमर्हतीति भावः / 155. न चान्विताभिधानेऽपि तत्साधनत्वसिद्धिः / अधिकार्यवच्छेदमात्रेणाप्यन्वययोग्यतोपपत्तेः / न च कार्यत्वमपूर्वे सम्भवति / तद्धि कृतिव्याप्यता चेत्, व्रीहादिष्वेव, सिद्धत्वात् / कृतिफलत्वाच्चेत्, यागस्यैव, ततस्तस्यैवाहत्योत्पत्तेः / कृत्युद्देश्यता चेत्, स्वर्गस्यैव, निसर्गसुन्दरत्वात् / न त्वपूर्वस्य, तद्विपरीतत् / स्तन्यपानादिवदौपाधिकीति चेत् / साऽपि यागस्यैव / स्वर्गस्य साध्यत्वस्थितौ यागस्यैव साधनत्वेनान्वयात् / कालव्यवधानान्नैतन्निर्वहतीति चेत्, यथा निर्वहति श्रुतानुरोधेन तथा कल्प्यताम् / व्यापारद्वारा कथञ्चित् स्यात्, न तु भिन्नकालयोापारव्यापारिभावः / कारणत्वं च व्यापारेण युज्यते / अव्यवधानेन पूर्वकालनियमश्च तत्त्वम् / अन्यथाऽतिप्रसङ्गादिति चेत् / न, पूर्वभावनियममात्रस्य कारणत्वात् / कार्यानुगुणावान्तरकार्यस्यैव व्यापारत्वात्, कृषिचिकित्सादौ बहुलं तथा व्यवहारात् / लाक्षणिकोऽसाविति चेत् / न, मुख्यार्थत्वे विरोधाभावात् / अस्तु तर्हि पुत्रेण हते ब्रह्मणि चिरध्वस्तस्य पितस्तमवान्तरव्यापारीकृत्य कर्तत्वम, तथा च लोकयात्राविप्लव इति चेत् / न / सत्यपि सुते कदाचित् तदकरणात् तस्मिन्नसत्यपि कदाचित् करणादनिर्वाहकतया तस्य व्यापारत्वायोगात् / यं जनयित्वैव हि यं प्रति यस्य पूर्वभावनिर्वाहः, स एव तं प्रति तस्य व्यापारो नापरः, यथाऽनुभवस्य स्मरणं प्रति संस्कारः, तस्य ह्यन्वयव्यतिरेकानुविधाने सिद्धे तदन्यथानुपपत्त्या संस्कारः कल्प्यते, न त्वन्यथा, तथापि / न चेदेवम्, तवापि ब्रह्मभिदुरशरविमोकसमसमयहतस्य हन्तृत्वं न स्यात्, स्याच्च स्वनिवेशनशयानस्य तत्पितुरिति / एतेनोभयं वेति निरस्तम् / अस्तु तर्हि क्रियाधर्म एव कार्यत्वं विधिः, सर्वो हि कर्तव्यमेतदिति प्रत्येति, ततः कुर्यामिति सङ्कल्प्य प्रवर्तते इति चेत् / न / कर्तव्यं मयेति कृत्यध्यवसायार्थो वा स्यात् ? कर्तव्यं मयेत्युचितार्थो वा स्यात् ? तत्र प्रथमः सङ्कल्पान्न भिद्यते / व्यवहितकार्यसङ्कल्पो हि कर्तव्यो मयेति, सन्निहितकार्यसङ्कल्पस्तु कुर्यामिति / स च न लिङर्थः / सत्तामात्रेण प्रवर्तनादित्युक्तम् / तदेतत् कर्तव्यतायां जातायां प्रवर्तते इति वस्तुस्थितौ भ्रान्तैर्शातायामिति गृहीतम् / औचित्यं तु क्रियाधर्मः प्रागभाववत्त्वम्, तस्मिन् सति शक्यत्वं वा, तस्मिन् सति कर्तारं प्रत्युपकारकत्वं वा ? प्रथमे कुतश्चिदपि न निवर्तते / द्वितीये दुःखेऽपि तथाविधे प्रवर्तेत / तृतीये तु वक्ष्यते / अस्तु तर्हि करणधर्मः / न / करणं हि शब्दः, तद्धर्मोऽभिधा वा स्यात्, तदर्थों भावनादिर्वा, तद्धर्म इष्टसाधनता वा ? न प्रथमः - असत्त्वादप्रवृत्तेश्च नाभिधाऽपि गरीयसी / बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभः // 13 // 155. अस्त्वन्यदिच्छतोऽन्यत् कर्तव्यमन्वययोग्यं तथा[पि] नेष्टसाधनत्वमनुमातुं शक्यत इत्याह - न चेति / कुत इत्यत आह - अधिकारीति / कार्यत्वमपूर्वस्य विकल्प्य निराकरोति - न चेति / शक्यते - व्यापारद्वारेति कारणत्वं चेति / न च प्रकृते तथेति शेषः / तत्त्वं कारणत्वमित्यर्थः / अनिर्वाहकतयेति / उक्तमेतत् - यत् कारणं दृष्टं श्रुतं वा यया क्रियया विना नोपपद्यते सा [त]त्कारणत्वनिर्वाहायाऽवान्तरव्यापार इति / न च व्यापारी अव्यभिचारी फलावस्प(सा)नोऽन्यथातिप्रसङ्गात् / न चेह पितुः कारणत्वं सिद्धं, न च