Book Title: Saman Suttam
Author(s): Yagna Prakashan Samiti
Publisher: Yagna Prakashan Samiti
Catalog link: https://jainqq.org/explore/002270/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ समाचार AVAVAVAVA IT ORXUTKIML Page #2 -------------------------------------------------------------------------- ________________ समग्र जैन-समाज-संमत एवा "समणसुत्त ' नामना ग्रंथनी निष्पत्ति थई. भगवान महावीरना 2500 मां वर्षना अवसरे ए एक मोटी उपलब्धि थई एम सौए रवीकार्युं . मुनिश्री विद्यानंदजी, मुनिश्री सुशीलकुमारजी मुनिश्री जनक विज्यजी, मुनिश्री नथमलजी जिनेन्द्र वणी जी जैनधमी ओनी छेल्लां बे हजार वरसोमां नहोती थई तेवी संगीति भगवान महावीरनी 2500मी जयंतीना वर्ष मां थई अने तेमां जैनधर्म ना तमाम संप्रदायोना मुनि अने अग्रगण्य श्रावकोए हाजर रही अमृत-कुंभ समो सव संमत साररूप ग्रंथ आप्यो ते आ "समणसुत्त" che. * Page #3 -------------------------------------------------------------------------- ________________ sa मण सु तुं जैनधर्मसार) 04त्र ) श ) त्रय सम्यग्दर्शनज्ञानचारित्राणि mokssmaargH। yaza प्रकाशन समिति भूमिपुत्र, हुजरातपागा, वडोदरा 390 001 Page #4 -------------------------------------------------------------------------- ________________ प्रकाशक : चुनीभाई वैद्य यज्ञ प्रकाशन समिति हुजरातपागा, वडोदरा. 390 001 प्रथम आवृत्ति 5000 जान्युआरी 1976 कीमत रू. 1200 संस्कृत-छाया-परिशधन : पंडित बेचरदास देशी गुजराती अनुवाद; अमृतलाल सवचंद गेपाछुं मुद्रकः कांतिभाई हिं. शाह यज्ञ मुद्रिका, हुजरात पागा, वडोदरा-1 Page #5 -------------------------------------------------------------------------- ________________ प्र का शकी च गुजरातीमां 'समणुसुत्त 'नुं प्रकाशन 2500मी जयतीना गाळामां करवा धार्युं मुश्केलीए आडे आवी. पण ए बधी अहीं गणाववी नथी. भगवान महावीरनी हतुं. पर ंतु अनेक तीव्र आकांक्षा अने प्रखळ पुरुषार्थना संचेआगमांथी ज मोटां काम सधातां हाय छे. समसुत्त' ग्रंथना सर्जन पाछळ आवेआ ज एक इतिहास पडेला छे, ए बधा इतिहास विगते ता अहीं आपी शकाय तेम नथी, छतां सक्षेपमां एनी रजूआत न करीए ते महत्त्वनां तथ्या गुजराती वाचका समक्ष आव्या वगर ज रही जाय एम बने. विनाखाजी गांधीजी तरफ आकर्षाया तेनी पाछळ बापुमां जे तत्त्व रह्यां हशे ते हशे ज, परंतु विनेआखामां पेआतामां पण एक समन्वय-दृष्टि, रचनात्मक वृत्ति, सत्य-शेआधक अने जेने भगवान महावीरे सत्यग्राहीता कही छे तेवी मनेआवृत्ति पडेली हती, अने ते ज एमने ए क्षेत्रमां लई जवामां महद् अंशे कारणभूत हती. आ वृत्तिना सहज परिणाम स्वरूप विश्वना तमाम महान धर्मीना अध्ययन तरफ ए वळ्या. तत्त्वतः विश्वना सर्व धर्म समान छे. एवी एमनी समजमांथी आपणने कुरानसार, ख्रिस्तधर्मसार, गीता प्रवचनेआ, जपुजी, धम्मपद, भागवतधर्मसार, ताए उपनिषद वगेरे अनेक ग्रंथा मळ्या. आ धर्म-सार-माळामां एक महत्त्वना मणका खूटता हता. जैन धमी ओना बधा ज पथाने मान्य एवा जैन धर्मना काई एक ग्रंथ नहाता. आने कारणे सौने स्वीकाय एवा जैन-धर्म-सार आपवा अघरा हता. आ आवश्यकता ए बधा पथाना धर्म गुरुओने समजाय अने वळी एवी काई विद्वद् विभूति आगळ आवी ए काम माथे ले ते जरूरी हतुं. विनेआखाजीनी आवी सद्-वासना फळे एमां काळ-पुरुषने पण रस हशे. भगवान महावीरनी 2500मी जन्मजयंतीनुं आगमन, विकसित समाज-चेतना, अने वाद-विवाद तथा धर्म, नीति, पथ आदिना भेदोथी पर प्रतिष्ठित थयेला विनाबाजीनी दीर्घकालीन आकांक्षा-A त्रणना यागे आ ग्रंथना अवतरण माटेनी भूमिका रची आपी. ब्रह्मचारी वणी जी जेवा तपस्वी विद्वानना मनमां विनेआखानी वात 3 Page #6 -------------------------------------------------------------------------- ________________ वसी. वणीजीनी अखूट धीरज अने पराकाष्टाना परिश्रमे आ ग्रंथने संभविततानी क्षितिजमां ANI दीधो. प्रारंभिक संकलन वणजीए कर्युं ते "जैन धर्म sAra"nA नामे प्रकाशित करवामां आव्युं. एनी हजारेक नकल जैनधमी तेम ज जैनेतर साधुओ तथा विद्वानोने मोकलवामां आवी. जे बधा सुधारा अने सूचनो आव्यां तेनो आधार लईने बीजुं संकलन श्री दलसुखभाई मालवणियाए कर्युं. संत कानजी स्वामीनी प्रेरणाथी डओं. हुकुमीचंद मारिले घणुं गाथाओ सूचवी. उदयपुरवाळा डो. कमलचंदजी सगाणीए पण अनेक सूचनो कर्या. आ तमामनुं अध्ययन करीने वणजीए त्रीजुं संकलन कर्युं ते "जिण धम्मना नामे छपायुं. जैनधर्मीओनी छेल्लां बे हजार वरमां थई नहोती तेवी संगीतिनुं आवाहन करवामां आव्युं. एमां जैनधर्मना तमाम संप्रदायना मुनिओ अने अग्रगण्य श्रावकोनी हाजरी हती. ए संगीति समक्ष "जिण धम्म" संकलन रजू थयुं. दिल्हीमां मळेली ए संगीतिनुं अधिवेशन बे दिवस सुधी चाल्युं. कुल चार बेठको थई. चार बेठकमां आम्नाना मुनिओ अध्यक्षपदे वाराफरती बेठा-मुनिश्री सुशील कुमारंजी, मुनिश्री नथमलजी, मुनिश्री जनक विजयजी, तथा उपाध्याय मुनिश्री विद्यानंदजी. चारे बेठकने आचार्य श्री तुलसीजी, आचार्यश्री धर्मसागरजी, आचार्यश्री विजय समुद्रसुरिजी तथा आचार्यश्री देशभुषणजीना आशीर्वाद प्राप्त थया. ग्रंथनुं अंतिम प्रारूप चारे अध्यक्षेनी सहायताथी श्री जिनेन्द्र वणिजीए तयार कर्युं. आम जे संकलन तैयार थयुं ते अंतिम अने सर्वमान्य छे. आने शुद्ध अने परिपूर्ण बनाववामां मुनिश्री नथमलजी तथा श्री दलसुखभाई मालवणियाजीनो हाथ विशेषरूपे छे. डओं. e. एन. उपाध्ये, डो. दरबारीलालजी केठिया वगेरे विद्वानोए पण घणुं मदद करी छे. गाथाओनी शुद्धिमां पंडित कैलाशचंद्रजी शास्त्री, पंडित बेचरदासजी देशी अने मुनिश्री नथमलजीए भारे परिश्रम कर्यो छे. पंडित बेचरदासजीए एक एक शब्दने चकासीने संस्कृत छायानुं संशोधन अने परिमार्जन कर्युं छे. आ बधा विद्वानोना पुरुषार्थोने प्रेरवामां अने पछी एमने प्रोईने एक संपूर्ण माळा रचवामां सूत्ररूपे पू. विनोबाजीनुं प्रत्यक्ष तथा परोक्ष मार्गदर्शन आरंभथी अंत सुधी रह्युं छे ए वातनो उल्लेख करतां पण संकेच थाय छे, छतां अनिवार्य कर्तव्यरूपे अहीं करीए छीए. Page #7 -------------------------------------------------------------------------- ________________ हिंदी अनुवाद 5. कैलाशचन्द्रजीए तथा मुनीश्री नथमलजीए कर्यां छे अने एना परथी गुजराती अनुवाद श्री अमृतलाल गेआपाणीए कर्या छे. अनुवाद गुजराती वाचके सामे छे. कयांक कयांक विषय साथेना anuba'dha जाळवी राखवा माटे कौसमां के बहार पण शब्दो जोडवा पडया छे. वाचकेआ ए बधुं जोइ शकशे. अणुव्रत आंदोलनना प्रवर्तक श्री तुलसीजी अने उपाध्याय श्री विद्यानंदजीए सौने उत्साहित करी कामने आगळ वधारवामां मदद करी छे. साहु शांतिप्रसाद जैन, एमनां पत्नी श्रीमती रमाराणी जैन तथा श्री प्रभुदयाल DAbhaDIvALA vageree पण संगीतिने सफळ बनाववामां कीमती सहकार आप्या छे. उपाध्याय कविरत्न अमर मुनिजी, मुनीश्री sa'tamAlajI, कानजी स्वामी, आचार्य आनंद ऋषिजी, मुनीश्री yazeAvijayajI vageree पण आ प्रयासेआनु' समन कर्युं अने अनेक सूचना आपी मदद करी. सर्व सेवा संऊना श्री राधाकृष्णे बजाज, कृष्णदास महेता अने जमनालाल जैन तथा मानव मुनीजी vageree पातपातानी रीते घणी मदद करी छे. वाराणसीना पार्श्वनाथ विद्याश्रम शेआध सस्थान तथा स्यादवाद जैन महाविद्यालयमांथी सेंकडा ग्रंथानी मदद लेवाई छे. आ बधानी पाछळ रहेल क्षीणुकाय परंतु आत्म-प्रकाशी pra0 जिनेन्द्र वणी जीनी अद्भुत महेनतना उल्लेख फ्री कर्या वगर आ पूरुं नृ कराय. पू. विनाबाजीनी प्रेरणा एमना दिलने अडी गई अने एमणे काम माथे लीधु'. एमना आभार फ्री फ्रीने मानवानुं मन थाय छे. गुजरातीना आ अनुवाद घणा मोडा पडयो. जैन पारिभाषिक शब्दोथी भरेला आ ग्रंथने छापवा आटलेआ अघरा नीवडशे एम लाग्युं नहातुं. वळी गुजराती सिवायना बाकीना हिस्सा वाराणसीथी छापीने मगाववामां सरळता थशे एम जे धारेलु ते पण अवळुं यु. एने कारणे समय, शाक्ति अने पैसा त्रणेय वानां वधारे लाग्यां. आम छतां आमां अमारी अकुशळता-अणआवडतना हिस्सा पण खासा छे. आ बधा माटे अमे जिज्ञासु वाचकेआना क्षमा-प्राथी छीए. अनेक जैन-जैनेतर विद्वानाना जेना सर्जनमां हाथ छे अने जे मानवमात्रने उपकारक नीवडे तेम छे एवा आ ग्रंथ केवळ जैनधमी ओना ज न रही समग्र मानवजातना ग्रंथ बन्या छे; सौ एने ए रीते आवकारशे एवी आकांक्षा साथे. 5 -प्रकाशक Page #8 -------------------------------------------------------------------------- ________________ विनाबाजी जोग मुनिना पत्र अणुव्रत विहार वीर-निर्वाण तिथि 24-1-2501. 21o, दीनदयाल उपाध्याय मा, नवी दिल्ही, दिनांक 7-12-'74 भद्र परिणामी, धर्मानुरागी श्री आचार्य विनाबाजी, आपना समभावपूर्ण चिंतन अने सामयिक सूचनने ध्यानमां लई 'जैन धर्म सार' अने पछी एनुं नवुं . स्वरूप 'जिष्णुधम्म " नुं सकलन करवामां आव्युं. एमां जिनेन्द्रकुमार . वीजी तथा अनेक विद्वानाना चेआग रह्यो. सर्व सेवा संघ तथा श्री राधाकृष्णे बजाजना अथक परिश्रम अने प्रयत्नना फळ स्वरूप समायेआजना थई. संगीतिमां भाग लेनार तमाम मुनिए अने विद्वानेआए चिंतननु अनुमेआदन कर्यु" अने समग्र जैन-समाज-स मत एवा 'समणुसुत्त ' नामना ग्रंथनी निष्पत्ति थई. भगवान महावीरना 2500 मा निर्वाणवना अवसरे ए एक मेआटी उपलब्धि थई एम सौए स्वीकार्युं. ता. 29-30 नवेम्बर 1974 ना राज sa`gIti थई तेमां ए ग्रंथनु पारायण करवामां आव्युं. एमां आचार्यां, मुनिए अने विद्वानानी सलाह, समीक्षा अने समालाचनात्मक दृष्टिकाणु जाणवा मळ्या. छेवटे ग्रंथना पिरशेआधनना भार मुनिए पर छेडवामां आव्या अने साथे वणी जीनी मदद पण आपवामां आवी. Page #9 -------------------------------------------------------------------------- ________________ मुनिओ एक अठवाडियाना गाळामां केटलीये वार भेगा मळ्या अने चिंतनपूर्वक ग्रंथनुं परिशोधन कर्युं. आनाथी अमने पूरो संतोष thayo che. have ame ईच्छीए छीए के आ ग्रंथनुं आप ऊंडाणपूर्वक निरीक्षण करो अने "धम्मपदनो कम गोठव्यो छे ते प्रमाणे आनी पण रोजना करो. ए उपरांत कोई सूचन होय तो ते पण करशे. अमने सौने तेथी माटी प्रसन्नता थशे. संगीति की विभिन्न बैठकों के अध्यदागण विचानने ! काने 20 30 -मुनी विशी - . -मुनिश्री सुशीलकुमारजी मुनि जनक चिजन (आ तपत्र - मुनिश्री " जिनेन्द्र वर्मा ईनने laiffkI, गन्ध संकलनकता Page #10 -------------------------------------------------------------------------- ________________ 'स मा धा न मारा जीवनमां मने अनेक समाधान प्राप्त थयां छे. ए बधामां सौथी छेवटनुं, जे कदाच सर्वोत्तम समाधान छे, ते आ वर्षे प्राप्त थयुं. में जैनोने केटलीये वार विनंति करी हती के जेम विदिक धर्मना सार गीताना सातसो श्लोकमां मळे छे, बौद्धोनो धम्मपदमां मळे छे तेवी ज रीते जैन धर्मनो पण प्राप्त थवो जोईए. पण जेनो माटे आ अघरुं हतुं. कारण के एमना अनेक पंथ अने अनेक ग्रंथ छे. बाईबल ले के कुरान ले, गमे तेटले मोटो ग्रंथ होय, पण एक ज छे. पण जैनमां श्वेतांबर ane digambara ema be उपरांत तेरापंथी, स्थानकवासी एम चार मुख्य पंथ अने बीजा पण पंथे छे. अने ग्रंथो तो वीस-पचीस जेटला छे. में एमने वारंवार कह्युं के तमे लोके, मुनिए भेगा बेसी चर्चा करशे अने जैनोनो एक उत्तम सर्वमान्य धर्मसार रजू करो. छेवटे वणजी नामना "pAgala"nA मनमां ए वात वसी गई. ए अध्ययनशील छे अने खूब महेनत करीने जैन परिभाषानो एक केश पण एमणे तैयार कर्यो छे. एमणे जैन धर्म सार नामनुं एक पुस्तक तैयार कर्युं. एनी एक हजार नकल छापीने जैन समाजना विद्वानोने पण मेकली. ए बधा विद्वानोए जे सूचनो कर्या तेना परथी ए ग्रंथमां केटलीक गाथाओ जेडी अने केटलीक काढी नाखी. आम "जिणधर्म" पुस्तकनुं प्रकाशन थयुं. वळी पाछा मारा आग्रहथी ए ग्रंथ पर चर्चा करवा माटे एक संगीति मळी. एमां मुनिओ, आचार्यो, विद्वानो अने श्रावको मळी लगभग त्रण जेटला लोको भेगा मळ्या. अनेक वार चर्चाने अंते एनुं नाम अने एनुं रूप पण बदल्यां. छेवटे सौनी संमति साथे "श्रमण सुक्तम् " जेने अर्धमागधीमां "समणुसुत्त" कहे छे ते तैयार थयुं. एमां कुल 756 गाथा che. jenone 7 ne AMkaDe priya che. 7ne 108 वडे गुणीए तो 756 थाय छे. सर्व संमतिथी एटली गाथा लेवामां आवी छे. ठराववामां आव्युं के आ वर्ष चित्र सुद तेरस ने वर्धमान जयंतीने divase- 24mI eprile A ग्रंथ अत्यंत शुद्ध रीते छापीने प्रकाशित करवो. जयंतीने दिवसे जैन धर्म-सार Page #11 -------------------------------------------------------------------------- ________________ जेनुं नाम "समसुत्त राखवामां आव्युं छे ते आखाय भारतने प्राप्त थशे. हवे आगळ उपर ज्यां सुधी जैन धर्म टकशे अने बीजा वैदिक तथा बौद्ध वगेरे धर्मो पण हशे त्यां सुधी "जैन-धर्म-sAra"nuM अध्ययन थतुं रहेशे. छेल्लां हजार देढ हजार वर्षमां नहोतुं थई शक्युं तेवुं एक बहु मोटुं कार्य संपन्न थयुं. एमां बाबा निमित्त मात्र बन्या, पण मने पाकी खातरी छे के ए भगवान महावीरनी कृपा छे. हुं ए कबूल करुं छुं के गीतानी मारा उपर UMDI असर छे. गीता पछीथी महावीर भगवानथी वधु बीजी कोई पण वातनी असर मारा चित्त पर नथी. एनुं कारण ए छे के महावीर भगवाने जे आज्ञा आपी छे ते बाबाने पूरेपूरी कबूल छे. ए आज्ञा छे सत्वग्राही" बनो. आजे तो जे आव्यो ए "सत्याग्रही" बनी नीकळे छे. बापुए बाबाने पण सत्याग्रही तरीके आगळ कर्यो हतो, पण बाबा जाणतो हों के ए सत्याग्रही नथी, "सत्यग्राही " छे. दरेक मानव पासे एनुं सत्य होय छे अने तेथी मानव-जन्म सार्थक थतो होय छे, आम तमाम धर्मोमां, तमाम पंथमां अने तमाम मानामां जे सत्यनो अंश छे तेने ग्रहण करवुं जोईए. भगवान महावीरने आ उपदेश छे. गीता पछीथी बाबा पर एनी ज असर छे. "गीता पछीथी " एम कहुं छुं खरो, पण जौं छुं तो मने ए बन्नेमां कशेय फरक देखातो नथी. ब्रह्मविद्यामंदिर, पवनार, वर्धा, 25-12-74 : र र म आर हस्ताकार श्री विनोबाजी Page #12 -------------------------------------------------------------------------- ________________ भूमि के आ ग्रंथ- "समस" नी संकलना पूज्य विनोबाजीनी प्रेरणाथी थई छे. ए ज प्रेरणा अनुसार संगीतिनुं आयोजन थयुं अने एमां आना प्रारूपने स्वीकृति मळी. आ एक विशिष्ट ऐतिहासिक घटना छे. विश्वना तमाम धर्मोनुं मूळ छे- आत्मा अने परमात्मा. तस्वरूप आ बे स्तंभ पर धर्मनां भव्य भवन उभारवामां आव्यां छे. विश्वना केटलाय धर्मो आत्मवादी छे अने साथे ईश्वरवादी पण che, to वळी केटलाक निरीश्वरवादी छे. ईश्वरवादी परंपरा तेने कहेवाय जेमां सृष्टिनो कर्ता धर्ता अने नियामक एक सर्वशक्तिमान ईश्वर अथवा परमात्माने मानवामां आवे छे. सृष्टिनो तमाम आधार एना para ja che. ene ja ब्रह्मा, विधातो, परमपिता वगेरे नामथी ओळखे छे. आ परंपरानी मान्यता छे के पृथ्वी पर ज्यारे ज्यारे धर्मनी ग्लानि थाय छे त्यारे त्यारे भगवान अवतार ले छे; दुष्टनो नाश करे छे, सृष्टिनुं संरक्षण करे छे अने एमां सदाचारनां बीज वावे छे. निरीश्वरवादी परंपरा . बीजी परंपरा छे ते आत्मवादी छे पण साथे साथे निरीश्वरवादी छे. ए परंपरा व्यक्तिना स्वतंत्र विकासमां माने छे. प्रत्येक व्यक्ति अथवा जीव पोतानो संपूर्ण विकास साधी शके छे, पितानामां राग-द्वेष-विहीनता अथवा वीतरागतानो सर्वोच्च विकास साधी ए परमपदने पामी zake che. e pote ja पोताने नियामक अने संचालक che. pote ja potAno mitra ane pote ja potAne zatru che. jaina dharma A ja परंपरामांनो स्वतंत्र विज्ञानिक धर्म छे. आ जन परंपरा टूंकामां "श्रमण संस्कृतिने नामे ओळखाय छे. आ आध्यात्मिक परंपरामां बी वगेरे धर्मो पण आवे छे. ज्यारे ईश्वरवादी भारतीय परंपरा "ब्राह्मण संस्कृति ने नामे ओळखाय che. 10 Page #13 -------------------------------------------------------------------------- ________________ प्राचीनता कई पण धर्म प्राचीन के अर्वाचीन होवा मात्रथी ए श्रेष्ठ छे एम साबित नथी थतुं. पण जे कई धार्मिक-परंपरा पुराणी होय, अने दीर्घ काळ सुधी ए सजीव, सक्रिय अने प्रगतिशील रही होय तथा लोकेन्नतिमां, नैतिक विकास अने सांस्कृतिक समृद्धिमां प्रबळ प्रेरक तेम ज सहायक नीवडी hoya to eno artha ema करी शकाय के ए धर्ममां टकाउ, सावकालिक अने सार्वभौमिक तत्त्वो रहेलां छे. जैन धर्म आचार अने विचार अने दृष्टिए बहु पुराणो धर्म छे. इतिहासकारोए हवे ए वात मानी लीधी छे के तीर्थकर महावीर जैन धर्मना मूळ संस्थापक नहोता. एमना पहेलां बीजा पण तीर्थकर थई गया हता, एमणे जैन धर्मनी पुनस्थपना करी हती, अने एनी प्राणधाराने आगळ वधारी हती. ए खरुं के जैनधर्मना मूळ उगम सुधी हजु ईतिहास पहोंच्या नथी. आम छतां जे पुरातात्त्विक अने साहित्यिक तथ्यो प्राप्त छे तेना निष्पक्ष विश्लेषणथी निर्विवाद रीते सिद्ध थयुं छे के जैन धर्म एक अति प्राचीन धर्म छे. वातरशना मुनिओ, केशिओ तथा वात्य-क्षत्रिय विषे सर्वेद, श्रीमद् भागवत आदि महत्त्वपूर्ण ग्रंथमां संख्याबंध उल्लेखे मळी आवे छे. जैन-ईतिहासमां त्रेसठ "शलाका-puruSa"nuM वर्णन आवे छे. अवसर्पिणी अने उत्सर्पिणी नामना प्रत्येक सुदीर्घ कालखंडमां आ शलाका पुरुषो जन्मे छे अने मानव-संस्कृतिना विकासमां तथा धर्मनीति आगळ वधारवामां प्रेरणा आपे छे. आ शलाका-पुरुषोमां 24 तीर्थकरनुं स्थान सर्वोपरि छे. वर्तमान अवसर्पिण कल्पमां एना चतुर्थ कालखंडमां जे 24 तीर्थकर थई गया तेमां सौथी पहेला ऋषभदेव हता. ए राजा नाभि तथा माता मरुदेवीना पुत्र हता. एमने आदिनाथ, आदिब्रह्मा, आदीश्वर वगेरे नामथी ओळखवामां आवे छे. सौथी छेल्ला तीर्थकर महावीर भगवान अढी हजार वर्ष पर थई गया. तथागत बुद्ध भगवान तथा महावीर समकालीन हता. भगवान महावीरना 250 वर्ष पूर्वे 23 मा तीर्थंकर पार्श्वनाथ थई गया. ए वाराणसीना रजा अश्वसेनना कुंवर हता. बौद्ध आगममां महावीरनो उल्लेख निर्गठनातपुत्तना नामे मळे छे, ज्यारे पाठ्य परंपरानो उल्लेख चातुर्याम धर्म तरीके मळे छे. महावीर भगवान पण पार्श्व परंपराना प्रतिनिधि हता. आम जोवा जईए तो काळना अनंत अतूट प्रवाहमां न तो ऋषभदेव प्रथम हता के 11 Page #14 -------------------------------------------------------------------------- ________________ न महावीर छेल्ला हता. आ ते अनादि अनंत परंपरा छे. कोण जाणे केटलीये चोवीसीओ आगळ उपर थई गई अने हवे भविष्यमां थशे! सांस्कृतिक विकासनी दृष्टिए जोतां देखाई आवे छे के पारमार्थिक - अने आध्यात्मिक भूमिकामां विदिक अने श्रमण संस्कृतिमां झाझो भेद नथी. आम छतां वहेवारना क्षेत्रमां तथा बनेना तत्त्वज्ञानमांआचारमां अने दर्शनमां चोख भेद छे. बन्ने संस्कृतिओ एकबीजाथी खासी प्रभावित थई छे, बनेमां आदान-प्रदान पण खासुं थयुं छे, अने सामाजिक परिस्थिति तो बन्नेनी लगभग एक सरखी ज रही छे. जे भेद देखाय छे ते पण समजमां ऊतरे नहीं एवो नथी. ऊलटुं मानव संस्कृतिना विकासना स्तरो समजवामां ए बहु सहायक थाय छे. भारतना समृद्ध प्राचीन साहित्यमां आ बने संस्कृतिना परस्पर उपरना प्रभाव अने आदान-प्रदाननां अनेक दश्य जोवा मळे छे. एक ज कुटुंबमां जुदा जुदा विचारवाळा लोको पोतपितानी रीते धर्म साधना करता हता. आजे जे जैन धर्मने नामे ओळखाय छे एनुं प्राचीन काळमां कई विशेष नाम नहीं होय. ए खरुं के जेन शब्द "जिन" परथी बन्यो छे, आम छतां जैन शब्द प्रमाणमां अर्वाचीन छे. भगवान महावीरना समयमां एने माटे "निग्रंथ" अथवा "निन्य प्रवचन शब्द चालतो. एने क्यांक कयांक आर्यधर्म पण कह्यो छे. पार्श्वनाथना - समयमां एने "श्रमणधर्म " पण कहेता. पार्श्वनाथ पहेलां जे बावीसमां तीर्थकर अरिष्टनेमी थई गया तेना समयमां आने "अहत धर्म " कहेता हता. अरिष्टनेमी ए शलाका-पुरुष श्री कृष्णना काकाना दीकरा हता. श्रीकृष्ण गायनी सेवा अने गोरस-( दूध आदि)ने जे प्रचार कर्यो ते खरी रीते जोईए तो अहिंसक समाज-रचना माटे थयेलो एक मंगळ प्रयास हतो. बिहारमां जैन धर्म "आहत धर्मना नामे प्रचलित हतो. राजषि नमि मिथिलाना हता अने राजा जनकना वंशज हता. एमनी आध्यात्मिक वृत्तिनुं जैन आगममां सुंदर चित्रण आवे छे. ईतिहासमां वखतोवखत नामे बदलातां रह्यां हशे, पण आ धर्म-परंपरा अने संस्कृतिनुं मूळ, सिद्धांत बीज ते आजे छे तेनुं ते ज हतुं-आत्मवाद अने अनेकान्तवाद. आ ज आत्मवादनी भूमि पर जैन धर्म-परंपरानुं कल्पवृक्ष वधतुं गयुं छे. जेनधमी साधु आजे पण श्रमण कहेवाय छे. श्रमण शब्द श्रम, समता अने विकार-शमनने सूचक छे. एमां प्रभूत अर्थ समायेलो che. 12 Page #15 -------------------------------------------------------------------------- ________________ "jainadharmano artha che jine upadezelo अथवा जिने प्रसारेलो कल्याण मार्ग. "जिन" एने कहे छे जेमणे पोताना देहगत तथा आत्मगत एटले अंदर-बहारना विकारे पर विजय प्राप्त करी लीधो होय. आत्माना सौथी प्रबळ शत्रु छे राग-द्वेष महादि विकारे. एटले "जिन" शब्दनो एक विशेष अर्थ छे, ए कोई अमुक जातिनुं नाम नथी. आमेपलब्धि-आत्मानी प्राप्ति माटे जे "jina"nA मार्गे चाले छे ते जन छे. वीतराग-विज्ञानता जैन धर्मनुं पूर्ण लक्ष्य छे वीतराग-विज्ञानतानी प्राप्ति. आ जे वीतराग-विज्ञान छे ते मंगळमय छे, मंगळ करनारुं छे अने एना ज प्रकाशमां चाली माणस "अरहन्त' पदने पामे छे. आ वीतरागता सम्यग्दशन, ज्ञान अने चारित्ररूपी रत्नत्रयनी समन्वित साधनामांथी प्राप्त थाय छे. श्रद्धा, ज्ञान अने चारित्र ए त्रणने समन्वित पंथे ज माणसने मुक्ति अथवा सिद्धि सुधी पहोंचाडे छे. दर्शन, ज्ञान अने चारित्रथी ज मनुष्य पूर्णताने प्राप्त करे छे. जनधर्मने सौ पहेला अने मूळभूत उपदेश ए छे के श्रद्धापूर्वक विवेक्सी आंख वडे संसारने जोईने एनुं यथार्थ ज्ञान प्राप्त करो अने एने जीवनमां उतारो. परंतु संपूर्ण आचार-विचारनुं केन्द्रबिंदु वीतरागतानी प्राप्ति छे. वीतरागतानी सामे मेटामां मोटुं ऐश्वर्य पण व्यर्थ छे. प्रवृत्ति हो या निवृत्ति, गाईश्य हो या श्रमण्य, बंने - स्थितिमां अंतरमां वीतरागता वधती जाय एने ज श्रेयस्कर गण्युं छे. परंतु अनेकान्त दृष्टि मळ्या वगर वीतरागतानी प्राप्तिनो रस्तो हाथ नथी लागतो. आ अनेकान्त दष्टि ज प्रवृत्तिमां निवृत्ति अने निवृत्तिमां प्रवृत्तिनुं दर्शन करावी यथार्थ अने निवृत्तिनुं मार्गदर्शन करी शके छे. अहिंसा * जैन आचारनुं मूळ अहिंसा छे. आ अहिंसानुं पालन अनेकान्त दष्टि वगर संभव नथी. कारण, जन दृष्टिए माणस हिंसा न करतो होय छतां हिंसक होई शके छे, अने हिंसा करता होय छतां हिंसक न पण होई शके. आम जनधर्ममां हिंसा-अहिंसा कर्ताना भाव उपर आधार राखे छे, क्रिया उपर नहीं. बहारथी थनारी हिंसाने ज जे हिंसा गणी लईए तो केई अहिंसक होई ज न शके. कारण के जगतमां सर्वत्र जीव व्यापी रहेला छे अने निरंतर एमने घात ( 13 1 2 Page #16 -------------------------------------------------------------------------- ________________ थई रह्यो छे. माटे जे सावधान रहीने प्रवृत्ति करे छे एना भावोमां अहिंसा छे अने जे व्यक्ति पोतानी प्रवृत्तिमां सावधान नथी होती तेना भावमां हिंसा छे, आम ए हिंसा न करती होय तो पण हिंसक छे. आ बधुं पृथककरण अनेकान्त दष्टि वगर संभव नथी. तेथी जेने अनेकान्त दृष्टि प्राप्त थई छे ते ज मनुष्य सम्यग्दष्टिवाळे मनाय छे. अने सम्यग्दष्टिवाळो ज सम्यग्गानी तथा सम्यक चारित्रशील होई शके. जेनी दृष्टि सम्यक नथी एनुं ज्ञान पण साचुं नथी अने आचार पण यथार्थ नथी. आने ज लीधे जेनमार्गमां सम्यकत्व अथवा सम्यग्दर्शननुं महत्त्व विशेष मान्युं छे. मेक्षमार्गनो पण ए ज पाय छे. संसार एक बंधन छे. जीव अनादिकाळथी एमां पडे छे. ए पोताना यथार्थ स्वरूपने भूलीने आ बंधनने जे पोतानुं स्वरूप समजी एमां रममाण रहे छे. आ जे भ्रम छे ते ज एना बंधननुं कारण छे. आ भूल ज्यारे एनी नजरे चडे छे त्यारे ज एनी दृष्टि पोताना स्वरूप भणी जाय छे. त्यारे एने समजाय छे के हुं तो चितन्य शक्ति-संपन्न छुं; भौतिक शक्तिथी पण विशिष्ट शकित ए मारुं चितन्य छे. ए अनंत ज्ञान, अनंत दर्शन, अनंत सुख अने अनंत शक्तिनो भंडार छे. एनामां आ श्रद्धा जागतांनी साथे ज एने सम्यग्दष्टि प्राप्त थाय छे अने ए सम्यक् आचार द्वारा पोताना यथार्थ स्वरूपमां स्थिर थवानो प्रयत्न करे छे. आम जैन धर्मनो आचारमार्ग सम्यज्ञानपूर्वक वीतरागता सुधी पहोंचवाने राजमार्ग छे. अनेकान्त आ विशाळ लेकमां देहधारी व्यक्तिनुं वधुमां वधु ज्ञान पण सीमित, अपूर्ण अने एकांगी होय छे. वस्तुना अनन्त गुणोनो समग्र अनुभव व्यक्ति एक साथे करी शकती नथी, एने व्यक्त करवानी वात तो आघी ज रही. भाषानी अशक्ति अने शब्दना अर्थनी मर्यादा ज्यां त्यां झघडा अने विवाद ऊभा करे छे. माणसने अहम एमां उमेरो करे छे; ज्यारे अनेकान्त समन्वयनो अने विरोधपरिहारने मार्ग देखाडे छे. सौनी वातमां सत्यनो अंश होय छे, अने ए सत्यनो अंश समजीए तो विवाद सहेलाईथी टळी शके छे. जेने पोतानी वातनी हठ अथवा पोताना ज साचापणाने आग्रह नथी होतो एवी ज व्यक्ति अनेकान्त मारफते गांठोने सारी रीते उकेली zake che. Ama to dareka manuSya anekAntamAM jIve che; paNa ene - 14 Page #17 -------------------------------------------------------------------------- ________________ khabara नथी के ए ज्योति त्यां छे, अने एनाथी ज ए प्रकाशित छे. आंखो पर आग्रहनो पाटो बांधेल होय त्यां सुधी वस्तु-स्वरूपनुं साचुं दर्शन थई शकतुं नथी. अनेकान्त वस्तु अथवा पदार्थथी स्वतंत्र सत्तानो उष करे छे. विचार-जगतमां अहिंसानुं मूर्तरूप अनेकान्त छे. जे अहिंसक हशे ए अनेकान्ती हशे अने जे अनेकान्ती हशे ते अहिंसक हशे. आजे जन धर्मनुं ज स्वरूप आपणी सामे छे ते महावीर भगवाननी देशनाथी अनुप्राणित थयेलुं छे. आजे एमनुं धर्म-शासन प्रवर्ती रह्युं छे. महावीर धर्म अने दर्शनना समन्वयकार हता. ज्ञान, दर्शन अने आचरणनो समन्वय ज मनुष्यने दुःख-मुक्ति भणी लई जाय छे. ज्ञानहीन कर्म अने कर्महीन ज्ञान बन्ने व्यर्थ छे. ज्ञात सत्यनुं आचरण अने आचरित सत्यनुं ज्ञान बने भेगां मळीने ज सार्थक थई शके छे. वस्तु स्वभाव धम - "वष्णु सहावो धम्म वस्तुने स्वभाव ज धर्म छे- आ वात जैन दर्शननी सौथी महत्वपूर्ण देण छे. सृष्टिनो प्रत्येक पदार्थ पोताना स्वभाव प्रमाणे वरसी रह्यो छे. एनुं अस्तित्व, उत्पत्ति, स्थिति अने विनाशथी युकत छे. पदार्थ जड हो या चेतन, पोताना स्वभावमांथी हटतो नथी. सत्ताना रूपमां ए सदेव स्थित न होय छे. पर्याय करतां ए निरंतर परिवर्तनशील छे. आ ज त्रिपदी पर संपूर्ण जन-दर्शन ऊभुं छे. अने आ ज त्रिपदीना आधार पर संपूर्ण लक-व्यवस्थानुं प्रतिपादन ए जैन-दर्शननी विशेषता छे. : पद्रव्योनी स्थितिथी साफ थई जाय छे के आ लोक अनादि अनन्त छे, एनो कर्ता धर्ता के निर्माता कोई व्यक्ति-विशेष अथवा शक्ति-विशेष नथी. देश-काळथी पर, वस्तु-स्वभावना आधार पर आत्मानी सत्ता स्वीकारवामां आवे तो समाजमां विषमता, वगभेद, वर्णभेद वगेरेनुं स्थान रहेतुं नथी. आवी हालतमां व्यवहार-जगतमां महावीर जेवा वीतराग तत्त्वदशी एम ज कहे के समभाव ए ज अहिंसा छे अने मनमां ममत्व न होवुं ए ज अपरिग्रह छे; सत्य शास्त्रमां नथी वसतुं, ए तो अनुभवमां वसे छे; ब्रह्मनी चर्चा ए ज बहाचर्य; कर्मथी माणस ब्राह्मण बने छे अने कर्मथी ज क्षत्रिय, कर्मथी ज वैश्य अने कर्मथी ज शूद्र. चारित्र्यहीन व्यक्तिने संप्रदाय, वेश, धन, बळ, सत्ता अने ऐश्वर्य, ज्ञान अने पिथी बचावी शकतां 15 Page #18 -------------------------------------------------------------------------- ________________ नथी. देवी देवताए के प्रकृतिनी vibhinna zaktione रीझववा माटे करातां जातजातनां कर्मकांड या अनुष्ठानेआ पण बचावी शकतां नथी. आत्म-प्रतीति, आत्म-ज्ञान अने आत्मलीनता निजानन्द रसलीनता ज मनुष्यने मुक्ति अपावी शके. आ ज साचुं.... सम्यक्त्व छे. महावीर साचा अर्थमां निन्थ हता, ग्रन्थ अने ग्रन्थिया छेढीने ए देहमां पण विदेह हता. एमनी ज निरक्षरी, सबधगम्य, अमृत वरसावनारी वाणीनुं गूंजन वातावरणमां छे. श्रावकाचार साधना सौ सौनी शक्ति अनुसार ज थई शके. आने कारणे जैन-आचार माना श्रावकाचार अने श्रमणाचार ema be भाग पाडवामां आव्या छे. श्रमणाना आचार करतां श्रावकाना आचार सहेला हाय छे. आनुं कारण e che ke e leAkeA गृह-त्यागी नथी हाता अने ससारमां रत रहे छे. आम छतां श्रावक पेआताना आचार परत्वे खराखर सावधान rahe che. enu लक्ष्य श्रमणाचारनी दिशामां आगळ वधवानु हाय छे. श्रावकनी आत्म-शक्ति वधे, राग-द्वेषादि विकारा अने क्रोधादि कषाया पर काबू आववा लागे त्यारे ए एक पछी एक श्रेणी वधता वधता श्रमण-पथ पर डग देवा मांडे छे. खार व्रतानुं खराबर पालन करतां करतां 11 श्रेणीए पार करीने श्रावक श्रमणनी श्रेणीमां पहेआ ची जाय छे. आम जोवा जईए तो श्रावकधर्म ए श्रमण धर्मना आधार अथवा पूरक धर्म छे. जैन धर्मना तमाम आचार आत्मलक्षी छे. एमां श्रावक तथा श्रमण माटे व्यवस्थित, एक पछी एक एम आगळ आगळ विकासनां पगथियां उपर लई जती सहिता प्राप्त छे. जैन धर्ममां केवळ नीति-उपदेशनी दृष्टिए अथवा वहेवारनी दृष्टिए आचार-नियमा घडवामां आव्या नथी. शक्ति सापेक्षता अने विकासनी प्रक्रियामां खाद्य क्रियाकांड अथवा रूढिगत लाकमूढता, देवमूढता अथवा गुरुमूढताने एमां जरा जेटलुं पण स्थान नथी. अणुव्रतादिनुं पालन श्रावकने साधक बनवानी प्रेरणा आपे छे ता बीजी खाजु समाजना susa'cAlanamAM पण अपूर्व भूमिका अदा करे छे. ग्रन्थ परिचय समणुसुत्त ग्रंथमां जैन-धर्म-दननी सारभूत वातानु` संक्षेपमां क्रम पूर्वक संकलन कर्युं" छे. ग्रंथमां चार खंड अने 44 प्रकरणा छे. गाथाओ kulle 756 che. 16 Page #19 -------------------------------------------------------------------------- ________________ ग्रंथनी sa'kalanA प्राकृत गाथाओमां करी छे. आ गाथाए गेय छे अने पारायण करवा याग्य छे. नाचार्याए प्राकृत गाथाओने सूत्र कह्यां छे. प्राकृत सुत्त' शब्दना अर्थ सूत्र, सुक्त तथा श्रुत पण थाय छे. जैन परंपरामां सूत्र शब्द रूढ छे. तेथी ग्रंथनुं नाम समणुसुत्त' ( श्रमण सूत्रम् ) राख्युं छे. गाथाओनी पसंदगी प्राचीन मूळ ग्रंथामांथी करी छे. आम आ समसुत्त आगमना जेवुं स्वतः प्रमाण छे. पहेला खंड जयेआतिर्मुख छे. एमां व्यक्ति " खाए पीए ने मेआज माणे|" नी निम्न भौतिक भूमिका अथवा बाह्य जीवनथी उपर ऊठीने आभ्यन्तर जीवननुं दर्शन करे छे. ए विषयभागाने असार, दुःखमय तथा जन्म-जरा-मरण रूप sa'sAranAM कारण समजी एनाथी विरक्त थाय छे. रागद्वेषने ja peAtAnA sauthI meATA zatru समजी बधी रीते एना परिहारना उपाय करे छे. क्रोध, मान, माया अने लाभने ठेकाणे ए क्षमा, नम्रता, सरळता, सताष वगेरे गुणाना आश्रय ले छे. कायाना निग्रह करीने विषयमां फसायेली इंद्रियाने सयमित करे छे. बधां प्राणीओने आत्मवत् देखे छे अने एमनां सुखदुःखने पेआतानां ज हाय तेम अनुभव करे छे. खीजाएआनी जरूरियातने समजी, एनी कदरने खूजी परिग्रहना यथाशक्ति त्याग करे छे. पातानी तथा बीजानी तरफ सदा जागृत रहे छे. अने यतनाचार-पूर्वक मेआक्षमाग मां निर्भयताथी विचरण करे छे. बीजो खंड मेआक्षमाग छे. आमां डग देनार व्यक्तिनी तमाम शकाओ, भयवाळी सवेदनाओ, आकांक्षाओ अने मूढता श्रद्धाज्ञान-चारित्रनी अथवा ज्ञान-कर्म-भक्तिनी त्रिवेणीमां धोवाई जाय छे. दृष्ट-अनिष्टना तमाम द्वन्द्वो समाप्त थई जाय छे अने समता तथा वात्सल्यनुं झरणुं फूटी नीकळे छे. एनुं चित्त संसारना भागेआ तरफथी विरत थई प्रशांत मने छे. घरमां रहेता हाय, तेआ पण जळमां कमळनी जेम रहे छे. वेपार, धंधा बधुं ज करता हेआवा छतां ए कशुं ज करता नथी. श्रावक श्रमण धर्मना क्रमशः आधार लईने एनुं चित्त सहज रीते ज्ञान-वैराग्य अने ध्याननी विविध 'श्रेणीओने पार करीने धीरे धीरे उपर तरफ गति करवा मांडे छे. अंते एनी तमाम वासनाओ निर्मूळ थई जाय छे, ज्ञान-सूय पूरी प्रखरताथी प्रकाशवा मांडे छे. अने आनंद-सागर ऊछळवा मांडे छे. देह छे त्यां सुधी ए अर्जुन्त अथवा जीवन्मुक्त दशामां दिव्य उपदेश मारफते जगतमां 17 Page #20 -------------------------------------------------------------------------- ________________ कल्याणमार्गनो प्रचार करतो विचरण करे छे. अने छेवटे देह-स्थिति अथवा आयुष्य पूरुं थाय छे त्यारे सिद्ध अथवा विदेह दशा पामीने सदाने माटे आनंद-सागरमां लीन लई जाय छे. - त्रीजो खंड 'तत्त्व-दर्शननो छे. एमां जीव-अजीव वगेरे सात तोनुं तथा पाप-पुण्य वगेरे नव पदार्थोनुं विवेचन छे. उपरांत जीवात्माक पुद्गल-परमाणु वगेरे छ द्रव्योनो परिचय आपीने एना संयोग तथा विभाग द्वारा विश्व सृष्टिनी अकृत्रिमता अने अनादिअनन्ततानुं प्रतिपादन करवामां आव्युं छे, चोथो खंड "स्याद्वाद" नो छे. उपर अनेकान्तनो संक्षिप्त परिचय अपायो छे. जैन दर्शननो प्रधान न्याये आ जे छे. आ खंडमां प्रमाण, नय, निक्षेप, अने सप्तभंगी जेवा गूढ अने गंभीर विषयोनो हृदयग्राही सरळ संक्षिप्त परिचय आप्यो छे. छेल्ले वरस्तवनथी ग्रंथ समाप्त थाय छे. - आ चार खंडोमां 756 गाथाओमां थईने जेनधर्म, तत्त्व दर्शन तथा आचार मार्गनो सर्वागीण संक्षिप्त परिचय आवी जाय छे एम कही शकाय. आम तो जिन-साहित्य विपुल छे अने एनी एक एक शाखा पर अनेक ग्रंथ प्राप्त छे. सूत्रम रीते अध्ययन करवुं होय तो ए बधा ग्रंथोने आधार लेवो जरूरी छे. परंतु सांप्रदायिक आग्रहोथी पर मूळरूपमां जनधर्म सिद्धांतन, आचार-प्रणालीने अने जीवनना कमिक-विकासनी प्रक्रियाने सामान्य माणसने परिचय कराववा माटे आ एक सर्वसंमत प्रतिनिधिक ग्रंथ छे. जैन जयति शासनम्. Page #21 -------------------------------------------------------------------------- ________________ अनुक्रम प्रथम खंड ज्योतिमुख गाथा गाथा - 1. मंगलसूत्र . 1-16 2. जिनशासनसूत्र 17-24 3. संघसूत्र , 25-31 4. निरूपणुसूत्र 3र-44 5. संसारचक्रसूत्र 45-55 6. कर्मसूत्र , 56-66 7. मिथ्यात्वसूत्र . . * . 59-u0 67-70 8. राग-परिहारसूत्र 71-81 9. धर्म सूत्र 10. संयमसूत्र 11. अपरिग्रहसूत्र 12. अहिंसासूत्र 13. अप्रमादसूत्र 14. शिक्षासूत्र 15. आत्मसूत्र 15आत्मसूत्र |82-12 1 122-139 140-146 147-159 160-169 170-176 177-191 द्वितीय खंडः मोक्षमार्ग 1 मोक्षमार्ग सूत्र 192-207 26. समिति-गुप्तिसूत्र 384-416 17, रत्नत्रयसूत्र 208-218 27. आवश्यकसूत्र 417-438 18. सम्यग्दर्शनसूत्र 219-244 28. तपसूत्र 4 39-483 19. सज्ञानसूत्र 245-261 29. ध्यानसूत्र 484-504 20. सद्यारित्रसूत्र 262-287 30. अनुप्रेक्षासूत्र pa05-50 21. साधनासूत्र 288-295 31. लेस्थासूत्र 531-545 रर. द्विविधधर्म सूत्र 296-300 32. आत्मविकाससूत्र 23. श्रावकधर्मसूत्र 301-335 546-566 24. श्रमणधर्मसूत्र 336-363 33. संलेखनासूत्र pa67-187 : -25. व्रतसूत्र 364-383 19 Page #22 -------------------------------------------------------------------------- ________________ तृतीय खंडः तत्त्व-दशन , गाथा गाथा pa88-623 624-650 34. तत्त्वसूत्र 35. द्रव्यसूत्र 36. सृष्टिसूत्र 651-659 37. अनेकान्तसूत्र 38. प्रमाणसूत्र 39. नयसूत्र 40. स्याद्वाद तथा सप्तमंगसूत्र चतुर्थ खंड स्याद्वाद 66 0-673 41. समन्वयसूत्र : 674-689 42. निक्षेपसूत्र ' 690-713 43. समापन 44. वीर-स्तवन 714-721 722-736 737-744 745-749 75-756 परिशिष्टः 1. गाथानुक्रमणिका : 2. पारिभाषिक शब्दकोश * पृष्ठ , 244-256 257-274 Page #23 -------------------------------------------------------------------------- ________________ समणां (जेनधमसार) प्रथम खंड " ज्योतिर्मुख Page #24 -------------------------------------------------------------------------- ________________ 1. मङ्गलसूत्र 1. णमो अरहंताणं । णमो सिद्धाणं । णमो आयरियाणं । णमो उवज्झायाणं । णमो लोए सव्वसाहूणं ॥ 1 ॥ - नमः अर्हद्भ्यः । नमः सिद्धेभ्यः । नमः आचार्येभ्यः । नमः उपाध्यायेभ्यः । नमो लोके सर्वसाधुभ्यः ॥ 1 ॥ 2. एसो पंचणमोक्कारो, स्व्व्पाव्प्प्न्नास्न्नो। मंगलाणं च सन्वेसि, पढमं हवै मंगलं ॥ 2 ॥ एष पंचनमस्कारः, सर्वपापप्रणाशनः । मङ्गलेषु च सर्वेषु, प्रथमं भवति मङ्गलम् ॥ 2 ॥ 3-5. अरहंता मंगलं । सिद्धा मंगलं । साह mNglN। . केवलिपण्णत्तो धम्मो मंगलं ॥ 3 ॥ अरहंता लोगुत्त्मा। सिद्धा लोगुत्तमा । साहू लोगुत्त्मा। केवलिपण्णत्तो धम्मो लोगुत्त्मो॥4॥ अरहंते सरणं पव्वज्जामि । सिद्धे सरणं प्व्व्ज्जामि। साहू सरणं प्व्व्ज्जामि। केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि ॥ 5 ॥ अर्हन्तः मङ्गलम् । सिद्धाः मङ्गलम् । साधवः मङ्गलम् । केवलिप्रज्ञप्तः धर्मः मङ्गलम् ॥ 3 ॥ अर्हन्तः लोकोत्त्माः। सिद्धा: लोकोत्तमाः । साधवः लोकोत्तमाः । केवलिप्रज्ञप्तः धर्मः लोकोत्तमः ॥ 4 ॥ अर्हतः शरणं प्रपद्ये । सिद्धान् शरणं प्र्प्द्ये। साधून शरणं प्र्प्द्ये। केवलिप्रज्ञप्तं धर्मं शरणं प्रपद्ये ॥ 5 ॥ - 2 - Page #25 -------------------------------------------------------------------------- ________________ 1. मंगलसूत्र 1. अहंताने नमस्कार. सिद्धोने नमस्कार. आचार्योने नमस्कार. उपाध्यायेआने नमस्कार. लेआकवती सर्व साधुओने नमस्कार. 2. आ पंच नमस्कार मंत्र तमाम पापाना विनाश करनार अने तमाम मंगलामां prathama magala che. 3-5. ahat ma'gula che. siddha ma'gala che. साधु मंगल छे. केवलि प्रणीत धर्म मंगल che. ahat leAkeAttama che. siddha लाकोत्तम छे. साधु लाकोत्तम छे. कैलि प्रणीत धर्म लेआकोत्तम छे. अहंतानु शरण लौं छुं. सिद्धोनु शरण लौ छु.. साधुओनु शरणु लौं' छु. केवलि प्रणीत धर्मनुं शरण लौं छुं.... -3 Page #26 -------------------------------------------------------------------------- ________________ समणसुत्तं 6. झायहि पंच वि गुरवे, मंगलचउसरणलोयपरियरिए । k णर- सुर-खेयर-महिए, आराहणणायगे वीरे ॥ 6 ॥ ध्यायत पञ्च अपि गुरून्, मङ्गल - चतुःशरण-लोकपरिकरितान् । नरसुरखेचर महितान्, आराधननायकान् वीरान् ॥ 6 ॥ 7. घणघाइकम्ममहणा, तिहुवणवरभव्व - कमल मत्तंडा । अरिहा अणतणाणी, अणुवमसोक्खा जयंतु जए ॥ 7 ॥ घनघातिकर्ममथनाः, त्रिभुवनवरभव्यकमलमार्तण्डाः । अर्हाः (अर्हन्तः) अनन्तज्ञानिनः, अनुपमसौख्या जयन्तु जगति ॥ 8. अट्ठविहकम्मवियला, गिट्टियकज्जा पणट्ठसंसारा । दिट्ठसयलत्थसारा, सिद्धा सिद्धि मम दिसंतु ॥ 8 ॥ अष्टविधकर्मविकलाः, निष्ठितकार्याः प्रणष्टसंसाराः । दृष्टसकलार्थसाराः सिद्धाः सिद्धि मम दिशन्तु ॥ 8 ॥ तक्कालिय- सपरसमय-सुदधारा । आइरिया मम पसीदंतु ॥ 9 ॥ 9. पंचमहव्वयतुंगा, णाणागुणगणभरिया, पञ्च महाव्रततुङ्गाः, नानागुणगणभरिता, तत्कालिकस्वपरसमयश्रुतधाराः । "आचार्या मम प्रसीदतु ॥ 9 ॥ दुरंततीरम्हि हिडमाणाणं । 10. अण्णाणघोरतिमिरे, भवियाणुज्जोययरा, उवज्झाया वरमदि देतु ॥ 10 ॥ अज्ञानघोरतिमिरे, दुरन्ती हिण्डमानानाम् । भव्यानाम् उद्योतकरा, उपाध्याया वरमतिं ददतु ॥ 10 ॥ 11. थिरधरियसीलमाला, ववगयराया जसोहपडिहत्था । बहुविणयभूसियंगा, सुहाई साहू पयच्छंतु ॥ 11 ॥ स्थिरधृतशीलमाला, व्यपगतरागा यशओघप्रतिहस्ताः बहुविनयभूषिताङ्गाः, सुखानि साधवः प्रयच्छन्तु ॥ 11 ॥ 12. अरिहंता, असरीरा, आयरिया, उवज्झाय मुणिणो । पंचक्खरनिप्पण्णो, ओंकारो पंच परमिट्ठी ॥ 12 ॥ अर्हन्तः अशरीराः, आचार्या पञ्चाक्षरनिष्पन्नः, ओङ्कारः 1 उपाध्याय मुनयः । पञ्च परमेष्ठिनः ॥ 12 ॥ Page #27 -------------------------------------------------------------------------- ________________ ज्यातिसु ख 6. मंगलस्वरूप, चार शरणरूप तथा लेआकोत्तम, परम आराध्य अने नर-सुर-विद्याधरा द्वारा पूजित, कशत्रुओना विजेता पांच गुरु ( परमेष्ठी )नुं ध्यान धरवुं जोई e. 7. सघन घातीकना नाश करनार, त्रणेय लेआकमां विद्यमान भव्यजीवरूपी कमलाना विकास करनार सूर्य, अनत ज्ञानी अने अनुपम सुखमय अहुताना जगतमां जय हा. 8. आठ कर्मोथी रहित, कृतकृत्य, जन्म-मृत्युना चक्रथी मुक्त तथा सफल तत्त्व-रहस्यना द्रष्टा सिद्ध मने सिद्धि प्रदान करे. 9. पांच महाव्रताने लीधे समुन्नत, तत्कालीन स्वसमय अने पर-समयरूप श्रुतनां ज्ञाता तथा विविध गुणसमूहथी परिपूर्ण आचाय मारा उपर प्रसन्न हेआ. 10. जेनी पेले पार जवुं कठण छे एवा अज्ञानरूपी घार अंधकारमां भटकनार भव्य जीवाने ज्ञानना प्रकाश आपनार उपाध्याय मने उत्तम गति आपे. 11. शीलरूपी माळाने स्थिरताथी धारण करनार, राग रहित, यशसमूहथी भरपूर अने प्रवर विनय वडे अल कृत शरीरवाळा साधु मने सुख आपे. 12. अर्हत्, अशरीरी सिद्ध ), आचाय, उपाध्याय अने मुनि-- आ पांचना प्रथम पांच अक्षरे (a+a+A+u+म) ने मेळववाथी (एकार) अने छे जे पंच परमेष्ठीना वाचक छे--खीजरूप che. Page #28 -------------------------------------------------------------------------- ________________ समणसुत्तं 13. उसहमजियं च वंदे, संभवमभिणंदणं च सुमैं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ 13 ॥ ऋषभमजितं च वन्दे, संभवमभिनन्दनं च सुमति च । पद्मप्रभं सुपारवं, जिनं च चन्द्रप्रभं वन्दे ॥ 13 ॥ 14. सुविहिं च पुप्फयंतं, सीयल सेयंस वासपुज्जं च । ".. विमलमणंत-भयवं, धम्म संति च वंदामि ॥ 14 ॥ - सुविधिं च पुष्पदन्तं, शीतलं श्रेयांसं वासुपूज्यं च । विमलम् अनन्तभगवन्तं, धर्म शान्ति च वन्दे ॥ 14 ॥ 15. कुंथु च जिणरिदं, अरं च मल्लि च सुव्वयं च मि। वंदामि रिट्ठणेमि, तह पासं वड्ढमाणं च ॥ 15 ॥ कुन्धुं च जिनवरेन्द्रम्, अरं च मल्लि च सुव्रतं च नमिम् । वन्दे अरिष्टनेमि, तथा. पाश्र्वं वर्धमानं च ॥ 15 ॥ 16. चंदेहि णिम्मलयरा, आइच्चेहि अहियं पयासंता । . सायरवरगंभीरा, सिद्धा सिद्धि, : मम दिसंतु ॥ 16 ॥ चन्द्रनिर्मलतरा, आदित्यः अधिकं प्रकाशमानाः । सागरवरगम्भीराः, सिद्धाः सिद्धि मम दिशन्तु ॥ 16 ॥ 2. जिनशासनसूत्र . .. 17. जमल्लीणा जीवा, तरंति , संसारसायरमणंतं । तं सव्वजीवसरणं, गंददु जिणसासणं सुइरं ॥ 1 ॥ यद् आलीना जीवाः, तरन्ति संसारसागरमनन्तम् । तत् सर्वजीवशरणं, नन्दतु जिनशासनं सुचिरम् ॥ 1 ॥ 18. जिणवयणमोसहमिणं, विसयसुह-विरेयणं अमिदभयं । . जरमरणवाहिहरणं, खयकरणं 'सव्वदुक्खाणं ॥ 2 ॥ जिनवचनमौषधमिदं, विषयसुखविरेचनम्-अमृतभूतम् । जरामरणव्याधिहरणं, क्षयकरणं । सर्वदुःखानाम् ॥ 2 ॥ Page #29 -------------------------------------------------------------------------- ________________ 7 जातिमुख 13. हुं 1. ऋषभ, 2. अजित, 3. संभव, 4. अभिनंदन, प. सुमति, 6. पद्मप्रभु, (7. सुपार्श्व तथा 8. चंद्र प्रभुने 14. हुं 9 सुविधि (पुष्पदंत), 10. शीतल, 11. श्रेयांस 12. वासुपूज्य, 13. विमल, 14. अनंत, 15. धर्म, * 16. शांतिने वंदुं छुं. 15. हुं 17. कुंथु, 18. अर, 19. महिल, 20. मुनिसुव्रत, 21. नमि, 22. अरिष्टनेमि, 23. पार्थ तथा 24. वर्धमानने वंदुं छुं. 16. चंद्रथी, अधिक निर्मळ, सूर्यथी अधिक प्रकाश करनार, सागरनी जेम गंभीर सिद्ध भगवान मने सिद्धि (मुक्ति) प्रदान करे. . 2. जिनशासनसूत्र 17. जेमां लीन थई जवाथी जीव अनंत संसार-सागरने पार करी जाय छे तथा जे तमाम जीवो माटे शरण समान छे ए जिनशासन लांबा समय सुधी समृद्ध रहो. 18. विषयसुखनुं विरेचन करवा, जरा-मरणरूपी व्याधिने दूर करवा तथा बधां दुःखोनो नाश करवा आ जिन वचन अमृतसमुं औषध che. Page #30 -------------------------------------------------------------------------- ________________ समणसुत्तं 19. अरहंतभासियत्थं, गणहरदेहिं गंथियं सम्मं । पणमामि भत्तिजुत्तो, सुदणाणमहोदहिं सिरसा ॥ 3 ॥ अर्हद्भाषितार्थं, गणधरदेवैः ग्रन्थितं सम्यक् । प्रणमामि भक्तियुक्तः, श्रुतज्ञानमहोदधि शिरसा ॥ 3 ॥ . 20. तस्स मुहुग्गदवयणं, पुव्वावरदोसधिरहियं सुद्धं । आगममिदि परिकहियं, तेण दु कहिया हवंति तच्चत्वा ॥ 4 ॥ तस्य मुखोद्गतवचनं, पूर्वापरदोषविरहितं . शुद्धम् । 'आगम' इति परिकथितं, तेन तु कथिता भवन्ति तत्त्वार्थाः ॥ 4 ॥ 21. जिणवयणे अणुरत्ता, जिणवयणं जे करेंति भावेण । .. अमला असंकिलिट्ठा, ते होंति परित्तसंसारी ॥ 5 ॥ जिनवचनेऽनुरक्ताः, जिनवचनं ये करन्ति भावेन । अमला असंक्लिष्टाः, ते भवन्ति परीतसंसारिणः ॥ 5 ॥ . 22. जय वीयराय ! जयगुरू ! हौ मम तुह पभावओ भयवं! भवणिब्वेओ मग्गाणुसारिया इट्ठफलसिद्धी ॥ 6 ॥ जय वीतराग! जगद्गुरो! भवतु मम तव प्रभावतो भगवन् ! भवनिर्वेद: मार्गानुसारिता इष्टफलंसिद्धिः ॥ 6 ॥ 23. ससमय-परसमयविऊ, गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो, पवयणसारं परिकहेउं ॥ 7 ॥ स्वसमय-परसमयवित्, गम्भीरः दीप्तिमान् शिवः सोमः । गुणशतकलितः युक्तः, प्रवचनसारं परिकथयितुम् ॥ 7 ॥ . 24. जं इच्छसि अप्पणतो, जं ca Na icchasi appnnto| तं इच्छ परस्स वि या, एत्तियगं जिणसासणं ॥ 8 ॥ यदिच्छसि आत्मतः, यच्च नेच्छसि 'आत्मतः । तदिच्छ परस्यापि च, एतावत्कं जिनशासनम् ॥ 8 ॥ Page #31 -------------------------------------------------------------------------- ________________ जातिमुख 19. जेने उपदेश अहं तेए अर्थरूपे कर्यो छे अने जेने गण धरेए सूत्ररूपे सारी रीते गूंथेलुं छे ए कृतज्ञानरूपी महासमुद्रने भक्तिपूर्वक शिर नमावी प्रणाम करुं छुं. 20. अहजतेना मुखमांथी उत्पन्न थयेला तथा पूर्वापर देष रहित शुद्ध वचनने आगम कहेवामां आवे छे. ए आगममां जे कहेवामां आव्युं छे ते सत्यार्थ छे. (अहेताए उपदेशेलुं अने गणधरे ए गूंथेलुं श्रत आगम छे.) 21 जे जिनवचनमां राग धरावे छे अने जिनवचननुं भाव पूर्वक आचरण करे छे ते निर्मळ तथा कलेश विनाने बनीने परीत संसारी (अल्प जन्म-मरणवाळा) बनी जाय छे. 22. हे वीतराग ! हे जगदगुरु! हे भगवन्! आपना प्रभावथी '. मने संसारथी विरक्ति, मोक्षमार्गनुं अनुसरण अने ईष्ट फळनी प्राप्ति थती रहे. 23. जे स्वसमय अने परसमयने जाणकार, गंभीर, दीप्तिमान, कल्याणकारी अने सौम्य छे तथा सेंकडे गुणेथी युक्त छे . - ए ज निग्रंथ प्रवचनना सारने कहेवानो अधिकारी छे. 24. तमे पोताने माटे जे ईच्छता हो ते बीजा माटे पण इच्छो अने जे तमारा पिताने माटे न ईच्छता हो ए बीजा माटे पण न ईच्छो. आ ज जिनशासन-तीर्थकरोने upadeza che. Page #32 -------------------------------------------------------------------------- ________________ 3. संघसूत्र 25. संघो गुणसंघाओ, संघो य विमोचओ य कम्माणं । दंसणणाणचरिते, संघायंतो हवे संघो गुणसंघातः, संघश्च विमोचकश्च संघो ॥ 1 ॥ कर्मणाम् । दर्शनज्ञानचरित्राणि, संघातयन् भवेत् संघः ॥ 1 ॥ 26. रयणत्तयमेव गणं, गच्छं गमणस्स मोक्खमग्गस्स । संघो गुण संघादो, समयो खलु णिम्मलो अप्पा ॥ 2 ॥ रत्नत्रयमेव गणः, गच्छः गमनस्य मोक्षमार्गस्य । आत्मा ॥ 2 ॥ संघो गुणसंघातः, समयः खलु निर्मल: 27. आसासो वीसासो, सीयघरसमो य होइ मा भाहि । अम्मापितिसमाणो, संघो सरणं तु सव्र्व्वसि ॥ 3 ॥ आश्वासः विश्वासः, शीतगृहसमश्च भवति मा भैषीः । अम्बापितृसमानः, संघः शरणं तु सर्वेषाम् ॥ 3 ॥ 28. नाणस्स होइ भागी, थिरयरओ दंसणे चरिते य । धन्ना गुरुकुलवासं, आवकहाए न मुंचति ॥ 4 ॥ ज्ञानस्य भवति भागी, स्थिरतरको दर्शने चरित्रे च । धन्याः गुरुकुलवासं, यावत्कथया मुञ्चन्ति ॥ 4 ॥ 29. जस्स गुरुम्मि न भत्ती, न य बहुमाणो न गौरवं न भयं । नवि लज्जा नवि नेहो, गुरुकुलवासेण किं तस्स ? ॥ 5 ॥ यस्य गुरौ न भक्तिः, न च बहुमानः न गौरवं न भयम् । नापि लज्जा नापि स्नेहः, गुरुकुलवासेन किं तस्य ? ॥ 5 ॥ 30-31. कम्मरयजलोहविणिग्गयस्स, सुयरयणदीहनालस्स । न गुणकेसरालस्स ॥ 6 ॥ पंचमहव्वयथिरकण्णियस्स, सावगजणमहुयरपरिवुडस्स, * संघपद्मस्य जिणसूरतेयबुद्धस्स । समणगणसहस्सपत्तस्स ॥ 7 ॥ श्रुतरत्नदीर्घनालस्य । संघपउमस्स भद्दं, कर्म रजजलौघविनिर्गतस्य, पञ्चमहाव्रतस्थिरकर्णिकस्य, श्रावकजन-मधुकर-परिवृतस्य, भद्रं, - 10 - gunnkesrvtH||6|| जिनसूर्यतेजोबुद्धस्य । श्रमणगणसहस्रपत्रस्य ॥ 7 ॥ Page #33 -------------------------------------------------------------------------- ________________ 3, संघसूत्र 25. गुणेना समूहने संघ कहे छे. संघ कर्मोथी छोडावे छे. दर्शन, ज्ञान अने चारित्रनो संचय (रत्नत्रयनी प्राप्ति) करे छे तेने संघ कहे छे. 26. रत्नत्रय ज "गणु" कहेवाय छे. मेक्ष मार्ग उपर गमन करवाने "गच्छ" कहे छे. "संघ" एटले गुणनो समूह. अने निर्मळ आत्मा ज "समय" कहेवाय छे. 27. भयभीत व्यक्तिओ माटे संघ आश्वासनरूप छे, छळ-कपट विनाना व्यवहारने कारणे विश्वासभूत छे, सर्वत्र समताने लीधे ए शीतळ गृह समान छे, ए अविषमदशी छे ए कारणसर माता-पिता तुल्य छे, उपरांत, तमाम प्राणीओ माटे शरण लेवा रूप छे माटे तमे संघथी डरो नहि. 28. संघमां रहेल साधु ज्ञानने भागी (अधिकारी) छे; दर्शन अने चारित्रमां ए सविशेष स्थिर रही शके छे. जीवन पर्यत जे गुस्कुळवासने छोडता नथी ए धन्य छे. - 29. जेने गुरुने माटे नथी भक्ति, नथी आदर, नथी गौरव, नथी भय ( अनुशासन), नथी लजजा, तथा नथी स्नेह ए * गुरुकुळवासमां रहे ते पण तेनो शुं अर्थ? 30-31. संघ कमळ जेवो छे. (कारण के) कर्मरजरूपी जलसमूहथी कमळनी माफक ए उपर रहे छे तथा अलिप्त रहे छे. श्रतरत्न (ज्ञान अगर आगम) ज एनी दीर्घनाळ छे. पंच महाव्रत ज एनी स्थिर कर्णिका छे; अने उत्तर गुण ज एनी मध्यवती केसर छे. श्रावकजनरूपी भ्रमर जेने सदा घेरी रहे छे, जिनेश्वरदेवरूपी सूर्यना तेजथी जे प्रबुद्ध थाय छे तथा जेने श्रमण गणरूपी हजार पांदडां छे ते संघरूपी कमळनुं कल्याण थाओ. Page #34 -------------------------------------------------------------------------- ________________ 4. निरूपणसूत्र 32. जो ण पमाणणयेहि, णिक्खेवेणं णिरिक्खदे अत्थं । तस्साजुत्तं जुत्तं, जुत्तमजुत्तं च पडिहादि ॥ 1 ॥ यो न प्रमाण-नयाभ्याम्, निक्षेपेण निरीक्षते अर्थम् । तस्यायुक्तं युक्तं, युक्तमयुक्तं च प्रतिभाति ॥ 1 ॥ 33. गाणं होदि पमाणं, णओ वि णादुस्स हिदयभावत्यो । णिक्खेओ वि उवाओ, जुत्तीए अत्थपडिगहणं ॥ 2 ॥ ज्ञानं भवति प्रमाणं, नयोऽपि ज्ञातुः हृदयभावार्थः । . निक्षेपोऽपि उपायः, युक्त्या अर्थप्रतिग्रहणम् ॥ 2 ॥ 34. णिच्छयववहारणया, मूलभेया णयाण सव्वाणं । णिच्छयसाहणहेडं, पज्जयदव्वत्थियं मुणह ॥ 3 ॥ निश्चयव्यवहारनयौ, मूलभेदो नयानां सर्वेषाम् । / निश्चयसाधनहेतू, पर्यायद्रव्यार्थिको मन्यध्वम् ॥ 3 ॥ 35. जो सिय भेदुवयारं, धम्माणं कुणै एगवत्थुस्स । / ____so ववहारो भणियो, विवरीओ णिच्छयो होइ ॥ 4 ॥ ___ यः स्याद्भदोपचारं, धर्माणां करोति एकवस्तुनः । स व्यवहारो भणितः, विपरीतो निश्चयो भवति ॥ 4 ॥ 36. ववहारेणुवदिस्सइ, णाणिस्स चरित्तं दंसणं णाणं । ण वि णाणं ण चरित्तं, न दंसणं जाणगो सुद्धो॥5॥ व्यवहारेणोपदिश्यते, ज्ञानिनश्चरित्रं दर्शनं ज्ञानम् । ' नापि ज्ञानं न चरित्रं, न दर्शनं ज्ञायकः शुद्धः ॥ 5 ॥ 37. एवं ववहारणओ, पडिसिद्धो जाण णिच्छयणयेण । णिच्छयणयासिदा पुण, मुणिणो पावंति णिव्वाणं ॥ 6 ॥ एवं व्यवहारनयं, प्रतिषिद्धं जानीहि निश्चयनयेन । निश्चयनयाश्रिताः पुनर्मुनयः प्राप्नुवन्ति निर्वाणम् ॥ 6 ॥ -12 Page #35 -------------------------------------------------------------------------- ________________ 4. निरूपणसूत्र 32. प्रमाण, नय अने निक्षेप द्वारा जे अर्थ बोध नथी करतो तेने अयुक्त युक्त जेवुं अने युक्त अयुक्त जेवुं जणाय छे. 33. ज्ञान प्रमाण छे. ज्ञाताना हृदयगत अभिप्रायने नय कहेवामां आवे छे. जाणवाना उपायोने निक्षेप कहे छे. आ प्रमाणे युक्तिपूर्वक अर्थने ग्रहण करवा जोईए. 34. निश्चय अने व्यवहार- आ बे नय बधा नयनां मूल छे. द्रव्यार्थिक अने पर्यायार्थिक नयने निश्चय-साधनना हेतुरूप जाणवा. . 35. अखंड वस्तुना विविध धर्मोमां किंचित भेदने जे उपचार करे ते व्यवहार नय अने जे आ प्रमाणे नथी करते अर्थात् अखंड पदार्थनो अनुभव अखंड रूपे करे छे ते निश्चय नय. 36. ज्ञानीने चरित्र छे, दर्शन छे अने ज्ञान छे एम व्यवहार नय कहे ज्यारे निश्चयनय एम कहे के ज्ञानीने नथी ज्ञान, नथी चारित्र, अने नथी दर्शन. ज्ञानी तो शुद्ध ज्ञायक छे. 37. आ प्रमाणे आत्माश्रित निश्चयनय द्वारा व्यवहारनयने प्रतिषेध करवामां आवे छे. निश्चयनयने आश्रय लेनार मुनिजन ज निर्वाण प्राप्त kare che. - 13 - Page #36 -------------------------------------------------------------------------- ________________ 14 समणसुतं 38. जह ण वि सक्कमणज्जो, अणज्जभासं विणा उ गाहे । तह ववहारेण विणा, परमत्थुवएसणमसक्कं ॥ 7 ॥ यथा नापि शक्योऽनार्योऽनार्यभाषां विना तु ग्राहयितुम् । तथा व्यवहारेण विना, परमार्थोपदेशन मशक्यम् ॥ 7 ॥ 39. ववहारोऽभूयत्थो, भूयत्यो देसिदो दु सुद्धणओ । भूयत्थमस्सिदो खलु, सम्माइट्ठी हवै जीवो ॥ 8 ॥ व्यवहारोऽभूतार्थो, भूतार्थो देशितस्तु शुद्धनयः । भूतार्थमाश्रितः खलु, सम्यग्दृष्टिर्भवति जीवः ॥ 8 ॥ 40. निच्छयमवलंबंता, निच्छयतो निच्छयं अजाणता । नासंति चरणकरणं, बाहिरकरणालसा केई ॥ 9 ॥ निश्चयमवलम्बमानाः, निश्चयतः निश्चयम् अजानन्तः । नाशयन्ति चरणकरणम्, बाह्यकरणाऽलसाः केचित् ॥ 9 ॥ 41. सुद्धो सुद्धादेसो, णायव्वो परमभावदरिसीहि । ववहार देसिदा पुण, जे दु अपरमे द्विदा भावे ॥ 10 ॥ शुद्धः शुद्धादेशो, ज्ञातव्यः परमभावदर्शिभिः । व्यवहारदेशिताः पुनर्ये त्वपरमे स्थिता भावे ॥ 10 ॥ 42. निच्छयओ दुण्णेयं, को भावे कम्मि वट्टई समणो । ववहारओ य कीरै, जो पुव्वठिओ चरित्तम्मि ॥ 11 ॥ निश्चयतः दुर्ज्ञेयं, कः भावः कस्मिन् वर्तते श्रमणः ? / व्यवहारस्तु क्रियते, यः पूर्वस्थितश्चारित्रे ॥ 11 ॥ 43. तम्हा सव्वे विणया, मिच्छादिट्ठी सपक्खपडिबद्धा । अन्नोन्नणिस्सिया उण, हवंति सम्मत्तसब्भावा ॥ 12 ॥ तस्मात् सर्वेऽपि नयाः, मिध्यादृष्टयः स्वपक्षप्रतिबद्धाः । अन्योन्यनिश्रिताः पुनः भवन्ति सम्यक्त्वसद्भावाः ॥ 12 ॥ 44. कज्जं णाणादीयं, उस्सग्गाववायओ भवे सच्चं । तं तह समायरंतो, तं सफलं होइ सव्वं कार्यं ज्ञानादिकं, उत्सर्गापवादतः भवेत् तत् तथा समाचरन्, तत् सफलं भवति पि ॥ 13 ॥ सत्यम् । सर्वमपि ॥ 13 ॥ Page #37 -------------------------------------------------------------------------- ________________ तिर्मुख 38. (परंतु) जेवी रीते अनार्य भाषा विना अनार्य पुरुषने समजावी न शकाय तेवी रीते व्यवहार विना परमार्थने देश असंभवित छे. 39. व्यवहार अभूतार्थ (असत्यार्थी छे अने निश्चय भूतार्थ (सत्यार्थी छे. भूताईने आश्रय लेनार जीव ज सम्यग्दष्टि * होय छे. 40, निश्चयनुं अवलंबन करनार कोईक जीवो निश्चयने निश्चय पूर्वक नहि जाणवाने कारणे बाह्य आचरणमां आळसु अने स्वच्छंदी बनी चरण-करण (आचार-क्रिया)ने नाश करी नाखे छे. 41. (आवा जीवोना संबंधमां आचार्य कहे छे के ) परम भावना द्रष्टा जीवोनी मारफत शुद्ध वस्तुनुं कथन करावनार - शुद्ध नय ज जाणवा लायक छे. परंतु अपरम भावमां स्थित व्यक्ति माटे व्यवहारनय द्वारा ज उपदेश करवो उचित छे. 42. कये श्रमण कया भावमां स्थित छे ए निश्चयपूर्वक . जाणवुं कठण छे. एटले जे पूर्व चारित्र्यमां स्थित छे तेमनुं कृतिकर्म (वंदना) व्यवहारनयनी मारफत चाले छे. 43. एटला माटे (समजवुं जोईए के) पोतपोताना पक्षने ' आग्रह राखवावाळा तमाम नय मिथ्या छे अने ए बधा परस्पर सापेक्ष बने एटले सम्यक भावने प्राप्त करी. * वाळे छे. 44. ज्ञान वगेरे कार्य, उत्सर्ग (सामान्य विधि) अने अपवाद (विशेष विधि)ने लीधे सत्य बने छे. ए एवी रीते करवामां आवे के तमाम सफळ बने. Page #38 -------------------------------------------------------------------------- ________________ 5. संसारचक्रसूत्र 45. अधुवे असासयम्मि, संसारम्मि दुक्खपौराए । किं नाम होज्ज तं कम्मयं, जेणाऽहं दुग्गइं न गच्छेज्जा ? ॥ 1 ॥ अध्रुवेऽशाश्वते, संसारे दुःखप्रचुरके । किं नाम भवेत् तत् कर्मकं, येनाहं दुर्गतिं न गच्छेयम् ॥ 1 ॥ 46. खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिगामसुक्खा । संसारमोक्खस्स विपक्खभया. खाणी अणत्थाण उकामभोगा ॥ 2 ॥ क्षणमात्रसौख्या बहुकालदुःखाः, प्रकामदुःखाः अनिकामसौख्याः । संसारमोक्षस्य विपक्षभूताः, खानिरनर्थानां तु कामभोगाः ॥ 2 ॥ 47. सुट्ठवि मग्गिज्जतो, कत्थ वि केलीइ नत्थि जह सारो । ... इंदिअविसएसु तहा, नत्थि सुहं सुठु वि गविठं ॥ 3 ॥ सुष्ठ्वपि मार्यमाणः, कुत्रापि कदल्यां नास्ति यथा सारः । .. इन्द्रियविषयेषु तथा, नास्ति सुखं सुष्ठ्वपि गवेषितम् ॥ 3 ॥ 48. नरविबुहेसरसुक्खं, दुक्खं परमत्थओ तयं बिति । परिणामदारुणमसासयं च जं ता अलं तेण ॥ 4 ॥ नरविबुधेश्वरसौख्यं, दुःखं परमार्थतस्तद् ब्रुवते । .. परिणामदारुणमशाश्वतं, च यत् तस्मात् अलं तेन ॥ 4 ॥ 49. जह कच्छुल्लो कच्छं, कंडयमाणो दुहं मुणै सुक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं बिति ॥ 5 ॥ यथा कच्छुरः कच्छु, कण्डूयन् दुःखं मनुते सौख्यम् । मोहातुरा मनुष्याः, तथा कामदुःखं सुखं ब्रुवन्ति ॥ 5 ॥ 50. भोगामिसदोसविसन्ने, हियनिस्सेयसबुद्धिवोच्चत्थे । बाले यं मन्दिए मढे, बज्झई मच्छिया व खेलम्मि ॥ 6 ॥ भोगामिषदोषविषण्णः, हितनिःश्रेयसबुद्धिविपर्यस्तः । . बालश्च मन्दितः मूढः, वध्यते मक्षिकेव श्लेष्मणि ॥ 6 ॥ 16 Page #39 -------------------------------------------------------------------------- ________________ 5. संसारचकसूत्र 45. अध्रुव, अशाश्वत अने दुःख बहुल संसारमां एवुं कर्युं कर्म छे जेने लीधे हुं दुर्गतिमां न जाउं? 46. आ कामग क्षणभर सुख अने दीर्धकाळ दुःख आपनारा छे, झाझुं दुःख अने थोडुं सुख देनारा छे, संसारथी छूटवामां बाधक छे अने अनर्थोनी खाण छे. 47. खूब शोधवा छतां केळना झाडमां जेम कोई सारभूत वरतु देखाती नथी तेम, बराबर तेम, ईद्रियोना विषयोमां पण कशुं सुख देखवामां नथी आवतुं. 48. नरेन्द्र-सुरेन्द्रादिना सुख परमार्थ दृष्टिए दुःख ज छे. जे के ए छे क्षणिक छतां एनुं परिणाम दारुण होय छे. माटे, एनाथी दूर रहेवुं ज उचित छे. 49. खूजलीने रेगी खंजेळे त्यारे दुःखने पण सुख माने छे. बरोबर ए प्रमाणे, महातुर मनुष्य कामजनित दुःखने सुख माने छे. 50. आत्माने दूषित करनारा भेगामिष (आसक्ति-जनक भेग) मां निमग्न, हित अने श्रेयसमां विपरीत बुद्धि धरावनार, अज्ञानी, मंद अने मूढ जीव, कफना बळखामां (कर्मोमां) माखीनी जेम, फसाई जाय che. Page #40 -------------------------------------------------------------------------- ________________ समणसुत्तं 18 . .. 51. जाणिज्जइ चिन्तिज्जइ, जम्मजरामरणसंभवं दुक्खं । न य विसएसु विरज्जई, अहो सुबद्धो कवडगंठी ॥ 7 ॥ जानाति चिन्तयति, जन्मजरामरणसम्भवं दुःखम् । . न च विषयेषु विरज्यते, अहो ! सुबद्धः कपटग्रन्थिः ॥ 7 ॥ 52--54. जो खलु संसारत्थो, जीवो तत्तो दु होदि प्रिन्नामो। परिणामादो कम्म, कम्मादो होदि गदिसु . ग्दी॥8॥ गदिमधिगदस्स देहो, देहादो इंदियाणि जायंते । ... तेहिं दु विसयग्गहणं, तत्तो रागो वा दोसो वा ॥ 9 ॥ जायदि जीवस्सेवं, भावो । संसारचक्कवालम्मि । .. इदि जिणवरेहि भणिदो, अणादिणिधणो सणिधणो वा ॥ 10 ॥ यः खलु संसारस्थो, जीवस्ततस्तु भवति परिणामः । परिणामात् कर्म, कर्मतः भवति गतिषु गतिः ॥ 8 ॥ गतिमधिगतस्य देहो,. 'देहादिन्द्रियाणि जायन्ते । / तैस्तु विषयग्रहणं, ततो रागो वा द्वेषो वा ॥ 9 ॥ जायते . जीवस्यवं, भावः संसारचक्रवाले । इति जिनवरंभणितो-'नादिनिधनः सनिधनो वा ॥ 10 ॥ 55. जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थं कीसन्ति ज्ण्त्वो॥11॥ जन्म दुःखं, जरा दुःखं रोगाश्च मरणानि च । अहो दुःखः खलु संसारः, यत्र क्लिश्यन्ति जन्तवः ॥ 11 ॥ 6. कर्मसूत्र 56. जो जेण पगारेणं, भावो णियओ तमन्नहा जो तु । मन्नति करेति वदति व, विप्परियासो भवे एसो॥1॥ यो येन प्रकारेण, भावः नियतः तम् अन्यथा यस्तु । मन्यते करोति वदति वा, विपर्यासो भवेद् एषः ॥ 1 ॥ Page #41 -------------------------------------------------------------------------- ________________ तिर्मुख 51. जन्म, जरा अने मरणथी उत्पन्न थनारा दुःखने जीव जाणे छे अने एनो विचार पण करे छे परंतु विषयेथी विरक्त थई शकतो नथी. अहो ! माया (दंभ)नी गांठ केटली मजबूत छे! परं-54. संसारी जीवनां (राग-द्वेष rU5) परिणाम होय छे. परिणामोथी कर्मबंध थाय छे. कर्मबंधने हिसाबे जीव चार गतिओमां जाय che-janma le che. जन्मथी शरीर अने शरीरथी इन्द्रिय प्राप्त थाय छे. जीव एना द्वारा विषयोनुं ग्रहण (सेवन) करे छे. एथी वळी राग-द्वेष उत्पन्न थाय छे. आ प्रमाणे जीव संसार-चक्रमां परिभ्रमण करे छे. एना परिभ्रमणना हेतुरूप परिणाम (सम्यग्दष्टि प्राप्त नथी दई एटले ) अनादि-अनंत अने (सम्यग्दष्टि प्राप्त थाय एटले ) अनादि-सांत होय छे. 55. जन्म दुःख छे; घडपण दुःख che; rega दुःख छे; अने मृत्यु दुःख छे. अहो, संसार दुःख ज छे. एमां जीवने कलेश प्राप्त थतो रहे छे. 6. कर्मसूत्र 56. जे भाव जे प्रकारे नियत होय छे एनाथी बीजे रूपे एने मानो, वर्णव, के आचर एनुं नाम विपर्यास अगर तो विपरीत बुद्धि कहेवाय. Page #42 -------------------------------------------------------------------------- ________________ समणसुत्तं 57. जं जं समयं जीवो आविसइ जेण जेण भावेण । 'सो तंमि तंमि समए, सुहासुहं बंधए कम्मं ॥ 2 ॥ यं यं समयं जीवः, आविशति येन यैन भावेन । सः तस्मिन् समये, शुभाशुभं बध्नाति कर्म ॥ 2 ॥ 58. कायसा वयसा मत्ते, वित्ते गिद्धे य इत्थिसु । / दुहओ मलं संचिणइ, सिसुणागु व्व मट्टियं ॥ 3 ॥ कायेन वचसा मत्तः, वित्ते गृद्धश्च स्त्रीषु । द्विधा मलं संचिनोति, शिशुनाग इव मृत्तिकाम् ॥ 3 ॥ 59. न तस्स दुक्खं विभयन्ति नाइओ, न मित्तवग्गा न सुया न बंधवा । एक्को सयं पच्चणुहोइ दुक्खं, कत्तारमेव अणुजाइ कम्म ॥ 4 ॥ न तस्य विभजन्ते ज्ञातयः, न मित्रवर्गा न सुता न बान्धवाः । एकः स्वयं प्रत्यनुभवति दुःखं, करिमेवानुयाति कर्म ॥ 4 ॥ 60. कम्मं चिणंति सवसा, तस्सुदयम्मि उ परव्वसा होति । रुक्खं दुरुहै सवसो, विगलै स परव्वसो त्त्तो॥5॥ कर्म चिन्वन्ति स्ववशाः, तस्योदये तु परवशा भवन्ति । वृक्षमारोहति स्ववशः, विगलति स परवशः त्त्ः॥5॥ 61. कम्मवसा खलु जीवा, जीववसाई कहिंचि कम्माइं । कत्थइ धणिओ बलवं, धारणिओ कत्थई बलवं ॥ 6 ॥ कर्मवशाः खलु जीवाः, जीववशानि कुत्रचित् कर्माणि । कुत्रचित् धनिकः बलवान्, धारणिकः कुत्रचित् बलवान् ॥ 6 ॥ 62. कम्मत्तणेण एक्क, दव्वं भावो त्ति होदि दुविहं तु । पोग्गलपिंडो दव्वं, तस्सत्ती भावकम्मं तु॥7॥ कर्मत्वेन एक, द्रव्यं भाव इति भवति द्विविधं तु । पुद्गलपिण्डो द्रव्यं, तच्छक्तिः भावकर्म तु॥7॥ 63. जो इंदियादिविजई, भवीय उवओगमप्पगं झादि । कम्मेहि सो ण रंजदि, किह तं पाणा अणुचरंति ॥ 8 ॥ य इन्द्रियादिविजयी, भूत्वोपयोगमात्मकं ध्यायति । कर्मभिः स न रज्यते, कस्मात् तं प्राणा अनुचरन्ति ॥ 8 ॥ Page #43 -------------------------------------------------------------------------- ________________ जोतिर्मुख pa7. जे समये जीव जेवो भाव धारण करे छे ते समये ते तेवा ज शुभ-अशुभ कर्मो वडे बंधाय छे. 58. (प्रमत्त मनुष्य) शरीर अने वाणीथी मत्त बने छे तथा धन अने स्त्रीओमां गृद्ध बने छे. अळसीयुं जेवी रीते मुख अने शरीर-बने वडे माटी संचय करे छे, तेवी रीते ते (पृद्ध मनुष्य) राग अने द्वेष बन्ने वडे कर्ममलने संचय करे छे. 58. ज्ञाति, मित्रवर्ग, पुत्र अने बंधुओ एना दुःखमां भाग पडावी शकता नथी. ए एकले पोते ज दुःखनो अनुभव करे छे कारण के कर्म एना करनारनी पाछळ पाछळ जाय छे. 60. जेवी रीते कई पुरुष झाड उपर चडती वखते ववश होय छे. परंतु प्रमादवश ए ज्यारे झाड उपरथी नीचे पडे छे त्यारे ए परवश बनी जाय छे. तेवी रीते जीव स्ववशपणे कर्म करे छे पण कर्मना उदय वखते एने (कर्म) भोगववां पडे छे त्यारे ए परवश बनी जाय छे. 61. जेवी रीते क्यारेक (करजे द्रव्य आपती वखते) धनिक बळवान na hoya che to वळी कयारेक (करज भरपाई करती वखते) करज दार बळवान होय छे. तेवी रीते कयारेक जीव कर्मने अधीन hoya che to वळी कयारेक कर्म जीवने अधीन होय छे. 62. सामान्यनी अपेक्षाए कर्म एक छे अने द्रव्य तथा भावनी . अपेक्षाए बे (प्रकारनां) छे. कर्मना पुणना पिंडने द्रव्यकर्म कहेवामां आवे छे अने एमां रहेली शक्तिने कारणे एटले के एना निमित्तथी जीवमां थनारा राग-द्वेषरूपी विकारोने भाव कर्म कहे छे. . ईद्रियादि उपर विजय मेळवी जे उपगमय (ज्ञान-दर्शन मय) आत्मानुं ध्यान करे छे तेने कर्म बंधन नथी. माटे, पौगलिक प्राण एनी पाछळ पाछळ केवी रीते जई शके. (अर्थात् एने नवो जन्म लेवो पडतो नथी.) Page #44 -------------------------------------------------------------------------- ________________ 22 समणसुत्तं 64-65. नाणस्सावरणिज्ज, सणावरणं तहा । वेयणिज्जं तहा मोहं, आउकम्मं तहेव y॥9॥... नामकम्मं च गोयं च, अंतरायं तहेव य । . एवमेयाइं कम्माइं, अद्वैव उ स्मासो॥10॥ ज्ञानस्यावरणीयं, दर्शनावरणं तथा । वेदनीयं तथा मोहम्, आयुःकर्म तथैव च ॥ 9 ॥ नामकर्म च गोत्रं च, अन्तरायं तथैव च । एवमेतानि कर्माणि, अष्टव तु समासतः ॥ 10 ॥ 66. पड-पडिहार-सि-मज्ज, हड-चित्त-कुलाल-भंडगारीणं । जह एएसि भावा, कम्माण वि जाण तह भावा ॥ 11 ॥ * पट प्रतिहारासि-मद्य, ह्द्दि-चित्र्-कुलाल्-भान्न्द्दागारिन्नाम्|.. यथा एतेषां भावाः, कर्मणाम् अपि जानीहि तथा भावान् ॥ 11 ॥ 7. मिथ्यात्वसूत्र 67. हा ! जह मोहियमइणा, सुग्गइमग्गं अजाणमाणेणं । भीमे भवकंतारे, सुचिरं भमियं भयकरम्मि ॥ 1 ॥ हा ! यथा मोहितमतिना, सुगतिमार्गमजानता । भीमे भवकान्तारे, सुचिरं भ्रान्तं भयंकरे ॥ 1 ॥ मिच्छत्तं वेदंतो जीवो, विवरीयदसणो होइ । ण य धम्मं रोचेदि हु, महुरं पि रसं जहा जरिदो ॥ 2 ॥ मिथ्यात्वं वेदयन् जीवो, विपरीतदर्शनो भवति । न च धर्म रोचते हि, मधुरं रसं यथा ज्वरितः ॥ 2 ॥ * 5ष्टीकरण: जेवी रीते ओरडानी अंदर रहेली वस्तुनुं ज्ञान परद थवा देते नथी तेवी रीते ज्ञानावरणीय कर्म ज्ञानने रोकवानुं अथवा ओछुं वधतुं करवानुं निमित्त बने छे. एना उदयनी न्यूनाधिकताने कारणे कोई विशिष्ट ज्ञानी अने कोई अल्पज्ञानी बने छे. 2. जेवी रीते द्वारपाळ दर्शनार्थीओने राजानां दर्शन करवामां रुकावट करे छे तेवी रीते दर्शननुं आवरण करनारुं कर्म दशनावरण कर्म कहेवाय छे. 3. तलवारनी धार पर लगावेला मधने चाटवामां जेवी रीते मधुर ह्मद जरूर आवे छे पण साथे साथे जीभ कपावानुं असह्य दुःख पण अनुभवाय छे तेम वेदनीय कम सुख दुःखनुं निमित्त बने छे. 4. दारू पीवाथी मनुष्य केकथी behoza bane che, sUdhabUdha gumAvI bese che tema मेहनीय कर्मना उदयथी विवश बनेले जीव Page #45 -------------------------------------------------------------------------- ________________ तिर्मुख 64-65 ज्ञानावरण, दशनावरण, वेदनीय, मेहनीय, आयु, नाम, गोत्र अने अंतराय - संक्षेपमां आ आठ कर्मो छे. 66. आ कर्मोने स्वभाव पडदो, द्वारपाळ, तलवार, मद्य, हड (लाकडुं), चितार, कुंभार अने भंडारी जेवो छे. एक 7. मिथ्यात्वसूत्र 67. हा! खेद छे के सुगतिने मार्ग नहि जाणवाथी मूढमति भयानक अने भवरूपी घोर वनमां लांबा समय सुधी भमतो रह्यो. .. " 68. जे जीव मिथ्यात्वथी ग्रस्त थाय छे तेनी दष्टि विपरीत थई जाय छे. जेवी रीते जवरग्रस्त मनुष्यने मीठो रस पण गमतो ' नथी तेवी रीते एने पण धर्म गमतो नथी. - - पितानुं स्वरूप भूली जाय छे. 5. हडमां पग नाखेली व्यक्ति हालवा चालवामांथी रेकाई जाय छे. तेवी रीते आयुकर्मना उदयथी जीव पोताना शरीरमां मुक22 समय सुधी गेधायेलो रहे छे. 6. जेवी रीते चितारो विविध प्रकारनां चित्रो बनावे छे तेवी रीते नाम कर्मना उदयथी जीवोना विविध प्रकारना देहनी रचना थाय छे. 7. जेवी रीते कुंभार नानां मोटां वासण बनावे छे तेवी रीते गोत्र कर्मना उदयथी जीवने उच्च के नीच कुलनी प्राप्त थाय छे. 8. जेवी रीते भंडारी (खजानची) दाताने देतां अने भिक्षकने लेतां रोके छे तेवी रीते अंतराय कर्मना उदयथी दान-लाभादिमां बाधा ऊभी थाय छे. आ प्रमाणे आ आठ कर्मना स्वभाव che. Page #46 -------------------------------------------------------------------------- ________________ 24 समणसुत्तं 69. मिच्छत्तपरिणदप्पा, तिव्वकसाएण सुठ्ठ आविट्ठो । जीवं देहं एक्कं, मण्णतो , होदि बहिरप्पा ॥ 3 ॥ मिथ्यात्वपरिणतात्मा, तीव्रकषायेण सुष्ठु आविष्टः । . जीवं देहमेकं, मन्यमानः भवति बहिरात्मा ॥ 3 ॥ 70. जो जहवायं न कुणै, मिच्छादिट्ठी तओ हु को अन्ना । . वड्ढइ य मिच्छत्तं, परस्स संकं जणेमाणो ॥ 4 ॥ यो यथावादं न करोति, मिथ्यादृष्टि: ततः खलु कः अन्यः । वर्धते च मिथ्यात्वं, परस्य शंकां जनयमानः ॥ 4 ॥ 8. राग-परिहारसूत्र 71. रागो य दोसो वि य कम्मवीयं, कम्मं च मोहप्पभवं वयंति । .. ___ कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥ 1 ॥ रागश्च द्वेषो पि च कर्मबीजं, कर्म च मोहप्रभवं वदन्ति । कर्म च जातिमरणस्य मूलम्, दुःखं च जातिमरणं वदन्ति ॥ 1 ॥ 72. न वि तं कुणै अमित्तो, सुठु वि य विराहिओ समत्थो वि । जं दो वि अनिग्गहिया, करंति रागो य दोसो y॥2॥ नैव तत् करोति अमित्रं, सुष्ठ्वपि च विराद्धः समर्थोऽपि । यद् द्वावपि अनिगृहीतौ, कुरुतो रागश्च द्वेषश्च ॥ 2 ॥ 73. न य संसारम्मि सुहं, जाइजरामरणदुक्खगहियस्स । जीवस्स अत्थि जम्हा, तम्हा मुक्खो उवादेओ॥3॥ न च संसारे सुखं, जातिजरामरणदुःखगृहीतस्य । जीवस्यास्ति यस्मात्, तस्माद् मोक्षः उपादेयः ॥ 3 ॥ 74. तं जंइ इच्छसि गंतुं, तीरं भवसायरस्स घोरस्स । तो तवसंजमभंडं, सुविहिय ! गिण्हाहि तूर्ण्तो॥4॥. तद् यदीच्छसि गन्तुं, तीरं भवसागरस्य घोरस्य । ____तर्हि तपःसंयमभाण्डं, सुविहित ! गृहाण त्वरमाणः ॥ 4 ॥ Page #47 -------------------------------------------------------------------------- ________________ जातिमुख 69. तीव्र कषाय-युक्त बनी मिथ्यादष्टि शरीर अने जीवने एक माने छे. ए बहिरात्मा छे. 70. तत्त्व-विचार प्रमाणे जे नथी चालते तेनाथी मेटो मिथ्यादष्टि बीजे कण होई शके ? ए बीजाने शंकाशील बनावी पोताना मिथ्यात्वमां वधारे करतो रहे छे. * * 8. रास-परिहारसूत्र 71. राग अने द्वेष कर्मनां बीज (मूल कारण) छे. कर्म मेहथी उत्पन्न थाय छे. ए जन्म-मरणनुं मूळ छे. जन्म-मरणने दुःखनां मूळ कहेवामां आव्यां छे. 72. अंकुशमां नहि राखवामां आवेला राग अने द्वेष जेटलुं नुकसान करे छे तेटलुं अत्यंत तिरस्कारने पामेल बळवान शत्रु पण नथी करता. 73. जन्म, बुढापो अने मरणना दुःखथी घेरायेला जीवने आ संसारमां केई सुख नथी. एटला माटे मेक्ष ज प्राप्त करवा चोग्य छे. 74. जे तुं घर भव सागरनी पार (तट उपर) जवा मागते हे ते हे सुविहित ! तुं तप-संयमरूपी नौकानुं तरत ज ग्रहण कर. Page #48 -------------------------------------------------------------------------- ________________ समणसुत्तं 75. बहुभयंकरदोसाणं, सम्मत्तचरित्तगुणविणासाणं । / . न हु वसमागंतव्वं, रागद्दोसाण पावाणं ॥ 5 ॥ बहुभयंकरदोषयोः, सम्यक्त्वचारित्रगुणविनाशयोः । न खलु वशमागन्तव्यं, रागद्वेषयोः पापयोः ॥ 5 / / 76. कामाणुगिद्धिप्पभवं खुदुक्खं, सव्वस्स लोगस सदेवगस्स । जं काइयं माणसियं च किंचि, तस्संतगं गच्छइ वीय्रागो॥6॥ कामानुगृद्धिप्रभवं खलु दुःखं, सर्वस्य लोकस्य सदेवकस्य । यत् कायिकं मानसिकं च किञ्चित्, तस्यान्तकं गच्छति वीत्राग्ः॥ 77. जेण विरागो जायै, तं तं सव्वायरेण करणिज्जं । मुच्चै हु ससंवेगी, अणंतवो होइ असंवेगी ॥ 7 ॥ . येन विरागो जायते, तत्तत् सर्वादरेण करणीयम् । मुच्यते एव ससंवेगः, अनन्तकः भवति अस्ण्वेगी॥7॥ 78. एवं ससंकप्पविकप्पणासु, संजण्यई समयमुवट्ठियस्स । अत्थे य संकप्पयओ तओ से, पहीयए कामगुणेसु तण्हा ॥ 8 ॥ एवं स्वसंकल्पविकल्पनासु, संजायते समतोपस्थितस्य । / अर्थाश्च संकल्पयतस्तस्य, प्रहीयते कामगुणेषु तृष्णा ॥ 8 ॥ 79. अन्नं इमं सरीरं, अन्नो जीव त्ति निच्छिय्मीओ। दुक्खपरीकेसकर, छिद . ममत्तं स्रीराओ॥9॥ अन्यदिदं शरीरं, अन्यो जीव इति निश्चयमतिकः । दुःखपरिक्लेशकर, छिन्धि ममत्वं शरीरात् ॥ 9 ॥ 80. कम्मासवदाराई, निरंभियव्वाइं इंदियाइं च । हंतव्वा य कसाया, तिविहं-तिविहेण मुक्खत्थं ॥ 10 ॥ कर्मास्रवद्वाराणि, निरोद्धव्यानीन्द्रियाणि च । हन्तव्याश्च कषायास्त्रिविधत्रिविधेन मोक्षार्थम् ॥ 10 ॥ 81. भावे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझे वि संतो, जलेण वा पोक्खरिणीपलासं ॥ 11 ॥ भावे विरक्तो मनुजो विशोकः, एतया दुःखौघपरम्परया । / न लिप्यते भवमध्येऽपि सन्, जलेनेव पुष्करिणीपलाशम् ॥ 11 ॥ Page #49 -------------------------------------------------------------------------- ________________ जोतिर्मुख 27 75. सम्यकत्व तथा चारित्रादि गुणोने नाश करनार, अत्यंत भयंकर, राग-द्वेषरूपी पापोने अधीन न थवुं जोईए. 76. तमाम जीवोने, अरे ! देवताओने पण जे कांई कायिक अने मानसिक दुःख उत्पन्न थाय छे ते काम-भोगनी सतत अभिलाषाने लीधे थाय छे. वीतरागी ए दुःखने अंत करी शके छे. 77. जेनाथी वैराग्य उत्पन्न थाय छे एनुं आदरपूर्वक आचरण करवुं जोईए. विरक्त व्यक्ति संसारनां बंधनथी छूटी जाय छे. अने आसक्त व्यक्तिने संसार अनंत बनतुं जाय छे. 78. पिताना राग-द्वेषात्मक संकल्प ज दरेक देषनुं मूळ छे--जे आ प्रकारना चितन माटे प्रयत्नशील बने छे तथा ईद्रियविषये देनां मूळ नथी - आवा प्रकारने जे संकल्प करे छे तेना मनमां समता उत्पन्न थाय छे. एथी, काम-गुणेमां थनारी एनी तृष्णा प्रक्षीण थई जाय छे. 79. निश्चयदष्टि अनुसार शरीर भिन्न छे अने आत्मा भिन्न छे. एटला माटे शरीरनुं दुःखदायक अने कलेशकारी ममत्व छे. 80. मोक्ष प्राप्ति माटे, कर्मनां आगमन द्वारो-- आसोने तथा ईद्रियोने, त्रण करण (मन, वचन अने काया) अने त्रण वेग (कृत, कारित अनुमत) वडे निरोध करो अने कषायोने हणे. 81. भावथी विरकत थयेले मनुष्य शोकमुकत बनी जाय छे. जेवी रीते कमळना छोडनुं पांदडुं पाणीथी लेवातुं नथी तेवी रीते संसारमां रह्यो थके पण ते अनेक दुःखोनी परंपराथी लेपातो नथी. Page #50 -------------------------------------------------------------------------- ________________ 9. धर्मसूत्र 82. धम्मो मंगलमक्किटठं, अहिंसा संजमो तवो । देवा वि तं नमसंति जस्स धम्मे सया म्न्नो॥1॥ धर्मः मङ्गलमुत्कृष्ट, अहिंसा संयमः तपः । . देवाः अपि तं नमस्यन्ति, यस्य धर्म सदा म्न्ः॥1॥ 83. धम्मो वत्थुसहावो, खमादिभावो य दसविहो ध्म्मो। रयणत्तयं च धम्मो, जीवाणं रक्खणं धम्मो ॥ 2 ॥ . धर्मः वस्तुस्वभावः, क्षमादिभावः च दशविधः धर्मः । . रत्नत्रयं च धर्मः, जीवानां रक्षणं धर्मः ॥ 2 / 84. उत्तमखममद्दवज्जव-सच्चसौच्चं च संजमं चेव । तवचागमकिंचण्हं, बम्ह इदि दसविहो धम्मो ॥ 3 ॥ उत्तमक्षमामार्दवार्जव-सत्यशौचं च संयमं चैव । तपस्त्यागः आकिञ्चन्यं, ब्रह्म इति . दशविधः धर्मः ॥ 3 ॥ 85. कोहेण जोण तप्पदि, सुर-णर-तिरिएहि कीरमाणे वि । उवसग्गे वि रौद्दे, तस्स खमा णिम्मला होदि ॥ 4 ॥ क्रोधेन यः न तप्यते, सुरनरतिर्यग्भिः क्रियमाणेऽपि । उपसर्गे अपि रौद्रे, तस्य क्षमा निर्मला भवति ॥ 4 ॥ 86. खम्मामि सव्वजीवाणं, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूदेसु, वेरं मज्झं ण केण वि ॥ 5 ॥ क्षमे सर्वजीवान्, सर्वे जीवाः क्षमन्तां मम । मैत्री मे सर्वभूतेषु, वरं मम न केनापि ॥ 5 ॥ 87. जै किंचि पमाएणं, न सुट्ठ भे वट्टियं मए पुट्विं । तं मे खामेमि अहं, निस्सल्लो निक्कसाओ a॥6॥ यदि किञ्चित् प्रमादेन, न सुष्ठु युष्माभिः सह तितं मया पूर्वम् । तद् युष्मान् क्षमयाम्यहं, निःशल्यो निष्कषायश्च ॥ 6 ॥ -28 Page #51 -------------------------------------------------------------------------- ________________ 9. धर्मसूत्र 82. धर्म उत्कृष्ट मंगळ छे. अहिंसा, सयम अने तप एनां लक्षणा छे. जेनुं मन धर्ममां हमेशां रम्या करे छे तेने देवा पण नमे छे. 83. वस्तुना स्वभाव ए धर्म छे. क्षमादि भावानी अपेक्षाए ए दश प्रकारना छे. रत्नत्रय (सम्यग्दर्शन, सम्यज्ञान अने सम्यक् चारित्र) तथा जीवानी रक्षा करवी एनुं नाम धर्म. 84. उत्तम क्षमा, उत्तम माव, उत्तम आव, उत्तम सत्य, उत्तम शौच, उत्तम सयम, उत्तम तप, उत्तम त्याग, उत्तम आकिचन्य तथा उत्तम ब्रह्मचर्य आ देश प्रकारना धर्म छे. 85. देव मनुष्य अने तिय चा (पशुए) द्वारा धार अने भयानक उपसर्ग करवामां आवे तेआ पण जे क्रेआधथी तप्त थता नथी तेना ए निळ क्षमा धम कहेवाय. 86. हुं तमाम जीवाने क्षमाप्रदान करुं छुं, तमाम जीवा मने क्षमां आपे, तमाम प्राणीए तरफ मने मत्री भाव छे. मने केआई साथे वेर नथी. 87. ओछामां ओछा प्रमादने लईने पण में आपनी तरफ उचित व्यवहार न कर्यां हाय ता हुं शल्य तथा कषाय विनाना बनी आपनी क्षमा मागुं छुं. - 29 - Page #52 -------------------------------------------------------------------------- ________________ 30 समणसुत्तं 88. कुलरूवजादिबुद्धिसु, तवसुदसीलेसु गारवं किंचि । जो णवि कुव्वदि समणो, मद्दवधम्म हवे तस्स ॥ 7 ॥ . कुलरूपजातिबुद्धिषु, तपःश्रुतशीलेषु गौरवं किञ्चित् । / यः नैव करोति श्रमणः, मार्दवधर्मो भवेत् तस्य ॥ 7 ॥ 89. जो अवमाणकरणं, दोसं परिहरै न्निच्च्माउत्तो। सो णाम होदि माणी, ण दु गुणचत्तेण माणेण ॥ 8 ॥ योऽपमानकरणं, दोषं परिहरति नित्यमायुक्तः । ... सो नाम भवति मानी, न गुणत्यक्तेन मानेन ॥ 8 ॥ . 90. से असई उच्चागोए असई नीआगोए, नो होणे नो ऐरिते। . नोऽपीहए इति संखाए, के गोयावाई के माणावाई ? ॥ 9 ॥ सः असकृदुच्चर्गोत्रः असकृन्नीचर्गोत्रः, नो हीनः नो अतिरिक्तः । न स्पृह्येत् इति संख्याय, को गोत्रवादी को मानवादी ? ॥ 9 ॥ 91. जो चितेइ ण वंकं, ण कुणदि वंकं ण जंपदे वंकं । ण य गोवदि णियदोसं, अज्जव-धम्मो हवे तस्स ॥ 10 ॥ यः चिन्तयति न वक्रं, न करोति वक्रं न जल्पति वक्रम् । न च गोपयति निजदोषम्, आर्जवधर्मः भवेत् तस्य ॥ 10 ॥ 92. परसंतावयकारण-वयणं, मोत्तूण सपरहिदवयणं । जो वददि भिक्खु तुरियो, तस्स दु धम्मो हवे सच्चं ॥ 11 ॥ परसंतापककारण-वचनं, मुक्त्वा स्वपरहितवचनम् । यः वदति भिक्षुः तुरीयः, तस्य तु धर्मः भवेत् सत्यम् ॥ 11 ॥ 93. मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अन्निस्सो॥12॥ मृषावाक्यस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवमदत्तानि समाददानः, रूपेऽतृप्तो दुःखितोऽनिश्रः ॥ 12 ॥ 94. पत्थं हिदयाणिढें पि, भण्णमाणस्स सगणवासिस्स । कडुगं व ओसहं तं, महुरविवायं हवै तस्स ॥ 13 ॥ . पथ्यं हृदयानिष्टमपि, भणमानस्य स्वगणवासिनः । कटुकमिवौषधं तत्, मधुरविपाकं भवति तस्य ॥ 13 ॥ Page #53 -------------------------------------------------------------------------- ________________ 31 88. कुल, rU5, जाति, ज्ञान, तप, श्रत अने शीलने जे श्रमण जरा जेटला पण गर्व नथी करतो ते तेने मार्दव धर्म कहेवाय. 89. बीजानुं अपमान करवाना दोषने जे सदा सावधानीपूर्वक छांडे ते ज खरा अर्थमां मानी छे. गुण न होय अने अभिमान - करवुं तेथी कांई मानी बनातुं नथी. 90. आ पुरुष अनेक वार उच्च गोत्र अने अनेक वार नीच गोत्रने अनुभव करी चूकी छे, एटला माटे नथी कई हीन के नथी केई. अतिरिकत, (एटला माटे एणे उच्च गोत्रनी) ईच्छा न करवी. (A पुरुष अनेक वखत उच्च गोत्र अने नीच गोत्रनो अनुभव करी चूको छे-) आवुं जाण्या पछी गोत्रवादी केण हेई शके? केण मानवादी होई शके ? 1. जे कुटिल विचार नथी करतो, कुटिल कार्य नथी करता, कुटिल आ वचन नथी बोलतो अने पोताना दोषे छुपावतो नथी तेने ए आर्जधधर्म कहेवाय. 92. बीजाने संताप करे एवां वचनो त्याग करी जे भिक्षु स्व पर-हितकारी vacana le che tene e satyadharma कहेवाय. 3. असत्य बेलीने पण पोते सफळ न थई शक्यो एवो शोक असत्य बोल्या पछी, असत्यवादीने थाय छे अने एथी दुःखी बने छे. असत्य बोलीने ए बीजाने ठगवाने संकल्प करी रह्यो छे ए विचारथी असत्यवादी असत्य बेलतां पहेलां व्याकुळ बने छे. कदाच कोई पोताना असत्यने पकडी न पाडे ए विचारथी पण ए दुःखी बने छे. आ प्रमाणे असत्य व्यवहारनुं परिणाम दुःखजनक छे. आ प्रमाणे, विषयोथी अतृप्त बनी चोरी करते थको ए दुःखी अने आशरा विनाने बनता जाय छे. 94. पिताना गणवासी (साथी) ए करेली हितकर वात पिताने मधुर न लागी होय तो पण, तीखा औषधनी जेम ए परिणामे मधुर फळ आपनारी nIvaDe che. Page #54 -------------------------------------------------------------------------- ________________ समणसुत्तं 95. विस्ससणिज्जो माया व, होइ पुज्जो गुरु व्व लोअस्स । सयणु व्व सच्चवाई, पुरिसो सव्वस्स होइ पिओ ॥ 14 ॥ . विश्वसनीयो मातेव, भवति पूज्यो गुरुरिव लोकस्य । स्वजन इव सत्यवादी, पुरुषः सर्वस्य भवति प्रियः ॥ 14 ॥ 96. सच्चम्मि वसदि तवो, सच्चम्मि संजमो तह वसे सेसा वि गुणा । सच्चं णिबंधणं हि य, गुणाणमुदधीव मच्छाणं ॥ 15 ॥ . सत्ये वसति तपः, सत्ये संयमः तथा वसन्ति शेषा अपि गुणाः । / सत्यं निबन्धनं हि च, गुणानामुदधिरिव मत्स्यानाम् ॥ 15 ॥ 97. जहा लाहो तहा लोहो, लाहा लोहो प्व्द्द्द्धी। दोमासकयं कज्जं, कोडीए वि न निट्ठियं ॥ 16 ॥ यथा लाभस्तथा लोभः, लाभाल्लोभः प्रवर्धते । . द्विमाषकृतं कार्य, कोट्याऽपि न निष्ठितम् ॥ 16 ॥ . 98. सुवण्णरुप्पस्स उपव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणन्तिया ॥ 17 ॥ सुवर्णरूप्यस्य च पर्वता भवेयुः स्यात् खलु कैलाससमा असंख्यकाः । नरस्य लुब्धस्य न तैः किञ्चित्, इच्छा खलु आकाशसमा अन्न्तिका॥ 99. जहा य अंडप्पभवा बलागा, अंडं बलागप्पंभवं जहा य । एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ॥ 18 ॥ यथा च अण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं यथा च । एवमेव मोहायतनं खलु तृष्णां, मोहं च तृष्णायतनं वदन्ति ॥ 18 ॥ 100. समसंतोसजलेणं, जो धोवदि तिव्व-लोहमल-पुंजं । भोयण-गिद्धि-विहीणो, तस्स सउच्चं हवे विमलं ॥ 19 ॥ समसन्तोषजलेन, यः धोवति तीव्रलोभमलपुञ्जम् । भोजनगृद्धिविहीनः, तस्य शौचं भवेत् विमलम् ॥ 19 ॥ 101. वय-समिदि-कसायाणं, दंडाणं तह इंदियाण पंचण्हं । धारण-पालण-णिग्गह-चाय-जओ संजमो भ्न्निओ॥20॥ व्रतसमितिकषायाणां, दण्डानां तथा इन्द्रियाणां पञ्चानाम् । धारण-पालन-निग्रह-त्यागजयः संयमो भणितः ॥ 20 ॥ Page #55 -------------------------------------------------------------------------- ________________ विमुख 95. सत्यवादी मनुष्य मातानी माफक विश्वासपात्र, माणसे माटे गुरुनी माफक पूज्य अने सगांवहालांनी माफक बधानुं प्रीतिपात्र बने छे. 6. सत्यमां तप, संयम अने बाकीना तमाम गुणोने वास होय छे. जेवी रीते सागर माछलांओनुं आश्रय स्थान छे " तेवी रीते सत्य समस्त गुणेनुं आश्रय स्थान छे. 97. जेम जेम लाभ थाय छे, तेम तेम लोभ थाय छे. लाभशी लोभ वधतो जाय che. be माशा सेनाथी जे काम पार पडी शके छे ते काम करोडो सुवर्णमुद्राओथी पण पार पडी शकतुं नथी. (कपिल नामनी व्यकितनी तृष्णाना न्यूनाधिक परिणामने दर्शावनारुं आ दृष्टांत छे). 98. कदाच सेना अने चांदीना कैलास-समां असंख्य पर्वत उत्पन्न थई जाय, तो पण लोभी पुरुषने एथी कशी असर थती नथी (तृप्ति थती नथी). कारण के इच्छा आकाश जेटली अंनत छे. 9. जेवी रीते बतक इंडामांथी अने ईडुं बतकमांथी उत्पन्न थाय छे, तेवी रीते तृष्णा मेहमांथी अने मोह तृष्णामांथी उन्न थाय छे. 10. (माटे) समता अने संतोषरूपी पाणी वडे तीव्र भरूपी मळने जे धुए छे अने जेने भोजननी कशी पडी नथी तेने विमळ शौच धर्म लाधे छे. 101. व्रत-धारण, समिति-पालन, कषायनिग्रह, मन-वचन-कायानी प्रवृत्तिरूप दंडने त्याग, पचंद्रिय-जय-A बधाने संयम कहेवामां Ave che. Page #56 -------------------------------------------------------------------------- ________________ समणसुत्तं 102. विसयकसाय - विणिग्गहभावं, काऊण झाणसज्झाए । जो भावै अप्पाणं, तस्स तवं होदि नियमेण ॥ 21 ॥ विषयकषाय-विनिग्रहभावं, कृत्वा ध्यानस्वाध्यायान् । यः भावयति आत्मानं, तस्य तपः भवति नियमेन ॥ 21 ॥ चइऊण सव्वदव्वेसु । भणिदं जिणवरदेहि ॥ 22 ॥ त्यक्त्वा * सर्वद्रव्येषु । इति भणितं जिनवरेन्द्रः ॥ 22 ॥ य कंते पिए भोए, लद्धे विपिट्ठिकुव्वस् । साहीणे चयै भोए, से हु चाइ त्ति वुच्चई ॥ 23 ॥ यः च कान्तान् प्रियान् भोगान्, लब्धान् विपृष्ठीकरोति । स्वाधीनान् त्यजति भोगान्, स हि त्यागी इति उच्यते ॥ 23 ॥ 105. होऊण य णिस्संगो, णियभावं णिग्गहित्तु सुहदुहृदं । 104. जे णिदेण दु वहृदि, अणयारो तस्साऽऽकिंचणं ॥ 24 ॥ भूत्वा च निस्संगः, निजभावं निगृह्य सुखदुःखदम् । निर्द्वन्द्वेन तु वर्तते, अनगारः तस्याऽऽकिञ्चन्यम् ॥ 24 ॥ 106. अहमिक्को खलु सुद्धो, दंसणणाणमइओ सुदारुवी । वि अस्थिमज्झकिंचि वि, अण्णं परमाणुमित्तं पि ॥ 25 ॥ अहमेकः खलु शुद्धो, दर्शनज्ञानमयः सदाऽरूपी । नाप्यस्ति मम किञ्चिदप्यन्यत् परमाणुमात्रमपि ॥ 25 ॥ 107-108. सुहं वसामो जीवामो, जेसि णो नत्थि किंचण । मिहिलाए डज्झमाणीए, न मे डज्झइ किंचण ॥ 26 ॥ चत्तपुत्तकलत्तस्स, निव्वावारस्स पियं न विज्जई किंचि, अप्पियं पि सुखं वसामो जीवामः, येषाम् अस्माकं नास्ति मिथिलायां दह्यमानायां न मे दह्यते त्यक्तपुत्रकलत्रस्य, निर्व्यापारस्य प्रियं न विद्यते किञ्चित्, अप्रियमपि न विद्यते ॥ 27 ॥ भिक्खुणो । न 34 103. णिव्वेदतियं भावै, मोहं जो तस्स हवे चागो, इदि निर्वेदत्रिकं भावयति, मोहं यः तस्य भवति त्यागः विज्जए ॥ 27 ॥ किञ्चन । किञ्चन ॥ 26 ॥ भिक्षोः । Page #57 -------------------------------------------------------------------------- ________________ ज्यातिमु ख 102. इन्द्रिय-विषया तथा कषायाने ब निग्रह करीने, ध्यान अने स्वाध्याय द्वारा आत्माने जे भावित करे छे तेना ए धर्म तपधम कहेवाय छे. 103. तमाम द्रव्यामां उपन्न थनारा माहने त्यागी, त्रण प्रकारना निवेद (sa'sAra, शरीर अने भागा तरफना वैराग्य) द्वारा पेआताना आत्माने जे भावित करे छे तेनेआ ए धर्म त्यागधर्म कहेवाय छे एम जिनेन्द्र देवे कह्युं छे. 105. 104. कांत अने प्रिय भागो पेआताने उपलब्ध हावा छतां एनी सामे जे पीठ फेरवी नाखे छे. अने स्वेच्छाए भागीने छांडे छे ए त्यागी कहेवाय छे. तमाम प्रकारना परिग्रहने छांडी जे निःसंग (सओण्ंगरहित) बनी जाय che ane peAtAnA सुखकारी अने दुःखदायी भावा उपर अंकुश स्थापी निन्द्रपणे विचरे छे तेनेआ ए धर्म आकिचन्य धर्म कहेवाय छे. 106. हुं एक शुद्ध,दर्शन-ज्ञानमय, नित्य अने अरूपी छुं. आ सिवाय, बीजा बधा परमाणुए पण मारा नथी. (आने आकिचन्य धर्म कहेवाय छे). 107-108. जेनी पासे अमारुं पेआतानुं कही शकाय एवुं कांइ नथी एवा अमे सुखेथी रहीए छीए अने सुखेथी जीवीए छीए. मिथिला सळगी रही छे पण एथी मारुं कही शकाय एवुं कशुं सळगी रह्युं नथी कारण के जे पुत्र अने प्रियाथी मुकत छे अने व्यवसायथी निवृत्त थयेला छे एवा भिक्षुने माटे नथी काइ वस्तु प्रिय के नथी काइ वस्तु अप्रिय. (राज्य छेआडी साधु अनेला राजिष निमना दृढ वैराग्यना संबधमां आ वात che.) Page #58 -------------------------------------------------------------------------- ________________ 36 समणसुत्तं 109. जहा पोम्म जले जायं, नोवलिप्पइ वारिणा । एवं अलितं कामेहि, तं वयं बूम माहणं ॥ 28 ॥ यथा पद्मं जले जातं, नोपलिप्यते वारिणा । एवमलिप्तं कामः, तं वयं ब्रूमो ब्राह्मणम् ॥ 28 ॥ 110. दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ था। तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किण्च्न्नाई॥29॥ दुःखं हतं यस्य न भवति मोहः, मोहो हतो यस्य न भवति तृष्णा । तृष्णा हता यस्य न भवति लोभः, लोभो हतो यस्य न किञ्चन ॥ 29 ॥ 111. जीवो बंभ जीवम्मि, चेव चरिया हविज्ज जा जदिणो । तं जाण बंभचेरं, विमुक्कपरदेहतित्तिस्स ॥ 30 ॥ . जीवो ब्रह्म जीवे, चैव चर्या भवेत् या यतः । / तद् जानीहि ब्रह्मचर्य, विमुक्त-परदेहतृप्तः ॥ 30 ॥ .. 112. सव्वंग पेच्छंतो, इत्थीणं तासु मुयदि दुब्भावं । सो बम्हचेरभावं, सुक्कदि खलु दुद्धरं ध्र्दि॥31॥ सर्वाङ्गं प्रेक्षमाणः स्त्रीणां तासु मुञ्चति दुर्भावम् । स ब्रह्मचर्यभावं, सुकृती खलु दुर्धरं धरति ॥ 31 ॥ 113. जौकुंभे जोइउवगूढे, आसुभितत्ते * नासमुवयाइ । एवित्थियाहि अणगारा, संवासेण नासमुवयंति ॥ 32 ॥ जतुकुम्भे ज्योतिरुपगूढः आश्वभितप्तो नाशमुपयाति । एवं स्त्रीभिरनगाराः, . संवासेन . नाशमुपयान्ति ॥ 32 ॥ 114. एए य संगे समैक्कमित्ता, सुदुत्तरा चेव भवंति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ 33 ॥ एतांश्च संगान् समतिक्रम्य, सुदुस्तराश्चैव भवन्ति शेषाः । यथा महासागरमुत्तीर्य, नदी भवेदपि गङ्गासमाना ॥ 33 ॥ 115. जह सोलरक्खयाणं, पुरिसाणं णिदिदाओ म्हिलाओ। तह सोलरक्खयाणं, महिलाणं णिदिदा पुरिसा ॥ 34 ॥ यथा शीलरक्षकाणां, पुरुषाणां निन्दिता भवन्ति महिलाः । तथा शीलरक्षकाणां, महिलानां निन्दिता भवन्ति पुरुषाः ॥ 34 ॥ Page #59 -------------------------------------------------------------------------- ________________ तिर्मुख 109. जे प्रमाणे जळमां उत्पन्न थयेल कमळ जळ वडे लेपातुं नथी, तेवी रीते काम-भोगना वातावरणमां ऊछरेल जे मनुष्य एनाथी लपातो नथी एने अमे ब्राह्मण कहीए छीए. 110. जेने मेह नथी, एणे दुखने नाश करी नाख्यो. जेने तृष्णा नथी एणे मेहनो नाश करी नाख्यो. जेने लेभ नथी एणे तृष्णाने नाश करी नाख्यो (अने जेनी पासे कांई नथी एणे लेभनो नाश करी नाख्यो. 111. जीव ज ब्रह्या छे. देहासक्तिथी मुक्त मुनिनी ब्रह्मने माटे जे चर्या छे ते ज ब्रह्मचर्य. 112. स्त्रीओनां मनोरम सर्वागोने देखतां छतां जे एना माटे दुर्भाव नथी करतो--विकार पामतुं नथी ए ज खरेखरी रीते कष्टपूर्वक धारण करी शकाय एवा ब्रह्मचर्य भावने धारण 113. जेवी रीते लाखनो घडो अग्नि वडे तप्त थाय ते तरत ज नष्ट थई जाय छे, तेवी रीते स्त्रीना सहवासथी अनगार . (मुनि) नष्ट थई जाय छे. 114. जे माणस आ स्त्री-विषयक आसक्तिओनी पेले पार चाल्यो जाय छे तेने माटे बाकी रहेल बधी आसक्तिओ, महासागर पार करनार माटे गंगा जेवी मेटी नदीनी जेम, सुखेथी पार करवा लायक बनी जाय छे. 115. जेवी रीते शील-रक्षक पुरुष माटे स्त्रीओ निंदनीय छे तेवी रीते शील-रक्षिका स्त्रीओ माटे पुरुषे निंदनीय che. (bannee Page #60 -------------------------------------------------------------------------- ________________ 38 समणसुत्तं 116. किं पुण गुणसहिदाओ, इत्थीओ अत्थि वित्थडजसाओ । णरलोगदेवदाओ, देहिं वि वंदणिज्जाओ ॥ 35 ॥ . किं पुनः ? गुणसहिताः, स्त्रियः सन्ति विस्तृतयशसः । / नरलोकदेवताः देवैरपि वन्दनीयाः ॥ 35 ॥ 117. तेल्लोक्काडविडहणो, कामग्गी visyrukkhpjjlio| जोव्वणतणिल्लचारी, जं ण डहै सो हवै धण्णो ॥ 36 ॥ त्रैलोक्याटविदहनः, कामाग्निविषयवृक्षप्रज्वलितः । . यौवनतृणसंचरणचतुरः, यं न दहति स भवति धन्यः ॥ 36 ॥ 118. जा जा वज्जई रयणी, न सा पडिनियत्तई । अहम्मं कुणमाणस्स, अफला जन्ति राइओ॥37॥ . या या व्रजति रजनी, न सा प्रतिनिवर्तते । . अधर्म कुर्वाणस्य, अफलाः यान्ति रात्रयः ॥ 37 ॥ 119-120. जहा य तिणि वणिया, मूलं घेत्तूण निग्गया । . एगोऽत्थ लहई लाह, एगो. मूलेण आगो॥38॥ . एगो मूलं पि हारित्ता, आंगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे वियाणह ॥ 39 ॥ यथा च त्रयो वणिजः, मूलं गृहीत्वा निर्गताः । एकोऽत्र लभते लाभम्, एको मूलेन आगतः ॥ 38 ॥ एकः मूलम् अपि हारयित्वा, आगतस्तत्र, वाणिजः । व्यवहारे उपमा एषा, एवं . धर्मे विजानीत् ॥ 39 ॥ 121. अप्पा जाणइ अप्पा, जहट्ठिओ अप्पसक्खिओ ध्म्मो.| अप्पा करेंइ तं तह, जह अप्पसुहावओ होइ॥40॥ आत्मानं जानाति आत्मा, यथास्थितो आत्मसाक्षिको धर्मः । आत्मा करोति तं तथा, यथा आत्मसुखापको भवति ॥ 40 ॥ 10. संयमसूत्र 122. अप्पा . नई वेयरणी, अप्पा मे कूडसामली । अप्पा कामदुहा धेणू, अप्पा मे नंदणं व्रणं ॥ 1 ॥ आत्मा नदी वैतरणी, आत्मा मे कूटशाल्मली । / आत्मा कामदुघा धेनुः, आत्मा मे नन्दनं वनम् ॥ 1 ॥ Page #61 -------------------------------------------------------------------------- ________________ ज्योतिर्मुख 39 116. परंतु एवी पण शील-गुण-संपन्न स्त्रीओ छे जेमने यश सर्वत्र व्याप्त छे. ए मनुष्य लेकनी देवताओ छे. अने देवाने माटे वंदन करवा ग्य छे. 117. विषयरूपी वृक्ष द्वारा प्रजवलित थंचेले कामाग्नि त्रणेय लोकरूपी अटवीने बाळी नाखे छे, पण यौवनरूपी घास उपर चालवामां कुशळ एवा जे महात्माने ए अग्नि नथी बाळतो के नथी विचलित करी शकतो ए धन्य छे. 118. जे जे रात्री व्यतीत थई गई छे ते पाछी नथी आवती. अधम करनारनी रात्रीओ निष्फळ चाली जाय छे. 19-120.जेवी रीते त्रण वाणीयाए द्रव्यनी अमुक मूळ रकम लईने नीकळी पड्या. एमांथी एके लाभ मेळव्यो, बीजे मूळ रकम लईने पाछो फर्यो, अने त्रीजो मूळ रकमने पण गुमावीने पाछो आव्यो. आ व्यापारनी उपमा छे. बराबर आ प्रमाणे धर्मना संबधमां जाणवुं-समजवुं जोईए. 121. आत्मा ज यथास्थित (निज स्वरूपमां स्थित) आत्माने जाणे छे. एटला माटे स्वभावरूप धर्म पण आत्मसाक्षीरूप होय छे. आ धर्मनुं पालन (अनुभव) आत्मा ए विधिथी करे छे के जेथी ए पोताने माटे सुखदायक बने. 10 संयमसूत्र 1रर. आत्मा ज वैतरणी नदी छे. आत्मा ज फूटशाल्मली वृक्ष छे. आत्मा ज कामद्दधा गाय छे अने आत्मा ज नंदनवन che. Page #62 -------------------------------------------------------------------------- ________________ समणसुत्तं 123. अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठिय सुप्प्त्त्त्थिओ॥2॥ आत्मा कर्ता विकर्ता च, दुःखानां च सुखानां च । आत्मा मित्रममित्रम् च, दुष्प्रस्थितः सुप्रस्थितः ॥ 2 ॥ 124. एगप्पा अजिए सत्तू, कसाया इन्दियाणि य । ते जिणित्तु जहानायं, विहरामि अहं मुणी ! ॥ 3 ॥ एक आत्माऽजितः शत्रः, कषाया इन्द्रियाणि च । ... तान् जित्वा यथान्यायं, विहराम्यहं मुने ! ॥ 3 ॥ 125. जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । .. एगं जिणेज्ज अप्पाणं, एस से परमो जो॥4॥ यः सहस्रं सहस्राणां, सङग्रामे दुर्जये जयेत् । एकं जयंदात्मानम्, एष तस्य : परमो जयः ॥ 4 ॥ .. 126. अप्पाणमेव जुज्झाहि, किं ते जुझेण ब्ज्झो। अप्पाणमेव अप्पाणं, जैत्ता सुहमेहए ॥ 5 ॥ आत्मानमेव योधयस्व, किं ते युद्धेन बाह्यतः । आत्मानमेव आत्मानं, जित्वा सुखमेधते ॥ 5 ॥ 127. अप्पा चेव दमयन्वो, अप्पा हु खलु दुद्दमो । अप्पा दंतो सुही होइ, अस्सि लोए परत्थ y॥6॥ आत्मा चैव दमितव्यः, आत्मा एव खलु दुर्दमः । आत्मा दान्तः सुखी भवति, अस्मिल्लोके परत्र च ॥ 6 ॥ 128. वरं मे अप्पा दंतो, संजमेण तवेण य । माऽहं परेहिं दम्मतो, बंधणेहिं वहेहि y॥7॥ वरं मयात्मा दान्तः, संयमेन तपसा च । माऽहं. परैर्दम्यमानः, बन्धनैर्वधैश्च ॥ 7 ॥ 129. एगओ विरई कुज्जा, एगओ य पबत्तणं । असंजमे निर्यात्त च, संजमे य पवत्तणं ॥ 8 ॥ एकतो विरतिं कुर्यात्, एकतश्च प्रवर्तनम् । असंयमान्निवृत्ति च, संयमे च प्रवर्तनम् ॥ 8 ॥ Page #63 -------------------------------------------------------------------------- ________________ याति ख 123. सुखदुःखना कर्ता आत्मा ज छे अने भेआकता (विकर्ता) पण आत्मा ज छे, सत् प्रवृत्ति करनार आत्मा ja peAtAnA mitra che ane duSpravRtti karanAra AtmA ja peAtAnA zatru che. 41 124. avijita evA eka peAtAno AtmA ja peAtAno zatru che. avijita kaSAya ane iMdriyA ja peAtAnI zatru che. he munedri ! एमना उपर विजय मेळवीने हुं न्यायपूर्वक (धर्मानुसार) विचरुं छु.. 125. दुर्जेय युद्धमां जे हजारा याद्वाने जीते छे तेनी अपेक्षाए जे एकली पेआतानी जातने ज जीते che tene e vijaya parama vijaya che. . 126. खाद्य युद्धोथी शुं वळ्युं ? पेआतानी जात साथे ज स्वयं युद्ध करा, पाता वडे पेआतानी जातने जीतवाथी ज साचु` सुख प्राप्त थाय che. 127. peAtAnI जात उपर ज विजय प्राप्त करवा जोइए. पेआतानी उपर विजय प्राप्त करवा ए ज कठण छे. आत्म-विजयी ja A leAka ane paraleAkamAM सुखी बने छे. . 128. हुं पोते ज सयम अने तप द्वारा पेआतानी उपर विजय मेळवुं ए ज चेआग्य छे. धन अने वध वडे खीजाए मारु दमन करे ए ठीक नहि. 129. एक तरफ निवृत्ति अने बीजी तरफ प्रवृत्ति करवी जोईएअसयमथी निवृत्ति अने सयममां प्रवृत्ति, Page #64 -------------------------------------------------------------------------- ________________ 42 समणसुत्तं 130. रागे दोसे य दो पावे, पावकम्म पवत्तणे । जे भिक्ख रुंभई निच्चं, से न अच्छइ मंडले ॥ 9 ॥ रागो द्वेषः च द्वौ पापौ, पापकर्मप्रवर्तकौ । यो भिक्षः रुणद्धि नित्यं, स न आस्ते मण्डले ॥ 9 ॥ 131. नाणेण य झाणेण य, तवोबलेण य बला निरुभंति । इंदियविसयकसाया, धरिया तुरगा व रज्जूंहिं ॥ 10 ॥ . ज्ञानेन च ध्यानेन च, तपोबलेन च बलान्निरुध्यन्ते । / इन्द्रियविषयकषाया, धृतास्तुरगा इव रज्जूभिः ॥ 10 ॥ 132. उवसामं पुवणीता, गुणमहता जिणचरित्तसरिसं पि । पडिवातेति कसाया, किं पुण सेसे सरागत्थे ॥ 11 ॥ उपशमम् अप्युपनीतं, गुणमहान्तं jincritrsdRshmpi| / प्रतिपातयन्ति कषायाः, किं पुनः शेषान् सरागस्थान् ॥ 11 ॥ 133. इह उवसंतकसाओ, लहै अणंतं पुणो विपडिवायं । न हु भे वीससियव्वं, थेवे वि कसायसेसम्मि ॥ 12 ॥ इह उपशान्तकषायो, लभतेऽनन्तं पुनरपि प्रतिपातम् । न हि युष्माभिविश्वसितव्यं स्तोकेऽपि कषायशेषे ॥ 12 ॥ 134. अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च । न हु भे वीससियध्वं, थोवं पि हु तं बहु होइ ॥ 13 ॥ ऋणस्तोकं व्रणस्तोकम्, अग्निस्तोकं कषायस्तोकं च । न हि भवद्भिर्विश्वसितव्यं, स्तोकमपि खलु तद् बहु भ्व्ति॥13॥ 135. कोहो पोइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेइ, लोहो स्व्व्विन्नास्न्नो॥14॥ क्रोधः प्रीति प्रणाशयति, मानो विनयनाशनः । माया मित्राणि नाशयति, लोभः सर्वविनाशनः ॥ 14 ॥ 136. उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं ca'jjavabhAveNa, लोभं संतोसओ जिणे ॥ 15 ॥ उपशमन हन्यात् क्रोध, मानं मार्दवेन जयेत् । मायां च आर्जवभावेन, लोभं सन्तोषतो जयेत् ॥ 15 ॥ Page #65 -------------------------------------------------------------------------- ________________ ज्योतिर्मुख 43 पापकार्यमां प्रवृत्ति करावनार राग अने द्वेष बने पाप छे. जे भिक्षु आने सदा निरोध करे छे. ए मंडळ (संसार) मां अटवाई पडतो नथी परंतु मुक्त बनी जाय छे. 131. जेवी रीते लगाम द्वारा अने बळपूर्वक रोकवामां आवे ते छे, एवी रीते ज्ञान, ध्यान अने तपना बळ वडे ईद्रिना विषयोने अने कषायने जेरपूर्वक रेकवा जोईए. 132. अति गुणवान मुनिए शांत करेला कषाय जिनेश्वर देव जेवा चारित्रवान (उपशांत अने वीतरागी) मुनिने पण जे पाडी de che to पछी रागयुक्त मुनिनी तो वात ज शी ? 133. कषायोने उपशांत करेले पुरुष पण ज्यारे अनंत प्रतिपात (विशुध्ध अध्यवसायनी अनंतहीनता) ने भागी बने छे त्यारे (तो पछी) बाकी रही गयेला थोडा जेटला कषाय उपर केवी रीते विश्वास मूकी शकाय? एना उपर विश्वास न करवो जोईए. 134. डुंक देणुं, नानो घाव, जरा जेटली आग, अने नहि जेवो - कषाय-A चारेयने तमारे विश्वास न करवो जोईए. कारण के आ अल्प होवा छतां वधीने महत् (मेटुं) बनी जाय छे. - 135. क्रोध प्रीतिना, मन विनयनो, माया मैत्रीने अने लाभ तमामनो नाश करे छे. 136. क्षमाथी क्रोधने हणो. नम्रताथी मानने जीतो, सरळ स्वभावथी माया उपर अने संतोषथी लोभ उपर विजय मेळवे. Page #66 -------------------------------------------------------------------------- ________________ समणसुत्तं 137. जहा कुम्मे सांगाई, सए देहे समाहरे । - एवं पावाइं मेहावी, अज्झप्पेण समाहरे ॥ 16 ॥ . यथा कूर्मः स्वाङ्गानि, स्वके देहे समाहरेत् । .. एवं पापानि मेधावी, अध्यात्मना समाहरेत् ॥ 16 ॥ 138. से जाणमजाणं वा, कटुं आहम्मिओं पयं । संवरे खिप्पमप्पाणं, बीयं तं न समायरे ॥ 17 ॥ .. स जानन् अजानन् वा, कृत्वा आधार्मिकं पदम् । संवरेत् क्षिप्रमात्मानं, द्वितीयं तत् न समाचरेत् ॥ 17 ॥ 139. धम्माराम चरे भिक्खू, धीमं ध्म्म्सार्ही। . धम्मारामरए दंते, बम्भचेरसमाहिए ॥ 18 ॥ धर्माराम चरेद् भिक्षुः, धृतिमान् धर्मसारथिः । / धर्मारामरतो दान्तः, ब्रह्मचर्यसमाहितः ॥ 18 ॥ 11. अपरिग्रहसूत्र 140. संगनिमित्तं मारै, भणइ अलीअं करेइ चोरिक्कं । सेवै मेहुण मुच्छं, अप्परिमाणं कुणै, जीवो ॥ 1 ॥ संगनिमित्तं मारयति, भणत्यलीकं करोति चोरिकाम् । सेवते मैथुनं मूर्छामपरिमाणां करोति जीवः ॥ 1 ॥ 141. चित्तमंतमचित्तं वा, परिगिझ किसामवि । अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुच्चई ॥ 2 ॥ चित्तवन्तमचित्तं वा, परिगृह्य कृशमपि । अन्यं वा अनुजानाति, एवं दुःखात् न मुच्यते ॥ 2 ॥ 142. जे ममाइय मति जहाति, से जहाति ममाइयं । से हु दिट्ठपहे मुणी, जस्स नत्थि ममाइयं ॥ 3 ॥ . यो ममायितमति जहाति, स त्यजति ममायितम् । स खलु दृष्टपथः मुनिः, यस्य नास्ति ममायितम् ॥ 3 ॥ Page #67 -------------------------------------------------------------------------- ________________ जया तसु ख 137. जेवी रीते काचबे पेआतानां अंगाने पेआताना शरीरमां समेटी ले छे तेवी रीते बुद्धिमान (ज्ञानी) पुरुष पाआने अध्यात्म मारफत समेटी ले छे. 45 138. जाण्ये अथवा अजाण्ये कोइ अधम काय थई जाय to peAtAnA आत्माने एमांथी तरत हटावी लेवा जोइए. पछी फरी वार ए कार्य न करवुं. 139. दीवान, धर्म रूपी रथने चलावनार, धर्मना उद्यानमां रत-लीन दान्त अने ब्रह्मचर्यमां चित्तनी शांति प्राप्त करनार भिक्षु धर्मना आराम (बगीचा) मां विचरे. अपरिग्रह सूत्र 140. परिग्रहने कारणे जीव हिंसा kare che,asatya khele che, cArI kare che, maithuna seve che ane atyadhika Asakita kare che. (A प्रकारे परिग्रह पांचेय पापानी जड छे). 141. सजीव के निर्जीव स्वल्प वस्तुने पण जे परिग्रह राखे छे, अथवा बीजाने एम करवानी अनुज्ञा आज्ञा आपे छेते दुःखथी मुकत नथी थता. 142. जे परिग्रहनी वृध्धिना त्याग करे छे ते ज परिग्रहने त्यागी शके छे. जेनी पासे परिग्रह नथी ए मुनिए मानुं दर्शन कर्युं che. Page #68 -------------------------------------------------------------------------- ________________ समणसुत्तं 143-144. मिच्छत्तवेदरागा, तहेव हासादिया य chhosaa। चत्तारि तह कसाया, चौदस अब्भंतरा गंथा ॥ 4 ॥ बाहिरसंगा खेत्तं, वत्थु धणधनकुप्पभांडाणि । दुपयचउप्पय जाणाणि, केव सयणासणे य तहा ॥ 5 ॥ मिथ्यात्ववेदरागाः, तथैव हासादिकाः च षड्दोषाः । चत्वारस्तथा कषायाः, चतुर्दश अभ्यन्तराः ग्रन्थाः ॥ 4 ॥ बाह्यसंगाः क्षेत्रं, वास्तुधनधान्यकुप्यभाण्डानि । .' द्विपदचतुष्पदानि यानानि, चैव शयनासनानि च तथा ॥ 5 ॥ 145. सव्वगंथविमुक्को, सीईभूओ पसंतचित्तो अ । जं पावै मुत्तिसुहं, न चक्कवट्टी वि तं लहै ॥ 6 ॥ सर्वग्रन्थविमुक्तः, शीतीभूतः प्रशान्तचित्तश्च । यत्प्राप्नोति मुवितसुखं, न. चक्रवर्त्यपि तल्लभते ॥ 6 ॥ 146. गंथच्चाओ इंदिय-णिवारणे अंकुसो व हथिस्स । ___णयरस्स खाइया वि य, इंदियगुत्ती असंगत्तं ॥ 7 ॥ ग्रन्थत्यागः इन्द्रिय-निवारणे अंकुश इव हस्तिनः । .. नगरस्य खातिका इव च, इन्द्रियगुप्तिः असंगत्वम् ॥ 7 ॥ 12. अहिंसासूत्र 147. एवं खु नाणिणो सारं, जं न हिंसइ कंचण । अहिंसासमयं चेव, एतावंते वियाणिया ॥ 1 ॥ एतत् खलु ज्ञानिनः सारं, यत् न हिनस्ति कञ्चन । अहिंसा समतां चैव, एतावती विजानीयात् ॥ 1 ॥ 148. सव्वे जीवा वि इच्छंति, जीविउ न मरिजि । तम्हा पाणवहं घोरं, निग्गंथा वज्जयंति णं ॥ 2 ॥ सर्वे जीवाः अपि इच्छन्ति, जीवितुं न मर्तुम् । . तस्मात्प्राणवधं घोरं, निर्ग्रन्थाः वर्जयन्ति तम् ॥ 2 ॥ Page #69 -------------------------------------------------------------------------- ________________ तिर्मुख 143-144. परिग्रह बे प्रकारनो छे. आत्यंतर अने बाह्य. आत्यंतर परिग्रह चौद प्रकारनो छेः 1. मिथ्यात्व, 2. स्त्रीवेद, 3. पुरुषवेद, 4. नपुसकवद, प. हास्य, 6. रति, 7. अरति, 8. शेक, 9. भय, 10. जुगुप्सा, 11. क्रोध, 12. मान, 13. माया, 14. लाभ. बाह्य परिग्रह दश प्रकारनो छे : 1. खेतर, 2. मकान, 3. धन-धान्य, 4. वस्त्र, प. भांड, 6. दास-दासी, 7. पशु, 8. वाहन, 9. शय्या (बीछानुं), '. 10. सन. . 145. संपूर्ण परिग्रहथी मुकत, शीतीभूत (सीझी गयेलो) प्रसन्नचित्त श्रमण जेवुं मुकितसुख पामे छे तेवुं सुख चक्रवतीने पण नथी मळतुं. 146. जेवी रीते हाथीने काबुमां लाववा माटे अंकुश अने शहेरनी रक्षा माटे खाई छे तेवी रीते ईद्रिय-निवारण माटे परिग्रहने त्याग (कहेवामां आव्यो) छे. परिग्रह-त्यागथी ईद्रियो '. काबूमां आवे छे. 12. अहिंसा सूत्र , 147. ज्ञानी हवाने सार ए ज छे के (e) केई पण प्राणीनी हिंसा न करे. एटलुं जाणवुं ज बस थशे के अहिंसामूलक समता ज धर्म छे अथवा ए ज अहिंसानुं विज्ञान छे. ! 148. सर्व जीवो जीववा मागे छे, मरवा नहि. एटला माटे प्राणवघने भयानक जाणी निग्रंथ एने वजे छे, छांडे che. Page #70 -------------------------------------------------------------------------- ________________ समणसुत्तं 149. जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, ण हणे णो वि घायए ॥ 3 ॥ यावन्तो लोके प्राणा-स्त्रसा अथवा स्थावराः । . तान् जानन्नजानन्वा, न हन्यात्. नोऽपि घातयेत् ॥ 3 ॥ 150. जह ते न पिअं दुक्खं, जाणिअ एमेव सव्वजीवाणं । सव्वायरमुवउत्तो, अत्तोवम्मेण कुणसु , दयं ॥ 4 ॥ यथा ते न प्रियं दुःखं, ज्ञात्वैवमेव सर्वजीवानाम् । ... सर्वादरमुपयुवतः, आत्मौपम्येन कुरु दयाम् । / 4 ॥ 151. जीववहो अप्पवहो, जीवदया अप्पणो दया होइ । . ता सव्वजीवहिंसा, परिचत्ता अत्तकाहिं ॥ 5 ॥ . जीववध आत्मवधो, जीवदयाऽऽत्मनो दया भवति । तस्मात् सर्वजीवहिंसा, परित्यक्ताऽऽत्मकामैः ॥ 5 ॥ 152. तुमं सि नाम स चेव, जं हंतव्वं ति मनसि । . तुमं सि नाम स चेव, जं अज्जावेयव्वं ति मनसि ॥ 6 ॥ त्वम् असि नाम स एव, यं हन्तव्यमिति मन्यसे । त्वम् असि नाम स एव, यमाज्ञापयितव्यमिति मन्यसे ॥ 6 ॥ 153. रागादीणमणुप्पाओ, अहिंसकत्तं ति देसियं समए । तेसि चे उप्पत्ती, हिंसेत्ति जिणेहि णिदिवा ॥ 7 ॥ रागादीनामनुत्पादः, अहिंसकत्वमिति देशितं समये । तेषां चेद् उत्पत्तिः, 'हिंसा' इति जिननिर्दिष्टा ॥ 7 ॥ 154. अज्झवसिएण बंधो, सत्ते मारेज्ज मा थ मारेज्ज । एसो बंधसमासो, जीवाणं णिच्छयणयस्स ॥ 8 ॥ अध्यवसितेन बन्धः, सत्त्वान् मारयेद् मा अथ मारयेत् । एष बन्धसमासो, जीवानां निश्चयनयस्य ॥ 8 ॥ 155. हिंसाधो अविरमणं, वहपरिणामो य होइ हिंसा हु । तम्हा पमत्तजोगो, पाणव्ववरोवओ णिच्चं ॥ 9 ॥ हिंसातोऽविरमणं, वधपरिणामः च भवति हिंसा हि । तस्मात् प्रमत्तयोगो, प्राणव्यपरोपको नित्यम् ॥ 9 ॥ Page #71 -------------------------------------------------------------------------- ________________ तिर्मुख 149. लेकमां जेटला पण त्रस अने स्थावर प्राणीओ छे एने , निर्चा जाये के अजाण्युं न हणे अथवा न हणावे. 150. जेवी रीते तमने पिताने दुख गमतुं नथी एवी रीते बीजा जीवोने पण गमतुं नथी- आवुं जाणी पूरा आदर अने सावधानीथी, आत्मौपम्यनी दष्टिथी दरेक उपर दया राखो. 151. जीवन वध आपणे पिताने ज वध छे. जीव उपर दया राखवी ए आपणुं पोताना उपर दया राखवा बराबर छे. एटला माटे आत्महितैषी (आत्मकाम) पुरुषोए तमाम प्रकारनी जीवहिंसानो त्याग कर्यो छे. 15र. जेने तुं हणवा योग्य माने छे ते ते पोते ज छो. जेने तुं आज्ञामां राखवा ग्य माने छे ते पण ते पोते ज छो. 153. जिनेश्वरदेवे कह्युं छे - राग वगेरेनी अनुत्पत्ति अहिंसा छे अने एनी उत्पत्ति हिंसा छे. 154. हिंसा करवाना विचारथी ज कर्मबंध थाय छे - भले पछी कोई जीव मरे के न मरे. निश्चयनयने अनुसारे जीना कर्मबंधनुं टूंकामां आ ज स्वरूप छे. 155. हिंसा करतां हिंसानो भाव-विचार ज परिणाम ए ज हिंसा छे. माटे ज्यां प्रमाद छे त्यां नित्य हिंसा che. Page #72 -------------------------------------------------------------------------- ________________ समणसुत्तं 156. NANI कम्मस्स खयत्थ-मुट्टिदो णोद्विदो य हिंसाए । अददि असढं अहिंसत्थं, अप्पमत्तो अवधगो सो॥10॥ ज्ञानी कर्मणः क्षयार्थ-मुत्थितो नोत्थितः च हिंसाय । यतति अशठम् अहिंसार्थम् अप्रमत्तः अवधकः सः ॥ 10 ॥ 157. अत्ता चेव अहिंसा, अत्ता हिंसति णिच्छओ समए । जो होदि अप्पमत्तो, अहिंसगो हिंसगो इदरों ॥ 11 ॥ आत्मैवाहिंसाऽऽत्मा, हिंसेति निश्चयः .समये । यो भवति अप्रमत्तोऽहिंसकः, हिंसकः इतरः ॥ 11 ॥ 158. तुंगं न मंदराओ, आगासाओ विसालयं नत्थि । जह तह जयंमि जाणसु, धम्ममहिंसासमं नत्थि ॥ 12 ॥ . तुङ्गं न मन्दरात्, आकाशाद्विशालकं नास्ति । यथा तथा जगति जानीहि, धर्मोऽहिंसासमो नास्ति ॥ 12 ॥ 159. अभयं पत्थिवा! तुम्भ, अभयदाया भवाहि य । अणिच्चे जीवलोगम्मि, कि हिंसाए पसज्जसि ॥ 13 ॥ अभयं पार्थिव ! तुभ्यम् अभयदाता भव च । अनित्ये जीवलोके, किं हिंसायां प्रसज्जसि ॥ 13 ॥ 13. अप्रमादसूत्र 160. इमं च मे अस्थि इमं च नत्थि, इमं च मे किच्चं इमं अकिच्च्ण्। तं एवमेवं लालप्पमाणं, हरा हरंति त्ति कहं पमाए ? ॥ 1 ॥ इदं च मेऽस्ति इदं च नास्ति, इदं च मे कृत्यमिदमकृत्यम् । तमेवमेवं लालप्यमानं, हरा हरन्तीति कथं प्रमादः ? ॥ 1 ॥ 161. सीतंति सुवंताणं, अत्था पुरिसाण लोगसारत्था । तम्हा जागरमाणा, विधुणध पोराणयं कम्मं ॥ 2 ॥ सीदन्ति स्वपताम्, अर्थाः पुरुषाणां लोकसारार्थाः । तस्माज्जागरमाणा, विधूनयत पुराणकं कर्म ॥ 2 ॥ Page #73 -------------------------------------------------------------------------- ________________ तियुं खा 156. ज्ञानी कर्मक्षय माटे प्रयत्न करे छे,-हिंसा माटे नहि. निष्कपट भावे अहिंसा आचरवाने एने प्रयत्न होय छे. ए अप्रमत्त मुनि अहिंसक होय छे. 157. आत्मा ज अहिंसा छे अने आत्मा ज हिंसा छे. सिद्धांतने आ आखरी फेसलो छे. जे अप्रमत्त छे ए अहिंसक छे अने जे प्रमत्त छे ए हिंसक छे. 158. मेरु पर्वतथी ऊंचुं अने आकाशथी विशाळ जगतमां कशुं नथी. तेवी ज रीते अहिंसा समान (जगतमां) बीजो कोई धर्म नथी. 159 मुनिए कह्युं : "हे राजन ! तने अभय छे अने तुं पण अभयदाता बन. आ अनित्य जीव-लोकमां तुं हिंसामां शा माटे आसक्त बनी रह्यो छो ?' 13. अप्रमादसूत्र 16. आ मारी पासे छे अने आ मारी पासे नथी तथा आ मारे '. करवुं छे अने आ नथी करवुं - आ प्रमाणे मिथ्या बकवाद न करनार पुरुषने, उठावी लेवाना स्वभाववाळो, काळ उठावी le che. 161. A जगतमां ज्ञानादि सारभूत वस्तु छे. जे पुरुष सूते * रहे छे तेने ए अर्थ नष्ट थई जाय छे. एटला माटे सतत जागरणपूर्वक पूर्वाजित कर्मोने खंखेरी नाखे. Page #74 -------------------------------------------------------------------------- ________________ 52 समणसुत्तं 162. जागरिया धम्मीणं, अहम्मीणं च सुत्तया सेया । वच्छाहिवभगिणीए, अहिंसु जिणो जयंतीए ॥ 3 ॥ जागरिका धर्मिणाम्, अर्मिणां च सुप्तता श्रेयसी । वत्साधिपभगिन्याः, कथितवान् जिनः जयन्त्याः ॥ 3 ॥ 163. सुत्तेसु यावी पडिबुद्धजीवी, न वीससे पण्डिए आसुपण्णे । .. घोरा मुहुत्ता अबलं सरीरं, भारंड-पक्खी व च्रेऽप्प्म्त्तो॥4॥ सुप्तेषु चापि प्रतिबुद्धजीवी, न विश्वसेत् पण्डित आशुप्रज्ञः । घोराः मुहूर्ता अबलं शरीरम्, भारण्डपक्षीव चरेद् अप्रमत्तः ॥ 4 ॥ 164. पमायं कम्ममाहंस, अप्पमायं तहाऽवरं । तभावादेसओ वावि, बालं पंडियमेव वा ॥ 5 ॥ प्रमादं कर्म आहु-रप्रमादं तथाऽपरम् । तद्भावादेशतो वापि, .बालं पण्डितमेव वा ॥ 5 ॥ 165. न कम्मुणा कम्म खति वाला, अकरमुणा कम्म खति धीरा । मेधाविणो लोभमया वतीता, संतोसिणो नो पकरेंति पावं ॥ 6 ॥ न कर्मणा कर्म क्षपयन्ति बाला, अकर्मणा कर्म क्षपयन्ति धीराः । मेधाविनो लोभमदाद् व्यतीताः, सन्तोषिणो नो प्रकुर्वन्ति पापम् । / 166. सव्वओ पमत्तस्स भयं, सव्वओ अप्पमत्तस्स नत्थि भयं ॥ 7 ॥ सर्वतः प्रमत्तस्य भयं, सर्वतोऽप्रमत्तस्य नास्ति भयम् ॥ 7 ॥ 167. नाऽऽलस्सेण समं सुक्खं, न विज्जा सह निद्दया । न वेरग्गं ममत्तणं, नारंभेण दयालुया ॥ 8 ॥ . नाऽऽलस्येन समं सौख्यं, न विद्या सह निद्रया । न वैराग्यं ममत्वेन, नारम्भेण दयालुता ॥ 8 ॥ ... 168. जागरह नरा ! णिच्चं, जागरमाणस्स वड्ढते बुद्धी । जो सुवति ण सो धन्नो, जो जग्गति सो सया धन्नो ॥ 9 ॥ जागृत नराः ! नित्यं, जागरमाणस्य वर्द्धते बुद्धिः । यः स्वपिति न सो धन्यः, यः जागत्ति स सदा धन्यः ॥ 9 ॥ Page #75 -------------------------------------------------------------------------- ________________ तिर्मुख पह 53 162. धार्मिक माटे जागवुं श्रेयस्कर छे अने अधार्मिक माटे सूवुं श्रेयस्कर छे, -- आवुं भगवान महावीरे वत्सदेशना राजा शतानीकनी बहेन जयंतीने कह्युं हतुं. 163. सूतेली व्यक्तिओनी वच्चे पण आशुप्रज्ञ पंडित जागृत रहे छे. प्रमादमां ए विश्वास नथी करतो. मुहूर्तो घणुं घेर (निर्दय) छे, शरीर दुर्बळ छे, माटे भारेड पंखीनी माफक सावधानीथी विचारवुं जोईए. 164. प्रमादने कर्म (आसव) अने अप्रमादने अकर्म (संवर) कहेवामां आवे छे. प्रमादने कारणे मनुष्य बाल (अज्ञानी) बनी जाय छे, प्रमाद न होय तो मनुष्य पंडित (ज्ञानी) 165. (कर्म-प्रवृत्ति द्वारा कर्म-क्षय थई शके छे एम अज्ञानी साधक माने छे परंतु) कर्म द्वारा कर्मो क्षय ए करी शकता नथी. धीर पुरुष अकर्म (संवर अथवा निवृत्ति) द्वारा कर्मक्षय करे छे. लोभ अने मदथी पर बनी अने संतोष केळवी मेधावी पुरुष पाप नथी करता. * 166. प्रमत्तने बधी बाजुएथी भय होय छे. अप्रमत्तने कोई - भय नथी होतो. 167. आळसुने सुख नथी, निद्राळुने विद्याभ्यास न होय, ममत्व " - राखनारने विराग्य न होय, अने हिंसकने दया नथी होती. 168. मनुष्यो ! सतत जाग्रत रहो. जे जागतो होय छे तेनी बुद्धि वधती रहे छे. जे सूतो रहे छे ते धन्य-भाग्यशाळी नथी. धन्य-कृतकृत्य ए छे जे हमेशां जागरणशील che. Page #76 -------------------------------------------------------------------------- ________________ समणसुत्तं 169. आदाणे णिक्खवे, वोसिरणे ठाणगमणसयणेसु । सव्वत्थ अप्पमत्तो, दयावरो होदु हु अहिण्सो॥10॥ आदाने निक्षेपे, व्युत्सर्जने स्थानगमनशयनेषु । सर्वत्राप्रमत्तो, दयापरो भवति खल्वहिंसकः ॥ 10 ॥ 14. शिक्षासूत्र 170. विवत्ती अविणीअस्स, संपत्ती विणीअस्स य । ... जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छइ ॥ 1 ॥ विपत्तिरविनीतस्य, संपत्तिविनीतस्य च । / / यस्यैतद् द्विधा ज्ञातं, शिक्षां सः अधिगच्छति ॥ 1 ॥ 171. अह पंचहि ठाणेहि, जेहिं सिक्खा न ल्ब्भी। . थम्भा कोहा पमाएणं, रोगेणाऽलस्सएण y॥2॥ अथ पञ्चभिः स्थानः, यैः शिक्षा न. लभ्यते । स्तम्भात् क्रोधात् प्रमादेन, रोगेणालस्यकेन च ॥ 2 ॥ 172-173. अह अहिं ठाणेहि, सिक्खासीले त्ति वुच्चई । अहस्सिरे सया दंते, न य मम्ममुदाहरे ॥ 3 ॥ नासीले न विसीले, न सिया ऐलोलुए। अकोहणे सच्चरए, सिक्खासीले ति वुच्चई ॥ 4 ॥ अथाष्टभिः स्थानः, - शिक्षाशील] इत्युच्यते । अहसनशील: सदा, दान्तः, न च मर्म उदाहरेत् ॥ 3 ॥ नाशीलो न विशील:, न स्यादतिलोलुपः । अक्रोधनः सत्यरतः, शिक्षाशील इत्युच्यते ॥ 4 ॥ 174. नाणमेगग्गचित्तो a, ठिओ अ ठावयई परं । सुआणि अ अहिज्जित्ता, रओ सुअसमाहिए ॥ 5 ॥ ज्ञानमेकाग्रचित्तश्च, स्थितः च स्थापयति परम् । श्रुतानि च अधीत्य, रतः श्रुतसमाधौ ॥ 5 ॥ . Page #77 -------------------------------------------------------------------------- ________________ जातिमुख 169. वस्तुओने लेवा-मूकवामां, मळ-मूत्र त्याग करवामां, बेलवा चालवा-फरवामां तथा सूवामां जे दयावान पुरुष हमेशां अप्रमाद सेवतो होय ए खरेखर ज अहिंसक छे. 14. शिक्षासूत्र 170. अविनयीना ज्ञानादि गुणोनो नाश थई जाय छे ए एनी विपत्ति छे अने विनयीने ज्ञानादि गुणोनी प्राप्ति थाय छे ए एनी संपत्ति छे. आ बन्ने बाबतोने जाणकार ज ग्रहण अने आसेवनरूप साची शिक्षा प्राप्त करे छे. 171. आ पांच कारणोने लईने शिक्षा प्राप्त थती नथीः 1, अभिमान, 2. क्रोध, 3. प्रमाद, 4. रोग अने 5. आळस. 172-173.A आठ स्थितिओ अथवा कारणोने लईने माणसने शिक्षण शील कहेवामां आवे छेः 1. हांसी-मजाक न उडाववी, 2. हमेशां इंद्रिय अने मननुं दमन करवुं, 3. केईनी गुप्त वात प्रकाशमां न आणवी, 4, अशील (सर्व प्रकारे आचारविहीन) न बनवुं, प. विशील (दोषथी कलंकित) न बनवुं, 6. अतिशय रसलोलुपता न होवी, 7. अक्रोधी रहेवुं, तथा 8. सत्यमां रत रहेवुं. 174. व्यक्तिने ज्ञान अने चित्तनी एकाग्रता अध्ययन द्वारा प्राप्त थाय छे. ए पोते धर्ममां स्थिर थाय छे अने बीजाने पण स्थिर बनावे छे. तेमज अनेक प्रकारनां शास्त्रनुं अध्ययन करीने ए श्रुतसमाधिमां लीन बनी जाय che. Page #78 -------------------------------------------------------------------------- ________________ समणसुत्तं 175. वसे गुरुकुले निच्चं, जोगवं उवहाणवं । . पियंकरे पियंवाई, से सिक्खं लडुमरिहई ॥ 6 ॥ वसेद् गुरुकुले नित्यं, योगवानुपधानवान् । प्रियंकरः प्रियवादी, स शिक्षा लब्धुमर्हति ॥ 6 ॥ 176. जह दीवा दीवसयं, पैप्पए सो य दिप्पए दीवो । . दीवसमा आयरिया, दिप्पंति परं च दीवेति ॥ 7 ॥ यथा दीपात् दीपशतं, प्रदीप्यते स च दीप्यते दीपः । दीपसमा आचार्याः, दीप्यन्ते परं च दीपयन्ति ॥ 7 ॥ . 15. आत्मसूत्र 177. उत्तमगुणाण धामं, सव्वदव्वाण उत्तमं दव्वं । तच्चाण परं तच्चं, जीवं जाणेह न्निच्छ्य्दो॥1॥ उत्तमगुणानां धामं, सर्वद्रव्याणां उत्तम. द्रव्यम् । तत्त्वानां परं तत्त्वं, जीवं जानीत निश्चयतः ॥ 1 ॥ 178. जीवा हवंति तिविहा, बहिरप्पा तह य अंतरप्पा य । परमप्पा वि य दुविहा, अरहंता तह य सिद्धा य ॥ 2 ॥ जीवाः भवन्ति त्रिविधाः, बहिरात्मा तथा च अन्तरात्मा च । परमात्मानः अपि च द्विविधाः, अर्हन्तः तथा. च सिद्धाः च ॥ 2 ॥ 179. अक्खाणि बहिरप्पा, अंतरप्पा' हु अप्पसंकप्पो । कम्मकलंक-विमुक्को, परमप्पा भण्णए देवो ॥ 3 ॥ अक्षाणि बहिरात्मा, अन्तरात्मा खलु आत्मसंकल्पः । कर्मकलङ्कविमुक्तः, परमात्मा भण्यते देवः ॥ 3 ॥ 180. ससरीरा अरहता, केवलणाणेण मुणिय-सयलत्था । णाणसरीरा सिद्धा, सव्वुत्तम-सुक्ख-संपत्ता ॥ 4 ॥ सशरीराः अर्हन्तः, केवलज्ञानेन ज्ञातसकलार्थाः । ज्ञानशरीराः सिद्धाः, सर्वोत्तमसौख्यसंप्राप्ताः ॥ 4 ॥ Page #79 -------------------------------------------------------------------------- ________________ जातिमुख 175. जे हमेशां गुरुकुळमां वास करे छे, जे उपधान (श्रुतना adhyayana samaye) tapa kare che, je priya kare che ane je priya bele che te शिक्षा प्राप्त करी शके छे. 176. जेवी रीते एक दीपमांथी सेंकडो दीप ज्वली ऊठे छे अने ए पिते दीप्त रहे छे तेवी रीते आचार्य दीपक जेवा छे. ए पोते प्रकाशवान रहे छे अने बीजाने पण प्रकाशित करे छे. 15. आत्मसूत्र 177. जीव उत्तम गुणोनुं आश्रय स्थान छे, बधां द्रव्योमां उत्तम द्रव्य छे अने सर्व तत्त्वमां परम तत्त्व छे एम तमे निश्चयपूर्वक जणे. 178. जीव त्रण प्रकारना छे ? बहिरात्मा, अंतरात्मा अने परमात्मा. परमात्माना बे प्रकार छे. अहत् अने सिद्ध " 179 इंद्रिय-समूह ने आत्मा माननार बहिरात्मा छे; आत्म-संक95-देहथी भिन्न आत्माने स्वीकारनार अंतरामा छे. कर्म-कलंकथी विमुक्त आत्मा परमात्मा छे. 180. केवलज्ञान द्वारा तमाम पदार्थोने जाणनार सशरीरी जीव अत् कहेवाय छे तथा सर्वोत्तम सुख एटले के मोक्ष जेणे मेळव्या छे एवा ज्ञान-शरीरी जीवने siddha kahe che. Page #80 -------------------------------------------------------------------------- ________________ 58 समणसुतं 181. आरुहवि अंतरप्पा, बहिरप्पो छंडिऊण तिविहेण । झाइज्जइ परमप्पा, उवइट्ठ जिणवरदेहिं ॥ 5 ॥ आरुह्य अन्तरात्मानं, बहिरात्मानं त्यक्त्वा त्रिविधेन । ध्यायते परमात्मा, उपदिष्टं जिनवरेन्द्रः ॥ 5 ॥ 182. चउगइभवसंभमणं, जाइजरामरण-रोयसोका य । कुलजोणिजीवमग्गण-ठाणा जीवस्स णो संति ॥ 6 ॥ चतुर्गतिभवसंभ्रमणं, जातिजरामरण - रोगशोकाश्च । कुलयोनिजीवमार्गणा-स्थानानि जीवस्य नो सन्ति ॥ 6 ॥ 183. वण्णरसगंधफासा, थीपुंसणवुंसयादि-पज्जाया । संठाणा संहणणा, सव्वे जीवस्स णो संति ॥ 7 ॥ वर्णरसगन्धस्पर्शाः, स्त्रीपुंनपुंसकादि- पर्यायाः । संस्थानानि संहननानि सर्वे जीवस्य नो सन्ति ॥ 7 ॥ 184. एदे सव्वे भावा, ववहारणयं, पडुच्च भणिदा हु । सव्वे सिद्धसहावा, सुद्धणया संसिदी एते सर्वे भावाः व्यवहारनयं प्रतीत्य सर्वे सिद्धस्वभावाः, शुद्धनयात् जीवा ॥ 8 ॥ भणिताः खलु । संसृतौ 185. अरसमरूवमगंधं, अव्वत्तं * जीवाः ॥ 8 ॥ जाण अलंगग्गहणं, अरसमरूपमगन्धम् अव्यवतं जानी ह्यलिंग ग्रहणं, चेदणागुणमसद्दं । जीवमणिद्दिसंठाणं ॥ 9 ॥ चेतनागुणमशब्दम् । जीवमनिर्दिष्टसंस्थानम् ॥ 9 ॥ णिक्कलो णिरालंबो । 186. णिद्दंडो णिछंदो, णिम्ममो णीरागो णिद्दोसो, णिम्मूढो णिब्भयो अप्पा ॥ 10 ॥ निर्दण्ड: निर्द्वन्द्वः, निर्ममः निष्कलः निरालम्ब: / नीरागः निद्वेषः, निर्मूढ: निर्भयः आत्मा ॥ 10 ॥ 187. णिग्गंथी णीरागो, णिस्सल्लो सयलदोसणिम्मुक्को । fukkAmo णिक्कोहो, णिम्माणो णिम्मदो अप्पा ॥ 11 ॥ निर्ग्रन्थो नीरागो, निःशल्यः सकलदोषनिर्मुक्तः । निष्कामो निष्क्रोधो, निर्मानो निर्मदः आत्मा । / 11 / / Page #81 -------------------------------------------------------------------------- ________________ जयोतिर्मुख 59 - 181. मन वचन अने कायाथी बहिरात्माने छोडीने अंतरात्मामां आरोहण कर अने ए रीते परमात्मानुं ध्यान धर एम जिनेश्वरदेवे कह्युं छे. 18. चतुर्गतिरूप भवभ्रमण, जन्म, घडपण मरण, रोग, शेक तथा कुल, योनि, जीवस्थान अने मार्गणास्थान वगेरे शुद्ध आत्मामां नथी. 183. शुद्ध आत्मामां वर्ण, रस, गंध, स्पर्श तथा स्त्री, गुरु, नपुंसक वगेरे पर्याय तथा संस्थान अने संवनन नथी. 184. आ सर्व भावो व्यवहारनयनी अपेक्षाओ कहेवामां आव्या छे. शुद्धनय (निश्चयनय) नी अपेक्षाए संसारी जीव पण सिद्ध स्वरूप छे. 185. वास्तविक रीते शुद्ध आत्मा अरस, arU5, अगंध, अव्यक्त, चैतन्य गुणवाळो अशब्द, अलिंग-ग्राह्य (अनुमाननो अविषय) अने संस्थानरहित छे. - 186. आत्मा मन, वचन अने कायरूपी त्रण दंडथी रहित निद्र, एकलो, ममत्वरहित, शरीरहित, निरालंब (पद्रव्यना अवलंबन विनाने) वीतराग, निर्दोष, मेहरहित, तथा भयरहित छे. 187. ए (आत्मा) निग्रंथ (ग्रंथिरहित) छे निःशल्य (निदान, माया अने मिथ्यादर्शनशल्यथी रहित), सर्व दोषथी मुक्त छे, निष्कामे (कामनारहित) छे अने निष्क्रोध, निर्मान तथा nirmada che. Page #82 -------------------------------------------------------------------------- ________________ समणसुत्तं 188. णवि होदि अप्पमत्तो, ण पमत्तो जाणओ दु जो भावो । . एवं भणंति सुद्धं, णाओ जो सो उ सो चेव ॥ 12 ॥ नापि भवत्यप्रमत्तो, न प्रमत्तो ज्ञायकस्तु यो भावः । एवं भणन्ति शुद्धं, ज्ञातो यः स तु स चैव ॥ 12 ॥ 189. णाहं देहो ण मणो, ण चेव वाणी ण कारणं तेसि। . कत्ता ण ण कारयिदा, अणुमंता व कत्तीणं ॥ 13 ॥ .. नाहं देहो न मनो, न चैव वाणी न कारणं तेषाम् । कर्ता न न कारयिता, अनुमन्ता नैव कर्तृणाम् ॥ 13 ॥ . 190. को णाम भणिज्ज बुहो, णानं सव्वे पराइए भावे । ... मज्झमिणं ति य वयणं, जाणंतो अप्पयं सुद्धं ॥ 14 ॥ को नाम भणेद् बुधः, ज्ञात्वा सर्वान् परकीयान् भावान् । ममेदमिति च वचनं, . जानन्नात्मकं शुद्धम् ॥ 14 ॥ 191. अहमिक्को खलु सुद्धो, णिम्ममओ णाणदंसणसमग्मो । तम्हि ठिओ तच्चित्तो, सव्वे एए खयं णेमि ॥ 15 ॥ अहमेक: खलु शुद्धः, निर्ममतः ज्ञानदर्शनसमग्रः । तस्मिन् स्थितस्तच्चित्तः, सर्वानेतान् क्षयं नयामि ॥ 15 ॥ Page #83 -------------------------------------------------------------------------- ________________ जोतिर्मुख 188. आत्मा ज्ञायक छे. जे ज्ञायक होय छे ए नथी ते अप्रमत्त अने नथी होतो प्रमत्त. जे अप्रमत्त अने प्रमत्त नथी हतो ए शुद्ध होय छे. आत्मा ज्ञायकरूपमां ज ज्ञात छे अने ए शुद्ध अर्थमां ज्ञायक ज छे. एमां शेयकृत अशुद्धता नथी. 189. हुं (आत्मा) नथी शरीर, नथी मन, नथी वाणी, अने नथी एमनुं कारण हुं नथी कर्ता, नथी करावनार, अने कर्ताने नथी अनुमोदनार. 190. आत्माना शुद्ध स्वरूपने जाणवावाळो तथा परकीय (आत्म व्यतिरिकत भावने जाणवावाळो एवो कर्यो ज्ञानी हशे जे आ मारुं छे" एवुं कहेशे ? 191. हुं एक छुं, शुद्ध छुं, ममतारहित छुं तथा ज्ञानदशनथी परिपूर्ण छुं. पोताना आ शुद्ध स्वभावमां स्थित अने तन्मय * बनी हुं आ बधा (परकीय भावो) ने क्षय करुं छुं. * गुणस्थाननी द्रष्टिए जीवने छठ्ठा गुणस्थान सुधी प्रमत्त अने सातमाथी अप्रमत्त कहेवामां आवे छे. आ बंने दिशाओ शुद्ध जीवनी नथी. नथी. Page #84 -------------------------------------------------------------------------- Page #85 -------------------------------------------------------------------------- ________________ समणां (जैनधमसार) द्वितीय खंड . मोक्षमार्ग Page #86 -------------------------------------------------------------------------- ________________ 16. मोक्षमार्गसूत्र 192. मग्गो मग्गफलं ति य, दुविहं जिणसासणे समक्खादं । मग्गो खलु सम्मत्तं मग्गफलं होइ णिव्वाणं ॥ 1 ॥ मार्गः मार्गफलम् इति च द्विविधं जिनशासने समाख्यातम् । मार्गः खलु सम्यक्त्वं मार्गफलं भवति निर्वाणम् ॥ 1 ॥ 193. दंसणणाणचरिताणि, मोक्खमग्गो त्ति सेविदव्वाणि । साधूहि इदं भणिदं तेहि दु बंधो व मोक्खो वा ॥ 2 ॥ दर्शनज्ञानचारित्राणि, मोक्षमार्ग इति सेवितव्यानि । साधुभिरिदं भणितं, तैस्तु बन्धो वा मोक्षो वा ॥ 2 ॥ 194. अण्णाणादो NANI, जदि मण्णदि सुद्धसंपओगादो । हवदि ति दुक्खमोक्खं, परसमयर दो हवदि जीवो ॥ 3 ॥ अज्ञानात् ज्ञानी, यदि मन्यते शुद्धसम्प्रयोगात् । भवतीति दुःखमोक्षः, परसमयरतो भवति जीवः ॥ 3 ॥ 195. वदसमिदीगुत्तीओ, सोलतवं जिणवरेहि पण्णत्तं । कुव्वतो वि अभव्वो, अण्णाणी मिच्छदिट्ठी दु ॥ 4 ॥ व्रतसमितिगुप्तीः शीलतपः जिनवरैः प्रज्ञप्तम् । कुर्वन् अप अभव्यः अज्ञानी मिथ्यादृष्टिस्तु ॥ 4 ॥ 196. णिच्छयववहारसरूवं, जो रयणत्तयं ण जाणइ सो । जे कीरै तं मिच्छा-रूवं सव्वं जिणुद्दिट्ठ ॥ 5 ॥ निश्चयव्यवहारस्वरूपं, यो रत्नत्रयं न जानाति सः । यत् करोति तन्मिथ्या- रूपं सर्वं जिनोद्दिष्टम् ॥ 5 ॥ 1970 सद्दहदि य पत्तेदि य, रोचेदि य तह पुणो य फासेदि । धम्मं भोगणिमित्तं, ण दु सो कम्मवखयणिमित्तं ॥ 6 ॥ श्रद्दधाति च प्रत्येति च, रोचयति च तथा पुनश्च स्पृशति । धर्मं भोगनिमित्तं, न तु स कर्मक्षयनिमित्तम् ॥ 6 ॥ 64 - Page #87 -------------------------------------------------------------------------- ________________ 16, मेआक्षमाग सूत्र 192. जिनशासनमां 'मा" तथा 'मार्ग फळ' आ बे प्रकारा कहेवामां आव्या छे. 'मार्ग' meAkSa'nA उपाय छे. एनुं 'फळ" 'निर्वाणु' अथवा मेआक्ष' छे. 193. (सम्यक्) दर्शन, ज्ञान, चारित्र तथा तपने जिनेन्द्रदेवे मेआक्षना मार्ग कह्यो छे. निश्चय अने व्यवहार ema be प्रकारना ए छे. 194. अज्ञानवश जो ज्ञानी पण एवुं मानवा लागे के शुद्ध संप्रयाग अर्थात् भक्ति वगेरे शुभ भावथी मुक्ति मळे छे तेआ ए पण रागना अंश हावाने कारणे पर-समयरत बन्या कहेवाय. 195. जिनेन्द्रदेव द्वारा प्ररूति व्रत, समिति, गुप्ति, शील अने तपनुं आचरण करता हाय छतां पण अभव्य जीव अज्ञानी अने मिथ्यादृष्टि ज छे. 196. जिनेन्द्रदेवे ए उपदेश आप्या छे के निश्चय अने व्यवहारस्वरूप रत्नत्रय (दर्शन, ज्ञान, चारित्र) ने जे नथी जाणता . तेनुं तमाम आचरण मिथ्यारूप छे. 197. अभव्य जीव जो के धर्ममां विश्वास राखे छे, एनी प्रतीति करे छे, एमां रुचि राखे छे, एनुं पालन पण करे छे छतां ए बधुं धर्माचरण भागनुं निमित्त छे एम समजी करे छे, कर्मक्षयनुं कारण समजीने नथी करता. - 5 - Page #88 -------------------------------------------------------------------------- ________________ समणसुत्तं 198. सुहपरिणामो पुण्णं, असुहो पाव त्ति भणियमन्नेसु । परिणामो णनगदो, दुक्खक्खयकारणं समये ॥ 7 ॥ शुभपरिणामः पुण्यं अशुभः पापमिति भणितमन्येषु । परिणामो नान्यगतो, दुःखक्षयकारणं समये ॥ 7 ॥ 199. पुण्णं पि जो समिच्छदि, संसारो तेण ईहिदो होदि । पुण्णं सुगईहे,, पुण्णखएणेव णिव्वाणं ॥ 8 ॥ पुण्यमपि यः समिच्छति, संसारः तेन ईहितः भवति । पुण्यं सुगतिहेतुः, पुण्यक्षयेण एव निर्वाणम् ॥ 8 ॥ 200. कम्ममसुहं कुसील, सुहकम्मं चावि जाण व सुसीलं । . कह तं होदि सुसीलं, जं संसारं पवेसेदि ॥ 9 ॥ . कर्म अशुभं कुशीलं, शुभकर्म चापि जानीहि वा सुशीलम् । / कथं तद् भवति सुशीलं, यत् . संसारं प्रवेशयति ॥ 9 ॥ 201. सोवणियं पि णियलं, बंधदि कालायसं पि जह पुरिसं । बंधदि एवं जीवं, सुहमसुहं वा कदं कम्भं ॥ 10 ॥ सौर्णिकमपि निगलं, बध्नाति कालायसमपि यथा पुरुषम् । बध्नात्येवं जीवं, शुभमशुभं वा कृतं कर्म ॥ 10 ॥ 202. तम्हा दु कुसीलेहि य, रायं मा कुणह मा व संसग्गं । साहीणो हि विणासो, कुसीलसंसग्गरायण ॥ 11 ॥ तस्मात्तु कुशीलैश्च, रागं मा कुरुत मा वा संसर्गम् । स्वाधीनो हि विनाशः कुशीलसंसर्गरागेण ॥ 11 ॥ 203. वरं वयतवेहि सग्गो, मा दुक्खं हौ णिरै इयरेहिं । छायातवट्ठियाणं, पडिवालंताण गुरुभेयं ॥ 12 ॥ वरं व्रततपोभिः स्वर्गः, मा दुःखं भवतु निरये इतरः । / छायाऽऽतपस्थितानां, प्रतिपालयतां गुरुभेदः ॥ 12 ॥ 204. खयरामरमणुय-करंजलि-मालाहिं च संथुया विउला । चक्कहररायलच्छी, लब्भई बोही ण भ व्वणुआ ॥ 13 ॥ च रामरमनुज-कराञ्जलि-मालाभिश्च संस्तुता विपुला । चक्रधरराजलक्ष्मीः , लभ्यते बोधिः न भव्यनुता ॥ 13 ॥ Page #89 -------------------------------------------------------------------------- ________________ मोक्षमाग 198. (e नथी जाणतो के) परद्रव्यमां प्रवृत्त शुभ परिणाम पुण्य कहेवाय अने अशुभ परिणाम पाप. (धर्म) अनन्यगत अर्थात् स्व-द्रव्यमां प्रवृत्त परिणाम छे जे यथासमय दुदखाना क्षयनुं कारण बने छे. 19. जे पुण्यनी ईच्छा करे छे ए संसारनी ज ईच्छा करे छे. पुण्य सगतिने हेतु (जरूर) छे, परंतु निर्वाण तो पुण्यना क्षयथी ज थाय छे. 200. अशुभ कर्मने कुशील अने शुभ कर्मने सुशील जाणे. परंतु जेना द्वारा संसारमां प्रवेश थाय छेएने सुशील केवी रीते कही शकाय ? 201. पुरुषने बन्ने बेडीओ बांधे छे भले पछी ए बेडी सेनानी होय के लोखंडनी होय. आ प्रमाणे ज जीवने एनां शुभाशुभ कर्मो बांधे छे. - 202. एटला माटे (परमार्थ दृष्टिए) अने प्रकारनां कर्मोने कुशील जाणुं एनी साथे न राग करवो जोईए अने न एनो संसर्ग . पण, कारण के कुशील (कर्म) तरफ राग अने संसर्ग करवाथी स्वाधीनता नष्ट थाय che. 23. (to paNa) vrata ane tapa vagere dvArA svarga prApti uttama che. e na karIe to naraka vagerenuM दुःख उठाववुं पडे ए ठीक नथी. कारण के कष्ट सहीने तडकामां ऊभा रहेवुं एना करतां छांयडामां ऊभा रहेवुं ए घणुं सारुं छे. (A न्याये लोकमां पुण्यनी सर्वथा उपेक्षा उचित न कहेवाय). 204. (एमां संदेह नथी के) शुभ भावपूर्वक विद्याधर, देव, तथा मनुष्यनी हाथ जोडीने करेली स्तुतिओ द्वारा चकवती सम्राटनी विपुल राज्यलक्षमी पण प्राप्त थई शके छे, परंतु सम्य-संबोधि प्राप्त नथी थती. Page #90 -------------------------------------------------------------------------- ________________ समणसुत्तं ... 205. तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया । उर्वन्ति माणुसं जोणि, सेदुसंगेऽभिजायए ॥ 14 ॥ तत्र स्थित्वा यथास्थानं, यक्षा आयुःक्षये च्युताः । / उपयान्ति मानुषीं योनिम्, स दशाङ्गोऽभिजायते ॥ 14 ॥ 206-207. भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउयं । पुव्वं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिया ॥ 15 ॥ चौरंग* दुल्लहं मत्ता, संजमं पडिवज्जिया । तवसा धुयकम्मसे, सिद्धे हवै सासए ॥ 16 ॥ भुक्त्वा मानुष्कान् भोगान्, अप्रतिरूपान् यथायुष्कम् । . पूर्वं विशुद्धसद्धर्मा, केवलां बोधिं बुद्ध्वा ॥ 15 ॥ . चतुरङ्गं दुर्लभं ज्ञात्वा, संयम प्रतिपद्यः । तपसा घूतकर्मीशः, सिद्धो भवति शाश्वतः ॥ 16 ॥ 17. रत्नत्रयसूत्र ... (a) व्यवहार-रत्नत्रय 208. धम्मादीसद्दहणं, सम्मत्तं णाणमंगपुव्वगदं । चिट्ठा तवंसि चरिया, ववहारो मोक्खमग्गो त्ति ॥ 1 ॥ धर्मादिश्रद्धानं, सम्यक्त्वं ज्ञानमङ्गपूर्वगतम् । चेष्टा तपसि चर्या, व्यवहारो मोक्षमार्ग इति ॥ 1 ॥ 209. नाणेण जाणई भावे, दंसणेण य सद्दहे । चरित्तेण निगिण्हाइ, तवेण परिसुज्झई ॥ 2 ॥ ज्ञानेन जानाति भावान्, दर्शनेन च श्रद्धत्ते । चारित्रेण निगृहणाति, तपसा परिशुध्यति ॥ 2 ॥ 210. नाणं चरित्तहीणं, लिंगग्गहणं च सणविहीणं । संजमहीणं च तवं, जो चरै निरत्थयं तस्स ॥ 3 ॥ ज्ञानं चरित्रहीनं, लिङ्गग्रहणं च दर्शनविहीनम् । संयमविहीनं च तपः, यः चरति निरर्थकं तस्य ॥ 3 ॥ * मनुष्यत्व, श्रुति, श्रद्धा, वीर्य Page #91 -------------------------------------------------------------------------- ________________ मेक्षमाग 205. (पुण्य प्रतापे) देव लोकमां यथास्थान रहीने आयुष्यक्षय थया पछी देवगण त्यांथी पाछो फरी मनुष्योनिमां जन्म ले छे. त्यां ते दशांग भेग-सामग्री भेगवे छे. 206.207. जीवन पर्यत अनुपम मानवीय भोगने भोगवीने पूर्वजन्ममां विशुद्ध एग्य धर्माराधनने कारणे निर्मळ बोधिनो अनुभव करे छे अने चार अंगे (मनुष्यत्व, श्रुति, श्रद्धा, तथा वीर्य) ने दुर्लभ जाणी ए संयधर्मनो स्वीकार करे छे अने फरी तपश्चर्या द्वारा कर्मोनो नाश करी शाश्वत सिद्धपदने पामे छे. 17. रत्नत्रयसूत्र () व्यवहार-रत्नत्रय - 208. धर्म वगेरे. (छ द्रव्य तथा तत्त्वार्थ वगेरे) नी श्रद्धाने सम्यग्दर्शन कहे छे. अंगसूत्र तथा पूर्वेना ज्ञानने सम्यज्ञान ' , ' कहे छे. तप माटे प्रयत्नशील बनवुं एने सम्यक चारित्र कहे छे. आने व्यवहार मोक्षमार्ग कहे छे. 209. मनुष्य ज्ञानथी जीवादि पदार्थोने जाणे छे, दर्शनथी एमां श्रद्धा केळवे छे, चारित्रथी (कर्मासवनो) निरोध करे छे, : - अने तपथी विशुद्ध बने छे. ते 210. (त्रणेय एकबीजाना पूरक छे एटला माटे ज कहेवामां आव्युं छे के, चारित्र विनानुं ज्ञान, सम्यग्दर्शन विनानुं मुनिपणुं अने संयम विनानुं तपश्चरण nirarthaka che. Page #92 -------------------------------------------------------------------------- ________________ समणसुत्तं 211. नादंसणिरस नाणं, नाणेण विणा न hu~ti चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमोक्खस्स निव्वाणं ॥ 4 ॥ नादर्शनिनो ज्ञान, ज्ञानेन विना न भवन्ति चरणगुणाः । अगुणिनो नास्ति मोक्षः, नास्त्यमोक्षस्य निर्वाणम् ॥ 4 ॥ 212. हयं नाणं कियाहीणं, हया अण्णाणओ किया । पासंतो पंगुलो दड्ढो, धावमाणो . य अंधओ ॥ 5 ॥ . हतं ज्ञानं क्रियाहीनं, हताऽज्ञानतः क्रिया । / पश्यन् पङगुल: दग्धो, धावमानश्च अन्धकः ॥ 5 ॥ . 213. संजोअसिद्धीइ फलं वयंति, न हु एगचक्कण रहो प्याइ। अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥ 6 ॥ संयोगसिद्धौ फलं वदन्ति, न खल्वेकचक्रेण रथः प्रयाति । . अन्धश्च पङगुश्च वने समेत्य, तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥ 6 ॥ (A) निश्चय-रत्नत्रय । 214. सम्मैंसणणाणं, एसो लहदि ति णवरि ववदेसं । सवणयपक्खरहिदो, भणिदो जो सो स्म्य्सारो॥7॥ सम्यग्दर्शनज्ञानमेष लभते इति केवलं व्यपदेशम् । सर्वनयपक्षरहितो, भणितो यः स समयसारः ॥ 7 ॥ 215. दंसणणाणचरित्ताणि, सेविदत्वाणि साहुणा णिच्चं । ताणि पुण जाण तिण्णि वि, अप्पाणं चेव णिच्छयदो ॥ 8 ॥ दर्शनज्ञानचारित्राणि, सेवितव्यानि साधुना नित्यम् । तानि पुनर्जानीहि, त्रीण्यप्यात्मानं चैव निश्चयतः ॥ 8 ॥ 216. णिच्छयणयेण भणिदो, तिहिहिं समाहिदो हु जो अप्पा । ण कुणदि किंचि वि अन्नं, ण मुयदि सो मोक्खमग्गो त्ति ॥ 9 ॥ . निश्चयनयेन भणित-स्त्रिभिस्तैः, समाहितः खलु यः आत्मा । न करोति किंचिदप्यन्यं, न मुञ्चति स मोक्षमार्ग इति ॥ 9 ॥ Page #93 -------------------------------------------------------------------------- ________________ मेक्षमाग 211. सम्यग्दर्शन विना ज्ञान थतुं नथी. ज्ञान विना चारित्रगुण नथी. चारित्र विना मोक्ष (कर्मक्षय) नथी अने मोक्ष विना निर्वाण (अनंत आनंद) नथी. ra12. जेवी रीते पांगळी व्यक्ति वगडामां लागेली आगने जोईने पण भागवामां असमर्थ हाई बळी मरे छे अने आंधळी व्यकित दोडी शकवा छतां जोवामां असमर्थ होवाथी बळी मरे छे तेवी रीते किया विनानुं ज्ञान व्यर्थ छे अने अज्ञानीओनी क्रिया व्यर्थ छे. 213. जेवी रीते वगडामां पांगळो अने आंधळे मळ्या अने बन्नेना पारस्परिक संप्रयोगथी (वगडामांथी नीकळी) बने नगरमां प्रविष्ट थयां तेवी रीते कहेवामां आवे छे के ज्ञान अने क्रियाना संयोगथी ज फल प्राप्ति थाय छे. एक पैडाथी रथ चालतो नथी. " (X) निश्चयनत्रय सुत्र . 214. जे तमाम नय-पक्षोथी रहित छे ते ज समयसार che. ene ja samyagdarzana तथा सम्यज्ञाननी संज्ञा प्राप्त थाय छे. 215. साधुओए हमेशां दर्शन, ज्ञान अने चारित्रनुं पालन करवुं जोईए. निश्चयनयानुसार आ त्रणेयने आत्मा ज समजो जोईए. आ त्रणेय आत्मस्वरूप ज छे. एटला माटे निश्चयथी - आत्मानुं सेवन ज उचित छे. " ra16. जे आत्मा आ त्रणेयथी समाहित बने छे अने बीजुं कांई नथी करतो तथा नथी कांई छोडते एने ज निश्चयनयथी मोक्षमार्ग कहेवामां Ave che. Page #94 -------------------------------------------------------------------------- ________________ 72 समणसुत्तं 217. अप्पा अप्पम्मि रओ, सम्माइट्ठी हवेइ फुडु जीवो । जाणइ तं सण्णाणं, चरदिह चारित्तमग्गु त्ति ॥ 10 ॥ आत्मा आत्मनि रतः, सम्यग्दृष्टि: भवति स्फुटं जीवः । / जानाति तत् संज्ञानं, चरतीह चारित्रमार्ग इति ॥ 10 ॥ 218. आया हु महं नाणे, आया मे दंसणे चरित्ते य । आया पच्चक्खाणे, आया मे संजमे जोगे॥11॥ आत्मा खलु मम ज्ञानं, आत्मा में दर्शनं चरित्रं च । .. आत्मा प्रत्याख्यानं, आत्मा मे संयमो योगः ॥ 11 ॥ 18. सम्यग्दर्शनसूत्र (a) व्यवहार-सम्यक्त्व : निश्चय-सम्यक्त्व 219. सम्मत्तरयणसारं, मोक्खमहारुक्खमूलमिदि भणियं । तं जाणिज्जइ णिच्छय-ववहारसरूवदोभेयं ॥ 1 ॥ सम्यक्त्वरत्नसारं, मोक्षमहावृक्षमूलमिति 'भणितम् । तज्ज्ञायते . निश्चय-व्यवहारस्वरूपद्विभेदम् ॥ 1 ॥ 220. जीवादी सद्दहणं, सम्मत्तं जिणवरेहि पण्णत्तं । ववहारा णिच्छयदो, अप्पा णं हवई सम्मत्तं ॥ 2 ॥ जीवादीनां श्रद्धानं, सम्यक्त्वं जिनवरैः प्रज्ञप्तम् । व्यवहारात् निश्चयतः, आत्मा णं भवति सम्यक्त्वम् ॥ 2 ॥ 221. जं मोणं तं सम्मं, जं सम्मं तमिह होइ मोणं ति । निच्छयओ इयरस्स u, सम्म सम्मत्तहेऊ वि ॥ 3 ॥ यन् मौनं तत् सम्यक्, यत् सम्यक् तदिह भवति मौनं इति । निश्चयतः इतरस्य तु, सम्यक्त्वं सम्यक्त्वहेतुरपि ॥ 3 ॥ 222. सम्मत्तविरहिया णं, सुट्ठ वि उग्गं तवं चरंता णं । ण लहंति वोहिलाह, अवि वाससहस्सकोडीहिं ॥ 4 ॥ सम्यक्त्वविरहिता णं, सुष्ठु अपि उग्रं तपः चरन्तः णं । न लभन्ते बोधिलाभं, अपि वर्षसहस्रकोटिभिः ॥ 4 ॥ Page #95 -------------------------------------------------------------------------- ________________ सेक्षमाग 217. आ ष्टिए आत्मामां लीन आत्मा ज सम्यग्दष्टि होय छे. जे आत्माने यथारूपमां जाणे छे ए ज सम्यज्ञान छे अने एमां स्थित रहेवुं एने ज सम्यक् चारित्र कहे छे. GK 218. आत्मा ज मारुं ज्ञान छे. आत्मा ज दन अने चारित्र छे. आत्मा ज प्रत्याख्यान छे अने आत्मा ज सयम अने चेआग छे. अर्थात् आ तमाम आत्मरूप ज छे, 18. सम्यग्दर्शनसन्न व्यवहार-सम्यक्त्व : निश्चय सचव (4) 219. रत्नत्रयमां सम्यग्दर्शन ज श्रेष्ठ छे. अने आने ज मेआक्षरूपी महावृक्षनु मूळ कहेवामां आव्युं छे. आ निश्चय अने व्यवहार एम ए प्रकारनुं छे. 220. व्यवहारनयथी जीवादी तत्त्वामां श्रध्धा राखवी एने जिनदेवे सम्यक्त्व कह्युं छे. निश्चयनयथी तेआ आत्मा ज सम्यग्दर्शन छे. 221 (अथवा) निश्चयनयथी je saiAna che ene ja samyagdarzana kahe che. ane je samyagdarzana che e ja mauna che. व्यवहारथी जे निश्चय-सम्यग्दर्शनना हेतु छे ते पण सम्यग्दर्शन छे. 222. सम्यक्त्व विनानी व्यकित हजारो करोडो वर्ष सुधी रूडी रीते उग्र तप करे ते पण एधि प्राप्त करती नथी. Page #96 -------------------------------------------------------------------------- ________________ 74 समणसुत्तं 223. दंसणभट्ठा भट्ठा, दंसणभट्ठस्स पत्थि णिव्वाणं । सिझंति चरियभट्टा, दसणभट्ठा ण सिझंति ॥ 5 ॥ दर्शनभ्रष्टा: भ्रष्टाः, दर्शनभ्रष्टस्य नास्ति निर्वाणम् । सिध्यन्ति चरित भ्रष्टाः, दर्शनभ्रष्टाः न सिध्यन्ति ॥ 5 ॥ 224. सणसुद्धो सुद्धो दंसणसुद्धो लहेइ णिव्वाणं । दंसणविहीण पुरिसो, न लहै तं इच्छियं लाहं ॥ 6 ॥ दर्शनशुद्धः शुद्धः, दर्शनशुद्धः लभते । निर्वाणम् । / दर्शनविहीनः पुरुषः, न लभते तम् इच्छितं लाभम् ॥ 6 ॥ 225. सम्मत्तस्स य लंभो, तेलोक्कस्स य हवेज्ज जो लंभो । सम्मैंसणलंभो, वरं खु तेलोक्कलंभादो ॥ 7 ॥ [सम्यक्त्वस्य च लाभ-स्त्रलोकस्य च भवेत् यो लाभंः । / सम्यग्दर्शनलाभो, वरं खलु त्रैलोक्यलाभात् ॥ 7 ॥ 226. कि बहुणा भणिएणं, जे सिद्धां णरवरा गए काले । सिज्झिहिति जे वि भविया, तं जाणइ सम्ममाहप्पं ॥ 8 ॥ कि बहुना भणितेन, ये सिद्धाः नरवराः गते काले । सेत्स्यन्ति येऽपि भव्याः, तद् जानीत सम्यक्त्वमाहात्म्यम् ॥ 8 ॥ 227. जह सलिलेण ण लिप्पइ, कमलिणिपत्तं सहावपयडीए । तह भावेण ण लिप्पइ, कसायविसएहि स्प्पुरिसो॥9॥ यथा सलिलेन न लिप्यते, कमलिनीपत्रं स्वभावप्रकृत्या । तथा भावेन न लिप्यते, कषायविषयः सत्पुरुषः ॥ 9 ॥ 228. उवभोगमिदिहि, दवाणमचेदणाणमिदराणं । जं कुणदि सम्मदिट्ठी, तं सव्वं णिज्जरणिमित्तं ॥ 10 ॥ उपभोगमिन्द्रियः, द्रव्याणामचेतनानामितरेषाम् । यत् करोति सम्यग्दृष्टिः, तत् सर्वं निर्जरानिमित्तम् ॥ 10 ॥ 229. सेवंतो वि ण सेवै, असेवमाणो वि सेवगो कोई । पगरणचेट्ठा कस्स वि, ण य पायरणो त्ति सो होई ॥ 11 ॥ . सेवमानोपि न सेवते, असेवमानोऽपि सेवकः कश्चित् । प्रकरणचेष्टा कस्यापि, न च प्राकरण इति स भवति ॥ 11 ॥ Page #97 -------------------------------------------------------------------------- ________________ साक्षमाग 223. जे सम्यग्दर्शनथी भ्रष्ट छे ते ज भ्रष्ट छे. दर्शन-भ्रष्टने दि पण निर्वाण-प्राप्ति थती नथी. चारित्रविहीन सम्यग्दष्टि ता (चारित्र धारण करीने) सिद्धि प्राप्त करी वाळे छे. परंतु सम्यग्दर्शनथी रहित सिद्धि प्राप्त करी शकता नथी. 224. (वास्तविक रीते) जे सम्यग्दर्शनथी शुद्ध छे. ए ज निर्वाण प्राप्त करे छे. सम्यग्दर्शनविहीन पुरुष ईष्टलाभ नथी करी शकता. 75 225. एक तरफ सम्यक्त्वना लाभ अने बीजी तरफ शैलेआकयना लाभ थता हाय ता शैलेआकयना लाभथी सम्यग्दर्शननो लाभ श्रेष्ठ छे.. 226. वधारे शुं कहुं ? अतीतकाळे जे श्रेष्ठ व्यक्ति सिंद्धत्व पामी छे अने भविष्यकाळे जे पामशे ए सम्यक्त्वनुं ज माहात्म्य छे. 227. जेम कमळना छेडनुं पांदडु... स्वभावथी ज पाणीथी लेपातुं नथी तेम सत्पुरुष सम्यक्त्वना प्रभावथी कषाय अने विषयाथी लेपाता नथी. 228. सम्यग्दष्टि मनुष्य पेआतानी इन्द्रियेआ द्वारा चेतन तथा अचेतन द्रव्यानो जे कांई उपभाग करे छे ए तमाम कर्मोनी निर्जरामां सहायक बने छे. 229. कोइक ता विषयानु सेवन करता हैआवा छतां सेवन करता नथी अने कोई सेवन न करता हैआवा छतां विषयानुं सेवन करे छे. जेवी रीते कोई पुरुष विवाहादि कार्यमां लाग्या . रह्यो हावा छतां पण ए कार्यनो स्वामी नहि हावाथी कर्ता नथी गणाता. Page #98 -------------------------------------------------------------------------- ________________ 76 समणसुत्तं 230. न कामभोगा समयं उवेंति, न यावि भोगा विगइं उर्वति । .. जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगई उवेइ ॥ 12 ॥ न कामभोगाः समतामुपयन्ति, न चापि भोगा विकृतिमुपयन्ति । यस्तत्प्रद्वेषी च परिग्रही च, स तेषु मोहाद् विकृतिमुपैति ॥ 12 ॥ (A) सम्यग्दर्शन-अंग .. 231. निस्संकिय निक्कंखिय निवितिगिच्छा अमूढदिट्ठी य । उवबह थिरीकरणे, वच्छल्ल पभावणे अत्त्त्थ्॥13॥ निःशंकितं निःकाङिक्षतं, निविचिकित्सा अमूढदृष्टिश्च । . उपबुंहा स्थिरीकरणे, वात्सल्य प्रभावेनाऽष्टौ ॥ 13 ॥ 232. सम्मदिट्ठी जीवा, णिस्संका होति णिब्भया त्न्न्। .. ससभयविप्पमुक्का, जम्हा तम्हा दु णिस्संका ॥ 14 ॥ सम्यग्दृष्टयो जीवा निश्शङका भवन्ति निर्भयास्तेन । . सप्तभयविप्रमुक्ता, यस्मात् तस्मात् तु निश्शङका ॥ 14 ॥ 233. जो दु ण करेदि कंख, कम्मफलेसु तह सव्वधम्मसु । सो णिक्कंखो चेदा, सम्मादिछी' मुणयन्वो ॥ 15 ॥ यस्तु न करोति काङक्षाम्, कर्मफलेषु तथा सर्वधर्मषु । स निष्काङक्षश्चेतयिता, सम्यग्दृष्टितिव्यः ॥ 15 ॥ 234. नो सक्कियमिच्छई न पूर्य, नो वि य वन्दणगं कुओ पसंसं ? / से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ॥ 16 ॥ न सत्कृतिमिच्छति न पूजां, नोऽपि च वन्दनकं कुतः प्रशंसाम् । स संयतः सुव्रतस्तपस्वी, सहित आत्मगवेषकः स भिक्षुः ॥ 16 ॥ 235. खाई-पूया-लाह, सक्काराई किमिच्छसे , जोई । इच्छसि जै परलोयं, तेहिं कि तुज्झ परलोये ॥ 17 ॥ ख्याति-पूजा-लाभ, सत्कारादि किमिच्छसि योगिन् ! / इच्छसि यदि परलोकं तैः किं तव परलोके ? ॥ 17 ॥ Page #99 -------------------------------------------------------------------------- ________________ मोक्षमाग 230. (A प्रमाणे) कामग नथी समभाव उत्पन्न करता अने नथी '* करता विकृति एटले के विषमता. जे एमना प्रति द्वेष अने ममत्व राखे छे ते एमनामां विकृतिने प्राप्त थाय छे. (4) सम्यगदशन-अग 231. सम्यग्दर्शनना आ आठ अंग छे : निःशंका, निष्कांक्षा, निविचिकित्सा, अमूढ दष्टी, उपग्रहन, स्थिरीकरण, वात्सल्य अने प्रभावना. 232. सम्यग्दष्टि जीव निःशंक होय छे अने ए कारणे निर्भय पण होय छे. ए सात प्रकारना भय-A लोकनो भय, परलोकनो भय, अरक्षा-भय, अगुप्ति-भय, मृत्यु-भय, वेदनाभय, अने अकस्मात-भय-थी रहित होय छे एटला माटे निःशंक होय छे. (अर्थात् निःशंकता अने निर्भयता बने एक साथे रहेनारा गुणे छे.) 233. जे समस्त कर्मफलोमां अने संपूर्ण वस्तु-धर्मोमां कोई पण , प्रकारनी आकांक्षा नथी राखतो एने निष्कांक्ष-सम्यग्दष्टि - ए समजवुं जोईए. 234. जे सत्कार, पूजा अने वंदना सुद्धां पण नथी चाहत ए केईनी पण प्रशंसानी अपेक्षा केवी रीते करे ? 235. हे योगी ! अगर जो तुं परलोकनी आशा करे छे ते ख्याति, लाभ, पूजा अने सत्कारादि शा माटे चाहे छे? शुं एथी तने - परलोकनुं सुख मळशे ? Page #100 -------------------------------------------------------------------------- ________________ 78 समणसुत्तं 236. जो ण करेदि जुगुप्पं, चेदा सवेसिमेव धम्माणं । सो खलु णिविदिगिच्छो, सम्मादिट्ठी मुणेयत्वो ॥ 18 ॥ यो न करोति जुगुप्सां, चेतयिता सर्वेषामेव धर्माणाम् । सः खलु निविचिकित्सः, सम्यग्दृष्टितिव्यः ॥ 18 ॥ 237. जो हवै असम्मूढो, चेदा सद्दिट्ठी सव्वभावेसु । सो खलु अमूढदिट्ठी, सम्मादिट्ठी मुणेयत्वो ॥ 19 ॥ यो भवति असंमूढः, चेतयिता सद्वृष्टिः सर्वभावेषु । . . . स खलु अमूढदृष्टिः, सम्यग्दृष्टितिव्यः । / 19 / / 238. नाणेणं दसणेणं च, चरित्तेणं तहेव य । : / खन्तीए मुत्तीए, वड्ढमाणो भवाहि y॥20॥ ज्ञानेन दर्शनेन च, चारित्रेण तथैव च । क्षान्त्या मुक्त्या , वर्धमानो भव च ॥ 20 ॥ . . 239. णोछादए णोऽविय लसएज्जा, माणंण सेवेज्ज पगासणं c। . ण यावि पण्णे परिहास कुज्जा, ण याऽऽसियावाद वियागरेज्जा ॥ नो छादयेनापि च लूषयेद्, मानं न सेवेत प्रकाशनं च । न चापि प्राज्ञः परिहासं कुर्यात्, न चाप्याशीर्वादं व्यागृणीयात् ॥ 240. जत्थेव पासे कै दुप्पउत्तं, कारण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरेज्जा, आइन्नओ खिप्पमिवक्खलीणं ॥ 22 ॥ यत्रैव पश्येत् क्वचित् दुष्प्रयुक्तं, कायन वाचा अथ मानसेन । तत्रैव धीरःप्रतिसंहरेत्,आजानेयः (जात्यश्वः) क्षिप्रमिव ख्लीन्म्॥ 241. तिण्णो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ । अभितुर पारं गमित्तए, समयं गोयम ! मा पमायए ॥ 23 ॥ तीर्णः खलु असि अर्णवं महान्तं, किं पुनस्तिष्ठसि तीरमागतः । अभित्वरस्व पारं गन्तं, समयं गौतम ! मा प्रमादीः ॥ 23 ॥ 242. जो धम्मिएस भत्तो, अणुचरणं कुणदि प्र्म्स्द्धाए। पियवयणं जपंतो, वच्छल्लं तस्स भव्वस्स ॥ 24 ॥ यः धार्मिकेषु भक्तः, अनुचरणं करोति परमश्रद्धया । प्रियवचनं जल्पन्, वात्सल्य तस्य भव्यस्य ॥ 24 ॥ Page #101 -------------------------------------------------------------------------- ________________ मेक्षमार्ग 236. जे समस्त धर्मो (वस्तु-गत स्वभाव प्रति ग्लानि नथी करते एने निर्विचिकित्सा गुणनो धारक सम्यग्दष्टि समजवो जोईए. 237. जे समग्र भाव प्रति विमूढ नथी- जागरूक छे, निर्कान्त छे, दष्टि-संपन्न छे, ए अमूढदष्टि सम्यग्दष्टि ज छे. 238. ज्ञान, दर्शन, चारित्र, तप, शांति (क्षमा) अने मुक्ति (निर्लोभता) द्वारा आगळ वधवुं जोईए--जीवनने वर्धमान बनाववुं जोईए. 239 (अमूढदष्टि अगर विवेकी) कोईना प्रश्ननो उत्तर देती वखते न तो शास्त्रना अर्थने छुपावे अने न अपसिद्धांत द्वारा शास्त्रनी असम्यफ व्याख्या करे, न मान करे अने पोताना वडपणनुं प्रदर्शन करे, न केई विद्वानने परिहास करे अने न कोईने आशीर्वाद दे. 240. जेवी रीते जातिवंत अश्व लगाम द्वारा सीधा रस्ता उपर आवी जाय छे तेवी रीते ज्यारे कोई वखत पोतानामां दुष्टप्रयोगनी प्रवृत्ति देखवामां आवे त्यारे एने तत्काळ ज - मन, वचन, अने कायाथी धीर (सम्यग्दष्टि) समेटी ले. 241. तुं महासागर ते पार करी gayo che to पछी किनारा पासे पहोंचीने केम ऊभुं छुं ? एने पार करवामां शीव्रता कर. हे गौतम ! क्षण भरने पण प्रमाद न कर. 24र. जे धार्मिक माणसमां भक्ति (अनुराग) राखे छे, परम श्रद्धाथी एमनुं अनुसरण करे छे तथा प्रिय वचन बोले छे ते भव्य सम्यग्दष्टिनुं वात्सल्य बतावे che. Page #102 -------------------------------------------------------------------------- ________________ समणसुत्तं 243. धम्मकहाकहणेण य, बाहिरजोहिं चावि अणवज्जे । धम्मो पहाविदव्वो, जीवेसु दयाणुकंपाए ॥ 25 ॥ धर्मकथाकथनेन च, बाह्ययोगैश्चाप्यनवद्यैः । / धर्मः प्रभावयितव्यो, जीवेषु दयानुकम्पया ॥ 25 ॥ 244. पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी य । विज्जा सिद्धो य कवी, अद्वैव पभावगा भणिया ॥ 26 ॥ - प्रावचनी धर्मकथी, वादी नैमित्तिकः तपस्वी च । विद्यावान् सिद्धः च कविः, अष्टौ प्रभावकाः कथिताः ॥ 26 ॥ 19. सम्यग्ज्ञानसूत्र 245. सोच्चा जाणइ कल्लाणं, सोच्चा जाणइ पावगं । उभयं पि जाणए सोच्चा, जं छेयं तं स्माय्रे॥1॥ श्रुत्वा जानाति कल्याणं, श्रुत्वा जानाति पापकम् । उभयमपि जानाति श्रुत्वा, यत् छेकं तत् समाचरेत् ॥ 1 ॥ . .. 246. णाणाऽऽणत्तीए पुणो, दंसणतवनियमसंजमे ठिच्चा । विहरै विसुज्झमाणो, जावज्जीवं पि निक्क्ण्पो॥2॥ ज्ञानाऽऽज्ञप्त्या पुनः, दर्शनतपोनियमसंयमे स्थित्वा । विहरति विशुध्यमानः, यावज्जीवमपि निष्कम्पः ॥ 2 ॥ 247. जह जह सुयभोगाहै, ऐसयरसपसरसंजुयमपुटवं । तह तह पल्हाइ मुणी, न्व्न्व्स्ण्वेग्स्द्धाओ॥3॥ यथा यथा श्रुतमवगाहते, अतिशयरसप्रसरसंयुतमपूर्वम् । तथा तथा प्रह्लादते मुनिः, नवनवसंवेगश्रद्धाकः ॥ 3 ॥ 248. सूई जहा ससुत्ता, न नस्सई कयवरम्मि पडिआ वि । जीवो वि तह ससुत्तो, न नरसइ गओ वि संसारे ॥ 4 ॥ सूची यथा ससूत्रा, न नश्यति कचवरे पतिताऽपि । जीवोऽपि तथा ससूत्रो, न नश्यति गतोऽपि संसारे ॥ 4 ॥ Page #103 -------------------------------------------------------------------------- ________________ मेआक्षमाग 243. धर्म कथाना कथन द्वारा अने निर्दोष ब्राह्ययाग (ग्रीष्मऋतुमां पर्वत उपर ऊभा रहीने, वर्षाऋतुमां वृक्षनी नीचे, शीतऋतुमां नदीना किनारे ध्यान) द्वारा तथा जीवा उपर दया अथवा अनुकंपा द्वारा धर्मनी प्रभावना करवी जोइए. 244. 91 प्रवचन-कुशळ, धर्म कथा करनार, वादी, निमित्तशास्त्रनो जाणकार तपस्वी, विद्यासिद्ध, तथा ऋद्धि-सिद्धिएनो स्वामी अने कवि (क्रांतदशी`)-- आ आठ पुरुषने धर्मप्रभावक कहेवामां आव्या छे. 19. सम्यज्ञानसूत्र 245. (साधक) सांभळीने ज कल्याण अथवा आत्महितनो मा जाणी zake che, sAMbhaLIne ja पाप अथवा अहितना मानुं ज्ञान थई zake che. eTalA mATe, sAMbhaLIne ja hita ane ahita banneno मार्ग जाणी जे श्रेयस्कर हाय एनुं आचरण करवुं जोइए. . 246. (अने पछी) ज्ञानना आदेश मारफत, सम्यग्दर्शनमूलक तप, नियम, सौंचममां स्थिर बनी, क-मलथी विशुद्ध (sa`camI साधक) जीवन पर्यं त निष्कप (स्थिर-चित्त) खनी विहरे छे. 247. जेम जेम मुनि अतिशय रसना अतिरेकथी युकत बनी अपूर्व श्रुतनुं अवगाहन kare che, tema tema नवी नवी वैराग्यपूर्ण श्रद्धाथी आह्लादित बने छे. 248. जेवी रीते दोरी परावेली सेआय पडी गया पछी खावाई जती नथी एवी रीते ससूत्र अर्थात् शास्त्रज्ञानयुकत जीव sa'sAramAM हावा छतां नाश पामता नथी. Page #104 -------------------------------------------------------------------------- ________________ . समणसुत्त 249. सम्मत्तरयणभट्ठा, जाणंता बहुविहाइं सत्थाई । आराहणाविरहिया, भमंति तत्थेव तत्थेव ॥ 5 ॥ सम्यक्त्वरत्नभ्रष्टा, जानन्तो बहुविधानि शास्त्राणि । आराधनाविरहिता, भ्रमन्ति तत्रैव तत्रैव ॥ 5 ॥ 250-251. परमाणुमित्तयं पि हु, रायादीणं तु विज्जदे जस्स । ण वि सो जाणदि अप्पाणयं तु सव्वागमधरो वि॥6॥ अप्पाणमयाणंतो, अणप्पयं चावि सो अयाणंतो . कह होदि सम्मदिट्ठी, जीवाजीवे अयान्न्ण्तो॥7॥ परमाणुमात्रमपि खलु, रागादीनां तु विद्यते यस्य । नापि स जानात्यात्मानं, तु सर्वागमधरोऽपि ॥ 6 ॥ आत्मानमजानन्, अनात्मानं चापि सोऽजानन् । कथं भवति सम्यग्दृष्टिर्जीवाजीवान् अजानन् ॥ 7 ॥ 252. जेण तच्चं विबुज्झेज्ज, जेण चित्तं णिरुज्झदि । / जेण अत्ता विसुज्झज्ज, तं णाणं ,जिणसासणे ॥ 8 ॥ येन तत्त्वं विबुध्यते, येन चित्तं निरुध्यते । येन आत्मा विशुध्यते, तज् ज्ञानं जिनशासने ॥ 8 ॥ 253. जेण रागा विरज्जेज्ज, जेण सेएसु रज्जदि । जेण मित्ती पभावेज्ज, तं गाणं 'जिणसासणे ॥ 9 ॥ येन रागाद्विरज्यते, येन श्रेयस्सु रज्यते । येन मैत्री प्रभाव्येत, तज् ज्ञानं जिनशासने ॥ 9 ॥ 254. जो पस्सदि अप्पाणं, अबद्धपुढें अणण्णमविसेसं । अपदेससुत्तमझं, पस्सदि जिणसासणं सव्वं ॥ 10 ॥ यः पश्यति आत्मान-मबद्धस्पृष्टमनन्यमविशेषम् । अपदेशसूत्रमध्यं, पश्यति जिनशासनं सर्वम् ॥ 10 ॥ 255. जो अप्पाणं जाणदि, असुइ-सरीरादु तच्चदो भिन्नं । जाणग-रूव-सरूवं, सो सत्थं जाणदे सव्वं ॥ 11 ॥ यः आत्मानं जानाति, अशुचिशरीरात् तत्त्वतः भिन्नम् । ज्ञायकरूपस्वरूपं, स शास्त्रं जानाति सर्वम् ॥ 11 ॥ Page #105 -------------------------------------------------------------------------- ________________ मेक्षमाग ra49. परंतु सम्यकत्वरूपी रत्नथी हित अनेक प्रकारनां शास्त्रोने ज्ञाता, आराधना विहीन हाई संसारमां अर्थात् नरकादिक गतिओमां भम्या करे छे. 250-251.जे व्यक्तिमां एक परमाणु जेटलो पण रागादिभाव विद्यमान छे ए बधां आगमनो ज्ञाता होवा छतां पण आत्माने नथी जाणतो. आत्माने नहीं जाणवाथी अनात्माने पण नथी जाणता. आ प्रमाणे जयारे ए जीव-अजीव तवने नथी जाणतो त्यारे ए सम्यग्दष्टि. केवी रीते होई शके ? उपर. जेनाथी तत्त्वनुं ज्ञान थई शके छे, चित्तने निरोध साधी शकाय छे तथा आत्मा विशुद्ध बने छे एने जिनशासनमां ज्ञान कहेवामां आवे छे. - 253. जे वडे-जे द्वारा जीव रागथी विमुख बने छे, श्रियमां हितमां : अनुरकत बने छे अने मैत्री भाव वधतो जाय छे एने जिन शासनमां ज्ञान कहेवामां आव्युं छे.. 254. आत्माने जे अबद्धस्कृष्ट (देह-कर्मानीत) अनन्य (अन्यथी - रहित), अविशेष (विशेषथी रहित), अने आदि-मध्य-अंत आ विहीन (निर्विकल्प) देखे छे ए समग्र जिनशासनने देखे छे. 255. जे आत्माने आ अपवित्र शरीरथी तत्त्वतः भिन्न तथा ज्ञायकभावरूप जाणे छे ए ज समस्त शास्त्रोने जाणे che. Page #106 -------------------------------------------------------------------------- ________________ 84 समणसुत्तं 256. सुद्धं तु वियाणंतो, सुद्धं चेवप्पयं लहै जीवो । जाणंतो दु असुद्धं, असुद्धमेवप्पयं लहै ॥ 12 ॥ शुद्धं तु विजानन्, शुद्धं चैवात्मानं लभते जीवः । जानंस्त्वशुद्ध-मशुद्धमेवात्मानं लभते ॥ 12 ॥ 257. जे अज्झत्थं जाणइ, से बहिया जाणइ । जे बहिया जाणइ, से अज्झत्थं . ' जाणइ ॥ 13 ॥ योऽध्यात्म जानाति, स. बहिर्जानाति । यो बहिर्जानाति, सोऽध्यात्म जानाति ॥ 13 ॥ 258. जे एगं जाणइ, से सव्वं जान्नि। . जे सव्वं जाणइ, से एगं जाणइ ॥ 14 ॥ . यः एक जानाति, स सर्वं जानाति । / यः सर्वं जानाति, स एकं जानाति ॥ 14 ॥ . . 259. एदम्हि रदो णिच्चं, संतुट्ठो होहि णिच्चमेदम्हि । ___एदेण होहि तित्तो, होहिदि तुह उत्तमं सोक्खं ॥ 15 ॥ एतस्मिन् रतो नित्यं, सन्तुष्टो भव नित्यमेतस्मिन् । एतेन भव तृप्तो, भविष्यति तवोत्तमं सौख्यम् ॥ 15 ॥ 260. जो जाणदि * अरहंतं, दव्वत्तगुणत्तपज्जयतेहिं । सो जाणादि अप्पाणं, मोहो खलु जादि तस्स लयं ॥ 16 ॥ यो जानात्यहन्तं, द्रव्यत्वगुणत्वपर्ययत्वैः । स जानात्यात्मानं, मोहः खलु याति तस्य लयम् ॥ 16 ॥ 261. लखूणं णिहि एक्को, तस्स फलं अणुहवेइ सुजणत्ते । तह NANI णाणणिहि, भुंजेइ चैत्तु परतत्ति ॥ 17 ॥ लब्ध्वा निधिमेकस्तस्य फलमनुभवति सुजनत्वेन । तथा ज्ञानी ज्ञाननिधि, भुङक्त त्यक्त्वा परतृप्तिम् ॥ 17 ॥ Page #107 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 256. जे जीव आत्माने शुद्ध माने छे ए ज शुद्ध आत्माने प्राप्त * करे छे अने जे आत्माने अशुद्ध अर्थात् देहादियुकत जाणे छे ए अशुद्ध आत्माने ज प्राप्त करे छे. 257. जे अध्यात्मने जाणे छे ए बाह्य (भौतिक) ने जाणे छे जे बाद्यने जाणे छे ए अध्यात्मने जाणे छे. (A प्रमाणे बाह्याव्यंतर-एकबीजा-सहवती छे.) 258. जे एक आत्माने जाणे छे ए तमाम (जगत)ने जाणे छे. - जे तमामने जाणे छे ए एकने जाणे छे. ra59. (माटे हे भव्य !) तुं. आ ज्ञानमां हमेशां लीन रहे. एमां ज हमेशां संतुष्ट रहे. एथी ज तृप्त बन. एथी ज तने . उत्तम सुख (परमसुख) प्राप्त थशे. ra60. जे aha"ta भगवानने द्रव्य-गुण-पर्यायनी दष्टिए (पूर्णपणे) . जाणे छे ए ज आत्माने जाणे छे. ra61. जेवी रीते केई व्यकित खजानो प्राप्त थाय एटले एने उपभोग स्वजनोनी vacce kare che tema-बराबर तेम-ज्ञानीजन मेळवेला ज्ञानना खजानाने उपभाग पर-द्रव्योनी वच्चे रही पोताने mATe kare che. Page #108 -------------------------------------------------------------------------- ________________ 20. सम्यक्चारित्रसूत्र (a) व्यवहारचारित्र 262. ववहारणयचरिते, ववहारणयस्स होदि तवचरणं । णिच्छयणयचारित्ते, तवचरणं होदि णिच्छयदो ॥ 1 ॥ व्यवहारनयचरित्रे, व्यवहारनयस्य भवति तपश्चरणम् । निश्चयनयचारित्रे, तपश्चरणं भवति निश्चयतः ॥ 1 ॥ 263. असुहादो विणिवित्ती, सुहे पवित्ती य जाण चारितं । वदसमिदिगुत्तिरूवं ववहारणया दु जिणभणियं ॥ 2 ॥ अशुभाद्विनिवृत्तिः, शुभे प्रवृत्तिश्च जानीहि चारित्रम् । व्रतसमितिगुप्तिरूपं, व्यवहारनयात् तु जिनभणितम् ॥ 2 ॥ 264. सुयनाणम्मि वि जीवो, वट्टतो सो न पाउणति मोक्खं । जो तवसंजममइए, जोगे न चएइ वोढुं जें ॥ 3 ॥ श्रुतज्ञानेऽपि जीवो, वर्तमानः स न प्राप्नोति मोक्षम् । यस्तपः संयममयान्, योगान् न शक्नोति वोढुम् ॥ 3 ॥ 265. सक्किरियाविरहातो, इच्छितसंपावयं ण नाणं ति । मग्गण्णू वाऽचेट्ठो, वातविहीणोऽधवा पोतो ॥ 4 ॥ सत्क्रियाविरहात् ईप्सित संप्रापकं न ज्ञानमिति । मार्गज्ञो वाऽचेष्टो, वातविहीनोऽथवा पोतः ॥ 4 ॥ 266. सुबहु पि सुयमहीयं किं काही चरणविप्पहीणस्स । अंधस्स जह पलित्ता, दीवसयसहस्सकोडी वि ॥ 5 ॥ सुबह्वपि श्रुतमधीतं, किं करिष्यति चरणविप्रहीणस्य । अन्धस्य यथा प्रदीप्ता, दीपशतसहस्रकोटिरपि ॥ 5 ॥ 267. थोवम्मि सिक्खिदे जिगह, बहुसुदं जो चरित्तसंपुण्णो । जो पुण चरितहीणो, किं तस्स सुदेण बहुएण ॥ 6 ॥ स्तोके शिक्षिते जयति, बहुश्रुतं यश्चारित्रसम्पूर्णः । यः पुनश्चारित्रहीनः, किं तस्य श्रुतेन बहुकेन ॥ 6 ॥ - 86 - Page #109 -------------------------------------------------------------------------- ________________ 20. सम्यक्चारित्रसूत्र 6) व्यवहारचारित्र ra6र. व्यवहारनयना चारित्रमां व्यहारनयनु तपश्चरण थाय छे. निश्चयनयना चारित्रमां निश्चयरूप तपश्चरण थाय छे. 263, अशुभनी निवृत्ति अने शुभमां प्रवृत्ति व्यवहार चारित्र छे जेने पांच व्रत, पांच समिति, अने त्रण गुप्तिना रूपे जिन देवे वर्णव्यु छे. 264. श्रुतिज्ञानमां निमग्न जीव अगर तप-sa'yamarUpa यागने धारण करवामां असमर्थ अने तेआ मेआक्ष प्राप्त करी शकता नथी. 265. जेवी रीते माना जाणकार धारेल देशमां जवा माटे समुचित प्रयत्न न करे तेआ ते त्यां सुधी पहोंची शकता नथी अथवा अनुकूळ पवनना अभावमां नौका इच्छित स्थान सुधी पहेआंची शकती नथी तेवी रीते (शास्त्रा द्वारा मेआक्षमार्गने जाणी लीधा पछी पण) सन्क्रियाथी रहित ज्ञान ईष्ट लक्ष्य प्राप्त करावी शकतुं नथी. 266. जेवी रीते अधनी आगळ लाख्खा-kareADA dIvA saLagAvavA vya che तेवी रीते चारित्रशून्य पुरुषनुं विपुल शास्त्राध्ययन पण अथहीन छे. 267. चारित्र--सपत्ननुं अल्पमां अल्प ज्ञान पण घणु' कहेवाय अने चारित्र-विहीननुं घणुं श्रुतज्ञान पण निष्फळ che. - 2 - Page #110 -------------------------------------------------------------------------- ________________ 88 समणसुत्तं (A) निश्चयचारित्र 268. णिच्छयणयस्स एवं, अप्पा अप्पम्मि अप्पणे सुरदो । सो होदि हु सुचरित्तो, जोई सो लहै णिव्वाणं ॥ 7 ॥ निश्चयनयस्य एवं, आत्मा आत्मनि आत्मने सुरतः । सः भवति खलु सुचरित्रः, योगी सः लभते निर्वाणम् ॥ 7 ॥ 269. जं जाणिऊण जोई, परिहारं कुणै पुण्णपावाणं । / तं चारित्तं भणियं, अवियप्पं कम्मरहिएंहि ॥ 8 ॥ यद् ज्ञात्वा योगी, परिहारं करोति पुण्यपापानाम् । तत् चारित्रं भणितम्, अविकल्पं कर्मरहितैः ॥ 8 ॥ 270. जो परदव्वम्मि सुहं, असुहं रागेण कुणदि जदि भावं । सो सगचरित्तभट्ठो, परचरियचरो हवदि जीवो ॥ 9 ॥ " यः परद्रव्ये शुभमशुभं, रागेण करोति यदि भावम् । स स्वकचरित्रभ्रष्टः, परचरितचरो भबति जीवः ॥ 9 ॥ 271. जो सव्वसंगमुक्कोऽणण्णमणो अप्पणं सहावेण । ' जाणदि पस्सदि णियदं, सो सगचरियं चरदि जीवो॥10॥ यः सर्वसंगमुक्तः, अनन्यमनाः आत्मानं स्वभावेन । जानाति पश्यति नियतं, सः स्वकचरितं चरति जीवः ॥ 10 ॥ 272. परमट्ठम्हि दु अठिदो, जो कुणदि तवं वदं च धारेई । तं सव्वं बालतवं, बालवदं बिति सव्वण्हू ॥ 11 ॥ परमार्थे त्वस्थितः, यः करोति तपो व्रतं च धारयति । तत् सर्वं बालतपो, बालव्रतं ब्रुवन्ति सर्वज्ञाः ॥ 11 ॥ 273. मासे मासे तु जो बालो, कुसग्गेणं तु भुंजए । न सो सुक्खायधम्मस्स, कलं अग्घइ सोलसि ॥ 12 ॥ मासे मासे तु यो बालः, कुशाग्रेण तु भुङक्ते । न स स्वाख्यातधर्मस्य, कलामति षोडशीम् ॥ 12 ॥ Page #111 -------------------------------------------------------------------------- ________________ मोक्षमार्ग () निश्चयचारित्र ra68. निश्चयनयना अभिप्रायानुसार आत्मानुं आत्मामां आत्माने माटे तन्मय थवुं ए ज सम्यक चारित्र छे. आवा चारित्रशील येगीने ज निर्वाणनी प्राप्ति थाय छे. * 269. जेने जाणी चगी पाप अने पुण्य बनेनो परिहार kare che ene ja karma rahita nirvikalpa चारित्र कहेवामां आवे छे. 270. जे रागने वश थई परद्रव्योमां शुभाशुभ भाव करे छे ए जीव पिताना चारित्रथी भ्रष्ट परचरिताचारी बने छे. ra71. जे परिग्रह विनाने तथा अनन्य मन बनीने आत्माने ज्ञानदर्शनमय स्वभावरूप जाणे छे-देखे छे ए जीव स्वकीयचरिताचारी कहेवाय छे. ra72. जे (A प्रकारना) परमार्थमां स्थित नथी एनां तपश्चरण अथवा व्रताचरण वगेरेने सर्वज्ञ देवे बालतप अने बालव्रत कह्यां छे. 273. जे बाल (परमार्थ शून्य अज्ञानी) महिना-महिनानुं तप करे छे अने (पारणामां) दाभना अग्रभाग जेटलुं (नाममात्र) भजन करे छे ए सुआख्यात धर्मनी सेळमी कळाने पण प्राप्त करी शकतो नथी. Page #112 -------------------------------------------------------------------------- ________________ समणसुत्तं 274. चारित्तं खलु धम्मो, धम्मो जो सो समो ति न्निहित्त्त्थो। मोहक्खोहविहीणो, परिणामो अप्पणो हु स्मो॥13॥ चारित्रं खलु धर्मो, धर्मो यः स समः इति निर्दिष्टः । . मोहक्षोभविहीनः, परिणाम आत्मनो हि समः ॥ 13 ॥ 275. समदा तह मज्झत्थं, सुद्धो भावो य वीयरायत्तं । तह चारित्तं धम्मो, सहावआराहणा भणिया ॥ 14 ॥ समता तथा माध्यस्थ्यं, शुद्धो भावश्च वीतरागत्वम् । . तथा चारित्रं धर्मः, स्वभावाराधना भणिता ॥ 14 ॥ 276. सुविदिदपयत्थसुत्तो, संजमतवसंजुदो विगदरागो । समणो समसुहदुक्खो, भणिदो सुद्धोवओओ त्ति ॥ 15 ॥ सुविदितपदार्थसूत्रः, संयमतपःसंयुतो विगतरागः । ... श्रमणः समसुखदुःखो, भणितः शुद्धोपयोग इति ॥ 15 ॥ 277. सुद्धस्स य सामण्णं, भणियं सुद्धस्स दंसणं गाणं । .. 'सुद्धस्स य णिव्वाणं, सो च्चिय सिद्धो णमो तस्स ॥ 16 ॥ शुद्धस्स च श्रामण्यं, भणितं शुद्धस्य दर्शनं ज्ञानम् । शुद्धस्य च निर्वाणं, स एव सिद्धो नमस्तस्मै ॥ 16 ॥ 278. ऐसयमादसमुत्थं, विसयातीदं अणोवममणंतं । अव्वुच्छिन्नं च सुहं सुद्धवओगप्पसिद्धाणं ॥ 17 ॥ अतिशयमात्मसमुत्थं, विषयातीतमनुपममनन्तम् । अव्युच्छिन्नं च सुखं, शुद्धोपयोगप्रसिद्धानाम् ॥ 17 ॥ 279. जस्स ण विज्जदि रागो, दोसो मोहो व सव्वदम्बेसु । णाऽऽसवदि सुहं असुहं, समसुहदुक्खस्स भिक्खुस्स ॥ 18 ॥ यस्य न विद्यते रागो, द्वेषो मोहो वा सर्वद्रव्येषु । नाऽऽस्रवति शुभमशुभं, समसुखदुःखस्य भिक्षोः ॥ 18 ॥ (i) समन्वय 280. णिच्छय सज्झसरूवं, सराय तस्सेव साहणं चरणं । तम्हा दो वि य कमसो, पडिच्छमाणं पबुज्झेह ॥ 19 ॥ निश्चयः साध्यस्वरूपः, सरागं तस्यैव साधनं चरणम् । . तस्मात् द्वे अपि च क्रमशः, प्रतीष्यमाणं प्रबुध्यध्वम् ॥ 19 ॥ Page #113 -------------------------------------------------------------------------- ________________ मोक्षमार्ग ra74. वास्तवमां, चारित्र ज धर्म छे. आ धर्मने शमरूप कहेवामां आव्या छे. मेह अने क्षोभरहित आत्मानुं निर्मळ परिणाम ज शम अथवा समतारूप छे. 275. समता, माध्यस्थभाव, शुद्धभाव, वीतरागता, चारित्र, धर्म . अने स्व-भाव-आराधना आ बधा कार्थक शब्दो छे. 276. जेणे (स्वद्रव्य तथा परद्रव्यना भेद ज्ञाननी श्रद्धा तथा आचरण द्वारा) पदार्थो तथा सूत्रोने सारी पेठे जाणी लीधा छे, जे संयम अने तपथी चुकत छे, विगत-राग छे, सुखदुःखमां समभाव राखे छे ए श्रमणने ज शुद्धोपगी कहेवामां आवे छे. ra77. आवा शुद्धोपागीना श्रमण्यने ज श्रमण्य कहेवामां आवे छे. एनां दर्शन अने ज्ञानने ज दर्शन अने ज्ञान कहेवामां Ave che. ene ja nirvANa prApti thAya che. ene ja siddhapada प्राप्त थाय छे. एने हुं नमन करुं छुं. ra78. शुद्धोपगपूर्वक सिद्ध बननार आत्माओने अतिशय, आमंत्पन्न, विषयातीत, अर्थात् अतीन्द्रिय, अनुपम, अनंत अने अविनाशी सुख प्राप्त थाय छे. ra79. जे भिक्षुने तमाम द्रव्य प्रति राग, द्वेष, अने मेह नथी . . तथा जे सुख-दुखमां समभाव राखे छे ते भिक्षुने शुभाशुभ कर्मोनो आस्रव नथी होतो. - (6) समन्वय 280. निश्चयचारित्र ते साध्यरूप छे तथा सराग (व्यवहार) चारित्र एनुं साधन छे. साधन तथा साध्यस्वरूप बन्नेचारित्रने कमपूर्वक धारण करवाथी जीवने प्रबंध थाय che. Page #114 -------------------------------------------------------------------------- ________________ 92 .. समणसुत्तं 281. अभंतरसोधीए, बाहिरसोधी वि होदि णियमेण । अब्भंतर-दोसेण हु, कुणदि गरो बाहिरे दोसे ॥ 20 ॥ अभ्यन्तरशुद्ध्या, बाह्यशुद्धिरपि भवति नियमेन । अभ्यन्तरदोषेण हि, करोति नरः बाह्यान् दोषान् ॥ 20 ॥ 282. मदमाणमायलोह-विवज्जियभावो दू भावसद्धि ति । परिकहियं भव्वाणं, लोयालोयप्पदरिसीहिं ॥ 21 ॥ मदमानमायालोभ-विवर्जितभावस्तु भावशुद्धिरिति । .. परिकथितं भव्यानां, लोकालोकप्रदर्शिभिः ॥ 21 ॥ 283. चत्ता पावारंभ, समुठिदो वा सहम्मि चरियम्हि । . ण जहदि जदि मोहादी, ण लहदि सो अप्पगं सुद्धं ॥ 22 ॥ .. त्यक्त्वा पापारम्भं, समुत्थितो वा शुभे चरिते । . न जहाति यदि मोहादीन् न लभते स आत्मकं शुद्धम् ॥ 22 ॥ 284. जह व णिरुद्धं असुहं, सुहेण सुहमवि तहेव सुद्धण । तम्हा एण कमेण य, जोई झाएउ णियआदं ॥ 23 ॥ यथैव निरुद्धम् अशुभं, शुभेन शुभमपि तथैव शुद्धेन । तस्मादनेन क्रमेण च, योगी ध्यायतु निजात्मानम् ॥ 23 ॥ 285. निच्छयनयस्स चरणाय-विघाए नाणदंसणवहोऽवि । ववहारस्स उ चरणे, हयम्मि भयणा हु सेसाणं ॥ 24 ॥ निश्चयनयस्य चरणात्म-विघाते ज्ञानदर्शनवधोऽपि । व्यवहारस्य तु चरणे, हते भजना खलु शेषयोः ॥ 24 ॥ 286-287. सद्धं नगरं किच्चा, तवसंवरमग्गलं । खन्ति निउणपागारं, तिगुत्तं दुप्पघंसयं ॥ 25 ॥ तवनारायजुत्तेण, भित्तूणं कम्मकंचुयं । मुणी विगयसंगामो, भवाओ परिमुच्चए ॥ 26 ॥ श्रद्धां नगरं कृत्वा, तपःसंवरमर्गलाम् । शान्ति निपुणप्राकारं, त्रिगुप्तं दुष्प्रधर्षकम् ॥ 25 ॥ तपोनाराचयुक्तेन, भित्वा कर्मकञ्चकम् । मुनिर्विगतसंग्रामः, भवात् परिमुच्यते ॥ 26 ॥ Page #115 -------------------------------------------------------------------------- ________________ मेक्षमाग 281. आत्यंतर शुद्धि होय तो बाह्य शुद्धि नियमपूर्वक होय ज छे. - आत्यंतर-दोष होय तो ज मनुष्य बाह्यदोष करे छे. 282. मद, मान, माया अने लेभथी रहित भाव होय त्यारे एने भावशुद्धि कहेवाय छे. आ उपदेश लोकालेकना ज्ञाता ' दष्टा सर्वज्ञ देवे भव्य जीवोने आप्यो छे. 283 पाप-आरंभ-(प्रवृत्ति)ने त्याग करी शुभ अर्थात् व्यवहार चारित्र पाळवा छतां जीव जे महादि भावथी मुकत थतो नथी तो ए शुद्ध आत्मत्वने प्राप्त करी शकतो नथी. 284. (एटला माटे कहेवामां आव्युं छे के, जेवी रीते शुभ चारित्र द्वारा अशुभ (प्रवृत्ति) नो निरोध करवामां आवे छे तेवी रीते शुद्ध (उपचोग) द्वारा शुभ (प्रवृत्ति) ने निरोध करवामां आवे छे. एटला माटे आ ज क्रमथी-व्यवहार अने निश्चयना पूर्वापर क्रेमथी-गी आत्मानुं ध्यान करे. 285. निश्चयनयानुसार चारित्र (भावशुद्धि) नो घात थाय एटले ज्ञान-दर्शनने पण घात थई जाय छे, परंतु व्यवहार नयानुसार चारीत्रने घात थयो होय ते ज्ञान-दर्शननो घात थाय छे अने नथी पण थतो. (वस्तुतः ज्ञान-दर्शननी व्याप्ति भावशुद्धिनी साथे छे, नहि के बाह्य कियानी साथे). 286287. श्रद्धानुं नगर, तप अने संवरने आगळो, क्षमाना बुरजे बनावी तथा त्रिगुप्ति (मन, वचन, काया) थी सुरक्षित तथा अजेय सुदढ प्राकार (किल्लो) रची तारूपी बाणेथी युक्त धनुष वडे कर्मना बख्तरने भेदी (आंतरिक) संग्रामना विजेता मुनि संसारथी mukata bane che. Page #116 -------------------------------------------------------------------------- ________________ 21. साधनासूत्र 288. आहारासण-णिद्दाजयं, च काऊण जिणवरमएण । झायव्वो णियाप्पा, णाऊणं गुरुप्साएन्न्॥1॥ आहारासन-निद्राजयं, च कृत्वा जिनवरमतेन । . ध्यातव्यः निजात्मा, . ज्ञात्वा गुरुप्रसादेन ॥ 1 ॥ 289. नाणस्स सव्वस्स पगासणाए, अण्णाणमोहस्स विवज्जणाए । रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥ 2 ॥ ज्ञानस्य सर्वस्य प्रकाशनया, अज्ञानमोहस्य विवर्जनया । .. रागस्य द्वेषस्य च संक्षयेण, एकान्तसौख्यं समुपैति मोक्षम् ॥ 2 ॥ 290. तस्सेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा । . सज्झायएगंतनिवेसणा य, सुत्तत्थ संचितणया धिई y॥3॥ तस्यैष मार्गो गुरुवृद्धसेवा, विवर्जना बालजनस्य दूरात् । स्वाध्यायकान्तनिवेशना च, सूत्रार्थसंचिन्तनता धृतिश्च ॥ 3 ॥ 291. आहारमिच्छे मियमेसणिज्जं, सहायमिच्छे निउणत्थबुद्धि । नियमिच्छेज्ज विवेगजोग्गं समाहिकामे समणे तवस्सी ॥ 4 ॥ आहारमिच्छेद् मितमेषणीयं, सखायमिच्छेद् निपुणार्थबुद्धिम् । निकेतमिच्छेद् विवेकयोग्यं, समाधिकामः श्रंमणस्तपस्वी ॥ 4 ॥ 292. हियाहारा मियाहारा, अप्पाहारा य जे नरा । न ते विज्जा तिगिच्छंति, अप्पाणं ते तिगिच्छगा ॥ 5 ॥ हिताहारा मिताहारा अल्पाहाराः च ये नराः । न तान् वैद्याः चिकित्सन्ति आत्मानं ते चिकित्सकाः ॥ 5 ॥ 293. रसा पगामं न निसेवियन्वा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं व पक्खी ॥ 6 ॥ रसाः प्रकामं न निषेवितव्याः, प्रायो रसा दीप्तिकरा नराणाम् । दीप्तं च कामाः समभिद्रवन्ति, द्रुमं यथा स्वादुफलमिव प्क्स्सिन्न्ः॥6॥ - 94 - Page #117 -------------------------------------------------------------------------- ________________ 21 साधना सूत्र 288. जिनदेवना मत प्रमाणे आहार आसन तथा निद्रा पर - विजय प्राप्त करी गुरुकृपा वडे ज्ञान मेळवी निजात्मानुं ध्यान करवुं जोईए. 289 संपूर्ण ज्ञानना प्रकाशनथी अज्ञान तथा महिना परिहारथी अने राग-द्वेषना पूर्ण क्षयथी जीव एकांत सुख अर्थात् मेक्ष प्राप्त करे छे. 290. गुरु तथा घरडां माणसोनी सेवा करवी, अज्ञानी लोकोना संपर्कथी दूर रहेवुं, स्वाध्याय कर, एकांत वास, सूत्र अने अर्थनुं सम्यफ चिंतन करवुं तथा धीरज राखवीआ दुःखमांथी छूटवाना उपाय छे. 291. समाधिनो इच्छनार तपस्वी श्रमण परिमित अने एषणीय आहारनी ज ईच्छा करे; तत्त्वार्थमां निपुण (प्राज्ञ) साथीदारनी ज अभिलाषा करे, अने विवेकयुक्त एटले के . विविक्त (एकांत ) स्थानमां ज निवास करे. 29. जे मनुष्य हित, मित तथा छेडे आहार kare che ene kadi पण वैद्यनी चिकित्सा कराववानी आवश्यकता नथी पडती. e to pote ja पोताने चिकित्सक होय छे. पितानी आंतरिक शुद्धिमां ए लागे रहे छे. 23. रसेनुं अत्यधिक सेवन न करवुं जोईए. रस सामान्य रीते उन्माद-वर्धक अने पुष्टिवर्धक छे. मदथी व्याकुळ अने विषयमां रच्या पच्या रहेला मनुष्यने काम एवी रीते सतावे जेवी रीते स्वादिष्ट फळवाळा वृक्षने पक्षी सतावे che. - 95 - Page #118 -------------------------------------------------------------------------- ________________ समणसुत्तं 294. विवित्तसेज्जाऽऽसणजंतियाणं, ओमाऽसणाणं दमींदियाणं । न रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥ 7 ॥ विविक्तशय्याऽसनयन्त्रितानाम्, अवमोऽशनानां दमितेन्द्रियाणाम् । न रागशत्रुर्धर्षयति चित्तं, पराजितो व्याधिरिवौषधैः ॥ 7 ॥ 295. जरा जाव न पीलेइ, वाही जाव न वड्ढई । जाविदिया न हायंति, ताव धम्म समायरे ॥ 8 ॥ जरा यावत् न पीडयति, व्याधिः यावत् न वर्द्धते । . यावदिन्द्रियाणि न हीयन्ते, तावत् धर्म समाचरेत् ॥ 8 ॥ 22. द्विविध धर्मसूत्र 296. दो चेव जिणवरेहि, जाइजरामरणविप्पमुक्तहिं । लोगम्मि पहा भणिया, सुस्समण सुसावगो वा वि ॥ 1 ॥ द्वौ चैव जिनवरेन्द्रः, जातिजरामरणविप्रमुक्तः । . लोके पथौ भणितौ, सुश्रंमणः सुश्रावकः चापि ॥ 1 ॥ 297. दाणं पूया मुक्खं, सावयधम्मे ण सावया तेण विणा । झाणाज्झयणं मुक्खं, जैधम्मे तं विणा तहा सो वि ॥ 2 ॥ दानं पूजा मुख्यः, श्रावकधर्मे न श्रावकाः तेन विना । ध्यानाध्ययनं मुख्यो, यतिधर्म तं विना , तथा सोऽपि ॥ 2 ॥ 298. सन्ति एहि भिहिं, गारत्था संजमुत्तरा । गारथेहि य सर्वहि, साहवो संजमुत्तरा ॥ 3 ॥ सन्त्येकेभ्यो भिक्षुभ्यः, अगारस्थाः संयमोत्तराः । अगारस्थेभ्यश्च सर्वेभ्यः, साधवः संयमोत्तराः ॥ 3 ॥ 299. नो खलु अहं तहा, संचाएमि मुंडे जाव पव्वैत्तए । अहं णं देवाणुप्पियाणं, अंतिए पंचाणुव्वैयं सत्तसिक्खावैय दुवालसविहं गिहिधम्म पडिवज्जिस्सामि ॥ 4 ॥ नो खल्वहं तथा संशक्नोमि मुण्डो यावत् प्रव्रजितुम् । . अहं खलु देवानुप्रियाणाम् अन्तिके पञ्चानुवतिकम् सप्तशिक्षाव्रतिकं द्वादशविधम् गृहिधर्म प्रतिपत्स्य ॥ 4 ॥ Page #119 -------------------------------------------------------------------------- ________________ मेक्षमाग ra94. जेम ओषधिथी पराजित अथवा विनष्ट थयेल व्याधि फरी वखत सतावतो नथी तेम जे विविकत (स्त्री वगेरेथी रहित) शय्यासनथी नियंत्रित (युकत) छे, a5 आहारी छे अने दमितेंद्रिय (दान्त) छे एना चित्तने राग-द्वेषरूपी विकार पराजित करी शकता नथी. 25. ज्यां सुधी घडपण सतावतुं नथी, रोगादि वधता नथी, अने ईद्रियो अशकत न बनी गई होय त्यां सुधी यथाशकित धर्माचरण करी लेवुं (कारणके पछी अशकत तथा असमर्थ देहेंद्रियो द्वारा धर्म आचरी शकातो नथी). 22. द्विविध धर्मसूत्र 296. जन्म, घडपणुं मरणथी मुकत जिनेन्द्रदेवे आ लोकमां बे ज मार्ग बताव्या छे - एक छे उत्तम श्रमणोनो अने बीजे छे उत्तम श्रावकोनो. 27. श्रावकधर्ममां दान अने पूजा मुख्य छे जेना विना श्रावक बनी शकातुं नथी तथा श्रमणधर्ममां ध्यान अने अड्ययन मुख्य छे जेना विना श्रमण बनी शकातुं नथी. 298. जो के शुद्धाचारी साधु बधा गृहस्थोथी संयममां श्रेष्ठ छे ते पण कईक (शिथिलाचारी) भिक्षुओनी तुलनामां गृहस्थ '. संयममां श्रेष्ठ होई शके छे. ra9. जे व्यक्ति मुंडित (प्रत्रजित) बनी अनगार धर्म स्वीकार वामां असमर्थ होय छे ए जिनेन्द्रदेव द्वारा प्ररूपित श्रावक धर्मनो स्वीकार kare che. Page #120 -------------------------------------------------------------------------- ________________ समणसुत्तं 300, पंच य अणुव्वयाई, सत्त उ सिक्खा उ देसजैधम्मो । सव्वेण व देसेण व, तेण जुओ होइ देसजई ॥ 5 ॥ पञ्च च अणुव्रतानि, सप्त तु शिक्षाः देशयतिधर्मः । / सर्वेण वा देशेन वा, तेन युतो भवति देशयतिः ॥ 5 ॥ ___23. श्रावकधर्मसूत्र 301. संपत्तदंसणाई, पैदियहं जैजणा सुणेई य । ... सामायारिं परमं जो, खलु तं सावगं बिति ॥ 1 ॥ संप्राप्तदर्शनादिः, प्रतिदिवसं यतिजनाच्छृणोति च । . सामाचारी परमां यः, खलु तं श्रावकं ब्रुवते ॥ 1 ॥ . 302. पंचुंवरसहियाई, सत्त वि विसणाई जो विवज्जेई । सम्मत्तविसुद्धमई, सो सणसावओ भणिओं ॥ 2 ॥ पञ्चोदुम्बरसहितानि सप्त अपि व्यसनानि यः विवर्जयति । सम्यक्त्वविशुद्धमतिः स दर्शनश्रावक: भणितः ॥ 2 ॥ 303. इत्थी जूयं मज्जं, मिगव्व वयणे तहा फरुसया य । दंडफरुसत्तमत्थस्स दूसणं सत्त वसणाई ॥ 3 ॥ स्त्री द्यूतं मद्यं, मृगया वचने तथा 'परुषता च । दण्डपरुषत्वम् अर्थस्य दूषणं सप्त व्यसनानि ॥ 3 ॥ 304. मांसासणेण वड्ढइ दप्पो दप्पेण मज्जमहिलसइ । जूयं पि रमै तो तं, पि वणिए पाउणै दोसे ॥ 4 ॥ मांसाशनेन वर्धते दर्पः दर्पण मद्यम् अभिलषति । द्यूतम् अपि रमते ततः तद् अपि वणितान् प्राप्नोति दोषान् ॥ 4 ॥ 305. लोइयसत्थम्मि वि, वणियं जहा गयणगामिणो विप्पा । भुवि मंसासणेण पडिया, तम्हा ण पौंजए मंसं ॥ 5 ॥ लौकिकशास्त्रे अपि वर्णितम् यथा गगनगामिनः विप्राः । भुवि मांसाशनेन पतिताः तस्माद् न प्रयोजयेद् मांसम् ॥ 5 ॥ Page #121 -------------------------------------------------------------------------- ________________ 99 साक्षमाग 300. श्रावकधर्म अथवा श्रावकाचारमां पांच व्रत तथा सात शिक्षाव्रत आवे छे. जे व्यक्ति आ बधानु... अथवा अमुकनु आचरणुं करता हाय ए श्रावक कहेवाय छे. 23, श्रावकधम सूत्र 301. जे सम्यग्दष्टि व्यक्ति हंमेशां यतिओ पासेथी सामाचारी (आचार विषयक उपदेश) श्रवण करे छे ए श्रावक कहेवाय छे. 302. पांच उर्दुखर फल (उमर, कहुमर, गूलर, पीपळेआ तथा वड) नी साथे साथे सात व्यसनाना त्याग करनार व्यक्तिने " दार्शनिक व्यक्ति " कहेवामां आवे छे जेनी बुद्धि सम्यग्दर्शनथी विशुद्ध बनी गई हाय छे. 303. परस्त्रीना सहवास, ध्रुत-क्रीडा ( जुगार ), दारू, शिकार, वचन-परुषता, कठार दंड, अने a-दूषण ( चारी वगेरे ) --A सात व्यसन छे. 304. मांसाहारथी उद्धताई वधे छे. उद्धताईथी मनुष्य दारू पीवानी अभिलाषा करे छे अने पछी ए जुगार पण खेले छे. आ प्रमाणे ( एक मांसाहारथी ज ) मनुष्य अगाउ वधु वेला बधा दाषानुं भाजन ( घर ) बने छे. 305. लौकिक शास्त्रमां पण आ उल्लेख मळे छे के मांस खावाथी आकाशमां विहार करनार ब्राह्मण जमीन उपर पडी गया एटले के पतित बनी गया. एटला माटे मांसनुं सेवन कदापि न करवुं जोई e. Page #122 -------------------------------------------------------------------------- ________________ 100 समणसुत्तं 306. मज्जेण णरो अवसो, कुणेइ कम्माणि णिदणिज्जाई । इहलोए परलोए, अणुहवै अणंतयं दुक्खं ॥ 6 ॥ . मद्येन नरः अवशः करोति कर्माणि निन्दनीयानि । इहलोके परलोके अनुभवति अनन्तकं दुःखम् ॥ 6 ॥ 307. संवेगजणिदकरणा, णिस्सल्ला मंदरो व्व णिक्कंपा । जस्स दढा जिणभत्ती, तस्स भयं णत्थि संसारे ॥ 7 ॥ संवेगजनितकरणा, निःशल्या मन्दर इव निष्कम्पा । यस्य दृढा जिनभक्तिः, तस्य भयं नास्ति संसारे ॥ 5 ॥ 308. सत्तू वि मित्तभावं, जम्हा उवयाइ विणयसीलस्स । विणओ तिविहेण तओ, कायस्वो देसविरएण ॥ 8 ॥ शत्रुः अपि मित्रभावम् यस्माद् उपयाति विनयशीलस्य । विनयः त्रिविधन ततः कर्त्तव्यः देशविरंतेन ॥ 8 ॥ 309. पाणिवहमुसावाए, अदत्तपरदारनियमणेहिं च । अपरिमीच्छाओऽवि य, अणुव्वयाइं विरमणाई ॥ 9 ॥ प्राणिवधमृषावादा-दत्तपरदारनियमनैश्च , / अपरिमितेच्छातोऽपि च, अणुव्रतानि विरमणानि ॥ 9 ॥ . 310. बंधवहच्छविच्छेए, " ऐभारे भत्तपाणवुच्छेए । कोहाइसियमणो, गोमणुयाईण नो कुज्जा ॥ 10 ॥ बन्धवधछविच्छेदान्, अतिभारान् भक्तपानव्युच्छेदान् । क्रोधादिदूषितमनाः, गोमनुष्यादीनां न कुर्यात् ॥ 10 ॥ 311. थूलमुसावायस्स u, विरई दुच्चं, स पंचहा होइ । कन्नागोभु आल्लिय - नासहरण - कूडसक्खिज्जे ॥ 11 ॥ स्थूलमषावादस्य तु, विरतिः द्वितीयं स पंचधा भवति । कन्यागोभूअलीक - न्यासहरण - कूटसाक्ष्याणि ॥ 11 ॥ 312. सहसा अब्भवखाणं, रहसा य सदारमंतभेयं च । मोसोवएसयं, कूडलेहकरणं च वज्जिज्जा ॥ 12 ॥ सहसाभ्याख्यानं, रहसा च स्वदारमन्त्रभेदं च । मृषोपदेशं कूटलेखकरणं च वर्जयेत् ॥ 12 ॥ Page #123 -------------------------------------------------------------------------- ________________ माक्षमाग 306, मांसनी माफक दारू पीवाथी पण मनुष्य महेआश खनी निंदनीय कर्म करे छे अने ल रूपे आ लेआक तथा परलेआकमां अनंत दुःखाना अनुभव करे छे. 101 307. जेना हृदयमां ससार तरफ वैराग्य उत्पन्न करनारी, शल्य विनानी तथा मे जेवी स्थिर अने अडग जिन-भक्ति छे तेने संसारमां काई पण प्रकारना भय नथी. 308. विनयवान व्यक्तिना शत्रु पण मित्र बनी जाय छे. माटे देशविरत अथवा अणुव्रती श्रावकाए मन, वचन अने कायाथी सम्यक्त्वादि गुण्णाना तथा गुणीजनाना विनय करवा जोई e. 309. प्राणीवध (हिंसा), मृषावाद (असत्य), आप्या विना पराई वस्तु लई लेवी (चारी), परस्त्री सेवन (कुशील), तथा अपरिमित कामनां (परिग्रह)--A पांचेय पापाथी विरतिने अणुव्रत कहे छे. 310. प्राणीवधथी विरत श्रावके धादि कषायेआथी मनने दूषित करी पशु अने मनुष्य वगेरेनुं बंधन, दंड वगेरेथी मारवा करवानुं, नाक वगेरे कापी नाखवानुं, शक्तिथी वधारे भार लादवानुं अने खान-पान राकवां vagere kAmeA na करवां जोइए. ( कारण, आ बधां कामेआ पण हिंसा जेवां ज छे. ए बधाना त्याग ए स्थूळ हिसा-विरती छे. ) 311 स्थूल (जाडी रीते जोतां ) असत्य-विरति खीजुं अणुव्रत छे. आना पण पांच प्रकार छे-- कन्या-अलीक, गो-अलीक, अने भू-अलीक अर्थात् कन्या, गेआ ( पशु ) भूमिनी बाबतमां तू हुं खेलवुं, केआईनी थापण आळववी, अने जुठ्ठी साक्षी आपवी-- आ बधाना त्यागने स्थूल असत्य-विरति कहे छे. तथा 31र. ( साथे साथे ) सत्य-अणुव्रती विचार्या विना ` सहसा नथी काइ वात करता, नथी कोइनी छूपी वात कही देता, नथी पेआतानी पत्नीनी केआई गुप्त वात मित्रा वगेरेमां प्रकट करता, नथी मिथ्या (अहितकारी) उपदेश आपता अने नथी फूट लेख क्रिया ( खाटा हस्ताक्षर अगर खाटा दस्तावेज ) करता. Page #124 -------------------------------------------------------------------------- ________________ 102 समणसुत्तं 313. वज्जिज्जा तेनाहड - तक्करजोगं विरुद्धरज्जं च । कुडतुलकूडमाणं, तप्पडिरूवं च ववहारं ॥ 13 ॥ वर्जयेत् स्तेनाहृतं, तस्करयोगं विरुद्धराज्यं च । ' कूटतुलाकूटमाने, तत्प्रतिरूपं च व्यवहारम् ॥ 13 ॥ 314. इत्तरियपरिग्गहिया-उपरिगहियागमणा-णंगकोडं च । / परविवाहक्करणं,* कामे तिव्वाभिलासं च ॥ 14 ॥ इत्वरपरिगृहीता-'परिगृहीतागमना-नङ्गक्रीडा . च । पर (द्वितीय) विवाहकरणं, कामे तीव्राभिलाषः च ॥ 14 ॥ 315-316. विरया परिग्गहाओ, अपरिमिआओ अणंततण्हाओ । . बहुदोससंकुलाओ, न्र्य्गिग्म्न्न्प्ण्थाओ॥15॥ खित्ताइ हिरण्णाई धणाइ दुपयाइ.- कुवियगस्स तहा । सम्मं विसुद्धचित्तो, न, पमाणाइक्कम कुज्जा ॥ 16 ॥ विरताः परिग्रहात्-अपरिमिताद्-अनन्ततृष्णात् । बहुदोषसंकुलात्, नरकगतिगमनपथात् ॥ 15 ॥ क्षेत्रादेः हिरण्यादेः धनादेः द्विपदादेः कुप्यकस्य तथा सम्यविशुद्धचित्तो, न प्रमाणातिक्रमं कुर्यात् ॥ 16 ॥ 317. भाविज्ज य संतोसं, गहियमियाणिं अजाणमाणेणं । थोवं पुणो न एवं, गिहिणस्सामो त्ति चितिज्जा ॥ 17 ॥ भावयेच्च सन्तोषं, गृहीतमिदानीमश्2आनानेन । स्तोकं पुनः न एवं, ग्रहीष्याम इति चिन्तयेत् ॥ 17 ॥ 318. जं च दिसावेरमणं, अणत्थदंडाउ जं च वेरमणं । देसावगासियं पि य, गुणव्वयाइं भवे ताई ॥ 18 ॥ यच्च दिग्विरमणं, अनर्थदण्डात् यच्च विरमणम् । देशावकाशिकमपि च, गुणव्रतानि भवेयुस्तानि ॥ 18 ॥ *परो अन्नो जो विवाहो अप्पगो चेव स परविवाहो । किं भणियं होइ? भण्गैविसिट्ठसंतोसाभावाओ अप्पणा अन्नाओ कन्नओ परिणेइ ति । पुण ऐयारो सदारसंतुट्ठस्स होइ ॥-साव्य्ध्म्म् पंचासक चूणि, 76 / / Page #125 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 103 313. अचौर्याव्रती श्रावके न चोरीनो माल खरीदवो जोईए के न कोईने चोरी करवा माटे प्रेरवो जोईए. तेम ज राज्य विरूद्ध अर्थात् टेकस-कर वगेरेनी चेरी के नियमविरूद्धनुं कोई कार्य करवुं नहीं जोईए. वस्तुओमां bheLaseLa vagere na करवी जोईए. खोटा सिक्का के नोट न बनाववा जोईए. 314. स्व-स्त्रीमां संतुष्ट ब्रह्मचर्याणुव्रती श्रावके विवाहित के अविवाहित स्त्रीथी सर्वथा दूर रहेवुं जोईए. अनंग कीडा करवी न जोईए. पोतानां संतान सिवाय बीजाना विवाहादि कराववामां रस न लेवो जोईए. ( पोताने पण बीजी वखत विवाह न करवो जोईए ए अर्थ पण आमां शामिल छे. ) कामसेवननी तीव्र लालसानो पण त्याग करवो जोईए. ' 15-316. अपरिमित परिग्रह अनंत तृष्णानुं कारण छे. ए बहु ज दोषयुक्त छे तथा नरक गतिनो मार्ग छे. एटला माटे परिग्रह-परिमाणव्रती विशुद्ध चित्त श्रावके क्षेत्र-मकान, सोना-चांदी, धन-धान्य, द्विपद-चतुष्पद तथा भंडार (संग्रह) वगेरे परिग्रहना अंगीकृत परिमाणनुं अतिक्रमण न करवुं जोईए. 317. एणे संतोष राखवो जोईए. " आ वखते में भूलमां थोडुं भेगुं कर्युं, आगळ आवश्यकता ऊभी थतां फरीथी वधु भेगुं करी वाळीश."- आवो विचार एणे न करवो जोईए. 318. श्रावकनां सात शीलवतोमां आ त्रण गुणव्रत छे- दिशा विरति, अनर्थदंड-विरति, तथा देशावकाशिक. Page #126 -------------------------------------------------------------------------- ________________ 104 समणसुत्तं 319. उड्ढमहे तिरियं पि य, दिसासु परिमाणकरणमिह पढमं । भणियं गुणव्वयं खलु, सावगधम्मम्मि वीरेण ॥ 19 ॥ ऊर्ध्वमधस्तिर्यगपि च, दिक्षु परिमाणकरणमिह प्रथमम् । ___ भणितं गुणवतं खलु, श्रावकधर्मे वीरेण ॥ 19 ॥ 320. वयभंगकारणं होइ, जम्मि देसम्मि तत्थ णियमेण । कोरै गमणणियत्ती, तं जाण गुणव्वयं विदियं ॥ 20 ॥ व्रतभङ्गकारणं भवति, यस्मिन् देशे तत्र नियमन । क्रियते गमननिवृत्तिः, तद् जानीहि गुणवतं द्वितीयम् ॥ 20 ॥ 321. विरई अणत्थदंडे, तच्चं, स चउव्विहो अव्ज्झान्नो। . . पमायायरिय . हिंसप्पयाण पावोवएसे. y॥21॥ विरतिरनर्थदण्डे, तृतीयं, स चतुर्विधः अपध्यांनम् । प्रमादाचरितम् हिंसाप्रदानम् . पापोपदेशश्च ॥ 21 ॥ 322. अद्वैण तं न बंधै, जमणट्टेणं तु थोवबहुभावा । . अट्ठे कालाईया, नियामगा न उ अणट्ठाए ॥ 22 ॥ अर्थेन तत् न बध्नाति, यदनर्थेन स्तोकबहुभावात् । अर्थे कालादिकाः, नियामकाः न त्वनर्थके ॥ 22 ॥ 323. कंदप्पं कुक्कुइयं, मोहरियं संजुयाहिगरणं च । उवभोगपरीभोगा-इरेयगयं . चित्थ , वज्जइ ॥ 23 ॥ कान्दर्ग्यम् कौत्कुच्यं, मौखर्यं संयुक्ताधिकरणं च । उपभोगपरिभोगा-तिरेकगतं चात्र वर्जयेत् ॥ 23 ॥ 324. भोगाणं परिसंखा, सामाइय - अतिहिसंविभागो य । पोसहविही य सव्वो, चौरो सिक्खाउ वुत्ताओ ॥ 24 ॥ भोगानां परिसंख्या, सामायिकम् अतिथिसंविभागश्च । पौषधविधिश्च सर्वः, चतस्रः शिक्षा उक्ताः ॥ 24 ॥ 325. वज्जणमणंतगुंबरि, अच्चंगाणं च भोगओ माणं । कम्मयओ खरकम्मा-इयाण अवरं इमं भणियं ॥ 25 ॥ वर्जनमनन्तकमुदम्बरि-अत्यङ्गानां च भोगतो मानम् । कर्मकतः खरकर्मादिकानां अपरम् इदं भणितम् ॥ 25 ॥ Page #127 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 319 (व्यापार वगेरेना क्षेत्रने मर्यादित बनाववानी इच्छाथी) उपर, हेठे तथा आसपासनी दिशाओमां गमन, आगमन, अथवा संपर्क वगेरेनी मर्यादा बांधवानुं जेमां कहेवामां आव्युं छे ते दिग्गत नामनुं पहेलुं गुणव्रत छे. 320. जे देशमां जवाथी कई पण व्रतनो भंग थाय अथवा एमां देष आवे एम होय ते देशमां जवानी नियम पूर्वक, . निवृत्तिने देशावकाशिक नामनुं बीजुं गुणव्रत कहे छे. 321. कारण विना कार्य करवुं अथवा कई पणने सताववानी कियाने अनर्थदंड कहे छे. आना चार प्रकार छे-अपध्यान, प्रमादपूर्ण चर्या, हिंसानां उपकरण आदि आपवां अने पापनो उपदेश- आ चारेयना त्यागने अनर्थदंड-विरति नामनुं त्रीजु गुणव्रत कहे छे. 322. प्रजनपूर्वक काम करवाथी थोडुं कर्मबंधन थाय छे अने प्रयजन विना करवाथी घणुं थाय छे. कारण के सप्रजन कार्यमां ते देशकाळादि परिस्थितिओने गणतरीमां लेवानी होय छे परंतु प्रयजन विनानी प्रवृत्ति तो हमेशां ( अमर्यादितपणे) थई शके छे. 3ra3. अनर्थ दंडथी विरमेला श्रावके कंदर्प ( हास्यपूर्ण अशिष्ट - वचन प्रग), कीकुच (शारीरिक कुचेष्टा), मौखर्य ( व्यर्थ बकवाद), हिंसानां अधिकरणना संयोजननी तथा उपभोग-परिभागनी मर्यादाने अतिरेक न करवो जोईए. 324. चार शिक्षात्रत आ प्रमाणे छे-भेगोनुं परिमाण, सामायिक, . अतिथि-संविभाग, अने प्रषिधोपवास. 3र. भगोपभोग-परिमाण व्रत बे प्रकारनां छे- भोजन-rU5 तथा कार्य अथवा व्यापार-रूप. कंदमूल आदि अनंतकायिक वनस्पति, उदुंबर फळ तथा म-मांसादिना त्यागने अथवा परिमाणने भेजन विषयक भेगो पग व्रत कहे छे. अने खरकर्म अर्थात् हिंसा उपर आधार राखनारी आजीविका वगेरेना त्यागने अथवा परिमाणने व्यापार विषयक गोपभोग परिमाण vrata kahe che. Page #128 -------------------------------------------------------------------------- ________________ 106 समणसुत्तं . 326. सावज्जजोगपरिरक्खणट्ठा, सामाइयं केवलियं पसत्थं । गिहत्थधम्मा परमति नच्चा, कुज्जा बुहो आयहियं परत्था ॥ 26 ॥ सावद्ययोगपरिरक्षणार्थ, सामायिक केवलिकं प्रशस्तम् । गृहस्थधर्मात् परममिति ज्ञात्वा, कुर्याद् बुध आत्महितं परत्र ॥ 26 ॥ 327. सामाइयम्मि उ कए, समणो इव सावओ हवै जम्हा । एएण कारणेणं, बहुसो सामाइयं कुज्जा ॥ 27 ॥ सामायिके तु कृते, श्रमण इव श्रावको भवति यस्मात् । .. एतेन कारणेन, बहुशः सामायिकं कुर्यात् ॥ 27 ॥ 328. सामाइयं ति काउं, परचितं जो उ चितई स्द्द्द्धो। . अवसट्टोवगओ, निरत्थयं तस्स सामाइयं ॥ 28 ॥ . सामायिकमिति कृत्वा, परचिन्तां यस्तु चिन्तयति श्राद्ध: / . . आर्तवशार्तापगतः, निरर्थकं तस्य सामायिकम् ॥ 28 ॥ 329. आहारदेहसक्कार-बंभाऽवावारपोसहो य णं । देसे सव्वे य इम, चरमें सामाइयं णियमा ॥ 29 ॥ आहारदेहसत्कार-ब्रह्मचर्यमव्यापारपोषधः च । देशे सर्वस्मिन् च इदं, चरमे सामायिकं नियमात् ॥ 29 ॥ 330. अन्नाईणं सुद्धाणं, कप्पणिज्जाण देसकालजुत्तं । दाणं जईणमुचियं, गिहीण सिक्खाक्यं 'भणियं ॥ 30 ॥ अन्नादीनां शुद्धानां, कल्पनीयानां । देशकालयुतम् । दानं यतिभ्यः उचितं, गृहिणां शिक्षाव्रतं भणितम् ॥ 30 ॥ 331. आहारोसह-सत्थाभय-भेओ जं चउव्विहं दाणं । तं वुच्चै दायव्वं, णिहिट्ठमवासयज्झयणे ॥ 31 ॥ आहारौषध-शास्त्रानुभयभेदात् यत् चतुर्विधम् दानम् । / तद् उच्यते दातव्यं निर्दिष्टम् उपासक-अध्ययने ॥ 31 ॥ 332. दाणं भोयणमेत्तं, दिज्जइ धन्नो हवेइ सायारो । पत्तापत्तविसेस, संदसणे किं वियारेण ॥ 32 ॥ . दानं भोजनमात्रं, दीयते धन्यो भवति सागारः । पात्रापात्रविशेषसंदर्शने किं विचारेण ॥ 32 ॥ Page #129 -------------------------------------------------------------------------- ________________ मेक्षमाग 107 326. सावद्योग अर्थात् हिंसारंभथी बचवा माटे मात्र सामायिक ज प्रशस्त छे. एने श्रेष्ठ गृहस्थ धर्म जाणी विद्वाने आत्महित तथा मोक्ष प्राप्ति माटे सामायिक करवी जोईए. 327. सामायिक करवाथी अर्थात् सामायिक करती वखते श्रावक पण . श्रमण जेवो ( सर्व सावद्यागथी रहित अने समता-भाव युक्त) बनी जाय छे. एटला माटे अनेक प्रकारे सामायिक करवी जोईए. 328. सामायिक करती वखते जे श्रावक पर-चिता करे छे एनुं ध्यान ए आर्ता-ध्यान कहेवाय. एनी सामायिक निरर्थक छे. 329. आहार, शरीर-संस्कार, अब्रह्म. तथा आरंभ त्याग-A चार प्रोषपवास नामना शिक्षाव्रतमां आवे छे. आ चारेयनो त्याग आंशिक पण अने सर्वाश पण होय छे. जे संपूर्णपणे प्रषिध करे छे, एणे नियमपूर्वक सामायिक करवी जोईए. - 330. उद्दगमादि दोषोथी रहित, देश-कालानुकूल, शुद्ध अनादिकनुं मुनि आदि संयमीओने उचित रीते दान देवुं एने गृहस्थोनुं अतिथि-संविभाग शिक्षाव्रत कहे छे. (जे लोको कोई पण प्रकारनी सूचना अगाउथी आप्या विना अतिथि रूपे आवे छे एमने पोताना भोजनमां संविभागी बनाववा एवो पण आनो अर्थ थाय छे.) " 331. आहार, औषध, शास्त्र अने अभयना रूपमां दान चार प्रकारे कहेवामां आव्युं छे. उपासकाध्ययनमां अर्थात् श्रावकाचारमां एने देवा योग्य गणावेल छे. 332. भोजन मात्रनुं दान करवाथी पण गृहस्थ धन्य बने छे. आमां पात्र अने अपात्रने विशेष विचार करवाथी शुं लाभ? Page #130 -------------------------------------------------------------------------- ________________ 108 समणसुत्तं 333. साहूणं कप्पणिज्ज, जं न वि दिण्णं कहिं पिकिंचि थि|... धीरा जहुत्तकारी, सुसावया तं न भुजंति ॥ 33 ॥ साधूनां कल्पनीयं, यद् नापि दत्तं कुत्रापि किंचित् तत्र । धीराः यथोक्तकारिणः, सुश्रावकाः तद् न भुजते ॥ 33 ॥ 334. जो मुणिभुत्तविसेसं, भुंजइ सो भुंजए जिणुवदिछे । संसारसारसोक्खं, कमसो णिव्वाणवरसोक्खं ॥ 34 ॥ यो मुनिभुक्तविशेषं, भुङ्क्ते स भुङक्ते जिनोपदिष्टम् । .. ___ संसारसारसौख्यं, क्रमशो निर्वाणवरसौख्यम् ॥ 34 ॥ 335. जं कीरै परिरक्खा, णिच्चं मरण-भयभीरु-जीवाणं । तं जाण अभयदाणं, सिहामणि सव्वदाणाणं ॥ 35 ॥ यत् क्रियते परिरक्षा, नित्यं मरणभयभीरुजीवानाम् । तद् जानीहि अभयदानम्, शिखामणि सर्वदानानाम् ॥ 35 ॥ .. 24. श्रमणधर्मसूत्र * . . (a) समता 336. समणोत्ति संजदोतिय, रिसि मुणि साधु त्ति वीद्रागोत्ति। णामाणि सुविहिदाणं, अणगार भदंत दंतो त्ति ॥ 1 ॥ श्रमण इति संयत इति च, ऋषिमुनिः साधुः इति वीतराग इति । नामानि सुविहितानाम्, . अनगारो भदन्तः दान्तः इति ॥ 1 ॥ 337. सीह-गय-वसह-मिय-पसु, मारुद-सूरूवहि-मंदरिंदु-मणी । खिदि-उरगंवरसरिसा, 'परम-पय-विमग्गया साहू ॥ 2 ॥ सिंह-गज-वृषभ-मग-पशु, मारुत-सूर्योदधि-मन्दरेन्दु-मणयः । क्षिति-उरगाम्बरसदृशाः, परमपद-विमार्गकाः साधवः ॥ 2 ॥ 338. बहवे इमे असाहू, लोए वुच्चंति साहुणो । न लवे असाहुं साहु त्ति, साहुं साहु त्ति आलवे ॥ 3 ॥ * बहवः इमे असाधवः, लोके उच्यन्ते साधवः । न लपेदसाधुं साधुः इति साधु साधुः इति आलपेत् ॥ 3 ॥ Page #131 -------------------------------------------------------------------------- ________________ एक्षमाग 109 333. जे घरमां साधुओने कपे तेवुं (एमने अनुकूळ) कशुं पण दान देवामां आवतुं नथी ए घरमां शास्त्रोक्त आचरण करनार धीर अने त्यागी सुश्रावक भेजन करता नथी. 334. जे गृहस्थ मुनिने भोजन कराव्या पछी बचेलुं भजन करे छे वास्तवमां तेनुं ज भोजन कर्युं सार्थक थाय छे. जिनेपदिष्ट सांसारिक सारभूत सुख तथा अनुक्रमे मोक्षनुं उत्तम सुख ए प्राप्त करे छे. 335. मृत्युना भयथी भयभीत नी रक्षा करवी एने ज अभयदान कहे छे. आ अभय-दान बधां दानमां शिरोमणि समान छे. ' 24, श्रमणधम सूत्र () समता * 336. श्रमण, संचत, ऋषि, मुनि, साधु, वीतराग, अनगार, भदंत,-A बधां शास्त्रोक्त आचरण करनारानां नाम छे. (337. परमपदनी प्राप्ति माटे निरत साधु सिंह जेवा प्रराक्रमी, हाथी जेवा स्वाभिमानी, वृषभ जेवा भद्र, मृग जेवा सरळ, पशु जेवा निरीह, वायु जेवा नित्संग, सूर्य जेवा तेजस्वी, सागर जेवा गंभीर, मेरु जेवा निश्चल, चंद्र जेवा शीतळ, मणि जेवा कांतिमान, पृथ्वी जेवा सहिष्णु, सर्प जेवा अनियत आस्थी (जेनुं आश्रय करवानुं अनियत-अचोककस छे), तथा आकाश जेवा निरवलब (अवलंबन विनाना होय छे.) 338. (परंतु) एवा पण घणा असाधुओ छे जेमने संसारमां साधु कहेवामां आवे छे. (परंतु ) असाधुने साधु न कहेवा , साधुने ज साधु कहेवा जोईए. Page #132 -------------------------------------------------------------------------- ________________ - समणसुत्तं 110 ___339. नाणदंसणसंपण्णं, संजमे य तवे रयं । एवंगुणसमाउत्तं, संजय साहुमालवे ॥ 4 ॥ ज्ञानदर्शनसम्पन्नं, संयमे च तपसि रतम् । एवंगुणसमायुक्तं, संयतं. साधुमालपेत् ॥ 4 ॥ 340. न वि मुण्डिएण समणो, न ओंकारेण ब्ण्भ्यो। न मुणी रणवासेणं, कुसचीरेण न ताव्सो॥5॥ नाऽपि मुण्डितेन श्रमणः, न ओंकारेण ब्राह्मणः । . न मुनिररण्यवासेन, कुशचीरेण न तापसः ॥ 5 ॥ 341. समयाए समणो होइ, बंभचेरेण ब्ण्भ्न्नो। नाणेण य मुणी होइ, तवेण होइ ताव्सो॥6॥ समतया श्रमणो भवति, ब्रह्मचर्येण ब्राह्मणः । / ज्ञानेन च मनिर्भवति, तपसा भवति तापसः ॥ 6 ॥ . 342. गुणेहि साहू अगुणेहिसाहू, गिहाहि साहूगुण muNc'saahuu। . वियाणिया अप्पगमप्पएणं, जो रागदोसेहि समोस पुज्जो ॥ 7 ॥ गुणैःसाधुरगुणैरसाधुः, गृहाण साधुगुणान् मुञ्चाऽसाधु (गुणान् । विजानीयात् आत्मानमात्मना, यः रागद्वेषयोः समः स पूज्यः ॥ 7 ॥ 343. देहादिस अणुरत्ता, विसयासत्ता' कसायसंजुत्ता । अप्पसहावे सुत्ता, ते साहू सम्मपरिचत्ता ॥ 8 ॥ देहादिषु अनुरक्ता, विषयासक्ताः कषायसंयुक्ताः । आत्मस्वभावे सुप्ता, ते. साधवः सम्यक्त्वपरित्यक्ताः ॥ 8 ॥ 344. बहुं सुणेइ कण्णेहि, बहुं अच्छोहिं पेच्छंइ । न य दिळं सुयं सव्वं, भिक्खू अक्खाउमरिहै ॥ 9 ॥ बहु शृणोति कर्णाभ्यां, बहु अक्षिभ्यां प्रेक्षते । न च दृष्टं श्रुतं सर्वं, भिक्षुराख्यातुमर्हति ॥ 9 ॥ 345. सज्झायज्झाणजुत्ता, रत्ति ण सुयंति ते पयामं तु । सुत्तत्थं चितंता, णिहाय वसं ण गच्छंति ॥ 10 ॥ . स्वाध्यायध्यानयुक्ताः, रात्रौ न स्वपन्ति ते प्रकामं तु । सूत्रार्थं चिन्तयन्तो, निद्राया वशं न गच्छन्ति ॥ 10 ॥ Page #133 -------------------------------------------------------------------------- ________________ मेक्षमाग 339, ज्ञान अने दर्शनथी संपन्न तथा तपमां लीन अने आवा * प्रकारना गुण धरावनार साधुने जे साधु कहेवा जोईए. 340. माथुं मुंडाववा मात्रथी केआई श्रमण बनी शकतो नथी. 3 नो जप करवाथी कोई ब्राह्मण बनी शकतो नथी. अरण्यमां रहेवाथी कोई मुनि बनी जतो नथी तेमज दर्भना वस्त्र पहेरवाथी तपस्वी थई जतो नथी. 341. परंतु ए समताथी श्रमण, ब्रह्मचर्यथी ब्राह्मण, ज्ञानथी मुनि अने तपथी तपस्वी बनी शके छे. 34र. (कोई पण व्यक्ति) गुणोथी साधु अने अगुणोथी असाधु बने छे. माटे, साधुना गुणोने धारण करो अने असाधुताने त्याग करे. आत्माने आत्मा द्वारा जाणीने जे समभावमां रहे छे ते ज पूज्य छे. - 343: देहादिमां अनुरक्त, विषयोमां आसक्त, कषाययुक्त अने आत्म स्वभावमां सुप्त साधु सम्यकत्वथी शून्य होय छे. 344. गोचरी अर्थात् भिक्षा माटे नीकळेल साधु कानथी घणी सारी naThArI vastuo sAMbhaLe che तथा आंखथी घणुं सारी नठारी वस्तुओ देखे छे परंतु बधुं ज जोई, सांभळीने पण ए कोईने कांई कहेतो नथी बल्क उदासीन रहे छे. 34प. स्वाध्याय अने ध्यानमां लीन साधुओ राते झाझुं सूता नथी. सूत्र अने अर्थनुं चिंतन करता रहेता होवाथी ए निद्राने वश थता नथी. Page #134 -------------------------------------------------------------------------- ________________ 112 समणत्तं 346. निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो य सव्वभूएसु, तसेसु थावरेसु a॥11॥ निर्ममो निरहंकारः, निःसंगस्त्यक्तगौरवः । समश्च सर्वभूतेषु, त्रसेषु स्थावरेषु. च ॥ 11 ॥ 347. लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निन्दापसंसासु, तहा लाभालाभे सुखे दुःखे, जीविते समो निन्दाप्रशंसयोः, तथा माणावमाणओ ॥ 12 ॥ मरणे तथा । मानापमानयोः ॥ 12 ॥ दंडसल्लभएस य । नियत्तो हाससोगाओ, अनियाणो अबन्धणो ॥ 13 ॥ गौरंवेभ्यः कषायेभ्यः, दण्डशल्यभयेभ्यश्च । अनिदानो अबन्धनः ॥ 13 ॥ निवृत्तो हा सशोकात् 349. अणिस्सिओ इहं लोए, परलोए अणिस्ति । वासीचन्दणकप्पो य, असणे अणसणे तहा ॥ 14 ॥ अनिश्रित इहलोके, परलोकेऽनिश्रितः । वासीचन्दनकल्पश्च, अशनेऽनशने तथा ॥ 14 ॥ पहियासवो । पसत्थदमसासणे ॥ 15 ॥ 350. अप्पसत्थेहिं दारेहि, सव्वओ अज्झप्पज्झाणजोगेहि, अप्रशस्तेभ्यो द्वारेभ्यः, सर्वतः पिहितास्रवः । 348. गारवेसु कसाएसु, धयात्मध्यानयोगैः, 351. खुहं पिवासं दुस्सेज्जं, अहियासे अव्वहिओ, क्षुधं पिपासां दुःशय्यां अतिसहेत अव्यथितः 352. अहो निच्चं तवोकम्मं सव्वबुद्धेहिं वणियं । लज्जासमा वित्ती, एगभत्तं च भोयणं ॥ 17 ॥ - अहो नित्यं तपः कर्म, सर्वबुर्द्धर्वणितम् । यावल्लज्जासमा वृत्तिः, एकभक्तं च भोजनम् ॥ 17 ॥ जाय प्रशस्तदमशासनः ॥ 15 ॥ सीउन्हं अरईं भयं । देहे दुक्खं महाफलं ॥ 16 ॥ शीतोष्णं अरति भयम् । देहदुःखं महाफलम् ॥ 16 ॥ Page #135 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 113 36. साधु ममवरहित, निरभिमानी, निसंग, गौरवनो त्यागी तथा त्रस अने स्थावर जीवो तरफ समदष्टिवाळो होय छे. 347. ए लाभ अने हानिमां, सुख अने दुःखमां, जीवन अने मरणमां, निंदा अने स्तुतिमां, तथा मान अने अपमानमां समभाव राखे छे. 348. ए गौरव, कषाय, दंड, शल्य, भय, हास्य अने शेक रहित अने निदान तथा बंधन विनाने होय छे. 349. आ लेक अने परलोकमां अनासक्त, एने वांसलाथी छोले के चंदननो लेप करे, अने आहार मळे न मळेबधी वखत ए समभावी होय छे, तथा हर्ष के विषाद ए नथी करतो. . 350. आवो श्रमण अप्रशस्त कारो-(हेतुओ )थी आवनारां कर्मोनो सर्वतोभावेन अवरोध करी अध्यात्म संबंधी ध्यानगोथी प्रशस्त एवा संयममां लीन थई जाय छे. 351. भूख, तरस, दुष्टशप्या (उंची-नीची पथराळी भूमि), टाढ, तडको, अरति, भय वगेरेने दुःख अनुभव्या सिवाय सहन करवां जोईए. कारण के शारीरिक दुःखने समभाव पूर्वक सहन करवा महाफळदायी छे. - 352. संयमने अनुकूळ वृत्ति अने साथे साथे दिवसमां केवळ एक ज वखत भजन. अहो ! बधा ज्ञानी पुरुषोए नित्य अनुष्ठानने केवो सुंदर upadeza Apyo che! Page #136 -------------------------------------------------------------------------- ________________ समत्तं 353. किं काहदि वणवासो, कायकलेसो विचित्त उववासो । अज्झयणमोणपदी, समदारहियस्स समणस्स ॥ 18 ॥ किं करिष्यति वनवासः, कायक्लेशो विचित्रोपवासः । अध्ययनमौनप्रभृतयः, समतारहितस्य श्रमणस्य ॥ 18 ॥ 354. बुद्धे परिनिव्वुडे चरे, गाम गए नगरे व संजए । संतिमग्गं च बूहए, समयं गोयम ! मा पमाय ॥ 19 ॥ बुद्धः परिनिर्वृतश्चरेः, ग्रामे गतो नगरे वा संयतः । शान्तिमार्गं च बृंहयेः, समयं गौतम ! मा प्रमादीः ॥ 19 ॥ 355. न हु जिणे अज्ज दिस्सई, बहुमए दिस्सई मग्गदेसिए । संपइ नेयाउए पहे, समयं गोयम ! मा पमायए ॥ 20 ॥ न खलु जिनोऽद्य दृश्यते, बहुमतो दृश्यते मार्गदर्शितः । सम्प्रति नैयायिके पथि, समयं गौतम ! मा प्रमादीः ॥ 20 ॥ (A) वेश- लिंग 114 356. वेसो वि अप्पमाणो, असंजमपएसु वट्टमाणस्स । किं परियत्तियवेसं, विसं न मारेइ खज्जंतं ॥ 21 ॥ वेषोऽपि अप्रमाणः, असंयमपदेषु वर्तमानस्य । किं परिवर्तितवेषं विषं न मारयति खादन्तम् ॥ 21 ॥ 357. पच्चयत्थं च लोगस्स, विहविपणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओयणं ॥ 22 ॥ प्रत्ययार्थं च लोकस्य, नानाविधविकल्पनम् । यात्रार्थं ग्रहणार्थं च, लोके लिङ्गप्रयोजनम् ॥ 22 ॥ 358. पासंडीलिंगाणि व, गिहिलिंगाणि व बहुप्पयाराणि । घित्तुं वदंति मूढा, लिंगमिणं मोक्खमग्गो त्ति ॥ 23 ॥ पाषंडिलिङ्गानि वा, गृहिलिङ्गानि वा बहुप्रकाराणि । गृहीत्वा वदन्ति मूढा, लिङ्गमिदं मोक्षमार्ग इति ॥ 23 ॥ 359. पुल्लेव मुट्ठी जह से असारे, अयन्तिए कूडकहावणे वा । ढाणी वेरुलिप्पगासे, अमहग्घए होइ य जाणएसु ॥ 24 ॥ शुषिरा इव मुष्टिर्यथा स असारः, अयन्त्रितः कूटकार्षापणो वा । राढा मणिवैडूर्यप्रकाशः, अमहार्घको भवति च ज्ञायकेषु ज्ञेषु ॥ 24 ॥ * Page #137 -------------------------------------------------------------------------- ________________ माक्षमाग 353. श्रमण जो समता विनाना हाय तेआ तेना फ्लेश, विचित्र उपवास, अध्ययन अने नकामुं छे. 115 वनवास, काचमौन-- बधुं ज 354. प्रबुद्ध अने उपशांत बनीने संयत भावपूर्वक गामडामां अने शहेरमां विचर ! शांतिना मार्गनुं उपबृंहण कर ! हे गौतम ! क्षणमात्रना पण प्रमाद न कर ! 355. आजे एक पण * जिन ' देखाता नथी अने जे जे मादर्शक छे ते दरेक एक मत धरावता नथी एवुं लेआको भविष्यमां कहेशे. परंतु तने ता आजे न्यायपूर्ण मार्ग मळी गया छे माटे हुं गौतम! एक क्षणना पण प्रमाद न कर. (4) वेश-लिग 356. संयम मार्गीमां ) वेश प्रमाण नथी. कारण के ए ते असयत लाकोमां पण जोवामां आवे छे. वेश बदलनार व्यक्तिने शुं खाधेलुं, विष (झेर) मारतुं नथी ? 37. (छतां पण ) लेआक प्रतीति माटे विविध उपकरणेआनी अने वेशादिनी कल्पना करवामां आवी छे. सचम-यात्राना निर्वाह माटे तथा " हुं साधु छुं" एनी जाणकारी माटे ज लेआकमां लिंगनुं प्रयाजन छे. 38. लेआकमां साधुए तथा गृहस्थाना विविध प्रकारना लिंग प्रचलित छे जेने धारण करीने अमुक लिंग (चिह्न) मेआक्षनु कारण एवुं मूढ जन कहेता क्रे छे. 359. जे खाली मुठ्ठीनी माफक निस्सार छे, खाटा सिक्कानी माफ्क अप्रमाणित छे, वैडूय जेवी चमकदार काचमणु समान छे तेनु... कोई मूल्य जाणकारनी दृष्टिमां नथी. Page #138 -------------------------------------------------------------------------- ________________ समणसुत्तं .360. भावो हि पढलिंगं, ण दवलिंगं च जाण परमत्थं । भावो कारणभूदो, गुणदोसाणं जिणा बिति ॥ 25 ॥ भावो हि प्रथमलिङ्गं, न द्रव्यलिङ्गं च जानीहि परमार्थम् । ' भावः कारणभूतः, गुणदोषाणां जिना ब्रुवन्ति ॥ 25 ॥ 361. भावविसुद्धिणिमित्तं, बाहिरगंथरस कीरए चाओ। बाहिरचाओ विहलो, अभंतरगंथजुत्तस्स ॥ 26 ॥ भावविशुद्धिनिमित्तं, बाह्यग्रन्थस्य क्रियते त्यागः । .'' बाह्यत्यागः विफल:, अभ्यन्तरग्रन्थयुवतस्य ॥ 26 ॥ 362. परिणामम्मि असद्धे, गंथे मंचेइ बाहिरे य जी। बाहिरगंथच्चाओ, भावविहूणस्स किं कुणै ? ॥ 27 ॥ परिणामे अशुद्ध, ग्रन्थान् मुञ्चति बाह्यान् च यतिः । बाह्यग्रन्थत्यागः, भावविहीनस्य किं करोति ? ॥ 27 ॥ .363. देहादिसंगरहिओ, माणकसाहिं सयलपरिचत्तो । अप्पा अप्पम्मि रओ, स भालिंगी हवे साहू ॥ 28 ॥ देहादिसंगरहितः, मानकषायैः सकलपरित्यवतः । आत्मा आत्मनि रतः, स भावलिङ्गी भवेत् साधुः ॥ 28 ॥ 25. व्रतसूत्र 364. अहिंसा सच्चं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च । / पडिवज्जिया पंच महत्वयाणि, चरिज्ज धम्मं जिणदेसियं विऊ॥1॥ अहिंसा सत्यं चास्तेनकं च, ततश्चाब्रह्मापरिग्रहं च । प्रतिपद्य पञ्चमहाव्रतानि, चरति धर्म जिनदेशितं विदः ॥ 1 ॥ 365. णिस्सल्लस्सेव पुणो, महत्वदाइं हवंति सव्वाइं । वदमुवहम्मदि तीहिं दु, णिदाणमिच्छत्तमायाहिं ॥ 2 ॥ . निःशल्यस्यैव पुनः, महाव्रतानि भवन्ति सर्वाणि । व्रतमुपहन्यते तिसृभिस्तु, निदान-मिथ्यात्व-मायाभिः ॥ 2 ॥ Page #139 -------------------------------------------------------------------------- ________________ त्राक्षमाग 360. ( वास्तविक रीते ) भाव ज प्रथम द्रव्यलिंग परमार्थ नथी कारण दाषानु कारण कहे छे. अथवा मुख्य लिंग छे. भावने ज जिनदेव गुण 117 361. भावनी विशुद्धि माटे ज खाद्यपरिग्रहना त्याग करवामां आवे छे. जेनामां परिग्रहनी वासना छे एना बाह्य-त्याग निष्फळ छे. 362. अशुद्ध परिणामा रहेतां होवा छतां जे खाद्य परिग्रहना त्याग करे छे. तेनुं, आत्मभावना विनाना बाह्यत्याग शुं भलुं करी शके ? 363. जे शरीर वगेरेनी ममताथी rahita pUrepUrA mukta che ane je peAtAnA e साधु ज भावलिंगी छे. छे, मानादि कषायाथी आत्मामां ज लीन छे 25. व्रतसूत्र 364. अहिंसा, सत्य, अस्तेय, ब्रह्मचय अने अपरिग्रह आ पांच महाव्रताना स्वीकार करीने विद्वान मुनि जिने उपदेशेला धर्मनुं आचरण करे. 365. निःशल्य वती होय तेने ज महाव्रत हाय छे. कारण के, निदान, मिथ्यात्व अने माया -- आ त्रण शल्येआथी महात्रताना घात थाय che. Page #140 -------------------------------------------------------------------------- ________________ 118 समणसुत्तं 366. अगणिअ जो मुक्खसुहं, कुणै निआणं असारसुहहेउं । सो कायमणिकएणं, वेरुलियमणि पणासेइ ॥ 3 ॥ अगणयित्वा यो मोक्षसुखं, करोति निदानमसारसुखहेतोः । ___ स काचमणिकृते, वैडूर्यमणि प्रणाशयति ॥ 3 ॥ 367. कुलजोणिजीवमग्गण-ठाणाइसु जाणिऊण जीवाणं । तस्सारंभणियत्तण, परिणामो होइ पढमवदं ॥ 4 ॥ कुलयोनिजीवमार्गणा-स्थानादिषु ज्ञात्वा जीवानाम् । ... तस्यारम्भनिवर्तनपरिणामो भवति प्रथमव्रतम् ॥ 4 ॥ 368. सव्वेसिमासमाणं, हिदयं गब्भो व सव्वसत्थाणं । / सवेसि वदगणाणं, पिंडो सारो अहिंसा हु॥5॥ . सर्वेषामाश्रमाणां, हृदयं गर्भो वा सर्वशास्त्राणाम् । सर्वेषां व्रतगुणानां, पिण्ड: सारः: अहिंसा हि ॥ 5 ॥ 369. अप्पणट्ठा परट्ठा वा, कोहा 'वा जै वा भया । हिंसगं न मुसं बूया, नो वि अन्नं वयावए ॥ 6 ॥ आत्मार्थं परार्थं वा, क्रोधाद्वा यदि वा भयात् । हिंसकं न मृषा ब्रूयात्, नाप्यन्यं वदापयेत् ॥ 6 ॥ 1 370. गामे वा णयरे वा, रणे वा पेच्छिऊण परमत्थं । जो मुंचदि गहणभावं, तिदियवदं होदि तस्सेव ॥ 7 ॥ ग्रामे वा नगरे वा-'रण्ये वा प्रेक्षित्वा परमार्थम् । यो मुञ्चति ग्रहणभावं, तृतीयव्रतं भवति तस्यैव ॥ 7 ॥ 371. चित्तमंतमचित्तं वा, अप्पं वा जै वा बहुं । दंतसोहणमत्तं पि, ओग्गहंसि अजाइया ॥ 8 ॥ चित्तवदचित्तवद्वा, अल्पं वा यदि वा बहु (मूल्यतः) / दन्तशोधनमात्रमपि, अवग्रहे अयाचित्वा (न गृह्णान्ति) ॥ 8 ॥ 372. ऐभूमि न गच्छेज्जा, गोयरग्गगओ मुणी । कुलस्स भूमि जाणित्ता, मियं भूमि परक्कमे ॥ 9 ॥ अतिभूमि न गच्छेद, गोचराग्रगतो मुनिः । कुलस्य भूमिं ज्ञात्वा, मितां भूमि पराक्रमेत् ॥ 9 ॥ Page #141 -------------------------------------------------------------------------- ________________ मेक्षमाग 366. जे व्रती मोक्षसुखनी उपेक्षा अथवा अवगणना करीने ( परभवमां ) असार सुखनी प्राप्ति माटे निदान अगर ईच्छी करे छे ए काचना टुकडा mATe veDUryamaNine gumAve che. 367. kula, eni, जीवस्थान, मार्गणास्थान वगेरेमां जीवोने जाणीने एनी साथेना संबंधमां आरंभथी निवृत्तिरूप (आत्यंतर) परिणाम प्रथम अहिंसात्रत कहेवाय छे. 368. अहिंसा तमाम आश्रमेनुं हृदय, तमाम शास्त्रोनुं रहस्य तथा तमाम व्रत अने गुणेनो पिंडभूत सार छे. 369 स्वयं पोताने माटे अथवा बीजाने माटे क्रोध वगेरे अथवा भय वगेरेने अधीन थई हिंसात्मक asatya vacana na to pote बोलवुं जोईए अने न बीजा पासे बोलाववुं जोईए. आ बीजुं सत्यव्रत कहेवाय छे. - 370. गाम, नगर अथवा अरण्यमां बीजानी vastune joIne ene ग्रहण करवाना भावने तजनारा साधुनुं ए त्रीजुं अचौर्यव्रत कहेवाय. 371. सचेतन अथवा अचेतन, डुं अथवा झाझुं, जे साधुने देवामां न आवे तो ते लेता नथी. दांत साफ करवाना ब्रश जेवी चीज पण देवामां न आवे तो ते लेता नथी. - 372. गोचरीए जनार साधुए वजर्य भूमिमां प्रवेश न कर जोईए. कुल-भूमि छे एवुं जाणुं एना पण मर्यादित प्रदेशमां ज साधुए गोचरीए जवुं Page #142 -------------------------------------------------------------------------- ________________ समणसुत्तं 373. मूलमेअमहम्मस्स, महादोससमुस्सयं । . . तम्हा मेहुणसंसरिंग, निग्गंथा वज्जयंति न्न्ण्॥10॥ मूलम् एत्द्। अधर्मस्य, महादोषसमुच्छ्य m । तस्मात् मैथुनसंसर्ग, निर्ग्रन्थाः वर्जयन्ति णम् ॥ 10 ॥ 374. मादुसुदाभगिणी विय, ठूणित्थित्तियं य पडिरूवं । इत्थिकहादिणियत्ती, तिलोयपुज्ज हवे बंभं ॥ 11 ॥ मातृसुताभगिनीमिव च, दृष्ट्वा स्त्रीत्रिकं च प्रतिरूपम् । स्त्रीकथादिनिवृत्ति-स्त्रिलोकपूज्यं भवेद् . ब्रह्म ॥ 11 ॥ 375. सव्वेसि गंथाणं, तागो हिरवेक्खभावणापुव्वं । .. पंचमवदमिदि भणिदं, चारित्तभरं वहंतस्स ॥ 12 ॥ सर्वेषां ग्रन्थानां, त्यागो निरपेक्षभावनापूर्वम् । ... पंचमव्रतमिति भणितं, चारित्रभरं वहतः ॥ 12 ॥ .. 376. किं किंचणत्ति तक्क, अपुर्णब्भवकामिणोध देहे वि। . संग ति जिणवरिंदा, णिप्पडिकम्मत्तमुट्ठिआ ॥ 13 ॥ किं किंचनमिति तर्कः, अपुनर्भवकामिनोऽथ देहेऽपि । संग इति जिनवरेन्द्रा, निष्प्रतिकर्मत्वमुद्दिष्टवन्तः ॥ 13 ॥ 377. अप्पडिकुठं उवधि, अपत्थणिज्जं असंजदजहि । मुच्छादिजणणरहिदं, गेण्हदु समणो जदि वि अप्पं ॥ 14 ॥ अप्रतिक्रुष्टमुपधि-मप्रार्थनीयमसंयतजनैः । मूर्छादिजननरहितं, गृह णातु श्रमणो यद्यप्यल्पम् ॥ 14 ॥ 378. आहारे व विहारे, देसं कालं समं खमं उवधि । जाणित्ता ते समणो, वट्टदि जदि अप्पलेवी सो॥15॥ आहारे वा विहारे, देशं कालं श्रमं क्षमम् उपधिम् । ज्ञात्वा तान् श्रमणः, वर्तते यदि अल्पलेपी सः ॥ 15 ॥ 379. न सो परिग्गहो वृत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, ई वुत्तं महेसिणा ॥ 16 ॥ न सः परिग्रह उक्तो, ज्ञातपुत्रेण तायिना । मूर्छा परिग्रह उक्तः, इति उक्तं महर्षिणा ॥ 16 ॥ Page #143 -------------------------------------------------------------------------- ________________ माक्षमाग 373. मैथुन अधर्मनुं मूळ छे, माटा दोषोनु कारण छे. एटला माटे ब्रह्मचर्य व्रत पाळनारा निग्रंथ साधु मैथुन सेवनना सर्वथा त्याग करे छे. 11 374. घरडी स्त्री, खाळा अने जुवान स्त्री के एनी छबी vagerene joine ene माता, पुत्री अने बहेन समान गणवी तथा स्त्रीनी वाताथी निवृत्त थवुं एनुं नाम ब्रह्मचर्य व्रत. आ ब्रह्मचर्य त्रणेय लाकोमां पूजवा लायक वस्तु छे. 375. निरपेक्षभावे चारित्रना भारने जे वहे छे ते साधुना बाह्य अने अभ्यंतर संपूर्ण परिग्रहना त्याग एनुं नाम पांचमुं परिग्रहत्याग नामनुं व्रत. " आवुं 376. मेआक्षनी इच्छावाळा माटे " शरीर पण परिग्रह छे कहीने एनी उपेक्षा करवानुं भगवान अरिहंत देवे कह्युं छे तेआ पछी बीजा परिग्रहनी उपेक्षा करवानी वात ज शी ? 377. ( छतां पण) जे अनिवाय छे, जे असयमी जना माटे अप्रानीय छे, ममत्वादि पेदा करती नथी एवी वस्तु साधु माटे उपादेय छे. आनाथी विरुद्ध थाडामां थाडा पण परिग्रह एने माटे ग्रहण करवा लायक नथी. 378. आहार तथा विहारमां देश, काळ, श्रम, पेआतानी शक्ति तथा उपाधिने ध्यानमां लई ने श्रमण जो वर्तन करे तेआ ए अपलेपी bane che arthAt ene Ache khadha paDe che. 379. भगवान महावीरे परिग्रहने परिग्रह नथी कह्यो. ए महषि ए मूर्छाने परिग्रह कह्या che. Page #144 -------------------------------------------------------------------------- ________________ 122 समणसुत्तं 380. सन्निहिं च न कुवेज्जा, लेवमायाए संजए । एक्खी पत्तं समादाय, निरवेवखो प्रिवे॥17॥ सन्निधिं च न कुर्वीत, लेपमात्रया संयतः । पक्षी पत्रं समादाय, निरपेक्षः परिव्रजेत् ॥ 17 ॥ 381. संथारसेज्जासणभत्तपाणे, अप्पिच्छया ऐलाभे विसंते । एवप्मपाणभितोसएज्जा, संतोसपाहन्नरए स पुज्जो ॥ 18 ॥ संस्तारकशय्यासनभवतपानानि, अल्पेच्छता अतिलाभेऽपि स्ति। एवमात्मानमभितोषयति, सन्तोषप्राधान्यरत: स पूज्यः ॥ 18 ॥ 382. अत्थंगयम्मि आइच्चे, पुरस्था अ ' अणुग्गए । . . आहारमाइयं सव्वं, मणसा. वि ण पत्थए ॥ 19 ॥ अस्तंगते आदित्ये, पुरस्ताच्चानुद्गते । आहारमादिकं सर्वं, मनसापि न प्रार्थयेत् ॥ 19 ॥ 383. संतिमे सुहुमा पाणा, तसा अदुवं थावरा । जाइं राओ अपासंतो, कहमेसणियं. चरे? ॥ 20 ॥ सन्ति इमे सूक्ष्माः प्राणिनः, वसा अथवा स्थावराः । यान् रात्रावपश्यन्, कथम् एषणीयं चरेत् ? ॥ 20 ॥ 26. समिति-गुप्तिसूत्र (a) अष्ट प्रवचन-माता . . 384. इरियाभासेसणाऽऽदाणे, उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती य अटुमा ॥ 1 ॥ ईभिआषेषणाऽऽदाने-उच्चारे समितय इति । मनोगुप्तिर्वचोगुप्तिः, कायगुप्तिश्चाष्टमी ॥ 1 ॥ 385. एदाओ अट्ठ पवयणमादाओ णाणदसणचरित्तं । रक्खंति सदा मुणिणो, मादा पुत्तं व प्य्दाओ॥2॥ . एता अष्ट प्रवचन-मातरः ज्ञानदर्शन चारित्राणि । रक्षन्ति सदा मुनीन्, मातरः पुत्रमिव प्रयताः ॥ 2 ॥ Page #145 -------------------------------------------------------------------------- ________________ मेक्षमाग 380. साधु लेशमात्र पण sa`graha न करे. पक्षीनी माफ्क संग्रहथी केवळ निरपेक्ष रहीने सयमनां उपकरणा लई ने विचर 381. पथारी पलंग, आसन अने आहारना अतिलाभ हाय ता पण जे थाडी ईच्छा राखीने एछाथी peAte sateASa मानता हाय अने वधारे ग्रहण करवानी इच्छा न राखता हाय एवा संताषमां मुख्यपणे अनुरक्त साधु पूज्य छे. 382. परिग्रहथी संपूर्ण पणे रहित, समरसी साधुए सूर्यास्त बाद अने ऽसूचाय पूर्वे काई पण प्रकारना आहार वगेरेनी ईच्छा मनमां पण न लाववी जोई e, 383. 123 385. आ धरती उपर एवा त्रस अने स्थावर सूक्ष्म जीवा हंमेशां व्याप्त रहे छे जे रात्रीना अधारामां देखी शकाता नथी. माटे एवे समये साधुनी आहारनी शुद्ध गवेषणा केवी रीते हाई शके? 26. समिति-गुप्ति सूत्र. (6) आठे प्रवचन माता 384. कर्या, भाषा, एषणा, आदान-निक्षेपणु, अने उत्सर्ग - आ पांच समिति छे. मनेआप्ति, वचन गुप्ति अने काय गुप्ति - आ त्रण गुप्ति छे. आ आठ प्रवचन-माता छे. जेवी रीते सावधान माता पुत्रनुं रक्षण करे छे खराखर तेवी रीते सावधानी पूर्वक पालन करवामां आवती आ आठ माताए मुनिना सम्यज्ञान, सम्यग्दर्शन अने सम्यप्चारित्रनुं रक्षण kare che. Page #146 -------------------------------------------------------------------------- ________________ 124 समणसुत्तं ___386. एयाओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणे वुत्ता, asubhatthesu svvso||3|| .. एताः पञ्च समितयः, चरणस्य च प्रवर्तने । गुप्तयो निवर्तने उक्ताः, अशुभार्थेभ्यः . सर्वशः ॥ 3 ॥ 387. जह गुत्तस्सिरियाई, न होंति दोसा तहेव समियरस । गुत्तीट्ठिय प्पमायं, रुंभइ समिई सचेंट्टरस ॥ 4 ॥ यथा गुप्तस्य ईर्यादि (जन्या) न भवन्ति दोषाः, तथैव समितस्य गुप्तिस्थितो प्रमाद, रुणद्धि समिति (स्थितः) सचेष्टरय ॥ 4 ॥ 388. मरदु व जियदु व जीवो, अयदाचारस्स णिच्छिदा हिंसा । .. पयदस्स पत्थि बंधो,. हिंसामेत्तेण समिदीसु ॥ 5 ॥ म्रियतां वा जीवतु वा जीवः, अयताचारस्य निश्चिता हिण्सा। प्रयतस्य नास्ति बन्धो, हिंसामात्रेण . समितिषु ॥ 5 ॥ 389-390. आहच्च हिंसा समितस्स जा तू, सा दवतो होति ण भावतो उ । भावेण हिंसा तु असंजतस्सा, जे वा वि सत्ते ण सदा वधेति ॥ 6 ॥ संपत्ति तस्सेव जदा भविज्जा, सा दवहिंसा खलु भावतोय । अज्झत्थसुद्धरस जदा ण.होज्जा, बधण जोगो दुहतो va'hiMsA ॥ 7 ॥ आहत्य हिंसा समितस्य या तु, सा द्रव्यतो भवति न भावतः तु । भावेन हिंसा तु असंयतस्य, यान् वा अपि सत्त्वान् न सदा ह्न्ति।6। सम्प्राप्तिर्तस्येव यदा भवति, सा द्रव्यहिंसा खलु भावतो च । / अध्यात्मशुद्धस्य यदा न भवति, वधेन योगः द्विधाऽपि च अहिंसा । 7 / 391-392. उच्चालियम्मि पाए, इरियासमियस्स णिग्गमणट्टाए । आबाधेज्ज कुलिंगी, मरिज्ज तं जोगमासज्ज ॥ 8 ॥ ण हि तग्घादणिमित्तो, बंधो सुहुमो वि देसिओ समए । मुच्छा परिग्गहो त्ति य, अज्झप्प पमाणदो भ्न्निदो॥9॥ Page #147 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 125 386. आ पांच समितिओ चारित्रमां प्रवृत्त थवा माटे छे अने त्रण गुप्तिओ तमाम अशुभ विषयथी निवृत्त थवा माटे छे. 387. गुप्ति पालन करनारने अनुचित गमनागमनना दोष जेवी रीते नथी लागता तेवी रीते समिति पालन करवावाळाने पण नथी लागता. आनुं कारण ए छे के मुनि ज्यारे मने गुप्ति आदिमां स्थित होय छे त्यारे ए अगुप्तिमूलक प्रमादने रोके छे के जे दोषनुं कारण छे. ज्यारे ए समितिमां स्थित थाय छे त्यारे चेष्टा करती वखते थनार प्रमाद रोके छे. 388. जीव मरे के जीवे, अयतनापूर्वक चालनारने हिंसाने दोष अवश्य लागे छे. परंतु जे समितिओमां प्रयत्नशील छे तेनाथी बाह्य हिंसा थई जाय ते पण एने कर्मबंध नथी थतो. 38-390. (आनुं कारण ए छे के, समितिनुं पालन करनार साधुथी * जे आकस्मिक हिंसा थई जाय छे ए केवळ द्रव्य-हिंसा छे, भाव हिंसा नथी. जे असंयमी होय छे अथवा अयतनाचारी होय छे तेनाथी भावहिंसा थाय छे - आ लोको जे जीवोने कदि मारता नथी तेनी हिंसाने दोष पण एमने लागे छे. जेवी रीते अयतनाचारी संयत अथवा असंयत व्यक्तिने कई प्राणीनो घात थवाथी द्रव्य तथा भाव अने प्रकारनी हिंसाने दोष लागे छे तेवी रीते चित्तशुद्धि वाळा समितिपरायण साधु द्वारा (मनथी) केआईने घात न थवाने कारणे एने द्रव्य तथा भाव अने प्रकारनी अहिंसा थाय छे. 391-392. I-समितिपूर्वक चालनारा साधुना पग नीचे अचानक कई ना जीव आवी जाय अने कचडाईने मरी जाय तो आगम भाखे छे के एथी साधुने सूकम मात्र पण बंध Page #148 -------------------------------------------------------------------------- ________________ 126 समणसुत्तं उच्चालिते पादे, ईर्यासमितस्य निर्गमनार्थाय । अबाधे कुलिङ्गी, म्नियेत तं योगमासाद्य ॥ 8 ॥ न हि तद्घातनिमित्तो, बन्धो सूक्ष्मोऽपि देशितः समये । मूर्छा परिग्रहो इति च, अध्यात्मप्रमाणतो भणितः ॥ 9 ॥ 393. पउमिणिपत्तं व जहा, उदयेणण लिप्पदि सिणेहगुणजुत्त । तह समिदोहिं ण लिप्पइ, साधु काएसु iriyNto॥10॥ पद्मिनीपत्रं वा यथा, उदकेन न लिप्यते स्नेहगुणयुक्तम् । ...' तथा समितिभिर्न लिप्यते, साधुः कायेषु ईर्यन् ॥ 10 ॥ 394. जयणा उ धम्मजणणी, जयणा धम्मस्स पालणी चेव । / तव्वुड्ढीकरी जयणा, एगंतसुहावहा जयणा ॥ 11 ॥ यतना तु धर्मजननी, यतना धर्मस्य पालनी चैव । तद्वद्धिकरी यतना, एकान्तसुखावहा यतना ॥ 11 ॥ 395. जयं चरे जयं चिठे, जयमासे जयं से। . जयं भुजंतो भासंतो, पावं कम्मं न बंधै ॥ 12 ॥ यतं चरेत् यतं तिष्ठेत्, यतमासीत यतं शयीत । यतं भुजानः भाषमाणः, पाप कर्म न बध्नाति ॥ 12 ॥ (A) समिति 396. फासुयमग्गेण दिवा, जुगंतरप्पेहिणा सकज्जेण । जंतुण परिहरते-णिरियासमिदी हवे गमणं ॥ 13 ॥ प्रासुकमार्गेण दिवा, युगान्तरप्रेक्षिणा सकार्येण । . जन्तुन् परिहरता, ईर्यासमितिः भवेद् गमनम् ॥ 13 ॥ 397. इन्दियत्थे विवज्जिता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरक्कारे, उवउत्ते इरियं रिए ॥ 14 ॥ इन्द्रियार्थान् विवर्य, स्वाध्यायं चैव पञ्चधा । तन्मतिः (सन् ) तत्पुरस्कारः, upayukta In रीयेत ॥ 14 ॥ 398. तहेवुच्चावया पाणा, भत्तट्ठाए समागया । तं उज्जुअं न गच्छिज्जा, जयमेव परक्कमे ॥ 15 ॥ तथैवुच्चावचाः प्राणिनः, भक्तार्थं समागताः । तदृजुकं न गच्छेत्, . यतमेव पराक्रामेत् ॥ 15 ॥ Page #149 -------------------------------------------------------------------------- ________________ मेक्षमाग 127 नथी थतो. जेवी रीते अध्यात्म (शास्त्र)मां मूच्छने ज परिग्रह कहेवामां आव्यो छे तेवी रीते एमां प्रमादने ज हिंसा कहेवामां आवी छे. 393. जेवी रीते चीकणे गुण धरावतुं कमलिनीनुं पांदडुं पाणीथी लेपातुं नथी, तेवी रीते जीवोनी वच्चे समितिपूर्वक विचरनारो साधु पाप (कर्म-बंध)थी लेवातो नथी. 394. यतना-चारिता धर्मनी जन्मदात्री छे. यतना-चारिता धर्मनी पालनहार छे. यतना-चारिता धर्मनी वृद्धि करे छे. यतनाचारिता एकान्त सुखावह छे. ङूके 395 यतना-( विवेक अथवा उपयोग)-पूर्वक चालवुं, यतना पूर्वक रहेवुं, यतनापूर्वक बेसवुं, यतनापूर्वक सूवुं, यतनापूर्वक खावुं, यतनापूर्वक बोलवुं - आम करवाथी साधुने पाप कर्मनो बंध नथी थतो. - (गा) समिति ' . रहा , 26. कार्यवश दिवसमां प्रासुकमार्ग उपर (जे रस्ता उपर पहेलेथी आववुं, जवुं शरू थई गयुं होय), चार हाथ भूमिने आगळ देखीने जीनी विराधना कर्या विना चालवुं एने ईर्षा समिति कहे छे. - 397. इंद्रियोना विषयोने तथा पांच प्रकारना स्वाध्याय कार्यने छेडीने मात्र जवानी क्रियामां ज तन्मय थईने तेने ज विशेष महत्त्व आपीने उपयोगपूर्वक ( जागृतिपूर्वक) चालवुं जोईए. ( 398. विविध प्रकारनां जीव-जंतु, पशु-पक्षी वगेरे अहीं तहींथी चारा माटे एकठा थया होय तो एमनी सामे पण न जवुं जोईए जेथी ए भयभीत न थाय - आ बाबतनी चालती वखते पूरेपूरी सावधानी राखवी जोईए. Page #150 -------------------------------------------------------------------------- ________________ 128 समणसुत्तं 399. न लवेज्ज पुठो सावज्जं, न निरठं न मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्सन्तरेण वा ॥ 16 ॥ न लपेत् पृष्ट: सावा, न निरर्थं न मर्मगम् । . आत्मार्थं परार्थं वा, उभयस्यान्तरेण वा ॥ 16 ॥ 400. तहेव फरसा भासा, गुरुभूओवघाइणी । .. सच्चा-वि सा न वत्तव्वा, जओ पावस्स आगमो ॥ 17 ॥ तथैव परुषा भाषा, गुरुभूतोपघातिनी । '' सत्यापि सा न वक्तव्या, यतो पापस्य आगमः ॥ 17 ॥ 401. तहेव काणं काणे त्ति, पंडगं पंडगे त्ति वा । . वाहियं वा वि रोगि त्ति, तेणं चोरे त्ति नो वए ॥ 18 ॥ तथैव काणं काण इति, पण्डकं पण्डक इति वा । ... व्याधितं वाऽपि रोगी इति, स्तेनं चौर इति नो वदेत् ॥ 18 ॥ .. 402. पेसुण्णहासकक्कस - परणिदाप्पप्पसंसा - विकहादी । वज्जित्ता सपरहियं, भासासमिदी हवे कहणं ॥ 19 ॥ पैशुन्यहासकर्कश-परनिन्दाऽऽत्मप्रशंसा-विकथादीन् । वर्जयित्वा स्वपरहितं, भाषासमितिः भवेत् कथनम् ॥ 19 ॥ 403. दिलैं मियं असंदिद्धं, पडिपुण्णं वियंजियं । अयंपिरमणुस्विग्गं, भासं निसिर अत्तवं ॥ 20 ॥ दृष्टां मिताम् असन्दिग्धां, प्रतिपूणी व्यवताम् । अजल्पनशीलां अनुद्विग्नां, भाषां निसृज आत्मवान् ॥ 20 ॥ 404. दुल्लहा उ मुहादाई, मुहाजीवी वि दुल्लहा । मुहादाई मुहाजीवी, दोवि गच्छंति सोग्गइं ॥ 21 ॥ दुर्लभा तु मुधादायिनः, मुधाजीविनोऽपि दुर्लभाः । मुधादायिनः मुधाजीविनः, द्वावपि गच्छतः सुगतिम् ॥ 21 ॥ Page #151 -------------------------------------------------------------------------- ________________ मेक्षमाग 129 39. (भाषा-समिति-परायण साधु ) कोईना पूछवाथी पण पोताना माटे, बीजाने माटे के बन्नेने माटे सावद्य अर्थात् पाप-वेचन वचन न बोले अने न बोले मम विद्यारे एवां वचन. 400. तथा कठोर अने प्राणीओने उपघात (आघात-विराधना) पहोंचाडे एवी भाषा पण बोले नहि. पापने बंध पडे एवुं सत्य वचन पण न बेले. 401. (तथा) काणाने कारणे, नपुंसकने नपुंसक, रोगीने रेगी अने चोरने चोर पण न कहे. 402. पैशुन्य हास्य, कर्कश-वचन, पारकी निंदा, आत्मप्रशंसा विकथा (स्त्री, राजा वगेरेनी रसवर्धक अथवा विकारवर्धक कर्था) नो त्याग करीने स्व-पर-हितकारी वचन बोलवुं एने ज भाषा-समिति कहेवामां आवे छे. जवुं. आंखे देखेली वातनुं ज निरूपण करती होय एवी भाषा आत्मवान् मुनि बोले. उपरांत, ए एवी भाषा बोले छे मित (टूंकी) होय, संदेहजनक न होय, स्वर-व्यंजन वगेरेथी पूर्ण होय, स्पष्ट होय, बेलाई होय छतां न बेलाया जेवी एटले के सहज होय अने उद्वेग विनानी होय. 40. मुधा-दायी (कारण विना देवावाळा ) मळवा मुकेल छे अने सुधा-जीवी (भिक्षा उपर जीवन वीताववावाळा) पण मुकेल छे. मुघा-दायी अने मुधा-जीवी बन्ने साक्षात् अथवा परंपराथी सुगति अथवा मेक्ष प्राप्त kare che. Page #152 -------------------------------------------------------------------------- ________________ 130 समणसुत्तं 405. उग्गम-उप्पादण-एसणेहि, पिंडं च उवधि सज्जं वा । / सोधंतस्स य मुणिणो, परिसुज्झइ एसणा समिदी ॥ 22 ॥ उद्गमोत्पादनेषणः, पिण्डं च उपथि शय्यां वा । . शोधयतश्च मुनेः, परिशुद्धयति एषणा समितिः ॥ 22 ॥ 406. ण बलाउसाउअळं, ण सरीरस्सुवचयट्ठ तेजळें । णाणट्ठसंजमठें, झाणळं चेव भुंजेज्जा ॥ 23 ॥ न बलायुः स्वादार्थं, न शरीरस्योपचयार्थं तेजोऽर्थम् । .. ज्ञानार्थं संयमार्थं, ध्यानार्थं चैव . भुञ्जीत ॥ 23 ॥ 407-408. जहा दुमस्स पुप्फेसु, भमरो आवियै रसं । ' ण य पुप्फ किलामेइ, सो य पीणेइ अप्पयं ॥ 24 ॥ एमए समणा मुत्ता, जे लोए संति साहुणो । विहंगमा व पुप्फेसु, . दाणभत्तेसणेरया ॥ 25 ॥ यथा द्रुमस्य पुष्पेषु, भ्रमरः आपिबति रसम् । ... न च पुष्पं क्लामयति, स च प्रीणात्यात्मानम् ॥ 24 ॥ एवमेते श्रमणाः मुक्ता, ये लोके सन्ति साधवः । विहंगमा इव पुष्पेषु, दानभक्तषणारताः ॥ 25 ॥ 409. आहाकम्म-परिणओ, फासुयभोई वि बंधओ होई । सुद्धं गवेसमाणो, आहाकम्मे वि सो सुद्धो॥26॥ आधाकर्मपरिणतः, प्रासुकभोजी अपि बन्धको भवति । शुद्धं गवेषयन्, . आधाकर्मण्यपि स * शुद्धः ॥ 26 ॥ 410. चक्खुसा पडिलेहित्ता, पमज्जेज्ज जयं जई । आइए निक्खिवेज्जा वा, दुहओवि समिए सया ॥ 27 ॥ चक्षुषा प्रतिलिख्य, प्रमार्जयेत् यतं यतिः । आददीत निक्षिपेद् वा, द्विधाऽपि समितः सदा ॥ 27 ॥ 411. एगते अच्चित्ते दुरे, गूढे विसालमविरोहे । उच्चारादिच्चाआ, पदिठावणिया हवे समिदी ॥ 28 ॥ एकान्ते अचित्ते दूरे, गूढे विशाले अविरोधे । उच्चारादित्यागः, प्रतिष्ठापनिका भवेत् समितिः ॥ 28 ॥ Page #153 -------------------------------------------------------------------------- ________________ शैक्षमाग उद्गम-दोष, 405. ए मुनिनी एषणा समिति शुद्ध कहेवाय उत्पादन-दोष अने अशन-दोष रहित भाजन, उपधि, शय्यावसति वगेरेना उपयाग करता हाय. 131 406. शक्ति अथवा आयुष्य वधारवा माटे, स्वाद सारु, देहवृद्धि के तेजवृद्धि माटे मुनिजन आहार लेता नथी. ज्ञान, सयम अने ध्याननी सिद्धि माटे ज ए आहार करे छे. 407-408. भमरा जेवी रीते फूलाने थाडी पण ईजा पहेआंचाड्या विता रस ग्रहण.करे छे अने तृप्ति अनुभवे छे तेवी रीते लेआकमां विचरनारा बाह्याभ्यतर परिग्रहथी रहित श्रमण दाताने काई पण प्रकारनुं कष्ट द्वीधा विना एणे आपेला प्रासुक आहार ग्रहण करे छे. आ ज एमनी एषणा समिति छे. 409. जो प्रासु-भाजी साधु आधाक+थी युक्त अने पेआताना मांटे बनावेलुं . भाजन करे छे तेआ ते दोषित अने छे. परंतु जो ते उद्गमादि दाषाथी रहित शुद्ध भेआजननी गवेषणापूर्वक कदाचित् धाकथी युक्त भाजन पण करी ले छे ते भावेआथी शुद्ध हावाने लीधे ते शुद्ध ज छे. 410., चतना-(विवेक)पूर्वक प्रवृत्ति करनारा मुनि पेआतानां बन्ने प्रकारनां उपकरणाने आंखा वडे जोई, पुंजी उठावे अने राखे, आने आदान-निक्षेपण समिति कहे छे. 411. जे स्थान एकांतमां हाय, ज्यां लीली अथवा भीनी वनस्पति ता त्रस जीवेआ न हाय, गामथी दूर हाय, जे स्थानने काई देखी शकतुं न हेआय अने जे विशाळ-विस्तीर्ण हाय अने जे परत्वे काई ना विरोध न हेआय त्यां साधुए मळ-मूत्रना त्याग करवा जोई e. आने प्रतिष्ठापना अथवा उत्सर्ग समिति कहेवामां आवे छे. * आहार बनावती वखते जे देष लागे छे. तेने उद्गमादि दोष कहे छे. आहार ग्रहण करती वखते लागता दोषने अशनर्दोष कहे छे. उत्पादन वखते लागता दोषाने उत्पादन-दोष कहे छे. + अधिक आरंभ अने हिंसा द्वारा तैयार करवामां आवेलुं भाजन, Page #154 -------------------------------------------------------------------------- ________________ 132 समणसुत्तं (i) गुप्ति . 412. संरंभसमारंभे, आरंभ य तहेव y। . मणं पवत्तमाणं तु, नियत्तेज्ज जयं जई ॥ 29 ॥ संरम्भे समारम्भे, आरम्भे च तथैव च । / मनः प्रवर्तमानं तु, निवर्तयेद् यतं यतिः ॥ 29 ॥ 413. संरंभसमारंभे, आरंभे य . तहेव * *य । ... वयं पवत्तमाणं तु, नियत्तेज्ज जयं जई ॥ 30 ॥ संरम्भे समारम्भे, आरम्भे च तथैव च । . वचः प्रवर्तमानं तु, निवर्तयेद् यतं यतिः ॥ 30 ॥ . 414. संरंभसमारंभे, आरंभम्मि . तहेव य । कायं पवत्तमाणं तु, नियत्तेज्ज जयं जई ॥ 31 ॥ संरम्भे समारम्भ, आरम्भे तथैव c। कायं प्रवर्तमानं तु, निवर्तयेद् यतं . यतिः ॥ 31 ॥ 415. खेत्तस्स वई यरस्स, खाइया अहव होइ पायारो । तह पावस्स गिरोहो, ताओ गुत्तीओ साहुस्स ॥ 32 ॥ क्षेत्रस्य वृत्तिनगरस्य, खातिकाऽथवा भवति प्राकारः । तथा पापस्य निरोधः, ताः गुप्तयः साधोः ॥ 32 ॥ 416. एया पवयणमाया, जे सम्मं आयरे मुणी । से खिप्पं सव्वसंसारा, विप्पमुच्चै पंडिए ॥ 33 ॥ एताः प्रवचनमातः, यः सम्यगाचरेन्मुनिः । स क्षिप्रं सर्वसंसारात्, विप्रमुच्यते पण्डितः ॥ 33 ॥ 27. आवश्यकसूत्र 417. एरिसभेदभासे, मज्झत्थो होदि तेण , चारित्तं । तं दढकरणनिमित्तं, पडिक्कमणादी पवक्खामि ॥ 1 ॥ ईदृग्भेदाभ्यासे, मध्यस्थो भवति तेन चारित्रम् । तद् दृढीकरणनिमित्तं, प्रतिक्रमणादीन् प्रवक्ष्यामि ॥ 1 ॥ Page #155 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 133 (6) गुणित 412. यतना-संपन्न (जागरुक) यति, संरंभ, समारंभ अने आरंभमां प्रवर्तमान मनने रोके - एनुं गोपन करे. 413. यतना-संपन्न (जागरुक) यति, संरंभ, समारंभ अने आरंभमां प्रवर्तमान वचनने रोके - एनुं गेपन करे. 414. यतना-संपन्न (जागरुक) यति, संरभ, समारंभ अने आरंभमां प्रवर्तमान कायाने रोके - एनुं गेपन करे. 415. जेवी रीते खेतरनी वाड अने नगरनी खाई अथवा किल्लो एनी रक्षा करे छे एवी रीते पापनिरोधक गुप्तिए साधुना 1 . संयमनी रक्षा करे छे. 41. जे मुनि आ आठ प्रवचनमाताओनुं सम्यक् आचरण करे ' छे. ए ज्ञानी संसारथी तरत मुक्त थई जाय छे. 27. आवश्यक सूत्र 417. आ प्रकारना भेद-ज्ञाननो अभ्यास थई गया पछी जीव माध्यस्थ भावयुक्त थई जाय छे अने एथी एने चारित्रलाभ थाय छे. आने दृढ करवा माटे प्रतिकमण वगेरे (छ आवश्यक कियाए) कहुं छुं. Page #156 -------------------------------------------------------------------------- ________________ 134 समणसुत्तं 418. परिचत्ता परभावं, अप्पाणं झादि णिम्मलसहावं । अप्पवसो सो होदि हु, तस्स दु कम्मं भणंति आवासं ॥ 2 ॥ परित्यक्त्वा परभावं, आत्मानं ध्यायति निर्मलस्वभावम् । आत्मवशः स भवति खलु, तस्य तु कर्म भणन्ति aavshykm॥2॥ 419. आवासं जै इच्छसि, अप्पसहावेसु कुणदि थिरभावं । तेण दु सामइयगुणं, संपुण्णं होदि जीवस्स ॥ 3 ॥ आवश्यकं यदीच्छसि, आत्मस्वभावेषु करोति स्थिर्भाव्म्। तेन तु सामायिकगुणं, सम्पूर्ण भवति जीवस्य ॥ 3 ॥ 420. आवासएण हीणो, पब्भट्ठो होदि चरणदो समणो । . . पुव्वुत्तकमेण पुणो, तम्हा आवासयं कुज्जा ॥ 4 ॥ आवश्यकेन हीनः, प्रभ्रष्टो भवति चरणतः श्रमणः । / पूर्वोक्तक्रमेण पुनः, तस्मादावश्यकं कुर्यात् ॥ 4 ॥ 421. पडिकमणपहुदिकिरियं, कुव्वंतो णिच्छयस्स चारित्तं । . तेण दु विरागचरिए, समणो. अब्भुट्ठिदो होदि ॥ 5 ॥ प्रतिक्रमणप्रभृतिक्रियां, कुर्वन् निश्चयस्य चारित्रम् । तेन तु विरागचरिते, श्रमणोऽभ्युत्थितो भवति ॥ 5 ॥ 422. वयणमयं पडिकमणं, वयणमयं पच्चखाण णियमं च । . आलोयण वयणमयं, तं सव्वं जाण स्ज्झाउण्॥6॥ वचनमयं प्रतिक्रमणं, वचनमयं प्रत्याख्यानं नियमश्च । आलोचनं वचनमयं, तत्सर्वं जानीहि स्वाध्यायम् ॥ 6 ॥ 423. जदि सक्कदि कादं जे, पडिकमणादि करज्ज झाणमयं । सत्तिविहीणो जा जै, सद्दहणं चैव कायव्वं ॥ 7 ॥ यदि शक्यते कर्तुम्, प्रतिक्रमणादिकं कुर्याद् ध्यानमयम् । शक्तिविहीनो यावद्यदि, श्रद्धानं चैव कर्तव्यम् ॥ 7 ॥ 424. सामाइयं चउवीसत्थओ वंदणयं । पडिक्कमणं काउस्सग्गो पच्चक्खाणं ॥ 8 ॥ सामायिकम् चतुर्विंशतिस्तवः वन्दनकम् । प्रतिक्रमणम्, कायोत्सर्गः प्रत्याख्यानम् ॥ 8 ॥ Page #157 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 135 418. पर-भावनो त्याग करी निर्मलस्वभावी आत्मानो ध्याता आत्मवशी होय छे. एना कर्मने आवश्यक कहेवामां आवे छे. 419. जे ते प्रतिकमणादि आवश्यक कर्मोनी ईच्छा राखे che to तुं पोताने आत्मविभावमां स्थित, स्थिर राख, आथी जीवन' सामायिक गुण पूर्ण बने छे- एनामां समता प्रवेशे छे. 420. जे श्रमण आवश्यक-कर्म नथी करतो, ए चारित्रथी भ्रष्ट कहेवाय. एटला माटे पूर्वोक्त कामे आवश्यक अवश्य करवां जोईए." 421. जे निश्चयचारित्रस्वरूप प्रतिकमणादि क्रियाओ करे छे ए श्रमण वीतराग-चारित्रमां समुस्थित अथवा आरूढ बने छे. 422. (परंतु) वचनमय प्रतिक्रमण, वचनमय प्रत्याख्यान, वचनमय नियम, वचनमय आलोचना - आ बधांने तो केवळ - स्वाध्याय कहेवामां आवे छे (चारित्र नहि). 43. (माटे ज). जे करवानी शक्ति अने संभावना होय तो ध्यानमय प्रतिकमण वगेरे कर, आ समये जे शक्ति नथी तो ए बधामां श्रद्धा केळववी ए कर्तव्य छे - श्रेयस्कर छे. 424. सामायिक, चोवीस जिननुं स्तवन, वंदना, प्रतिकमण, कायोत्सर्ग अने प्रत्याख्यान - A cha Avazyaka che. Page #158 -------------------------------------------------------------------------- ________________ 136 समणसुत्तं 425. समभावो सामइयं, तणकंचण-सत्तुमित्तविसओ ति । निरभिस्संगं चित्तं, उचियपवित्तिप्पहाणं च ॥ 9 ॥ समभावो सामायिकं, तृणकाञ्चनशत्रुमित्रविषयः इति । निरभिष्वङ्गं चित्तं, उचितप्रवृत्तिप्रधानं च ॥ 9 ॥ 426. वयणोच्चारणकिरियं, परिचत्ता वीयरायभावेण । जो झायदि अप्पाणं, परमसमाही हवे तस्स ॥ 10 ॥ वचनोच्चारणक्रियां, परित्यक्त्वा वीतरागभावेन. / ... यो ध्यायत्यात्मा, परमसमाधिर्भवेत् तस्य ॥ 10 ॥ 427. विरदो सव्वसावज्जे, तिगुत्तो पिहिदिदिओ|.. तस्स सामाइगं ठाई, इदि केवलिसासणे ॥ 1 ॥ . विरतः सर्वसावद्ये, त्रिगुप्तः पिहितेन्द्रिय्ः। . तस्य सामायिक स्थायि, * इति केवलिशासने ॥ 11 ॥ 428. जो समो सव्वभूदेसु, . थावरेसु तसेसु वा। . तस्स सामायिगं ठाई, इदि केवलिसासणे ॥ 12 ॥ यः समः सर्वभूतेषु, स्थावरेषु त्रसेषु वा । तस्य सामायिकं स्थायि, इति केवलिशासने ॥ 12 ॥ 429. उसहादिजिणवराणं, णामणित्ति गुणाणुकित्ति च । काऊण अच्चिदूण य, तिसुद्धिपंणामो थवो o॥13॥ ऋषभादिजिनवराणां, नामनिरुक्ति गुणानुकीर्ति च । कृत्वा अचित्वा च, त्रिशुद्धिप्रणामः स्तवो ज्ञेयः ॥ 13 ॥ 430. दव्वे खेत्ते काले, भावे य कयावराहसोहणयं । / णिदणगरहणजुत्तो, मणवचकायेण - पडिक्कमणं ॥ 14 ॥ द्रव्ये क्षेत्रे काले, भावे च कृतापराधशोधनकम् । निन्दनगर्हणयुक्तो, मनोवचःकायेन प्रतिक्रमणम् ॥ 14 ॥ 431. आलोचणिदणगरह-णाहिं अब्भुट्टिओ अकरणाए । तं भावपडिक्कमणं, सेसं पुण दव्वदो भ्न्निअण्॥15॥ आलोचननिन्दनगर्हणाभि. अभ्युत्थितश्चाऽकरणाय । तद् भावप्रतिक्रमणं, शेषं पुनद्रव्यतो भणितम् ॥ 15 ॥ Page #159 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 137 425. तृण अने सेनुं, शत्रु अने मित्रमां समभाव राखवो एने सामायिक कहे छे. एटले के रागद्वेषरूप अभिध्वंग रहित (ध्यान अथवा अध्ययनरू5) ग्य प्रवृत्तिप्रधान चित्तने सामायिक कहे छे. 426. जे वचन-उच्चारणनी क्रियानो त्याग करी वीतराग भावपूर्वक - आत्मानुं ध्यान kare che ene परमसमाधि अथवा सामायिक प्राप्त थाय छे. 427. जे सर्व सावद्य (आरंभ)थी विरत, त्रिगुप्तियुक्त छे - होय छे - बने छे तथा इद्रिओ उपर विजय मेळव्यो छे जेणे तेनी सामयिक स्थिर के टिनी होय छे एम केवलि भगवाने भाख्युं छे. 428. जे सर्व भूतो (स्थावर अने त्रस जीवो) तरफ समभावी छे एनी सामायिक स्थिर प्रकारनी होय छे - आवुं केवलिशासनमां कहेवामां आव्युं छे. 429. ऋषभादि चोवीस तीर्थकरोनां नामोनी नियुक्ति तथा एना गुणोने गावा, गंध-पुष्प-अक्षतादिथी पूजा - अर्चा करी मनवचन अने कायानी शुद्धिपूर्वक प्रणाम करवा एने "चतुर्विशतिस्तव" नामनुं बीजुं आवश्यक कहे छे. 30. निंदा तथा गोंयुकत साधुनां मन वचन काया द्वारा, द्रव्य, क्षेत्र, काल अने भावना व्रताचरण विषयक दोषो अगर अपराधेनी आचार्य सामे आलोचनापूर्वक शुद्ध करवी एने प्रतिकमण कहे छे. 431. आलोचना, निंदा तथा गह द्वारा प्रतिक्रमण करवामां तथा फरी वखत देष न करवामां प्रयत्नशील साधुना प्रतिकमणने भावप्रतिकमण कहे छे. बाकी बीजुं बधुं (प्रतिकमणादि पाठ) द्रव्य-प्रतिकमण कहेवाय che. Page #160 -------------------------------------------------------------------------- ________________ 138 समणसुत्तं 432. मोत्तूण वयणरयणं, रागादीभाववारणं किच्चा । - अप्पाणं जो झायदि, तस्स दु होदि त्ति पडिकम्मणं ॥ 16 ॥ मुक्त्वा वचनरचनां, रागादिभाववारणं कृत्वा । आत्मानं यो ध्यायति, तस्य तु भवतीति प्रतिक्रमणम् ॥ 16 ॥ 433. झाणणिलीणो साहू, परिचागं कुणै सव्वदोसाणं । .. तम्हा दु झाणमेव हि, savva'dicArassa पडिक्कमणं ॥ 17 ॥ ध्याननिलीनः साधुः, परित्यागं करोति सर्वदोषाणाम् । .. तस्मात् तु ध्यानमेव हि, सर्वातिचारस्य प्रतिक्रमणम् ॥ 17 ॥ 434. देवस्सियणियमादिसु, जहुत्तमाणेण उत्तकालम्हि । .. जिणगुणचिंतणजुत्तो, काउसग्गो तणुविसग्गो ॥ 18 ॥ देवसिकनियमादिषु, यथोक्तमानेन उक्तकाले । जिनगुणचिन्तनयुक्तः, कायोत्सर्गस्तनुविसर्गः ॥ 18 ॥ 435. जे केइ उवसग्गा, देवमाणुस-तिरिक्खञ्चेदणिया । ते सव्वे अधिआसे, काउसग्गे tthido। sNto॥19|| ye केचनोपसर्गा, देवमानुष-तिर्यगचेतनिकाः । . तान्सर्वानध्यासे, कायोत्सर्गे स्थितः सन् ॥ 19 ॥ 436. मोत्तूण सयलजप्प-मणागयसुहमसुहवारणं किच्चा । अप्पाणं जो झायदि, पच्चक्खाणं हवे तस्स ॥ 20 ॥ मुक्त्वा सकलजल्प-मनागतशुभाशुभनिवारणं कृत्वा . / आत्मानं यो ध्यायति, प्रत्याख्यानं भवेत् तस्य ॥ 20 ॥ 437. णियभावं ण वि मुच्चै, परभावं णेव गेहए केइण्। जाणदि पस्सदि सव्वं, सोऽहं इदि चितए NANI ॥ 21 ॥ निजभावं नापि मुञ्चति, परभावं नैव गृहुणाति कमपि । जानाति पश्यति सर्वं, सोऽहम् इति चिन्तयेद् ज्ञानी ॥ 21 ॥ 438. जं किंचि मे दुच्चरितं, सव्वं तिविहेण वोसिरे । सामाइयं तु तिविहं, करेमि सव्वं णिरायारं ॥ 22 ॥ यत्किचिन्मे दुश्चरित्रं, सर्वं त्रिविधेन विसृजामि । सामायिकं तु त्रिविधं, करोमि सर्वं निराकारम् ॥ 22 ॥ Page #161 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 139 432. वचन-रचना मात्रने त्यागी, जे साधु रागादि भावोने दूर करी, आत्मानुं ध्यान धरे तेनुं ए (पारमार्थिक प्रतिकमण) कहेवाय. 433. ध्यानमां डूबी गयेले साधु बधा दोषने दूर करी शके छे, एटला माटे ध्यान ज समस्त अतिचारो (दोष)नुं प्रतिकमण छे. 434. दिन, रात, पक्ष, मास, चातुर्मास वगेरेमां करवामां आवनारां प्रतिक्रमण वगेरे वखते शास्त्रोकत नियमानुसार सत्तावीश श्वासोच्छेवास सुधी अथवा उपयुकतकाळ सुधी, जिनेन्द्र भगवानना गुणोनुं चिंतन करतां करतां शरीरनी ममताने छोडी देवी तेनुं नाम कायोत्सर्ग आवश्यक छे. 435. कार्योत्सर्गमां होय ते साधु, देवे, मनुष्य, तिय, अचेतने करेल (एटले के प्राकृतिक, आकरिमक) बधा उपसर्गो (बाधाओ, आपत्तिए) समभावे सहे छे. * 436. तमाम वाचनिक विकानो त्याग करी अने भविष्यना शुभाशुभनुं विवरण करी जे साधु आत्मानुं ध्यान धरे छे एनुं ए प्रत्याख्यान नामनुं आवश्यक कहेवाय छे. 437. जे पोतानो भावने छोडतो नथी अने केई पण पर-भावने ग्रहण करतो नथी अने जे बधानो ज्ञाता-द्रष्टा छे ए (परम तत्त्व) "हुं ज छुं एवुं चिंतन आत्म-ध्यानमां लीन ज्ञानी करे छे. 438. (e एवो पण विचार करे छे के, जे कांई मारुं दुश्चारित्र छे अने हुं मन,वचन अने कायपूर्वक त्याग करुं छुं अने निर्विकल्प बनी त्रण प्रकारे सामायिक करुं छुं. Page #162 -------------------------------------------------------------------------- ________________ 28. तपसूत्र (a) बाह्यतप - 439. जत्थ कसायणिरोहो, बंभं जिणपूयणं अणसणं च । . सो सव्वो चेव तवो, विसेसओ मुद्धलोयंमि ॥ 1 ॥ यत्र कषायनिरोधो, ब्रह्म जिनपूजनम् अनशनं च । तत् सर्वं चैव तपो, विशेषतः मुग्धलोके ॥ 1 ॥ 440. सो तवो दुविहो वृत्तो, बाहिरब्भतरो था। __ बाहिरो छव्विहो वुत्तो, एवमभंतरो तवो ॥ 2 ॥ तत् तपो द्विविधं उक्तं, बाह्यमाभ्यन्तरं तथा । . बाह्यं षड्विधं उक्तं, एवमाभ्यन्तरं तपः ॥ 2 ॥ 441. अणसणमूणोयरिया, भिक्खायरिया य र्स्प्रिच्चाओ। कायकिलेसो संलोणया य, बज्झो तवो होइ ॥ 3 ॥ अनशनमूनोदरिका, भिक्षाचर्या च रसपरित्यागः । / कायक्लेशः संलीनता च, बाह्यं तपो. भवति ॥ 3 ॥ कम्माण णिज्जरलैं, आहारं परिहरेइ लीलाए । एगदिणादिपमाणं, तस्स तवं अणसणं होदि ॥ 4 ॥ कर्मणां निर्जरार्थम्, आहारं पंरिहरति लीलया । एकदिनादिप्रमाणं, तस्य तपः अनशनं भवति ॥ 4 ॥ 443. जे पयणुभत्तपाणा, सुयहेऊ ते. तवस्सिणो समए । / जो अ तवो सुयहीणो, बाहिरयो सो छुहाहारो॥5॥ ये प्रतनुभक्तपानाः, श्रुतहेतोस्ते तपस्विनः समये । यच्च तपः श्रुतहीनं, बाह्यः स क्षुदाधारः ॥ 5 ॥ 444. सो नाम अणसणतवो, जेण मणोऽमंगुलं न चितेइ । जेण न इंदियहाणी, जेण य जोगा न हायति ॥ 6 ॥ तद् नाम अनशनतपो, येन मनोऽमङ्गलं न चिन्तयति । येन नेन्द्रियहानि-र्येन च योगा न हीयन्ते ॥ 6 ॥ - 140 - Page #163 -------------------------------------------------------------------------- ________________ 28. तपसूत्र () बाह्यत5 439. ज्यां कषायोनो निरोध, ब्रह्मचर्यनुं पालन, जिन पूजन तथा अनशन (आत्महित माटे) करवामां आवे छे ए बधुं तप छे. विशेषतया, मुग्ध अर्थात् bhakto e ja tapa kare che. 440. tapa be प्रकारनुं छे- बाह्य अने अत्यंतर. बाह्य तप छ प्रकारनुं छे. ए प्रमाणे अत्यंतर तप पण छ प्रकारनुं कहेवामां आव्युं छे. 441. अनशन, अवमोदर्य (उदरिका), भिक्षाचर्या, रस परित्याग, कायक्लेश, अने संलीनता-A प्रमाणे बाह्य तप छ प्रकारनुं छे. * 442. कर्मोनी निर्जरा mATe, eka-be dina vagerenuM (यथाशक्ति) " प्रमाण नककी करी आहारने त्याग सरळताथी करे छे एनुं ए अनशन तप कहेवाय. 443. जे शास्त्राभ्यास (स्वाध्याय) माटे शेडो आहार kare che ene ja आगममां तपस्वी कहेवामां आव्या छे. श्रुतविहीन अनशन तप तो केवळ भूखने आहार-भूखे मरवुं कहेवाय छे. 444. जेथी मनमां कोई पण जातना अमंगळनी चिंता उत्पन्न न थाय, इंद्रियमां शिथिलता न आवे अने जे मन, वचन तथा कायाना योगोमां पतननुं कारण न बने एने ज वास्तवमां अनशन-तप कहेवामां Ave che. Page #164 -------------------------------------------------------------------------- ________________ 142 समणसुत्तं 445. बलं थामं च पहाए, सद्धामारोग्गमप्पणो । खेत्तं कालं च विनाय, तहप्पाणं निजुण्जे॥7॥ बलं स्थाम च प्रेक्ष्य श्रद्धाम् आरोग्यम् आत्मनः । / क्षेत्रं कालं च विज्ञाय तथा आत्मानं नियुञ्जीत ॥ 7 ॥ 446. उवसमणो अक्खाणं, उववासो वण्णिदो समासेण । तम्हा भुजंता वि य, जिदिदिया होंति उववासा ॥ 8 ॥ उपशमनम् अक्षाणाम्, उपवासः वर्णितः समासेन । तस्मात् भुजानाः अपि च, जितेन्द्रियाः भवन्ति उपवासाः ॥ 8 ॥ 447. छट्ठट्ठमदसमदुवाललैहिं, अबहुसुयस्स जा सोही । . . तत्तो बहुतरगुणिया, हविज्ज जिमियस्स नाणिस्स ॥ 9 ॥ * षष्ठाष्टमदशमद्वादशै-रबहुश्रुतस्य या * शुद्धिः । ततो बहुतरगुणिता, भवेत् जिमितस्य ज्ञानिनः । / 9 ॥ 448. जो जस्स उ आहारो, तत्तो ओमं तु जो क्रे। : जहन्नेणेगसित्थाई, एवं दवेण ऊ भवे ॥ 10 ॥ यो यस्य त्वाहारः, ततोऽवमं तु यः कुर्यात् । घन्येनैकसिक्थादि, एवं द्रव्येण तु भवेत् ॥ 10 ॥ गोयरपमाणदायग-भायणणाणाविधाण जं गहणं । ' तह एसणस्स गहणं, विविधस्स य 'वुत्तिपरिसंखा ॥ 11 ॥ गोचरप्रमाणदायक-भाजननानाविधानं यद् ग्रहणम् । तथा एषणीयस्य ग्रहणं, विविधस्य च वृत्तिपरिसंख्या ॥ 11 ॥ 450. खीरदहिसप्पिमाई, पणीयं पाणभोयणं । परिवज्जणं रसाणं तु, भणियं रसविवज्जणं ॥ 12 ॥ क्षीरदधिसपिरादि, प्रणीतं पानभोजनम् । / परिवर्जनं रसानां तु, भणितं रसविवर्जनम् ॥ 12 ॥ 451. एगंतमणावाए, इत्थीपसुविवज्जिए । सयणासणसेवणया, विवित्तसयणासणं ॥ 13 ॥ एकान्तेऽनापाते, स्त्रीपशुविजिते । शयनासनसेवनता, विविक्तशयनासनम् ॥ 13 ॥ Page #165 -------------------------------------------------------------------------- ________________ माक्षमाग 445. पेआतानां बळ, तेज, श्रद्धा अने क्षेत्र अने काळने अनुसारे, पाते शक्तिथी अधिक उपवास करवामां 143 आरेआग्यने ध्यानमां लई, उपवास करे. ( कारण के हानि थाय छे.) 446. "कमां, इंद्रियाना उपशमनने ज उपवास कहेवामां आवे छे. एटला माटे ज, जितेन्द्रिय साधु खावा छतां उपवासी ज कहेवाय छे. 447. अमद्रुश्रुत अर्थात् अज्ञानीनी जेटली विशुद्धि बे-चार उपवासेआथी थाय छे तेथी वधारे--घणी वधारे--विशुद्धि ज्ञानी तपस्वी हंमेशां भाजन करे ते पण एनी हाय छे. 448. जे जेटलुं भाजन करी शकता हाय तेनाथी एक दाणा के काळिया आछुं भेआजन करे ता ते द्रव्यथी ऊनादरी कहेवाय. 449. आजे हु. भाजननुं प्रमाण आटलुं लईश, भिक्षा माटे आजे हुं आटलां घरामां जईश, आजे मने अमुक प्रकारना माणसा व्हारावशे तेआ ज लईश, आजे हु अमुक जातनां वासणेआमांथी व्हाराववामां आवशे तेआ ज लईश, आजे मने मांडा साथवा vagere vagere भाजन मळशे. ता ज करीश-- आवा आवा विचारपूर्वक आहार ग्रहण करनार साधुनुं ए वृत्ति parisa`khyAna नामक तप कहेवाय. 450. दूध, दहीं, घी वगेरे पौष्टिक भेआजन-पानादि रसाना त्यागने रस परित्याग नामनु तप कहेवामां आवे छे. 451. एकांत, अनापात ( ज्यां काई आवतुं, जतुं न हाय ), तथा श्री-पुरुषादिथी रहित स्थानमां सूवुं के बेसवुं-आने विविक्त शय्यासन ( pratisa`lInatA ) नामनुं tapa kahe che. Page #166 -------------------------------------------------------------------------- ________________ 144 समणसुत्तं 452. ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिज्जंति, कायकिलेसं तमाहियं ॥ 14 ॥ स्थानानि वीरासनादीनि, जीवस्य तु सुखावहानि । उग्राणि यथा धार्यन्ते, कायक्लेशः स आख्यातः ॥ 14 ॥ 453. सुहेण भाविदं गाणं, दुहे जादे विणस्सदि । तम्हा जहाबलं जोई, अप्पा दुक्खेहि भावए ॥ 15 ॥ सुखेन भावितं ज्ञानं, दुःखे जाते विनश्यति । ... तस्मात् यथाबलं योगी, आत्मानं दुःखैः भावयेत् ॥ 15 ॥ 454-455. ण दुक्खं ण सुखं वा वि, जहाहेत तिगिच्छिति। . तिगिच्छिए सुजुत्तस्स, दुक्खं वा जै वा सुहं ॥ 16 ॥ मोहक्खए उ जुत्तस्स, दुक्खं वा जै वा मुण्ह्। मोहक्खए जहाहेउ, न दुक्खं न वि वा सुहं ॥ 17 ॥ न दु:खं न सुखं वाऽपि यथाहेतु चिकित्स्ति। चिकित्सते सुयुक्तस्य दुःखं वा यदि वा सुखम् ॥ 16 ॥ मोहक्षये तु युक्तस्य, दुःखं वा यदि वा सुखम् । मोहक्षये यथाहेतु, न दुःखं नाऽपि वा. सुखम् ॥ 17 ॥ (A) आभ्यन्तरतप 456. पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झावो । झाणं च विउस्सग्गो, एसो अभितरो तवो ॥ 18 ॥ प्रायश्चित्तं विनयः, वैयावृत्य तथैव स्वाध्यायः । / ध्यानं च व्युत्सर्गः, एतदाभ्यन्तरं तपः ॥ 18 ॥ 457. वद-समिदि-सोल-संजम-परिणामो करणणिग्गहो भावो । सो हवदि पायच्छित्तं, अणवरयं चेव कायव्वो ॥ 19 ॥ व्रत-समिति-शील-संयम-परिणामः करणनिग्रहो भावः । स भवति प्रायश्चित्तम्, अनवरतं चैव कर्तव्यः ॥ 19 ॥ 458. कोहादि-सगब्भाव-क्खयपहुदि-भावणाए णिग्गहणं । पायच्छित्तं भणिदं, णियगुणचिंता य णिच्छयदो ॥ 20 ॥ क्रोधादि-स्वकीयभाव-क्षयप्रभृति-भावनायां निग्रहणम् । प्रायश्चित्तं भणितं, निजगुणचिन्ता च निश्चयतः ॥ 20 ॥ Page #167 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 145 452. गिरि, कंदरा वगेरे भयंकर स्थळोमां, आत्मा माटे लाभकारी, वीरासनादि उग्र आसनने अभ्यास करवो अथवा ए आसनोने धारण करवां तेने कायकलेश नामनुं तप कहे छे. 453. सुखपूर्वक प्राप्त करेलुं ज्ञान दुःख आवे त्यारे नष्ट थई जाय छे. एटला माटे योगीए पितानी शक्ति प्रमाणे दुःखे द्वारा अर्थात् कायकलेशपूर्वक आत्मचिंतन करवुं जोईए. 454-455. रोगनी चिकित्साने हेतु रोगीनुं केवळ सुख के रेगीनुं केवळ दुःख नथी. चिकित्सा करावती वखते रोगीने सुख पण थाय अने दुःख पण थाय. आ प्रमाणे मेहना क्षयमां प्रवृत्त थया बाद साधकने सुख पण थाय अने दुःख पण थाय. (कायकलेश तपमां साधकने शरीरगत दुःख अथवा बाह्य रोगोने सहन करवा पडे छे. परंतु ए मेहक्षयनी साधनानुं अंग होवाथी अनिष्टकारी नथी.) (ग) आत्यंतर तप 4pa6. प्रायश्चित्त, विनय,वियावृत्य, स्वाध्याय, ध्यान अने व्युत्सर्ग, (कार्योत्सर्ग) आ प्रमाणे आत्यंतर तप छ प्रकारनुं छे. 457. व्रत, समिति, शील, संयम परिणाम तथा इन्द्रिय निग्रहनो भाव -A बधुं प्रायश्चित्त तप छे जे निरंतर कर्तव्यनित्यकरणीय छे. 458. क्रोध वगेरे स्वकीय भावने क्षय अथवा उपशम वगेरेनी भावना करवी अगर निजगुणोनुं चिंतन करवुं ए निश्चय प्रायश्चित्त-tapa che. Page #168 -------------------------------------------------------------------------- ________________ 146 समणसुत्तं 459. गंताणंतभवेण, समज्जिअ-सुहासुहकम्मसंदोहो । . तवचरणेण विणस्सदि, पायाच्छित्तं तवं तम्हा ॥ 21 ॥ अनन्तानन्तभवेन, समर्जित-शुभाशुभकर्मसन्दोहः । तपश्चरणेन विनश्यति, प्रायश्चित्तं तपस्तस्मात् ॥ 21 ॥ 460. आलोयण पडिकमणं, उभयविवेगो तहा विउस्सग्गो । तव छेदो मूलं वि य, परिहारो चेव सद्दहणा ॥ 22 ॥ आलोचना प्रतिक्रमणं, उभयविवेकः तथा व्युत्सर्गः । तपः छेदो मूलमपि च, परिहार: चव श्रद्धानं ॥ 22 ॥ 461. अणाभोगकिदं कम्मं, जं किं पि मणसा कदं । तं सव्वं आलोचेज्ज हु, अव्वाखित्तेण चेदसा ॥ 23 ॥ अनाभोगकृतं कर्म, यत्किमपि मनसा कृतम् । तत्सर्वमालोचयेत् खलु अव्याक्षिप्तेन चेतसा ॥ 23 ॥ 462. जह बालो जंपन्तो, कज्जमकज्जं च. उज्जुयं भणइ । तं तह आलोइज्जा, मायामयविप्पमुक्को वि ॥ 24 ॥ यथा बालो जल्पन्, कार्यमकार्य च ऋजुकं भणति । तत् . तथाऽऽलोचयेन्मायामदविप्रमुक्त अव ॥ 24 ॥ 463-464. जह कंटएण विद्धो,. सव्वंगे. वेयणदिओ होइ । तह चेव उद्धियम्मि u, निस्सल्लो निव्वुओ होइ ॥ 25 ॥ एवमणुद्धियदोसो, माइल्लो तेणं दुक्खिओ. होइ । सो चेव चत्तदोसो, सुविसुद्धो निव्वुओ होइ ॥ 26 ॥ यथा कण्टकेन विद्धः, सर्वाङ्गे वेदनार्दितो भवति । तथैव उद्धृते तु निश्शल्यो . नितो भवति ॥ 25 / / एवमनुद्धृतदोषो, मायावी तेन दुःखितो भवति । स अव त्यक्तदोषः, सुविशुद्धो निर्वृतो भवति ॥ 26 ॥ 465. जो पस्सदि अप्पाणं, समभावे संठवित्तु परिणामं । आलोयणमिदि जाणह, परमजिणंदस्स उवएसं ॥ 27 ॥ यः पश्यत्यात्मानं, समभावे संस्थाप्य परिणामम् । आलोचनमिति जानीत, परमजिनेन्द्रस्योपदेशम् ॥ 27 ॥ Page #169 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 147 459. अनंतानंत भवोमां बांधेलां शुभाशुभ कर्मोना समूहने नाश तपश्चरणथी सिद्ध थाय छे. माटे, तपश्चरण ए प्रायश्चित्त छे. 460. प्रायश्चित्त दस प्रकारनुं छे ? आलोचना, प्रतिकमण, उभय, 'विवेक, व्युत्सर्ग, तप, छेद, मूल, परिहार तथा श्रद्धा. 461. मन, वचन अने काया द्वारा करेलां शुभाशुभ कर्मो बे प्रकारनां होय छे - आभोग कृत अने अनागत. बीजा द्वारा जाणव्रामां आवेलां कर्म आग कृत कहेवाय अने बीजा द्वारा नहि जाणवामां आवेल कर्म अनाभोग कृत कहेवाय. बन्ने प्रकारनां कर्मोनी अने एथी लागेला दोषोनी आलोचना गुरु अथवा आचार्यनी समक्ष निराकुल चित्त करवी जोईए. 462. जेवी रीतें बाळक पिताना कार्य-अकार्यने सरळताथी माता समक्ष व्यक्त करी दे छे तेवी रीते साधुए पण "" . पोताना बधा देशोनी आलोचना माया-पद (छल-छ) 1 तजीने करवी जोईए. 463464. जेवी रीते कांट लागवाथी आखा शरीरमां वेदना या पीडा थाय छे अने कांटे नीकळी गया पछी शरीर शल्यरहित अर्थात् सर्वाग सुखी थई जाय छे तेवी ज रीते पिताना दोषोने न प्रकट करनारा मायावी दुःखी अथवा व्याकुळ रहे छे अने एने गुरुनी समक्ष प्रकट करी देवाथी सुविशुद्ध बनी सुखी थई जाय छे - मनमां केई शल्य रही जतुं नथी. 465. पोतानां परिणामने समभावमां स्थापित करी आत्माने जे एनुं नाम ज आलेचनी che. jinezvara deve A upadeza Apyo che. Page #170 -------------------------------------------------------------------------- ________________ 148 समणसुत्तं ___466. अब्भुटाणं अंजलिकरणं, तहेवासणदायणं । . . . गुरुभत्तिभावसुस्सूसा, विणओ एस वियाहिओ ॥ 28 ॥ अभ्युत्थानमञ्जलिकरण, तथैवासनदानम् । गुरुभक्तिभावशुश्रूषा, विनय एष व्याख्यातः ॥ 28 ॥ 467. दसणणाणे विणओ, चरित्ततव-ओवचारिओ विणओ । पंचविहो खलु विणओ, पंचमगइणाइगो भणिओ ॥ 29 ॥ दर्शनज्ञाने विनय-रचारित्रतप-औपचारिको विनयः । .. पञ्चविधः खलु विनयः, पञ्चमगतिनायको भणितः । / 29 / / 468. एकम्मि होलियम्मि, होलिया हुंति. ते सध्वे । .. एकम्मि पूइयम्मि, पूइया हुंति सव्वे ॥ 30 ॥ अकस्मिन् हीलिते, हीलिता भवन्ति सर्वे । अकस्मिन् पूजिते, पूजिता भवन्ति सर्वे ॥ 30 ॥ .. 469. विणओ सासणे मूलं, विणीओ . संजओ भवे । विणयाओ विप्पमुक्कस्स, कओ धम्मो को तवो ? ॥ 31 ॥ विनयः शासने मूलं, विनीतः संयत: भवेत् । विनयात् विप्रमुक्तस्य, कुतो धर्मः कुतः तप: ? ॥ 31 ॥ 470. विणओ मोक्खद्दारं, विणयादो संजमो तवो णाणं । विणएणाराहिज्जदि, आइरिओ सव्वसंघो य ॥ 32 ॥ विनयो मोक्षद्वारं, विनयात् संयमस्तपो ज्ञानम् । विनयेनाराध्यते, . आचार्यः । सर्वसंघश्च ॥ 32 ॥ 471. विणयाहीया विज्जा, देंति फलं इह परे य लोगम्मि । न फलंति विणयहीणा, सस्साणि व तोयहीणाई ॥ 33 ॥ विनयाधीताः विद्याः, ददति फलम् इह परत्र च लोके । न फलन्ति विनयहीनाः, सस्यानीव तोयहीनानि ॥ 33 ॥ 472. तम्हा सव्वपयत्ते, विणीयत्तं मा कदाइ छंडेज्जा । अप्पसुदो वि य पुरिसो, खवेदि कम्माणि विणएण ॥ 34 ॥ तस्मात् सर्वप्रयत्ने, विनीतत्वं मा कदाचित् छर्दथेत् । अल्पश्रुतोऽपि च पुरुषः, क्षपयति कर्माणि विनयेन ॥ 34 / / Page #171 -------------------------------------------------------------------------- ________________ मोक्षथाग 149 466. गुरु तथा वृद्ध माणस सामे आवी रह्या होय त्यारे ऊभा थई जवुं, हाथ जोडवा, एमने ऊंचुं आसन आपवुं, एमनी भावपूर्वक भक्ति अने सेवा करवी-A बधांने विनय तप 467. दर्शन विनय, ज्ञान विनय, चारित्र विनय, तप विनय अने औपचारिक विनय-A विनय, तपना पांच भेद कहेवामां आव्या छे जे पंचम गति अर्थात् मोक्षमां लई जाय छे. . . 468. एकना तिरस्कारमां बधानो तिरस्कार समायेलुं छे अने एकनी पूजामां बधानी पूजा आवी जाय छे. माटे ज्यां ज्यारे कंई पूज्य अने वृद्धजन देखवामां आवे त्यां त्यारे एमनो विनय करवो जोईए.) 469 जिनशासननुं मूळ विनय छे. संयम अने तपथी विनीत बनवुं जोईए. जे विनयहीन छे एने कयांथी हेय धर्म अने कयांथी. हय तप ? 470. विनय मेक्षनुं द्वार छे. विनयथी संयम, तप तथा ज्ञान : प्राप्त थाय छे. विनयथी आचार्य तथा सकळ संघनी * आराधना थाय छे. 471. विनयपूर्वक प्राप्त करेली विद्या आ लोक तथा पराकमां फळ आपनारी होय छे. पाणी विना धान्य नथी पाकतुं तेम विनयविहीन विद्या फळ आपती नथी. 472. एटला माटे तमाम प्रकारनो प्रयत्न करीने विनयने कदि न छोडवो जोईए. थोडा ज श्रुतज्ञानना मालिक पण विनय द्वारा कर्मोनो नाश करी zake che. Page #172 -------------------------------------------------------------------------- ________________ 150 समणसुत्तं 473. सेज्जोगासणिसेज्जो, तहोवहिपडिलेहणाहि उवग्गहिदे । आहारोसहवायण-विकिंचणं वंदणादीहिं ॥ 35 ॥ शय्यावकाशनिषद्या, तथा उपधिप्रतिलेखनाभिः उपगृहीते । आहारौषधवाचना-विकिंचनं वन्दनादिभिः ॥ 35 ॥ 474. अद्धाणतेणसावद-रायणदीरोधणासिवे ओमे । वेज्जावच्चं उत्तं, संगहसारक्खणोवेदं ॥ 36 ॥ अध्वस्तेनश्वापद-राजनदीरोधनाशिवे .. अंवमे । .... वैयावृत्यमुक्तं, संग्रहसंरक्षणोपेतम् ॥ 36 ॥ 475. परियट्टणा य वायणा, पडिच्छणाणुवेहणा य धम्मकहा । . . थुदिमंगलसंजुत्तो, पंचविहो होइ स्ज्झाओ॥37॥ परिवर्तना च वाचना, पृच्छनाऽनुप्रेक्षणा च धर्मकथां । / स्तुतिमङ्गलसंयुक्तः, पञ्चविधो भवति स्वाध्यायः ॥ 37 ॥ 476. पूयादिसु णिरवेक्खो, जिण-सत्थं जो . पढेइ भत्तीए । कम्ममल-सोहणळं, सुयलाहो सुहयरो तस्स ॥ 38 ॥ पूजादिषु निरपेक्षः, जिनशास्त्रं यः पठति भक्त्या । / कर्ममलशोधनार्थं, श्रुतलाभः सुखकरः तस्य ॥ 38 ॥ 477. सज्झायं जाणंतो, पंचिदियसंवुडो .तिगुत्तो य । होइ य एकग्गमणो, विणएण समाहिओ साहू ॥ 39 ॥ स्वाध्यायं जानानः, पञ्चेन्द्रियसंवृतः त्रिगुप्तः च । भवति च एकाग्रमनाः, विनयेन समाहितः साधुः ॥ 39 ॥ 478. णाणेण ज्झाणसिज्झी, झाणादो सव्वकम्मणिज्जरणं । णिज्जरणफलं मोक्खं, णाणन्भासं तदो कुज्जा ॥ 40 ॥ ज्ञानेन ध्यानसिद्धिः ध्यानात् सर्वकर्मनिर्जरणम् । निर्जरपाफलं मोक्षः ज्ञानाभ्यासं ततः कुर्यात् ॥ 40 ॥ 479. बारसविहम्मि वि तवे, अभितरबाहिरे कुसलदिछे । न वि अस्थि न वि य होही, सज्झायसमं तवोकम्मं ॥ 41 ॥ द्वादशविधेऽपि तपसि, साभ्यन्तरबार्बी कुशलदृष्टे । नापि अस्ति नापि च भविष्यति, स्वाध्यायसमं तपःकर्म ॥ 41 ॥ Page #173 -------------------------------------------------------------------------- ________________ मेक्षमाग 151 473. पथारी, घर, बेठक तथा प्रतिलेखनथी उपकृत साधुपुरुषनी आहार, औषधि, वाचना, मळ-मूत्र विसर्जन तथा वंदना वगेरे द्वारा सेवा-शुश्रषा करवी तेने वैयावृत्य तप कहे छे. 474. मार्गमां चालवाथी जे थाकी गया छे, चोर, हिंसक पशु, राजा वगेरे द्वारा जे व्यथित थया छे, नदीनी रूकावट, मरकी, रोग अने दुकाळथी जे पीडा पामेला छे तेमनी सारसंभाळ अने रक्षा करवी तेने वियावृत्य कहे छे. 475. स्वाध्याय ta5 पांच प्रकारनुं छे ? वांचेलुं फेरवी जवुं, वंचाववुं, प्रश्नो पूछवा, विचारणुं अने स्तुति - मंगलपूर्वक धर्मकथा. 476. आदर-सत्कारनी आशा छोडी दईने, कर्मरूपी मेल जोवा माटे भक्तिपूर्वक जे जिनशास्त्रोने भणे छे तेनुं श्रुतज्ञान पिताने तथा बीजाने माटे सुखकारी छे. * 477. स्वाध्यायी अर्थात् शास्त्रोनो ज्ञाता साधु पांच इंद्रियोथी संवृत, त्रण गुप्तिओथी युक्त, विनयथी समाहित तथा एकाग्र मनवाळो होय छे. 878. ज्ञानथी ध्याननी सिद्धि थाय छे. ध्यानथी बधां कर्मोनी - निर्जरा थाय छे. निर्जरानुं फळ मोक्ष छे. माटे सतत ज्ञानाभ्यास कर जोईए. - 479 बाह्य अने अत्यंतर एम बार प्रकारनां तपमां स्वाध्याय . जेवुं केई तप नथी, हतुं नहि अने हशे पण नहि. Page #174 -------------------------------------------------------------------------- ________________ 152 समणसुतं 480. सयणासणठाणे वा, जे उ भिक्खू न वावरे । कायस्स विउस्सग्गो, छट्टो सो शयनासनस्थाने वा, यस्तु भिक्षुर्न कायस्य व्युत्सर्गः, षष्ठः स 481. देहमैजड्डसुद्धी, सुहदुक्खतितिक्खया अणुपेहा । शायै य सुहं झाणं, एगग्गो काउसग्गमि ॥ 43 ॥ देहमति जाड्यशुद्धिः सुखदुःख तितिक्षता अनुप्रेक्षा । ध्यायति च शुभं ध्यानम् एकाग्रः कायोत्सर्गे ॥ 43 ॥ 482. तेसि तु तवो ण सुद्धो, निक्खंता जें जं नेवन्ने वियाणंति, न सिलोगं तेषामपि तपो न शुद्धं, निष्क्रान्ताः ये यद् नैवाऽन्ये विजानन्ति न श्लोकं , * 29. ध्यानसूत्र परिकित्तिओ ॥ 42 ॥ व्याप्रियते । परिकीर्तितः ॥ 42 ॥ सरीरस्स, जहा मूलं झाणं 483. नाणमयवायसहिओ, सीलुज्जलिओ तवो मओ अग्गी । संसारकरणबीयं, दहै दवग्गी व तणरासि ॥ 45 ॥ ज्ञानमयवातसहितं, शीलोज्ज्वलितं तपो मतोऽग्निः । संसारकरणबीजं, दहति दवाग्निरिव तृणराशिम् ॥ 45 ॥ महाकुला पवेज्जइ ॥ 44 ॥ महाकुलाः । प्रवेदयेत् ॥ 44 ॥ ॥ ध्यानं 484. सीसं जहा सव्वस्स साधुधम्मस्स, तहा शीर्षं यथा शरीरस्य यथा सर्वस्य साधुधर्मस्य तथा 485. जं थिरमज्झवसाणं, तं झाणं जं चलंतयं चित्तं । तं होज्ज भावणा वा अणुपेहा वा अहव चिंता ॥ 2 ॥ - यत् स्थिरमध्यवसानं, तद् ध्यानं यत् चलत्कं चित्तम् । तद् भवेद् भावना वा, अनुप्रेक्षा वाऽथवा चिन्ता ॥ 2 ॥ दुमस्स य । विधीयते ॥ 1 ॥ मूलं द्रुमंस्य च । विधीयते ॥ 1 ॥ * Page #175 -------------------------------------------------------------------------- ________________ मेक्षमाग 153 480. सूवा, बेसवा अने ऊठवा माटे भिक्षुए व्यर्थ कायिक व्यापार प्रवृत्ति न करवी अने लाकडानी माफक रहेवुं एने छठ्ठुं कायोत्सर्ग नामनुं तप कहे छे. 481. कार्योत्सर्ग करवाथी आ लाभ प्राप्त थाय छे- 1. देहजाद्य शुद्धि -कफ वगेरे देशे क्षीण थवाथी देहनी जडता होय ते नष्ट थाय छे. 2. मतिजाड्यशुद्धि- जागरूकताथी मतिनी जडता नष्ट थाय छे. 3. सुख-दुःख-तितिक्षा-सुख, दुःख सहन करवानी शकितनो विकास थाय छे. 4. अनुप्रेक्षा- भावनाओ माटे समुचित अवसर मळे छे. 5. एकाग्रता-शुभ ध्यान माटे चित्तनी एकाग्रता प्राप्त थाय छे. 482. पितानां मोटां. कळानो त्याग करी जेमणे दीक्षा लीधी छे तेओ आदर-सत्कार माटे तप करे छे त्यारे ते तप शुद्ध न कहेवाय, एटला माटे कल्याणनी इच्छावाळाए एवी रीते तप करवुं के जेनी बीजाने खबर सुद्धां न पडे. पोताना तपनी प्रशंसा पण बीजा पासे न करवी जोईए. 483. जेवी रीते वनमां लागेली प्रचंड आग घासना गंजना गंज भस्मीभूत करी मूके छे तेवी रीते ज्ञानमयी वायु अने शील द्वारा प्रज्वलित तमय अग्नि ए बन्ने मळीने * संसारना कारणभूत कर्मबीजने बाळी नाखे छे. ('. 29. दयानसूत्र 484. जेवी रीते मनुष्यना शरीरमां माथुं अने झाडमां एनी जड मुख्य छे- उत्कृष्ट छे, तेवी रीते साधुना तमाम धर्मोनुं मूळ ध्यान छे. - 485. स्थिर अध्यवसाय अर्थात् मानसिक एकाग्रता ज ध्यान कहेवाय छे. अने चित्तनी जे चंचळता छे तेना त्रण रूप छे-भावना, अनुप्रेक्षा, अने चिता. Page #176 -------------------------------------------------------------------------- ________________ 154 समणसुत्तं .486. लवण व्व सलिलजोए, झाणे चित्तं विलीयए जस्स । तस्स सुहासुहडहणो, अप्पाअणलो पयासेइ ॥ 3 ॥ __ लवणमिव सलिलयोगे, ध्याने चित्तं विलीयते यस्य । / तस्य शुभाशुभदहनो, आत्मानल: प्रकाशयति ॥ 3 ॥ . 487. जस्स न विज्जदि रागो, दोसो मोहो व जोगपरिकम्मो । तस्स सुहासुहडहणो, झाणमओ जायए अग्गी ॥ 4 ॥ यस्य न विद्यते रागो, द्वेषो मोहो वा योगपरिकर्म । - ... तस्य शुभाशुभदहनो, ध्यानमयो जायते अग्निः ॥ 4 ॥ 488. पुव्वाभिमुहो उत्तरमुहो व, होऊण सुइ-समायारो । .. झाया समाहिजुत्तो, सहासणत्यो सुइस्रीरो॥5॥ पूर्वाभिमुखः उत्तरमुखो वा भूत्वा शुचिसमाचारः । ..... ध्याता समाधियुक्तः सुखासनस्थः शुचिशरीरः ॥ 5 ॥ .. 489. पलियंकं बंधेळ, निसिद्ध्म्न्न्-व्य्न्न्काय्वावारो। नासग्गनिमियनयणो, म्ण्दीक्य्सास्नीसासो॥6॥ पल्यङकं बद्धवा निषिद्धमनोवचनकायव्यापारः ॥ न्यासाग्रनिमित्तनयनः मन्दीकृतश्वासनिःश्वासः ॥ 6 ॥ 490. गरहियनियच्चरिओ, खामियसत्तो निय्त्तिय्प्माओ। निच्चलचित्तो ता झाहि, जाव पुरओव्व' पडिहाइ ॥ 7 ॥ गर्हितनिजदुश्चरितः क्षमितसत्त्वः । निवर्तितप्रमादः । निश्चलचित्तः तावद् ध्याय यावत् पुरतः इव प्रतिभाति ॥ 7 ॥ 491. थिरकयजोगाणं पुण, मुणीण झाणे सुनिच्चलमणाणं । गामम्मि जणाइण्णे, सुण्णे रणे व ण विसेसो॥8॥ स्थिरकृतयोगानां पुनः, मुनीनां ध्याने सुनिश्चलमनसाम् । ग्रामे जनाकीर्णे, शून्येऽरण्ये वा न विशेषः । / 8 / 492. जे इंदियाणं विसया मणुण्णा, न तेसु भावं निसिरे,कयाइ । न याऽमणुण्णेसु मणं पि कुज्जा, समाहिकामे समणे तवस्सी ॥ 9 ॥ य इन्द्रियाणां विषया मनोज्ञाः, न तेषु भावं निसृजेत् कदापि । न चामनोज्ञेषु मनोऽपि कुर्यात्, समाधिकामः श्रमणस्तपस्वी ॥ 9 ॥ Page #177 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 155 486. जेवी रीते पाणीना संगथी mIThuM एमां ओगळी जाय छे तेवी रीते जेनुं चित्त निर्विकल्प समाधिमां विलीन थई गयुं छे एनामां लांबा वखतथी संचित थयेलां शुभाशुभ कर्मोने भस्म करनारे आत्मरूप अग्नि प्रकट थाय छे. 487. जेने राग द्वेष अने मेह नथी तथा मन, वचन, कायारूप चागोनो व्यापार नथी तेनामां तमाम शुभाशुभ कर्मोने सळगावी नाखनारो ध्यानाग्नि प्रकट थाय छे. 488. पूर्व अथवा उत्तर दिशामां मों राखीने बेठेले शुद्ध आचार अने पवित्र शरीरवाळो ध्याता सुखासनमां स्थिर थई समाधिमां लीन थई जाय छे. 489 पल्चकासन लगावी, मन-वचन-कायाना व्यापारने रेकी, नजरने नाकना अग्र भाग उपर खेडी ए ध्यान करनार मंद मंद श्वासे श्वास ले. . 490. ज्यां सुधी पूर्वकर्मने नाश न थाय त्यां सुधी ए पोताना पूर्वे करेला बुरा आचरणनी निंदा करी, बधां प्राणीओनी क्षमा चाही, प्रमादने दूर करी तथा चित्तने निश्चल करी ध्यान धरे. 491. जेमणे पोताना चाग अर्थात् मन, वचन, कायाने स्थिर करी वाळ्या छे अने जेमनुं चित्त बराबर निश्चल थई गयुं che, e munionA ध्यानने माटे माणसेथी भरपूर शहेर अथवा शून्य अरण्यमां कशे फेर नथी. 42. समाधिनी भावनावाळो तपस्वी श्रमण ईद्रिना अनुकूळ विषयमां (शब्द-रूपादिमां) कदि पण रागभाव न राखे अने प्रतिकूळ विषमां मनथी पण द्वेषभाव न राखे. * Page #178 -------------------------------------------------------------------------- ________________ 156 समणसुत्त 493. सुविदियजगस्सभावो, निस्संगो निभओ निरासो य । वेरग्गभावियमणो, झाणंमि सुनिच्चलो होइ ॥ 10 ॥ सुविदितजगत्स्वभावः, निस्संगः निर्भय: निराशश्च । वैराग्यभावितमनाः, ध्याने सुनिश्चलो भवति ॥ 10 ॥ 494. पुरीसायारो अप्पा, जोई वरणाणदंसणसमग्गो । जो झायदि सो जोई, पावहरो हवदि न्निब्ण्दो॥11॥ पुरुषाकार आत्मा, योगी वरज्ञानदर्शनसमग्रः । ... यः ध्यायति सः योगी, पापहरः भवति निर्द्वन्द्वः ॥ 11 ॥ 495. देहविवित्तं पेच्छइ, अप्पाणं तह य सव्वसंजोगे । ... देहोवहिवोसग्गं निस्संगो सव्वहा कुणै ॥ 12 ॥ देहविविक्तं प्रेक्षते आत्मानं तथा च सर्वसंयोगांन् । ... देहोपधिव्युत्सर्ग, निस्संगः सर्वथा करोति ॥ 12 ॥ 496. णाहं होमि परेसिं, ण मे. पर संति न्नान्न्म्ह्मेक्को। . इदि जो झायदि झाणे, सो अप्पाणं हवदि झादा ॥ 13 ॥ नाहं भवामि परेषां, न मे परे सन्ति ज्ञानमहमेकः । इति यो ध्यायति ध्याने, स आत्मा भवति ध्याता ॥ 13 ॥ 497. झाणढिओ ह जोई जइणो संवेय . णिययाप्पाणं । तो ण लहै तं सुद्धं भग्गविहीणो जहा रयणं ॥ 14 ॥ ध्यानस्थितो खलु योगी यदि नो संवेत्ति निजात्मानम् । तो न लभते तं शुद्धं भाग्यविहीनो यथा रत्नम् ॥ 14 ॥ 498. भावेज्ज अवत्थतियं, पिंडत्थ-पयत्थ-रूवरहियत्तं । छउमत्थ-केवलितं, सिद्धत्तं चेव त्स्स्त्थो॥15॥ भावयेत् अवस्थात्रिकं पिण्डस्थ-पदस्थ-रूपरहितत्वम् । छद्मस्थ-केवलित्वं सिद्धत्वं चैव तस्यार्थः ॥ 15 ॥ 499. अवि झाइ से महावीरे, आसणत्थे अकुक्कुए झाणं । उड्ढमहे तिरियं च, पेहमाणे समाहिमपडिण्णे ॥ 16 ॥ अपि ध्यायति सः महावीरः, आसनस्थः अकौत्कुचः ध्यानम् । ऊर्ध्वमधस्तिर्यक् च, प्रेक्षमाणः समाधिम् अप्रतिज्ञः ॥ 16 ॥ Page #179 -------------------------------------------------------------------------- ________________ मेक्षमाग 157 493. संसारना स्वरूपथी जे सुपरिचित छे, निःसंग छे, निर्भय छे, आशाहित छे तथा जेनुं मन विराग्यथी भरपूर छे ए ज ध्यानमां सुनिश्चल अर्थात् रूडे प्रकारे स्थिर बनी शके छे. 494. जे येगी पुरुषना आकारवाळा, केवळ ज्ञान अने केवळ दशनथी पूर्ण एवा आत्मानुं ध्यान धरे छे ए कर्मना बंधननो नाश करी द्वन्द विनानो बनी जाय छे. 45. ध्यान-येगी पिताना आत्माने शरीर तथा समस्त बाह्य संगोथी विवि ( भिन्न ) देखे छे अर्थात् देह तथा उपकरणने सर्वथा त्याग करी निसंग बनी जाय छे. 46. "हुं" नथी "bIjA"no के नथी "बीजा" (पदार्थ अथवा भाव) मारा; हुं तो एक (शुद्ध-बुद्ध) ज्ञानमय (चेतन्य) छुं- आवुं . जे ध्यानमां चितवे ते श्रमण आत्माने : ध्याता छे. * 47. जेम भाग्यहीन व्यक्ति रत्न प्राप्त करी शकतो नथी, तेम ध्यानमां रहेल रोगी जे पोताना आत्मानुं संवेदन नथी करतो तो ए शुद्ध आत्माने प्राप्त करी शकतो नथी. 498. ध्यान करवा वाळो साधक पिंडस्थ, पदस्थ अने रूपातीत आ त्रण अवस्थाओनी भावना करे. पिंडस्थ ध्यानने विषय छे- छद्मस्थत्व-देहविपश्यत्व. पदस्थ ध्यानने विषय छे. केवलित्व-केवलि द्वारा प्रतिपादित अर्थनुं अनुचिंतन अने रूपातीत ध्याननो विषय छे सिद्धत्व-शुद्धआत्मा. 49. ऊकडु आदि आसनोमां स्थित या स्थिर थई भगवान ध्यान करता हता. ऊंचा, नीचा अने त्रांसा लोकमां रहेला पदार्थोने ए दयेय बनावता हता. एमनी दृष्टि आत्मसमाधि उपर आ स्थिर थयेली हती. ए संक9प-मुक्त हता. Page #180 -------------------------------------------------------------------------- ________________ 158 समणसुत्तं 500. णातीतमलैंण य आगमिस्सं, अळं नियच्छंति तहागया u। विध तकप्पे एयाणुपस्सी, णिज्झोसइत्ता खवगे महेसी ॥ 17 ॥ नातीतमर्थ न च आगमिष्यन्तम् अर्थ निगच्छन्ति त्थाग्तास्तु। विधूतकल्पः अतदनुदर्शी निश्शोषयिता क्षपक: महर्षिः ॥ 17 ॥ 501. मा चिट्ठह मा जंपह, मा चिन्तह किं वि जेण होइ थिरो । अप्पा अप्पम्मि रओ, इणमेव बरं हवे झाणं ॥ 18 ॥ मा चेष्टध्वम् मा जल्पत, मा चिन्तयत किमपि येन भवति स्थिरः । आत्मा आत्मनि रतः, इदमेव परं भवेद् ध्यानम् ॥ 18 ॥ 502. न कसायसमुत्थेहि य, वहिज्जइ माणसेहिं दुक्खेहि । / ईसा-विसाय-सोगा-इएहि, झाणोवगयचित्तो ॥ 19 ॥ . न . कषायसमुत्थइच्य, बाध्यते , मानसैर्दुःखैः । . ईर्ष्या-विषाद-शोका-दिभिः ध्यानोपगतचित्तः ॥ 19 ॥ 503. चालिज्जइ बीभेइ य, धीरो. न परीसहोवसग्गेहिं । सुहुमेसु न संमुच्छइ, भावेसु न देवमायासु ॥ 20 ॥ चाल्यते विभेति च, धीरः न परीषहोपसर्गः । सूक्ष्मेषु न संयुह्यति, भावेषु न देवमायासु ॥ 20 ॥ 504. जह चिरसंचिमिंधण-मनलो पवणसहिओ दुयं दहै । तह कम्मेंधणममियं, खण झाणानलो डहै ॥ 21 ॥ यथा चिरसंचितमिन्धन-मनलः: पवनसहितः द्रुतं दहति । तथा कर्मेन्धनममितं, क्षणेन ध्यानानल: दहति ॥ 21 ॥ 30. अनुप्रेक्षासूत्र . 505. झाणोवरमेऽवि मुणी, णिच्चमणिच्चाइभावणापरमो । होइ सुभावियचित्तो, धम्मज्झाणेण जो पुदिव ॥ 1 ॥ ध्यानोपरमेऽपि मुनिः, नित्यमनित्यादिभावनापरमः । भवति * सुभावितचित्तः, धर्मध्यानेन यः पूर्वम् ॥ 1 ॥ 506. अधुवमसरणमेगत्त-मन्नत्तसंसारलोयमसुइत्तं । . आसवसंवरणिज्जर, धम्मं बोधिं च चितिज्ज ॥ 2 ॥ अध्रुवमशरणमेकत्व-मन्यत्वसंसार-लोकमशुचित्वं । आस्रवसंवरनिर्जर, धर्म बोधिं च चिन्तयेत् ॥ 2 ॥ Page #181 -------------------------------------------------------------------------- ________________ मेक्षमार्ग 159 500. तथागत भूत अने भविष्यना अर्थने देखता नथी. ka5ना मुक्त महर्षि वर्तमानने देखे छे. कर्म शरीरनुं शोषण करी ए क्षीण करी नाखे छे. pa01. हे ध्याता ! तुं शरीर वडे कई चेष्टा न कर, वाणी वडे कांई पण न बेल, अने मनथी कशुं पण न विचार. आ प्रमाणे त्रिगने निरोध करवाथी तुं स्थिर बनी जईश. तारो आत्मा आमरत थई जशे. आ ज परम ध्यान छे. pa02. जेनुं चित्त आ प्रकारना ध्यानमां लीन छे ए आत्मध्यानी पुरुष कषायथी उत्पन्न थयेल ईर्ष्या, विषाद, शाक वगेरे मानसिक दुःखेथी बाधा पामतो नथी. 503. ए धीर पुरुष परीषह अने उपसर्गथी विचलित अने भयभीत नथी थतो. तथा सूक्ष्म भावोमां अने देव निर्मित मायाजाळमां मुग्ध नथी थतो.. pa04. वायुथी उद्दीप्त थयेली आग जेवी रीते लांबा वखतथी एकठां करेला लाकडाना समूहने तत्काळ बाळी नाखे छे तेवी : रीते ध्यानरूपी आग अपरिमित कर्म--इंधणने एक क्षणमां * : बाळीने भस्म करी नाखे छे. 30, अनुप्रेक्षासूत्र pa05. मोक्षाथी सुनि सौथी पहेलां धर्मध्यान द्वारा पोताना चित्तने बराबर भावित करे. पछी धर्म-ध्यान बाद पण हमेशां अनित्य, अशरण, वगेरे, भावनाओना चिंतन मननमां-मशगूल रहे. pa06. अनित्य, अशरण, एकव, अन्यत्व. संसार, लोक, अशुचि, आसव, संवर, निर्जरा, धर्म अने बेधि- आ बार भावनाओनुं चिंतन-मनन करवुं जोईए. Page #182 -------------------------------------------------------------------------- ________________ 160 समणसुत्त 507. जम्मं मरणेण समं, संपज्जइ जोव्वणं जरासहियं । लच्छी विणास-सहिया, इय सव्वं भंगुर मुणह ॥ 3 ॥ जन्म मरणेन समं, सम्पद्यते यौवनं जरासहितम् । लक्ष्मी: विनाशसहिता, इति सर्वं भङगुरं जानीत ॥ 3 ॥ 508. चइऊण महामोहं, विसए मुणिऊण भंगुरे सव्वे । . णिव्विसयं कुणह मणं, जेण सुहं उत्तमं लहह ॥ 4 ॥ त्यक्त्वा महामोहं, विषयान् ज्ञात्वा भङगुरान् सर्वान् । निविषयं कुरुत मनः, येन सुखमुत्तमं लभध्वम् ॥ 4 ॥ 509. वित्तं पसवो य णाइओ, तं बाले सरणं ति मण्णइ । एए मम तेसि वा अहं, णो ताणं सरणं ण विज्जई ॥ 5 ॥ वित्तं पशवश्च ज्ञातयः, तद् बाल: शरणमिति मन्यते । एते मम तेष्वप्यहं, नो त्राणं शरणं न विद्यते ॥ 5 ॥ 510. संगं परिजाणामि, सल्लं पि य उद्धरामि तिविहेणं । गुत्तीओ समिईओ, मज्झं ताणं च सरणं च ॥ 6 ॥ संगं परिजानामि, शल्यमपि चोद्धरामि त्रिविधेन । गुप्तयः समितयः, मम त्राणं च शरणं च ॥ 6 ॥ 511. धी संसारो जहियं, जुवाणओ . प्र्म्रूव्ग्वियो। मरिऊण जायै, . किमी तत्थेव कलेवरे नियए ॥ 7 ॥ धिक् संसारं यत्र, युवा परमरूपवितकः । मृत्वा जायते, कृमिस्तत्रैव कलेवरे निजके । / 7 / / 512. सो नत्थि इहोगासो, लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाबाहा, अणेगसो, जत्थ न य पत्ता ॥ 8 ॥ स नास्तीहावकाशो, लोके बालाग्रकोटिमात्रोऽपि । जन्ममरणाबाधा, अनेको यत्र न च प्राप्ताः ॥ 8 ॥ 513. बाहिजरमरणमयरो, निरंतरुप्पत्तिनीरनिकुरुबो । परिणामदारुणदुहो, अहो दुरंतो भवसमुद्दो ॥ 9 ॥ व्याधिजरामरणमकरो, निरन्तरोत्पत्ति-नीरनिकुरुम्बः । परिणामदारुणदुःखः, अहो ! दुरन्तो भवसमुद्रः ॥ 9 ॥ Page #183 -------------------------------------------------------------------------- ________________ मेक्षमाग 161 pa07. जन्म मृत्यु साथे जोडायेलुं छे अने यौवन घडपण साथे. लक्षमी चंचळ छे. आ प्रकारे (संसारमां) बधुं ज क्षणभंगुर छे-अनित्य छे. 508. महा मेहने तजीने अने तमाम इद्रिने क्षणभंगुर जाणी मनने निर्विषय बनावो जेथी उत्तम सुख प्राप्त थाय. 509. अज्ञानी जीव धन, पशु तथा ज्ञातिबंधुओने पितानां रक्षक अथवा शरणु आपवा वाळा माने छे एटले के ए मारां छे अने हुं एमने छुं एम माने छे. परंतु, खरी रीते ए बधां नथी रक्षक के नथी शरणरूप. 510. परिग्रहने हुं जाणीबूजीने छोडुं छुं अने माया, मिथ्यात्व तथा निदान-A त्रण शल्योने मन, वचन अने कायाथी दूर करुं छुं. पांच समिति अने त्रण गुप्ति मारा माटे . रक्षक अने शरण छे. * 511. ज्यां परम-रूप-गवित युवक मरण बाद पोताना ए मृत (त्यक्त) शरीरमां ज कृमिरूपे उत्पन्न थाय छे एवा आ * संसारने फिटकार हो ! 512.. वाळना अग्र भाग जेटली पण आ लोकमां एवी कोई जग्या नथी ज्यां जीवे अनेकवार जन्म, मरणनुं कष्ट न भोगव्युं होय. 513. अहो ! आ भव-समुद्र दुरंत छे एटले के एनो अंत भारे मुकेलीथी आवे छे. एमां व्याधि तथा वृद्धावस्था अने मरणरूपी अनेक मगरमच्छ छे अने निरंतर जन्मरूपी जळ- . राशि che. 11 Page #184 -------------------------------------------------------------------------- ________________ 162 समणसुत्तं __514. रयणत्तय-संजुत्तो, जीवो वि हवेइ उत्तमं तित्थं । संसारं तरै जदो, रयणत्तय-दिव्व-णावाए ॥ 10 ॥ रत्नत्रयसंयुक्तः, जीवः अपि भवति उत्तमं तीर्थम् । . संसारं तरति यतः, रत्नत्रयदिव्यनावा ॥ 10 ॥ 515. पत्तेयं पत्तेयं नियगं, कम्मफलमणुहवंताणं । __ को कस्स जए सयणो? को कस्स व परजणो भणिओ ? ॥ 11 ॥ प्रत्येकं प्रत्येकं निजकं, कर्मफलमनुभवताम् । .. क: कस्य जगति स्वजनः ? कः कस्य वा परजनो भ्न्नित्ः॥11॥ 516. एगो मे सासओ अप्पा, naanndNsnnsNjuo| . सेसा में बाहिरा भावा, सव्वे संजोगलक्खणा ॥ 12 ॥ __एको मे शाश्वत आत्मा, ज्ञानदर्शनसंयुक्तः । शेषा मे बाह्या भावाः, सर्वे संयोगलक्षणाः । / 12 / / 517. संजोगमला जीवेणं, . पत्ता दुक्खपरंपरा । ' तम्हा संजोगसंबंध, सव्वभावेण बोसिरे ॥ 13 ॥ संयोगमूला जीवेन, . प्राप्ता दुःखपरम्परा । तस्मात्संयोगसम्बन्धं, सर्वभावेन व्युत्सृजामि ॥ 13 ॥ 518. अणुसोअइ अन्नजणं, अन्नभवतरगयं तु बालजणो । नवि सोयै अप्पाणं, किलिस्समाणं भवसमुद्द ॥ 14 ॥ अनुशोचत्यन्यजन-मन्यभावान्तरगतं तु बालजन: / नैव शोचत्यात्मानं, क्लिश्यमानं भवसमुद्रे । / 14 / / 519. अन्नं इमं सरीरं, अन्नोऽहं बंधवाविमे अन्ने । एवं नाऊण खमं, कुसलस्स न तं खमं काउं? ॥ 15 ॥ अन्यदिदं शरीरम्, अन्योऽहं बान्धवा अपीमेऽन्ये । एवं ज्ञात्वा क्षम, कुशलस्य न तत् क्षमं कर्तुम् ॥ 15 ॥ 520. जो जाणिऊण देहं, जीवसरूवादु तच्चदो भिन्नं । अप्पाणं पि य सेवदि, कज्जकरं तस्स अण्णत्तं ॥ 16 ॥ यः ज्ञात्वा देहं, जीवस्वरूपात् तत्त्वतः भिन्नम् । आत्मानमपि च सेवते, कार्यकरं तस्य अन्यत्वम् ॥ 16 ॥ Page #185 -------------------------------------------------------------------------- ________________ मेक्षमाग 163 514. खरी रीते, रत्नत्रयथी संपन्न जीव ज उत्तम तीर्थ (तट किनारो छे कारण के रत्नत्रयरूपी दिव्य नौका द्वारा संसार पार करी शकाय छे. pa15. अहींयां दरेक जीव पोतानां कर्मोनां फळने पोते एकलो ज भगवे छे. एवी स्थितिमां अहींयां कोण पोतीकुं छे अने कोण परायुं छे? 516. ज्ञान अने दर्शनथी युक्त मारो एकलो आत्मा ज शाश्वत छे. बाकी बीजु बधुं एटले के शरीर तथा रागादि भाव तो संग-लक्षणवाळां छे. एटले के बधांनी साथे मारो संबंध संयोगवशात् छे. ए माराथी भिन्न छे. pa17. आ संयोगने लीधे ज जीवने दुखोनी परंपरा प्राप्त थाय छे. एटला माटे संपूर्ण भावपूर्वक हुं आ संगसंबंधने त्याग करुं छुं.. 518. अन्य भवमां गयेला बीजा लोको माटे अज्ञानी जीव शाक * करे छे परंतु आ भवसागरमां कष्ट भोगवी रहेल पोताना - आत्मानी चिंता करतो नथी. 519. आ शरीर अन्य छे, हुं अन्य छुं, बंधु-बांधव पण माराथी अन्य छे, आवुं जाणी कुशळ व्यक्ति एमां आसक्त थती नथी. pa20. देह जीवनना स्वरूपथी तत्त्वतः भिन्न छे एवुं जाणुं जे आत्मानुं चितन मनन करे छे तेनी अन्यत्व भावना कार्यकारी-फळदायक che. Page #186 -------------------------------------------------------------------------- ________________ 164 521. मंसट्टिसंधाए, मुत्तपुरीसभरिए नवच्छ । असुइं परिस्सवंते, सुहं सरीरम्मि कि अत्थि ? ॥ 17 ॥ मांसास्थिकसंघाते, मूत्रपुरीषभूते अशुचि परिस्रवति, वच्छ शुभं शरीरे किमस्ति ? ॥ 17 ॥ 522. एदे मोहय- भावा, जो परिवज्जेइ उवसमे लीणो । हेयं ति मन्त्रमाणो, आसव अणुवेह तस्स ॥ 18 ॥ एतान् मोहजभावान् यः परिवर्जयति उपशमे लीनः । हेयम् इति मन्यमानः, आस्रवानुप्रेक्षणं तस्य ॥ 18 ॥ 523. मणवयणकायगुत्ति - दियस्स समिदीसु अप्पमत्तस्त । आसवदारणिरोहे, णवकम्मरयासवा ण . हवे ॥ 19 ॥ `मनोवचनकायगुप्तेन्द्रियस्य समितिषु अप्रमत्तस्य 1 आस्रवदारनिरोधे, नवकर्मरजआस्रवो न भवेत् ॥ 19 ॥ 524. णाऊण लागसारं, णिस्सारं. दीहगमणसंसारं । लायग्गसिहरवासं झाहि पयत्तेण सुहवासं ॥ 20 ॥ ज्ञात्वा लोकसारं, निःसारं दीर्घगमनसंसारम् । लोकाग्रशिखरवासं, ध्याय प्रयत्नेन सुखवासम् ॥ 20 ॥ पाणिणं । सरणमुत्तमं ॥ 21 ॥ प्राणिनाम् । शरणमुत्तमम् ॥ 21 ॥ समणसुतं " 525. जरामरणवेगेणं, वुज्झमाणाण. धम्म दीवा पइट्ठा य, गई जरामरणवेगेन, डह्यमानानां धर्मो द्वीपः प्रतिष्ठा च गतिः आहत्य श्रवणं श्रुत्वा नैयायिकं " 526. माणुस्सं विग्गहं लधुं सुई धम्मस्स दुल्लहा । जं साच्चा पडिवज्जंति, तवं खंतिमहिंसयं ॥ 22 ॥ मानुष्यं विग्रहं लब्ध्वा श्रुतिर्धर्मस्य दुर्लभा । यं श्रुत्वा प्रतिपद्यन्ते, 527. आहच्च सत्रणं लधु~', सद्धा सोच्चा आउय मग्गं, बह तपः क्षान्तिमहिंस्रताम् ॥22॥ लब्ध्वा, श्रद्धा मार्गं बहवः परमदुल्लहा । परिभस्सई ॥ 23 ॥ परमदुर्लभा । परिभ्रश्यन्ति ॥ 23 ॥ Page #187 -------------------------------------------------------------------------- ________________ मेक्षमाग पर1. मांस अने हीना मेळमांथी उत्पन्न थयेल, मळ-मूत्रथी भरेलुं, अने नव छिद्रोमांथी अस्वच्छ पदार्थ वहावनारा आ - शरीरमां क्यांथी सुख होई शके ? पर2. मेहना उदयथी थनारा आ सर्व भाव तजेवा छे एवुं जाणुं उपशम (साम्य) भावमां लीन मुनि आनो त्याग करी दे छे. आ एनी आस्रव अनुप्रेक्षा छे. पर3. त्रण गुप्तिओ द्वारा ईद्रियोने वशमां राखनारा तथा पांच समितिओना पालनमां अप्रमत्त एवा मुनिना आसवद्वारोने निरोध थई गया बाद नवीन कमरजनो आसव नथी थतो. आ संवर अनुप्रेक्षा छे. pa24. लेक असार छे तथा आ संसार एक दीर्घ यात्रा छे एम जाणीने मुनि प्रयत्नपूर्वक लेकना सर्वोच्च अग्र भागमां स्थित एवा मुक्तिपदनुं ध्यान करे छे के ज्यां मुकत (सिद्ध) जीव सुखेथी सदा रहे छे. pa25. जरा अने मरणना जोशीला प्रवाहमां घसडाता अने डूबता . प्राणीओ माटे धर्म ज द्वीप छे, प्रतिष्ठा छे, गति छे, तथा उत्तम शरण छे. पर6. (पहेलां तो चार गतिओमां भमनारा जीव माटे मनुष्य - शरीर मेळववुं ए ज दुर्लभ छे, छतां) मनुष्य देह प्राप्त थया पछी पण जे धर्मना श्रवणथी तप, क्षमा अने अहिंसा प्राप्त करी शकाय एवा धर्मनुं श्रवण ते ओर कठिन छे. पर7. कदाच धर्मश्रवण थई पण जाय तो छेवट एना उपर श्रद्धा थवी महा कठिन काम छे कारण के घणुं लोके न्याययुक्त मोक्षमार्गनुं श्रवण करीने पण एमांथी विचलित थई जाय che. Page #188 -------------------------------------------------------------------------- ________________ समणसुत्तं ___ 528. सुइं च लद्धं सद्धं च, वीरियं पुण दुल्लहं । बहवे रोयमाणा वि, नो एणं प्द्दिव्ज्जे॥24॥ श्रुतिं च लब्ध्वा श्रद्धां च, वीर्य पुनर्दुर्लभम् । बहवो रोचमाना अपि, नो च तत् प्रतिपद्यन्ते ॥ 24 ॥ 529. भावणाजोग-सुद्धप्पा, जले णावा व . आहिया । नावा व तीरसंपण्णा, सव्वदुक्खा तिउट्टै ॥ 25 ॥ भावनायोगशुद्धात्मा, जले नौरिव * आख्यातः । नौरिव तीरसंपन्ना, सर्वदुःखात्. त्रुटयति ॥ 25 ॥ . 530. बारस अणुवक्खाओ, पच्चक्खाणं तहव पडिक्कमणं । आलोयणं समाही, तम्हा भावेज्ज अणुवेक्खं ॥ 26 ॥ द्वादशानुप्रेक्षाः, प्रत्याख्यानं तथैव प्रतिक्रमणम् । आलोचनं समाधिः, तस्मात् भावयेत् अनुप्रेक्षाम् ॥ 26 ॥ . 31. लेश्यासूत्र । 531. होंति कमविसुद्धाओ, लेसाओ पीयपम्हसुक्काओ । धम्मज्झाणोवगयस्स, तिव्व्-म्ण्दाइभेयाओ॥1॥ भवन्ति क्रमविशुद्धाः, लेश्याः , पीतपद्मशुक्लाः । धर्मध्यानोपगतस्य, तीव्रमन्दादि-भेदाः ॥ 1 ॥ 532. जोगपौत्ती लेस्सा, कसायौदयाणुरंजिया होई । तत्तो दोण्हं कज्जं, बंधचउक्कं समुद्दिठं ॥ 2 ॥ योगप्रवृत्तिर्लेश्या, कषायोदयानुरञ्जिता भवति । ततः द्वयोः कार्य, बन्धचतुष्कं समुद्दिष्टम् ॥ 2 ॥ 533. किण्हा णीला काऊ, तेऊ पम्मा य सुक्कलेस्सा य । लेस्साणं णिद्देसा, छच्चेव हवंति णियमेण ॥ 3 ॥ कृष्णा नीला कापोता, तेजः पद्मा च शुक्ललेश्या च । लेश्यानां निर्देशात्, षट् चैव भवन्ति नियमेन ॥ 3 ॥ Page #189 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 167 pa28. धर्म-श्रवण तथा (एना तरफ) श्रद्धा थया छतां पण संयममां प्रयत्न थवो अत्यंत दुर्लभ छे. घणा लोको संयममां अभिरुचि धरावतां होवा छतां पण एने सम्यस्वरूपे स्वीकारी शकता नथी. पर9 भावना योगथी शुद्ध आत्माने जळमां नौका समान कहेवामां आव्यो छे. जेवी रीते अनुकूळ पवननो सहारे-आश्रय मेळवी नौका किनारा पासे पहोंची जाय छे, तेवी रीते शुद्ध आत्मा संसारनी पार पहोंची जाय छे ज्यां एनां तमाम दुःखने अंत आवी जाय छे. 530. एटला माटे, बार अनुप्रेक्षाओनुं अने प्रत्याख्यान, प्रतिकमण, आलोचना तथा समाधिनुं पण वारंवार चिंतनमनन करतां रहेवुं जोईए. - 31. लेक्षासूत्र pa31. धम ध्यानथी युक्त मुनिने अनुक्रमे विशुद्ध पीत, पद्ध अने - शुकल-A त्रण शुभ लेश्याओ होय छे. आ लेयाओना * तीव्र-मंद रूपे अनेक प्रकार छे. पर: कषायना उदयथी अनुरजित मन, वचन अने कायनी योग प्रवृत्तिने वेश्या कहे छे. चार प्रकारना कर्मबंध आ बेनुं अर्थात् कषाय अने येगनुं परिणाम छे. कषायथी कर्मोनी - - स्थिति अने अनुभाग बंध तथा येगथी प्रकृति अने प्रवेश बंध थाय छे. pa33. वेश्या छ प्रकारनी छे - कृष्ण लेश्या, नील लेग्या, कापत लेश्या, तेजे लेग्या (पत लेश्या ), पद्म लेश्या अने * शुकल लेग्या. Page #190 -------------------------------------------------------------------------- ________________ 168 समणत्तं - 534. किण्हा नीला काऊ, तिण्णि वि एयाओ अहम्मलेसाओ । एयाहि तिहि वि जीवो, दुग्गई उववज्जई बहुसो ॥ 4 ॥ कृष्णा नीला कापोता, तिस्रोऽप्येता अधर्मलेश्याः । एताभिस्तिसृभिरपि जीवो, दुर्गतिमुपपद्यते बहुशः ॥ 4 ॥ 535. तेऊ पहा सुक्का, तिष्णि वि एयाओ धम्मलेसाओ । एयाहि तिहि वि जीवो, सुग्गइं उववज्जई बहुसो ॥ 5 ॥ तेज: पद्मा शुक्ला, तिस्रोऽप्येता धर्मलेश्याः । एताभिस्तिसृभिरपि जीवः, सुगतिमुपपद्यते बहुशः ॥ 5 ॥ 536. तिव्वतमा तिव्वतरा, तिव्वा असुहा सुहा तहा मंदा । मंदतरा मंदता, छट्ठाणगया हु पत्तेयं ॥ 6 ॥ तीव्रतमास्तीव्रतरा-स्तीव्रा अशुभाः शुभास्तथा मन्दाः । मन्दतरा, मन्दतमाः, षट्स्थानगता हि प्रत्येकम् ॥ 6 ॥ . 537-538. पहिया जे छ प्पुरिसा, परिभट्ठारण्णमज्झ सम्हि । फलभरियरुक्खमेगं, पेक्खित्ता विचितंति ॥ 7 ॥ पडिदाई । हवे कम्मं ॥ 8 ॥ णिम्मूलखंधसाहु - वसाहं छित्तुं चिणित्तु खाउं फलाई इदि, जं मणेण वयणं पथिका ये षट् पुरुषाः परिभ्रष्टा फलभरितवृक्षमेकं प्रेक्ष्य निर्मूलस्कन्धशाखोपशाखं छित्वा चित्वा खादितुं फलानि इति यन्मनसा वचनं भवेत् कर्म ॥ 8 ॥ विचिन्तयन्ति ॥ 7 ॥ पतितानि । अरण्य मध्यदेशे । Page #191 -------------------------------------------------------------------------- ________________ मोक्षमार्ग 534. कृष्ण, नील अने कापत आ त्रण अधर्म अथवा अशुभ लेश्याओ छे. आने कारणे जीव विविध दुर्गतिओमां उत्पन्न थाय छे. 535. पीत (तेज), पत्र अने शुकल आ त्रणेय धर्म अथवा शुभ लेश्याओ छे. आने कारणे जीव विविध सुगतिओमां उत्पन्न थाय छे. pa36. कृष्ण, नील अने कापत आ त्रण अशुभ लेश्याओमांथी प्रत्येकना तीव्रतम, तीव्रतर अने तीव्र आ त्रण भेद छे. बाकीनी त्रण शुभ लेश्याओमांथी प्रत्येकना मंदतम, मंदतर अने मंद आ त्रण भेदे छे. तीव्र अने मंदनी अपेक्षाए प्रत्येकमां अनंत भाग-वृद्धि, असंख्यात भाग-वृद्धि, संख्यात भाग-वृद्धि, संख्यात गुण-वृद्धि, असंख्यात गुण-वृद्धि अने अनंत गुण-वृद्धि - आ छ वृद्धि अने आ नामनी ज छ हानिओ सदा थती रहे छे. आ कारणे ज लेश्याओना * भेदोमां पण ओट-भरती थया करे छे. pa37-538. छ पथिक (यात्राळुओ) हता. जंगल वच्चे अटवाई पड्या. भूख सताववा लागी. थोडा समय पछी तेओने फळथी लादेलुं एक झाड देखायुं. तेओने फळ खावानी ईच्छा थई. तेओ मनमां ने मनमां विचारवा लाग्या. एके विचार्युं के वृक्षने जडमूळथी कापी एनां फळ खाईए. बीजाए विचार्युं के केवळ थड ज कापवुं. त्रीजाए DALI, चोथाए डाखळां, पांचमाए फळ तोडीने खावाने प्रस्ताव रजू कर्यो. ज्यारे छठ्ठाए विचार्युं के झाडने के एना कई पण भागने कापे नहि पण झाड उपरथी जे पाकां फळ नीचे पड्यां छे तेने वीणीने खावामां शुं वांधो che? A che yAtrIonA विचार, वाणी अने वर्तन अनुक्रमे छ लेश्याओनां उदाहरण che. Page #192 -------------------------------------------------------------------------- ________________ 170 समणसुत्तं .539. चंडो ण मुंचइ वेरं, भंडणसीलो य धरमदयरहिओ । दुट्ठो ण य एदि वसं, लक्खणमेयं तु किएहस्स ॥ 9 ॥ चण्डो न मुञ्चति वैरं, भण्डनशीलश्च धर्मदयारहितः । दुष्टो न चैति वशं, लक्षणमेतत्तु कृष्णस्य ॥ 9 ॥ 540. मंदो बुद्धिविहीणो, णिविणाणी य विसयलोलो य । लक्खणमेयं भणियं, समासदो णीललेस्सस्स ॥ 10 ॥ मन्दो बुद्धिविहीनो, निर्विज्ञानी च विषयलोलश्च । .. लक्षणमेतद् भणितं, समासतो नीललेश्यस्य ॥ 10 ॥ 541. रूसइ दी. अन्ने, दूसइ बहुसो य सोयभयबहुलो । ण गणइ कज्जाकज्ज, लक्खणमेयं तु काउस्स ॥ 12 ॥ रुष्यति निन्दति अन्यान्, दूषयति बहुशश्च shokbhyNbhulH। न गणयति कार्याकार्य, लक्षणमेत् तु कापोतस्य ॥ 11 ॥ 542. जाणइ कज्जाकजं, सेयमसेयं च सव्वसमपासी । / दयदाणरदो य मिदू, लक्खणमेयं * तु तेउस्स ॥ 12 ॥ जानाति कार्याकार्य, श्रेयः अश्रेयः च सर्वसमदर्शी । दयादानरतश्च मृदुः, लक्षणमेत् तु तेजसः ॥ 12 ॥ 543. चागी भद्दो चोक्खो, अज्जवकम्मो य खमदि बहुगं पि । साहुगुरुपूजणरदो, लक्खणमेयं तु पम्मस्स ॥ 13 ॥ त्यागी भद्र: चोक्षः, आर्जवकर्मा च क्षमते बहुकमपि । साधुगुरुपूजनरतो, लक्षणमेत् तु पद्मस्य ॥ 13 ॥ 544. ण य कुणै पक्खवायं, ण वि य णिदाणं समो य सवेसि । णत्थि य रायद्दोसा, हो वि य सुक्कलेस्सस्स ॥ 14 ॥ न च करोति पक्षपातं, नापि च निदानं समश्च सर्वेषाम् । न स्तः च रागद्वेषो, स्नेहोऽपि च शुक्ललेश्यस्य ॥ 14 ॥ लेस्सासोधी अज्झवसाणविसोधीए होइ जीवस्स । अज्झवसाणविसोधि, मंदकसायस्स गायव्वा ॥ 15 ॥ लेश्याशुद्धिः अध्यवसानविशुद्धया भवति जीवस्य । अध्यवसानविशुद्धिः, मन्दकषायस्य ज्ञातव्या ॥ 15 ॥ Page #193 -------------------------------------------------------------------------- ________________ मेक्षमाग 171 pa39. स्वभावनी प्रचंडता, वेरनी मजबूत गांठ, झघडाखोर वृत्ति, धर्म अने दया रहितता, समजाववा छतां न मानवुं - आ * बधां कृष्ण-लेश्यानां लक्षण छे. 540. मंदता, बुद्धिहीनता, अज्ञान अने विषयलोलुपता - आ टूंकमां, नील लेयानां लक्षण छे. 541. जलदी रोषे भरावुं, बीजानी निंदा करवी, देष देवो, अति शकायुक्त होवुं, अत्यंत भयभीत बनी जवुं - आ कापोतलेश्यानां लक्षण छे. 54. कार्य-अकार्यनुं ज्ञान, श्रेय-अयने विवेक, बधा तरफ समभाव, दया-दानमां प्रवृत्ति - आ पीत अथवा तेजलेश्यानां लक्षण छे. . 543. . त्यागशीलता, परिणामनी भद्रता, व्यवहारमां प्रामाणिकता, कार्यमां ऋजुता, अपराधीओ प्रति क्षमाशीलता, साधु-गुरु" जननी पूजा-सेवामां तत्परता - आ पद्मश्यानां लक्षण छे. 544. पक्षपात न करवो, भेगोनी आकांक्षा न करवी, बधानी साथे समदशीपणुं, राग-द्वेष-स्नेहथी दूर रहेवुं - शुकल लेश्यानां लक्षण छे. 545. आत्म परिणाममां विशुद्धि आववाथी लेग्यामां विशुद्धि थाय छे अने कषायोनी मंदताथी परिणामे विशुद्ध थाय che. Page #194 -------------------------------------------------------------------------- ________________ 32. आत्मविकाससूत्र (गुणस्थान) 546. जेहिं दु लक्खिज्जते, उदयादिसु संभवेहिं भावहिं । जीवा ते गुणसण्णा, णिद्दिट्ठा सव्वदरिसीहिं ॥ 1 ॥ यस्तु लक्ष्यन्ते, उदयादिषु सम्भवैर्भावैः । जीवास्ते गुणसंज्ञा, निर्दिष्टाः सर्वदर्शिभिः ॥ 1 ॥ 547-548. मिच्छो सासण मिस्सो, अविरदसम्मो य देसविरदो य । विरदो पमत्त इयरो, अपुव्व अणियट्टि सहुमो य ॥ 2 ॥ उवसंत खीणमोहो, सजोगिकेवलिजिणो अजोगी य । चोद्दस गुणट्ठाणाणि य, कमेण सिद्धा य णायव्वा ॥ 3 ॥ मिथ्यात्वं सास्वादनः मिश्रः, अविरतसम्यवत्वः च देशविरत्तश्च । विरतः प्रमत्तः इतरः, अपूर्वः अनिवृत्तिः सूक्ष्मश्च ॥ 2 ॥ उपशान्तः क्षीणमोहः, संयोगिकेवलिजिनः अयोगी च । चतुर्दश गुणस्थानानि च, क्रमेण सिद्धाः च ज्ञातव्याः ॥ 3 ॥ 549. तं मिच्छत्तं जमसद्दहणं; तच्चाण होदि अत्थाणं । ' संसैदमभिग्गहियं, अणभिग्गहियं, तु तं तिविहं ॥ 4 ॥ तद् मिथ्यात्वं यदश्रद्धानं, तत्त्वानां भवति अर्थानाम् । / संशयितमभिगृहीतम-नभिगृहीतं तु तत् त्रिविधम् ॥ 4 ॥ 550. सम्मत्तरयणपव्वय-सिहरादो . मिच्छ्भाव्स्म्भिमुहो। णासियसम्मत्तो सो, सासणणामो मुणेयत्वो ॥ 5 ॥ सम्यक्त्वरत्नपर्वत-शिखरात् . मिथ्याभावसमभिमुखः । नाशितसम्यवत्वः सः, सास्वादननामा मन्तव्यः ॥ 5 ॥ 551. दहिगुडमिव व मिस्सं, पिहुभावं व कारिदं सक्कं । एवं मिस्सयभावो, सम्मामिच्छो ति न्नाय्वो॥6॥ दधिगुडमिव व्यामिश्रं, पृथग्भावं नैव कर्तुं शक्यम् । एवं मिश्रकभावः, सम्यक्मिथ्यात्वमिति ज्ञातव्यम् ॥ 6 ॥ 552. शो इंदिएसु विरदो, णो जीवे थावरे तसे चावि । जो सहहै जिणत्तुं, सम्माइट्ठी अविरदो सो॥7॥ नो इन्द्रियेषु विरतो, नो जीवे स्थावरे त्रसे चापि । यः श्रद्दधाति जिनोक्तं, सम्यग्दृष्टिरविरतः सः ॥ 7 ॥ - 172 - Page #195 -------------------------------------------------------------------------- ________________ 32. आत्मविकाससूत्र (गुणस्थान) ,, 66 गुण या गुणस्थान 546. माहनीय वगेरे कर्मना उदय आदि (उपशम, क्षय, क्षयेआपशम वगेरे)थी थनार जे परिणामेआथी युक्त जीवने पीछाणी शकाय छे एमने सदेशी जिनेन्द्रदेवे sa'jJA आपी छे. अर्थात् सम्यकृत्वादिनी अपेक्षाए जीवानी अवस्थाने--श्रेणीने--भूमिकाने गुणस्थान कहेवामां आवे छे. 547-548. मिथ्यात्व, सासादन, मिश्र, अविरत-सम्यग्दष्टि, देशविरत, प्रमत्तविरत, अप्रमत्त-विरत, अपूर्वकरण, अनिवृत्तिकरण, सूक्ष्म-साम्पराय, उपशांतमेआह, क्षीणमेआह, सचेआगि-केवलीजिन, अयागि केवलीजिन--A अनुक्रमे चौद जीव-समास अथवा गुणस्थान छे. सिद्ध जीवा गुणस्थानातीत होय छे. 549. तत्त्वार्थ प्रति श्रद्धाना अभाव मिथ्यात्व कहेवाय छे. आ त्रण प्रकारनुं छे--संशचित, अभिगृहीत अने अनभिगृहीत. 550. सम्यक्त्व-रत्नरूपी पर्वतना शिखर उपरथी गबडी पडीने जीव मिथ्यात्वभावनी अभिमुख थई गया छे--मिथ्यात्वनी तरफ वळी गया छे, परंतु ( सम्यक्त्व नष्ट थई गया पछी पण ) जेणे हजी सुधी पण साक्षात् मिथ्यात्वभावमां प्रवेश नथी कर्यां ए मध्यवर्ती अवस्थाने सासादन नामनुं गुण स्थान कहे छे. 551. दहीं ane geALanI मेळवणीना स्वादनी माफ्क सम्यकत्व अने मिथ्यात्वना मिश्रित भाव एटले के परिणाम जेने अलग न करी शकाय एने सम्यकत्व-मिथ्यात्व अथवा मिश्र गुणस्थान कहे छे. पपर. इन्द्रियाना विषयाथी जे विरत थया नथी तथा त्रस-स्थावर जीवानी हिंसाथी पण उपरत थयेआ नथी परंतु केवळ जिनेन्द्र प्ररूपित तत्त्वार्थमां श्रद्धा राखता हाय ए व्यक्ति अविरत-सम्यग्दष्टि गुणस्थानवती कहेवाय che. - 173 - Page #196 -------------------------------------------------------------------------- ________________ 174 समणसुत्तं 553. जो तसवहाउविरदो, णो विरओ एत्थ-थावरवहाओ । पडिसमयं सो जीवो, विरयाविरओ जिणेक्कमई ॥ 8 ॥ यस्त्रसवधाद्विरतः, नो विरतः अत्र स्थावरवधात् । . प्रतिसमयं सः जीवो, विरताविरतो जिनकमतिः ॥ 8 ॥ 554. वत्तावत्तपमाए, जो वसइ पमत्तसंजओ होइ । सयलगुणसोलकलिओ, महव्वई चित्तलायरणो ॥ 9 ॥ व्यक्ताव्यक्तप्रमादे, यो वसति प्रमत्तसंयतो भवति । सकलगुणशीलकलितो, महाव्रती चित्रलाचरणः । / 9 / / णट्ठासेसपमाओ, वयगुणसोलोलिमंडिओ गाणी । अणुवसमओ अखवओ, झाणणिलीणो हु अप्पमत्तो सो॥10॥ न्स्स्त्त्|shessprmaado, व्रतगुणशीलावलिमण्डितो ज्ञानी । अनुपशमक: अक्षपको, ध्याननिलीनो हि अप्रमत्तः सः ॥ 10 ॥ 555 556. एयम्मि गुणट्ठाणे, विसरिससमयट्ठिएहि जीवेहिं । पुव्वमपत्ता जम्हा, होति अपुव्वा हु परिणामा ॥ 11 ॥ एतस्मिन् गुणस्थाने, विसदृशसमयस्थितीवैः । / पूर्वमप्राप्ता यस्मात्, भवन्ति अपूर्वा हि परिणामाः ॥ 11 ॥ 557. तारिसपरिणामट्ठियजीवा, हु जिणेहिं गलियतिमिरेहिं । mohassa'puTavakaraNA, . खवणुवसमणुज्जया भणिया ॥ 12 ॥ तादृशपरिणामस्थितजीवाः, हि जिनर्गलिततिमिरैः । मोहस्यापूर्वकरणा:, क्षपणोपशनाद्यताः भणिताः ॥ 12 ॥ Page #197 -------------------------------------------------------------------------- ________________ मेक्षमाग 175 553. जे त्रस जीवोनी हिंसाथी विरत थई गयो छे परंतु एकेन्द्रिय * स्थावर जी (वनस्पति, जळ, भूमि, अग्नि, वायु)नी हिंसाथी विरत नथी थयो त एक मात्र जिन भगवानमां ज श्रद्धा राखे छे ए श्रावक देशविरत गुणस्थानवती कहेवाय छे. पप4. जेणे महाव्रत धारण करी वाळ्यां छे, जे सकळ शील गुणोथी युक्त थई गया छे छतां पण जेनामां व्यक्त-अव्यक्तरूपे प्रमाद बाकी रही गयो छे ए प्रमत्तसंयत गुणस्थानवती कहेवाय छे. आनुं व्रताचरण किंचित् सदेष होय छे. 555. जेने व्यक्त-अव्यक्त. संपूर्ण प्रमाद नष्ट थई गयुं छे अने जे ज्ञानी होवा उपरांत व्रत, गुण, अने शीलनी माळा वडे सुशोभित छे छतां पण जे मेहनीय कर्मनो नथी तो उपशाम करतो अने नथी क्षय करी शकतो ते केवळ आत्मध्यानमां लीने रहेतो होय छे अने ए श्रमण अप्रमत्तसंयत गुणरथानवता कहेवाय छे. पप6. आ आठमां गुणस्थानमां विभिन्न समयमां स्थित जीव एवां एवां अपूर्व परिणामो (भाव)ने धारण करे छे जे पहेलां कदि एणे धारण कर्या नहोतां. आ माटे आनुं नाम अपूवकरण गुणस्थान छे. पप7. अज्ञानरूपी अंधकारने दूर करनार (ज्ञानसूर्य) जिनेन्द्रदेवे ए अपूर्व-परिणामी जीवोने मेहनीय कर्मने क्षय अथवा उपशम करवामां तत्पर कह्या छे. (मेहनीय कर्मनो क्षय - ". अथवा उपशम तो नवमा अने दशमां गुणस्थानमां थाय छे, छतां एनी तयारी आ आठमां गुणस्थानमां ज शरू थई जाय छे.) * विशेष ज्ञातव्य : अप्रमत्तसंयत गुणस्थानथी आगळ be zregIono आरंभ थाय छे - उपशम अने क्षपक. उपशम श्रेणीवाळे तपस्वी मेहनीय कर्मनो उपशम करतो थको अगीयारमां गुणस्थान सुधी चडी गया पछी पण फरीथी मेहनीय कमनो उदय थवाथी पडी जाय छे, जयारे बीजे क्षपक श्रणवाळा मेहनीय कर्मनो संपूरो क्षय करी आगळ वधी जाय छे तथा मोक्ष प्राप्त करी वाळे che. Page #198 -------------------------------------------------------------------------- ________________ 176 समणसुत्तं . 558. होति अणियट्टिणो ते, पडिसमयं जेसिमेक्कपरिणामा । विमलयरझाणहुयवह-सिहाहि णिद्दड्ढकम्मवणा ॥ 13 ॥ भवन्ति अनिवर्तिनस्ते, प्रतिसमयं येषामेकपरिणामाः । . विमलतरध्यानहुतवह-शिखाभिनिर्दग्धकर्मवनाः ॥ 13 ॥ 559. कोसंभा जिह राओ, अब्भंतरदो य सुहमरत्तो y। एवं सुहुमसराओ, सुहमकसाओ त्ति णायव्वो ॥ 14 ॥ कौसुम्भः यथा रागः, अभ्यन्तरतः च सूक्ष्मरक्तः च । . एवं सूक्ष्मसरागः, सूक्ष्मकषाय इति ज्ञातव्यः ॥ 14 ॥ 560. सकदकफलजलं वा, सरए सरवाणियं व णिम्मलयं । ' .. सयलावसंतमाहो, उवसंतकसायओ होदि ॥ 15 ॥ कतकफलयुतजलं वा, शरदि सर:पानीयम् इव निर्मलकम् । सकलोपशान्तमोहः, उपशान्तकंषायतो भवति । / 15 / / 561. णिस्सेसखीणमाहो, फ्लिहाम्ल्भाय्न्नुद्य्-स्म्चित्तो। खीणकसाओ भण्णइ, णिग्गंथा वीयराएहि ॥ 16 ॥ निःशेषक्षीणमोहः, स्फटिकामल-भाजनोदक-समचित्तः । . क्षीणकषायो भण्यते, निर्ग्रन्थो वीतरागैः । / 16 / / 562-563. केवलणाणदिवायर-किरणकलाव-प्पणासिअण्णाणो । णवकेवललधुग्गम-पावियपरमप्पववएसो ॥ 17 ॥ असहायणाणदंसण-सहिओ वि हु केवली हु जोएण । जुत्तो त्ति सजोइजिणो, अणाइणिहणारिसे वुत्तो ॥ 18 ॥ केवलज्ञानदिवाकर-किरणकलाप-प्रणाशिताज्ञानः । नवकेवललब्ध्युद्गम-प्रापितपरमात्मव्यपदेशः ॥ 17 ॥ असहायज्ञानदर्शन-सहितोऽपि हि केवली हि योगेन । युक्त इति सयोगिजिनः, अनादिनिधन आर्षे उक्तः ॥ 18 ॥ 564. सेलेसि संपत्तो, णिरूद्धणिस्सेस-आसओ जीवो। कम्मरयविप्पमुक्का, गयोगो केवली होइ ॥ 19 ॥ शैलेशी संप्राप्तः, निरुद्धनिःशेषास्रवो जीवः । कर्मरजविप्रमुक्तो, गतयोगः केवली भवति । / 19 / / Page #199 -------------------------------------------------------------------------- ________________ मेक्षमाग 177 558. जे लोकोनां परिणाम दरेक समये (निरंतर) एक ज वर्ते छे ते अनिवृत्तिकरण गुणस्थानवाळा होय छे. (एमना भाव आठमां गुणस्थानवाळानी माफक विसदश नथी होता.) आ जी निर्मलतर ध्यानरूपी अग्निशिखाओ वडे कर्मना वनने भस्म करी नाखे छे. 559. कसुंबाना जलदी UDI जाय एवा रंगनी माफक जेमना अंतर मां केवळ सूक्ष्म राग बाकी रही गया होय ते मुनिओने सूक्ष्म-सराग अर्थात् सूक्षम-कषाय वाळा जाणवा जोईए. pa60. जेवी रीते निर्मळफळथी युक्त जळ अथवा शरदकालीन सरोवरनुं जळ (माटी नीचे बेसी जाय त्यारे) निर्मळ होय छे, तेवी रीते जेओनो संपूर्ण मेह उपशांत थई गयो छे ते निर्मळ परिणमी उपशांत-कषाय कहेवाय छे* छतां पण जेवी रीते पाणी हली जाय एटले नीचे बेठेली माटी उपर आवी जाय छे तेवी रीते मेहना उदयथी आ उपशांत-कषाय श्रमण स्थानत्रुत बनी सूक्ष्म-सराग दशामां पहोंची जाय छे. pa61. संपूर्ण माह पूरेपूरो नष्ट थई जाय एटले जेमनुं चित्त स्फटिक मणिना पात्रमां राखेला स्वच्छ पाणीनी माफक निर्मळ : थई जाय छे एमने वीतरागदेवे क्षीण-कषाय निर्गस्थ कह्या छे. पदर-pa63. केवळज्ञानरूपी सूर्यना किरण समूह वडे जेमनुं अज्ञानरूपी अंधकार नष्ट थई गयुं छे तथा नव केवळलब्धिओ . . ( सम्यकत्व, अनंतज्ञान, अनंतदर्शन, अनंतसुख, अनंत वीर्य, दान, लाभ, भेग अने उपभेग) प्रकट थवाथी जेमने परमात्मानी संज्ञा प्राप्त थई छे ते ईद्रियादिनी सहायतानी अपेक्षा न राखनारा, ज्ञान-दर्शनथी युक्त होवाने - लीधे केवळी अने काययेगथी युक्त होवाने लीधे सयोगी केवळी ( तथा घाती कर्मोना विजेता होवाने लीधे ) जिन कहेवाय छे. आवुं अनादि अनंत जिनागममां कहेवामां आव्युं छे. pa64. जे शीलना स्वामी छे, जेमना बधा नवीन कर्मोना आसव अवरुद्ध थई गया छे तथा जे पूर्वसंचित कर्मोमांथी (बंधथी) सर्वथा मुक्त थई गया छे ए अगी-केवळी कहेवाय छे. * उपशांत कषाय अने क्षण कषायमां एटलो ज फरक छे के उपशांत कषायवाळानो मेह दबायेलुं रहे छे जयारे क्षीण क्षाचनो मेह नाश पामे che. Page #200 -------------------------------------------------------------------------- ________________ 178 समणसुत्तं 565. सो तम्मि चेव समये, लोयग्गे उड्ढगमणसभाओ । संचिट्ठइ असरीरो, पवरट्ठ गुणप्पओ णिच्चं ॥ 20 ॥ सो तस्मिन् चैव समये, लोकाग्रे ऊर्ध्वगमनस्वभावः । . सचेष्टते अशरीरः, प्रवराष्टगुणात्मको नित्यम् ॥ 20 ॥ 566. अट्ठविहकम्पवियडा, सीदीभूदा णिरंजणा णिच्चा । अटुगुणा कयकिच्चा, लोयग्गणिवासिणो सिद्धा ॥ 21 ॥ अष्टविधकर्म विकलाः, शीतीभूता निरञ्जना नित्याः । , .. अष्टगुणाः कृतकृत्याः, लोकाग्रनिवासिनः सिद्धा: ॥ 21 ॥ 33. संलेखनासूत्र 567. सरीरमाहु नाव त्ति, जीवो. वुच्चै नाविओ। संसारो अण्णवो वुत्तो,* जं तरंति महेसिणो ॥ 1 ॥ शरीरमाहुनौं रिति, जीव उच्यते नाविकः । ससारोऽर्णव उक्तः, यं तरन्ति महर्षयः ॥ 1 ॥ 568. बहिया उड्ढमादाय, नावकंखे कयाइ वि । पुव्वकम्मक्खयट्ठाए, . इमं . देहं समुद्धरे ॥ 2 ॥ बाह्यमूर्ध्वमादाय, नावकाङक्षेत् कदाचिद् अपि । .. पूर्वकर्मक्षयार्थाय, इम. देहं समुद्धरेत् ॥ 2 ॥ 569. धीरेण वि मरियव्वं, काउरिसेण वि अवस्समरियव्वं । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरिउं ॥ 3 ॥ धीरेणापि मर्त्तव्यं, कापुरुषेणाप्यवश्यमर्त्तव्यम् । / तस्मात् अवश्यमरणे, वरं खलु धीरत्वे मर्तुम् ॥ 3 / / 570. इक्कं पंडियमरणं, छिदै जाईसयाणि बहुयाणि । तं मरणं मरियव्वं, जेण मओ सुम्मओ होइ ॥ 4 ॥ एकं पण्डितमरणं, छिनत्ति जातिशतानि बहुकानि । तद् मरणे मर्त्तव्यं, येन मृतः सुमृतः भवति ॥ 4 ॥ Page #201 -------------------------------------------------------------------------- ________________ 565. मे क्षमाग आ (चौदमा) गुणस्थानने प्राप्त करी लीधा उपरांत ए समये ज ऊंचे जवाना स्वभाववाळा ए अयेआगी-केवळी अशरीरी तथा उत्कृष्ट आठ गुणावाळा बनीने हमेश माटे लाकना अग्रभाग उपर चाल्या जाय छे. (एमने सिद्ध कहे छे.) 179 566. सिद्ध जीव आठ कर्मोथी रहित, सुखमय, निरजन, नित्य, आठ-गुण सहित तथा कृतकृत्य बनी जाय छे अने हमेशां लेआकना अग्रभाग उपर निवास करे छे. 33. sa'lekhanAsUtra 567. शरीरने नाव अने जीवने नाविक कह्यो छे. आ sa'sAra समुद्र समान छे जेने मजिन तरी जाय छे. 568. ऊर्ध्व अर्थात् मुक्तिनु लक्ष्य राखनारा साधक कदि खाद्य विषयानी आकांक्षा न राखे. पूर्वकर्माना क्षय करवा माटे ज आ शरीरने धारण करे. 569. धैर्यवानने पण निश्चयरूपे मरवानुं छे अने बीकने पण. ज्यारे मरण अवश्यंभावी छे, तेआ पछी धीरताथी मरवुं ए ज उत्तम छे. 570. एक पडित मरण (ज्ञानपूर्वक मरण) सेंकडा जन्माना नाश करी नाखे छे. एटला माटे एवी रीते मरवुं जोई ए जेथी मरण सुमरणु बनी जाय. Page #202 -------------------------------------------------------------------------- ________________ 180 समणसुत्तं 571. इक्कं पंडियमरणं, पडिवज्जइ सुपुरिसो असंभंतो । खिप्पं सो मरणाणं, काही अंतं अनंताणं ॥ 5 ॥ एकं पण्डितमरणं, प्रतिपद्यते सुपुरुष: असम्भ्रान्तः । क्षिप्रं सः मरणानां करिष्यति अन्तम् अनन्तानाम् ॥5॥ 572. चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्नमाणो । लाभंतरे जीविय वूहैत्ता, पच्चा परिणाय मलावधंसी ॥ 6 ॥ चरेत्पदानि परिशङ्कमानः, यत्किंचित्पाशमिह मन्यमानः । लाभान्तरे जीवितं बृ ंहयित्वा, पश्चात्परिज्ञाय मलावध्वंसी ॥ 6 ॥ 573. तस्स ण कप्पदि भत्त-पइण्णं अणुवट्ठिदे भये पुरदो । सो मरणं पत्थितो, होदि हु सामण्णणिव्विण्णो ॥ 7 ॥ तस्य न कल्पते भक्त-प्रतिज्ञा अनुपस्थिते भयं पुरतः ! सो मरणं प्रेक्षमाणः, भवति हि श्रामण्यनिर्विण्णः ॥ 7 ॥ 574. संलेहणाय दुविहा, अभितरिया य बाहिरा चेव । अभितरिया कसाए, बाहिरिया होइय सरीरे ॥ 8 ॥ संलेखना च द्विविधा, अभ्यन्तरिका व बाह्या चैव । अभ्यन्तरका कषाये, बाह्या भवति च शरीरे ॥ 8 ॥ 575. कसाए पयणूएं किच्चा, अप्पाहारे तितिक्खए । अह भिक्खू गिलाएज्जा, आहारस्सेव अन्तियं ॥ 9 ॥ कषायान् प्रतनून् अथ कृत्वा, अल्पहार: तितिक्षते । भिक्षुग्र्लायेत्, आंहारस्येव अन्तिकम् ॥ 9 ॥ 576. न वि कारणं तणमओ संथारो, न वि य फासुया भूमी । अप्पा खलु संथारो, होइ विसुद्धो मणो जस्स ॥ 10 ॥ नापि कारणं तृणमयः संस्तारः, नापि च प्रासुका भूमिः । आत्मा खलु संस्तारो भवति, विशुद्धं मनो यस्य ॥ 10 ॥ 577-578. न वि तं सत्थं च विसं च, दुप्पौतु व्व कुणै वेयालो । जंतं व दुप्पउत्तं, सप्पु व्व पमाइणो कुद्धो ॥ 11 ॥ जं कुणै भावसल्लं, अणुद्धियं उत्तमट्टकालम्मि । दुल्लहबोहीयत्तं, अनंतसंसारियत्तं च ॥ 12 ॥ Page #203 -------------------------------------------------------------------------- ________________ 571. 572. साक्षमा asa'bhrAnta (निय) सत्पुरुष एक pa`Dita-मरणे मरे छे अने तरत ज अन त मरणना-वारवारना मरणना अंत करी नाखे छे. 18 साधक डगले अने पगले दोषानी आशकाने (sa'bhAvanAne) ध्यानमां राखी चाले. नानामां नाना दोषने पण पाश समजे. एनाथी सावधान रहे. नवा नवा लाभ माटे जीवनने सुरक्षित राखे. ज्यारे जीवन तथा शरीरथी लाभ छे एवुं देखाय नहि त्यारे परिज्ञान-पूर्णांक शरीरने छेआडी दे. 573, (पर तु) जेनी सामे ( peAtAnAM sayama, tapa vagere साधनाना ) काई डर अथवा कांई पण प्रकारनी क्षतिनी आशंका नथी . एने माटे भाजनना त्याग उचित नथी. जो ते ( छतां पण भेआजनना त्याग करी ) मरवा ज मागता हाय ता कहेवु. पडशे के ए मुनिपणाथी ज विरक्त थई गयेआ छे. 574. sa'lekhanA ए प्रकारनी छे --आभ्यतर अने बाह्य. आयाने पातळा पाडवा ए Abhya'tara सलेखना एने शरीरने पातळुं पाडवुं ए बाह्य सलेखना. 7प. (सलेखना धारण करनार साधु) कायाने पातळा पाडी धीरे धीरे आहारनु प्रमाण घटाडे. जो ते रागी हाय, शरीर अत्यंत क्षीण थई गयुं हाय ता आहारना सथा त्याग करी दे. 576. जैनुं मन विशुद्ध छे एनी पथारी नथी घासनी के नथी प्रारुक भूमिनी,* एना आत्मा ज एनी पथारी छे. 577-578. दुप्रयुक्त शस्त्र, झेर, भूत तथा दुष्प्रयुक्त यंत्र तथा कुद्धे सर्प * सलेखना धारण करी होय एने माटे प्रासुक भूमिमां घासनी पथारी करवामां आवे छे जेना उपर ए विश्राम करे छे. आ लक्ष्यमां राखीने आ भावनुं... कथन करवामां आव्युं che. Page #204 -------------------------------------------------------------------------- ________________ समणसुत्तं तत् शस्त्रं च विषं च, दुष्प्रयुक्तो वा करोति वैताल: / यन्त्रं वा दुष्प्रयुवतं, सर्पो वा प्रमादिनः क्रुद्धः ॥ 11 ॥ यत् करोति भावशल्य-मनुद्धृतमुत्तमार्थकाले । दुर्लभबोधिकत्वम्, अनन्तसंसारिकत्वं च ॥ 12 ॥ 579. तो उद्धरंति गारवरहिया, मूलं पुणब्भवलयाणं । मिच्छादसणसल्लं, मायासलं नियाणं च ॥ 13 ॥ तदुद्धरन्ति गौरवरहिता, मूलं पुनर्भवलतानाम् । मिथ्यादर्शनशल्यं, मायाशल्यं निदानं च ॥ 13 ॥ 580. मिच्छइंसणरत्ता, सनियाणा कण्हलेसभोगाढा । इय जे मरंति जीवा, तेसिं दुलहा भवे बोही ॥ 14 ॥ . मिथ्यादर्शन रखताः, सनिदानाः कृष्णलेश्यामवगाढाः । . इति ये नियन्ते जीवा-स्तेषां दुर्लभा भवेद् बोधिः ॥ 14 ॥ 581. सम्मदसणरत्ता, अनिनाणा सुक्कलेसमोगाढा । . इय जे मरंति जीवा, तेसिं सुलहा भवे बोही ॥ 15 ॥ सम्यग्दर्शन क्ताः अनिदानाः शुक्ललेश्यामवगाढाः । इति ये नियन्ते जीवा-स्तेषां सुलभा भवेद् बोधिः ॥ 15 ॥ 582. आराहणाए कज्जे, परियम्मं सव्वदा वि कायव्वं । परियम्भभाविदस्स हु, सुहसज्झाऽऽराहणा होइ ॥ 16 ॥ आराधनायाः कार्ये, परिकर्म सर्वदा अति कर्त्तव्यम् । परिकर्मभावितस्य खलु, सुखसाध्या आराधना भवति ॥ 16 ॥ 583-584. जह रायकुलपसूओ, जोगं णिच्चमवि कुणइं परिकम्मं । तो जिदकरणो जुद्धे, कम्मसमत्थो भविस्सदि . हि ॥ 17 ॥ इय सामण्णं साधूवि, कुणदि णिच्चमवि जोगपरियम्म । तो जिदकरणो मरणे, ज्झाणसमत्थो भविस्सति ॥ 18 ॥ यथा राजकुलप्रसूतो, योग्यं नित्यमपि करोति परिकर्म । ततः जितकरणो युद्धे, कर्मसमर्थो भविष्यति हि ॥ 17 ॥ एवं श्रामण्यं साधुरपि, करोति नित्यमपि योगपरिकर्म । ततः जितकरणः मरणे, ध्यानसमर्थो भविष्यति ॥ 18 ॥ Page #205 -------------------------------------------------------------------------- ________________ मेक्षमाग 183 वगेरे प्रमादीनुं एटलुं अनिष्ट नथी करतां जेटलुं समाधिकाळे मनमां रहेला माया, मिथ्यात्व अने निदान शल्य करे छे. आथी बधि प्राप्ति दुर्लभ थई जाय छे तथा संसारनो अंत नथी थतो. 579. एटला माटे अभिमान विनाने साधक पुनर्जन्मरूपी लतानुं मूळ अर्थात् मिथ्या-दशन शल्य, माया शल्य, अने निदान शल्यने अंतरमांथी फेंकी दे छे. 580. आ संसारमां जे जीव मिथ्यादर्शनमां अनुरक्त बनी निदानपूर्वक तथा कृष्ण लेश्यानी प्रगाढता सहित मरण पामे छे तेमने माटे बोधिलाभ दुर्लभ छे. 581. जे जीव सम्यग्दर्शननो अनुरागी बनी निदान रहित तथा - शुकल लेश्यापूर्वक मरण पामे छे तेने बोधिलाभ सुलभ छे. 582. (एटला माटे मरणकाळे रत्नत्रयनी सिद्धि अगर संप्राप्तिना . अभिलाषी साधके) पहेलेथी ज परिकर्म अर्थात् सम्यकत्वादिनुं अनुष्ठान करतां रहेवुं जोईए कारण के परिकर्म अथवा अभ्यास करता रहेनारनी आराधना सुखेथी थाय छे. 583-584. राजकुळमां उत्पन्न राजपुत्र हमेशां समुचित शस्त्राभ्यास करतो रहे तो एनामां दक्षता आवी जाय छे अने ए युद्धमां विजय प्राप्त करवा शक्तिशाळी बने छे. ए प्रमाणे जे समभावयुक्त साधु सदा ध्यानाभ्यास करे छे एनुं चित्त अंकुशमां आवी जाय छे अने मरणकाळे ध्यान करवामां समर्थ बनी जाय che. Page #206 -------------------------------------------------------------------------- ________________ 184 समणसुत्तं 585. मोक्खपहे अप्पाणं, ठवेहि तं चैव झाहि तं चेव । तत्थेव विहर णिच्चं, मा विहरसु अन्नदब्वेसु ॥ 19 ॥ मोक्षपथे आत्मानं, स्थापय तं चैव ध्याय तं चैव । तत्रैव विहर नित्यं, मा विहरस्व अन्यद्रव्येषु ॥ 19 ॥ 586. इहपरलोगासंस-प्पओग, तह जीयमरणभोगेसु । वज्जिज्जा भाविज्ज य, असुहं संसारपरिणामं ॥ 20 ॥ इहपरलोकाशंसा-प्रयोगो तथा जीवितमरणभोगेषु । . वर्जयेद् भावयेत् च अशुभं संसारपरिणामम् ॥ 20 ॥ 587. परदव्वादो दुग्गइ, सद्दव्वादो हु सुग्गई होई । इय NAU सदवे, कुणह रई विरई इयरम्मि ॥ 21 ॥ परद्रव्यात् दुर्गतिः, स्वद्रव्यात् खलु सुगतिः भवति । इति ज्ञात्वा स्वद्रव्ये, कुरुत रति विरतिम् इतरस्मिन् ॥ 21 ॥ Page #207 -------------------------------------------------------------------------- ________________ क्षमाग 185 585. हे भव्य ! तुं तारा आत्मानुं मेक्षमार्गमां स्थापन कर. एनुं ज ध्यान धर. एने ज अनुभव कर तथा एनामां ज विहार कर. बीजा द्रव्योमां विहार करे छोडी दे. 586. आ लोक अने परलोकमां सुखादि प्राप्त करवानी तथा जीववा अने मारवानी ईच्छाने संलेखना-रत साधके मरणकाळे छेडवी जोईए अने छेल्ला श्वास सुधी संसारना अशुभ परिणामनुं चिंतन करवुं जोईए. 587. पर-द्रव्य अर्थात् धन-धान्य, परिवार अने देहादिमां अनुरक्त रहेवाथी दुर्गति थाय छे अने स्व-द्रव्य अर्थात् पोताना आत्मामां लीन थई जवाथी सुगति थाय छे. आवुं जाणी स्व-द्रव्यमां अनुरक्त अने पर-द्रव्यथी विरक्त थवुं जोईए. Page #208 -------------------------------------------------------------------------- Page #209 -------------------------------------------------------------------------- ________________ सेमणसुत्त (जैनधर्मसार) वतीय खड तत्त्व-दशन Page #210 -------------------------------------------------------------------------- ________________ 34. तत्त्वसूत्र 588. जावन्तविज्जापुरिसा, सव्वे ते दुक्खसंभवा । लुप्पन्ति बहुसो मूढा, संसारम्मि अणन्तए ॥ 1 ॥ यावन्तोऽविद्यापुरुषाः, सर्वे ते दुःखसम्भवाः । लुप्यन्ते बहुशो मूढाः, संसारेऽनन्तके ॥ 1 ॥ 589. समिक्ख पंडिए तम्हा, पासजाइपहे. बहू । अप्पणा सच्चमेसेज्जा, मेत्ति भएसुः कप्पए ॥ 2 ॥ समीक्ष्य पण्डितस्तस्मात्, पोशजातिपथान् बहून् । आत्मना सत्यमेषयेत्, मैत्री भूतेषु कल्पयेत् ॥ 2 ॥ 590. तच्चं तह परमळं, दव्वसहावं तहेव परमपरं । धेयं सुद्धं परमं, एयट्ठा हुति अभिहाणा ॥ 3 ॥ तत्त्वं तथा परमार्थः, द्रव्यस्वभावस्तथैव परमपरम् । ध्येयं शुद्धं परमम्, एकार्थानि भवन्त्यभिधानानि ॥ 3 ॥ 591. जीवाऽजीवा य बन्धो य, पुण्णं पावाऽऽसवो तहा । संवरो निज्जरा मोक्खो, . संतए तहिया नव ॥ 4 ॥ जीवा अजीवाश्च बन्धश्च, पुण्यं प्रापास्रवः तथा । संवरो निर्जरा मोक्षः, * सन्त्येते तथ्या नव ॥ 4 ॥ 592. उवओगलक्षणमणाइ - निहणमत्थंतरं स्रीराओ। जीवमरूवि कारि, भोयं च सयस्स .कम्मस्स ॥ 5 ॥ उपयोगलक्षणं अनादि-निधनमर्थान्तरं शरीरात् । जीवमरूपिणं कारिणं, भोगे च स्वकस्य कर्मणः ॥ 5 ॥ 593. सुहदुक्खजाणणा वा, हिदपरियम्मं च अहिदभीरत्तं । जस्स ण विज्जदि णिच्चं, तं समणा विति अज्जीवं ॥ 6 ॥ सुखदुःखज्ञानं वा, हितपरिकर्म चाहितभीरुत्वम् । यस्य न विद्यते नित्यं, तं श्रमणा ब्रुवते अजीव्ण्॥6॥ - 188 - . Page #211 -------------------------------------------------------------------------- ________________ 34 तत्त्वसूत्र 588. समस्त अविद्यावान ( अज्ञानी पुरुष) दुःखी छे, दुःखना उपादक छे. ए विवेकमूढ अनंत संसारमां वारंवार लुप्त न थई जाय छे. 589. एटला माटे, जन्म-मरणना कारण समान स्त्रा-पुत्रादिना संबंधे के जे अनेक प्रकारना पाश एटले के बंधनरूप छे. तेनो पूरेपूरो विचार करीने पंडित पुरुष पोते सत्यनी शोध करे अने बधां प्राणीओ तरफ मित्रीभाव राखे. 590. तत्त्व, परमार्थ, द्रव्य-स्वभाव, पर-अपर ध्येय, शुद्ध, परम, -A बधा शब्दो एकार्थक छे. 51. जीव, अजीव, बंध, पुष्य, पाप, आसव, संवर, निर्जर अने मेक्ष आ नव तत्त्व अथवा पदार्थ छे. 52. जीवनुं लक्षण उपयोग छे. ए अनादि निधन छे, शरीरथी भिन्न छे, अरूपी छे अने पोताना कर्मने कर्ता तथा 1. क्ता छे. 53. जेने सुख-दुःखनुं ज्ञान नथी, जे पोताना भला माटे उद्यम न करतो नथी तेम ज जेने पोताना अहितने पण डर नथी एने श्रमण जनो अजीव kahe che. Page #212 -------------------------------------------------------------------------- ________________ 190 समणसुत्तं 594. अज्जीवो पुण णेओ, पुग्गल धम्मो अधम्म आयासं । कालो पुग्गल मुत्तो, रूवादिगुणो अमुत्ति सेसा दु ॥ 7 ॥ अजीवः पुनः ज्ञेयः पुद्गल: धर्म : अधर्म: आकाशः । काल: पुद्गल: मूर्त: रूपादिगुणः, अमूर्तयः शेषाः खलु ॥ 7 ॥ 595. नो इन्दियग्गेज्झ अमुत्तभावा, अमुत्तभावा वि य होइ निच्चो । अज्झत्थहेउं niyaya'ssa बन्धो, संसारहेउं च वयन्ति बन्धं ॥ 8 ॥ नो इन्द्रियग्राह्योऽमूर्तभावात्, अमूर्तभावादपि च भवति नित्यः । अध्यात्महेतुनियतः अस्य बन्धः, संसारहेतु च वदन्ति बन्धम् ॥ 8 ॥ 596. रत्तो बंधदि कम्म, मुच्चदि कम्मेहिं राग्र्हिद्प्पा। . एसो बधसमासो, जीवाणं जाण णिच्छ्यदो ॥ 9 ॥ . रक्तो बध्नाति कर्म, मुच्यते कर्मभी राग्र्हितात्मा। एष बन्धसमासो, जीवानां जानीहि निश्चयतः ॥ 9 ॥ 597. तुम्हा णिव्वुदिकामो, खगं सव्वत्थ कुणदि मा किंचि । / सो तेण वीदरागों, भवियों भवसायरं तरदि ॥ 10 ॥ तस्मात् निर्व त्तिकामो, रागं सर्वत्रं करोतु मा किंचित् । स तेन वीतरागो, भव्यो भवसागरं तरति ॥ 10 ॥ 598. कम्मं पुण्णं पावं, हेऊ तेसिं च होंति स्च्छिद्रा। मंदकसाया सच्छा, तिव्वकंसामा असच्छा हु॥11॥ कर्म पुण्यं पापं, हेतवः तेषां च भवन्ति स्वच्छेतराः । मन्दकषायाः स्वच्छाः, तीव्रकषायाः अस्वच्छाः खलु ॥ 11 ॥ सव्वत्थ वि पियवयणं, दुव्वयणे दुज्जणे वि खमकरणं । सव्वेसिं गुणगहणं, मंदकसायाण दिद्रुता ॥ 12 ॥ सर्वत्र अपि प्रियवचनं, दुर्वचने दुर्जने अपि क्षमाकरणम् । सर्वेषां गुणग्रहणं, मन्दकषायाणां दृष्टान्ताः ॥ 12 ॥ 600. अप्पपसंसण-करणं, पुज्जेसु वि दोसगहण-सीलत्तं । वेरधरणं च सुइरं, तिव्वकसायाण लिंगाणि ॥ 13 ॥ आत्मप्रशंसनकरणं, पूज्येषु अपि dossgrhnnshiiltvm|| वेरधारणं च सुचिरं, तीव्रकषायाणां. लिङ्गानि ॥ 13 ॥ 599. Page #213 -------------------------------------------------------------------------- ________________ तव-दशन 594. अजीव द्रव्यना पांच प्रकार छे - पुद्दगल, धर्म द्रव्य, अधर्म द्रव्य, आकाश अने काल. आमां पद्मल रूपादि गुणयुक्त होवाने लीधे मूर्तिक छे. बाकीना चार अमूर्तिक छे. 59. आत्मा (जीव) अमूर्त छे एटला माटे ए इन्द्रियो द्वारा ग्राह्य नथी. तथा अमूर्त पदार्थ नित्य होय छे, आत्माना आंतरिक रागादि भाव ज निश्चय दृष्टिए बंधना कारण छे अने बंधने संसारनो हेतु कह्यो छे. 596. रागयुक्त ज कर्मबंध करे छे. रागरहित आत्मा कर्मोथी मुकत बने छे. जीवनना बंधनुं आ कथन संक्षेपमां निश्चय दृष्टिए कह्युं छे. " 597. एटला माटे. मेक्षाभिलाषीए सूम पण राग न करवो जोईए. आम करवाथी ए वितरागी बनी भवसागरने तरी जाय che. . jaya che. ' . . * pa98 kama be प्रकारनां छे-पुण्य रूप अने pA5 rU5. पुण्य कर्मना बंधने हेतु स्वच्छ अथवा शुभ भाव छे अने पाप कर्मना बंधनो हेतु अस्वच्छ अथवा अशुभ भाव छे. मंदकषायी जीव स्वच्छ भाववाळा होय छे अने तीव्र कषायी जीव अस्वच्छ भाववाळा होय छे. 59. सर्वत्र प्रिय वचन बोलवुं, दुष्ट वचन बोलनारने पण क्षमा आपवी अने बधाना गुणोने ग्रहण करवा-A मंदकषायी जीवानां लक्षण छे. 600. पोतानी प्रशंसा करवी, पूज्य पुरुषमां पण दोषो जोवानो - ' स्वभाव होवो, लांबा वखत सुधी वेरनी गांठ बांधी राखवी - आ तीव्र कषायवाळा जीवोनां लक्षण अथवा cihna che. Page #214 -------------------------------------------------------------------------- ________________ 192 ___ समणसुत्तं 601. रागद्दोसपमत्तो, इंदियवसओ करेइ क्म्माइण्। आसवदारेहि अवि-गुहेहिं तिविहेण करणेणं ॥ 14 ॥ . रागद्वेषप्रमत्तः, इन्द्रियवशगः करोति कर्माणि । . आस्रवद्वारैरविगूहितैस्त्रिविधन करणेन ॥ 14 ॥ 602. आसवदारेहि सया, हिंसाईएहि कम्ममासवै । जह नावाइ विणासो, छिद्देहि जलं उयहिमज्झे ॥ 15 ॥ आस्रवद्वारैः सदा हिंसादिकैः . कर्मास्रबति । तथा नावो विनाश-रिछद्रैः जलम् उदधिमध्ये ॥ 15 ॥ 603. मणसा वाया कायेण, का वि जुत्तस्स विरिय्प्रिन्नामो|. जीवस्स-प्पणिओगो, जागो त्ति जिणेहिं णिहिट्ठो ॥ 16 ॥ मनसा वाचा कायेन, वापि युक्तस्य वीर्यपरिणामः । . जीवस्य प्रणियोगः, योग इति जिननिर्दिष्ट: ॥ 16 / / 604. जहा जहा अप्पतरो से जोगा, तहा तहा अप्पतरो से ब्ण्धो। निरुद्धजोगिस्स व से ण होति, अछिद्दपातस्स व अंबुणाथे ॥ 17 ॥ यथा यथा अल्पतरः तस्य योगः, तथा तथा अल्पतरः तस्य ब्ण्ध्ः। निरुद्धयोगिनः वा सः न भवति, अछिद्रपातस्येव अम्बुनाथे ॥ 17 ॥ 605. मिच्छत्ताविरदी वि य, कसाय जोगा य आसवा हे|ति । संजम-विराय-दसण-जोगाभावो य, संवरओ ॥ 18 ॥ मिथ्यात्वाऽविरतिः अपि च कषायां योगाश्च आस्रवा भवन्ति । संयम-विराग-दर्शन-योगाभावश्च संवरकः ॥ 18 ॥ 606. रुधियछिद्दसहस्से, जलजाणे जह जलं तु णासवदि । मिच्छत्ताइअभावे, तह जीवे संवरो होइ ॥ 19 ॥ रूद्धछिद्रसहस्र, जलयाने यथा जलं तु नास्रवति । मिथ्यात्वाद्यभावे, तथा जीवे संवरो भवति ॥ 19 / / 607. savvabhUya'ppabhUyassa, सम्मं भूयाइं पासो। पिहियासवस्स दंतस्स, पावं कम्मं न बंधई ॥ 20 ॥ सर्वभूतात्मभूतस्य, सम्यक् भूतानि pshytH। . पिहितास्रवस्य दान्तस्य पापं कर्म न बध्यते ॥ 20 ॥ Page #215 -------------------------------------------------------------------------- ________________ - तवदर्शन 601. राग-द्वेषथी प्रमत्त थयेलो जीव ईन्द्रियाधीन बनीने, मन वचन-काय द्वारा, एना आस्त्रद्वार बराबर खूला रही गया होवाने लीधे निरंतर कर्म करतो रहे छे. 602. जेवी रीते, समुद्रमां छिद्रो वाळी नौकामां सतत पाणी भरातुं रहे छे ( अने अंते नौका डूबी जाय छे ) तेवी रीते हिंसादि आस्रवद्वारो द्वारा हंमेशां कर्मोनो आस्रव थतो रहे छे. 603. ( ग पण आसव द्वार छे.) मन, वचन अने कायथी युक्त जीवने जे वीर्य परिणाम अथवा प्रदेश-परिस्पंदनरूप प्राणोग थाय che tene yoga kahe che. 604. jema jema yoga, alpatara thato jAya che tema tema बंध अथवा आस्रव पण a5तर थतो जाय छे. जेवी रीते काणां । विनाना जहाजमां पाणीने प्रवेश नथी थतो तेवी रीते गनो निरोध थई जाय एटले बंध नथी पडतो. 605. मिथ्यात्व, अविरति, कषाय अने ग- आ आसवना 'हेतुओ छे. संयम, विराग, दर्शन अने येगनो अभाव- आ संवरना हेतुओ छे. 606. जेवी रीते वहाणनां हजारो काणां बंध करी दीधा पछी - एमां पाणी घूसी शकतुं नथी तेवी रीते मिथ्यात्वादि दूर थई गया पछी जीवमां संवर थाय छे. 607. जे सकल प्राणीओने आत्मवत् देखे छे अने जेणे कर्मासवनां बधां द्वार बंध करी दीधां छे ए संयमीने पापकर्मनो बंध नथी पडतो. Page #216 -------------------------------------------------------------------------- ________________ 194 समणसुत्तं 608. मिच्छत्तासवदारं, रंभइ सम्मत्तदिढकवाडेण । हिंसादिदुवाराणि वि, दिढवयफलिहहिं रुभति ॥ 21 ॥ मिथ्यात्वास्रवद्वारं रुध्यते सम्यक्त्वदृढकपाटेन । . हिंसादिद्वाराणि अपि दृढव्रतपरिषैः रुध्यन्ते ॥ 21 ॥ 609-610. जहा महातलायस्स, सन्निरुद्ध जलागमे । उस्सिचणाए तवणाए, कमण सोसणा भवे ॥ 22 ॥ एवं तु संजयस्सावि, पाव्क्म्म्निरास्वे.| . भवकोडीसंचियं कम्म, तवसा निज्जरिज्जइ ॥ 23 ॥ यथा महातडागस्य, सन्निरुद्ध जलागमे । उत्सिञ्चनया तपनया, क्रमेण शोषणा भवेत् ॥ 22 ॥ * एवं तु संयतस्यापि, पापकर्मनिरास्रवे । भवकोटिसंचितं . कर्म, . तपसा निर्जीर्यते ॥ 23 ॥ 611. तवसा चेव ण मोक्खो, संवरहीणस्स होइ जिणवयणे । ण हु सोत्ते पविसंते, किसिणं परिसुस्सदि तलायं ॥ 24 ॥ तपसा चैव न मोक्षः, संवरहीनस्य भवति जिनवचने । न हि स्रोतसि प्रविशति, कृत्स्नं परिशुष्यति तडागम् ॥ 24 ॥ 612. ज अन्नाणी कम्म खवेइ बहुआहिं बासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेणं ॥ 25 ॥ यद् अज्ञानी कर्म, क्षयपति बहुकाभिर्वर्षकोटीभिः । तद् ज्ञानी त्रिभिर्गुप्तः, क्षपयत्युच्छ्वासमात्रेण ॥ 25 ॥ 613. सेणावैम्मि णिहए, जहा सेणा पणस्सई । एवं कम्माणि णस्संति, मोहणिज्जे खयं गए ॥ 26 ॥ सेनापतौ निहते, यथा सेना प्रणश्यति । एवं कर्माणि नश्यन्ति, मोहनीये क्षयं गते ॥ 26 ॥ 614. कम्ममलविप्पमुक्को, उड्ढे लोगस्स अंतमधिगंता । सो सव्वणाणदरिसी, लहदि सुहमणिदियमणंतं ॥ 27 ॥ कर्ममलविप्रमुक्त, ऊवं लोकस्यान्तमधिगम्य । / स सर्वज्ञानदर्शी, लभते सुखमनिन्द्रियमनन्तम् ॥ 27 ॥ Page #217 -------------------------------------------------------------------------- ________________ तवदर्शन 195 608. मेक्षाथी जीव सम्यकत्वरूपी दढ कमाड द्वारा मिथ्यात्वरूपी आसव द्वारने बंध करी दे छे अने दढ व्रतो रूपी कमाडथी हिंसादि द्वारने बंध करी दे छे 609-610. पाणी आववाना मार्गने बंध करी दीधाथी अने प्रथमना पाणने उलेची नाख्याथी जेम सूर्यना तापमां क्रमशः मेटा तळावनुं पाणी सुकाई जाय छे तेम संयमीना करोडो भवमां एकठां करेलां कर्मनी, पाप कर्मोना प्रवेश मागने बंध करी दीधा पछी ta5 वडे निर्जरा थाय छे. 611. संवरविहीन मुनिने केवळ तप करवाथी मेक्ष नथी मळतो एवुं जिन वचन छे. पाणी आववाने माग खुल्ले होय तो तळावनुं बधुं पाणी सुकाई जतुं नथी. 612. अज्ञानी व्यकित तप द्वारा करोडो जन्म अथवा वर्षोमां जेटलां कर्मोनो क्षय करे छे तेटलां कर्मोने नाश ज्ञानी व्यक्ति त्रण गुप्तिओ द्वारा एक श्वास मात्रमां करे छे. 613. जेवी रीते सेनापति मराई गया बाद सेनानो नाश थई . जाय छे तेवी रीते एक मेहनीय कर्मनो क्षय थई गया पछी समस्त कर्म सहज रीते ज नष्ट थई जाय छे. 614. कमळथी मुक्त थई गयेल छव उपर लोकना अंत सुधी पहोंची जाय छे अने त्यां सर्वज्ञ तथा सर्वदशीना रूपमां अतीन्द्रिय अनंत sukha bhogave che. Page #218 -------------------------------------------------------------------------- ________________ 196 समणसुत्तं 615. चक्किकुरुफणिसुरेंदेसु, अहमिदे जं सुहं तिकालभवं । तत्तो अणंतगुणिदं, सिद्धाणं खणसुहं होदि ॥ 28 ॥ चक्रिकुरुफणिसुरेन्द्रेषु, अहमिन्द्रे यत् सुखं त्रिकालभवम् । ततः अनन्तगुणितं, सिद्धानां क्षणसुखं भवति ॥ 28 ॥ 616. सव्वे सरा नियटति, तक्का जत्थ न विज्जइ । मई तत्थ न गाहिया, ओए अप्पइट्ठाणस्स खेयन्ने ॥ 29 ॥ सर्वे स्वराः निवर्तन्ते, तर्को . यत्र * * न विद्यते । मतिस्तत्र न गाहिका, ओजः अप्रतिष्ठानस्य खेदज्ञः ॥ 29 ॥ 617. ण वि दुक्खं ण वि सुक्खं, ण वि पीडा व विज्जदे बाहा । ___Na वि मरणं ण वि जणणं, तत्थेव य होइ णिव्वाणं ॥ 30 ॥ ___ नापि दुःखं नापि सौख्यं, नापि पीडा नैव विद्यते बाधा । . नापि मरणं नापि जननं, तत्रैव च भवति निर्वाणम् ॥ 30 ॥ 618. ण वि इंदिय उवसग्गा, ण वि मोहो विम्हयो ण णिहा य । ण य तिण्हा व छुहा, तत्थेव य होइ णिव्वाणं ॥ 31 ॥ नापि इन्द्रियाणि उपसर्गाः, नापि मोहो विस्मयो न निद्रा c॥ न च तृष्णा नैव क्षुधा, तत्रैव च भवति निर्वाणम् ॥ 31 ॥ 619. ण वि कम्मं णोकम्म, ण वि चिंता णेव. अट्टरुद्दाणि । ण वि धम्मसुक्कझाणे, तत्थेव य होइ णिव्वाणं ॥ 32 ॥ . नापि कर्म नोकर्म, नापि चिन्ता नैवार्तरौद्रे । नापि धर्मशुक्लध्याने, तत्रैव च भवति निर्वाणम् ॥ 32 ॥ 620. विज्जदि केवलणाणं, केवलसोक्खं च केवलं विरयं । केवलदिष्ट्रि अमुत्तं, अत्थितं. सप्पदेसत्तं ॥ 33 ॥ विद्यते केवलज्ञानं, केवलसौख्यं च केवलं वीर्यम् । केवलदृष्टिरमूर्तत्व-मस्तित्वं सप्रदेशत्वम् ॥ 33 ॥ Page #219 -------------------------------------------------------------------------- ________________ तव-देशन 127 615. चक्रवर्तिओने, उत्तरकुरु, दक्षिणकुरु वगेरे भाग भूमिवाळा जीवाने तथा फणीन्द्र, सुरेन्द्र अने अहमिन्द्रोने त्रण काळमां जेटलुं सुख मळे छे तेनाथी अन तगणुं सुख सिद्धोने एक क्षणमां मळे छे. 616. माक्षावस्थानुं शब्दोमां वर्णन करवुं शकय नथी, कारण के त्यां शब्दोनी प्रवृत्ति नथी. वळी त्यां तर्कनी पण काई पहांच नथी कारण के मानस व्यापार त्यां संभव नथी. मेआक्षावस्था सकल्प-विकल्पथी अतीत छे. साथे साथे समस्त malakala'kathI रहित हावाने कारणे त्यां आज पण नथी. रागातीतपणु हावाने काणे सातमा नरक सुधीनी भूमिनुं ज्ञान हावा छतां पण त्यां काई पण प्रकारना खेदनी हाजरी नथी. 617. ज्यां नथी दुःख, नथी सुख, नथी पीडा, नथी खाधा, नथी मरणु अने नथी जन्म-- आनुं नाम ज निर्वाणु. 618. ज्यां नथी इंद्रिया, नथी उपस, नथी मेआह, नथी विस्मय, नथी निद्रा, नथी तृष्णा, अने नथी भूख आनुं नाम ज निर्वाणु.. 619. ज्यां नथी कर्यां, नथी नाम, नथी चिंता, नथी आर्त्त-रौद्र ध्यान, नथी धर्म ध्यान, अने नथी शुक्ल ध्यान-- आनुं नाम ज निर्वाणु. 620. त्यां एटले के मुक्त जीवामां केवळ ज्ञान, केवळ देन, केवळ सुख, केवळ वीर्य, अरूपीपणुं, अस्तित्व अने सप्रदेशता-- आ गुण्णा हेआय che. - Page #220 -------------------------------------------------------------------------- ________________ 198 समणसूत्तं . 621. निव्वाणं ति अवाहंति, सिद्धी लोगग्गमेव य । .' खेमं सिवं अणाबाहं, जं चरंति म्हेसिन्नो॥34॥ निर्वाणमित्यबाधमिति, सिद्धिर्लोकाग्रमेव च । क्षेमं शिवमनाबाधं, यत् चरन्ति महर्षयः ॥ 34 ॥ 622. लाउअ एरण्डफले, अग्गोधूमे उसू धणुविमुक्के । गइ पुव्वपओगेणं, एवं सिद्धाण वि . गती तु.॥35॥ अलाबु च एरण्डफल-मग्निधूम इषुर्धनुर्विप्रमुक्तः । गतिः पूर्वप्रयोगेणैवं, सिद्धानामपि गतिस्तु ॥ 35 ॥ 623. अव्वाबाहमणिदिय-मणोवमं पुण्णपावणिम्मुक्कं । पुणरागमणविरहियं, णिच्चं अचलं अणालंबं ॥ 36 ॥ अव्याबाधमनिन्द्रिय-मनुपमं पुण्यपापनिर्मक्तम् । पुनरागमनविरहितं, नित्यमंचलमनालम्बम् ॥ 36 ॥ __35. द्रव्यसूत्र 624. धम्मो अहम्मो आगासं, कालो, पुग्गल जन्तवो । एस लोगो ति पण्णत्तो,. जिणेहिं वरदंसिहि ॥ 1 ॥ धर्मोऽधर्म आकाशं, काल: पुद्गला जन्तवः । एष लोक इंति प्रज्ञप्तः, जिनैर्वरदर्शिभिः ॥ 1 ॥ 625. आगासकालपुग्गल-धम्माधम्मसु णत्थि जीवगुणा । तेसि अचेदणतं, भणिदं जीवस्स चेदणदा ॥ 2 ॥ आकाशकालपुद्गल-धर्माधर्मेषु न सन्ति जीवगुणाः । तेषामचेतनत्वं, भणितं जीवस्य चेतनता ॥ 2 ॥ 626. आगासकालजीवा, धम्माधम्मा य .मुत्तिपरिहीणा । मुत्तं पुग्गलदव्वं, जीवो खलु चेदणो तेसु ॥ 3 ॥ आकाशकालजीवा, धर्माधर्मी च मूर्तिपरिहीनाः । मूर्त पुद्गलद्रव्यं, जीवः खलु चेतनस्तेषु ॥ 3 ॥ Page #221 -------------------------------------------------------------------------- ________________ tava-dazana act 621. je स्थानने महर्षि ज प्राप्त करे छे ते स्थान निर्वाण छे. ए अबाध (बाधा-पीडा विनानुं ) छे, सिद्धि छे, लोकाग्र छे, क्षेम, शिव अने अनाबाध छे. दरर. जेवी रीते तुंबडुं माटीथी खरडायेलुं होय त्यारे पाणीमां डूबी जाय छे पण माटी दूर थई जाय एटले ए पाछुं उपर तरवा लागे छे तेवी रीते, अथवा एरंडफळ तडकामां सूकाया पछी जेम एनुं बी उपर थई जाय छे, अथवा जेवी रीते अग्नि अगर धुमाडानी गति स्वाभाविक रीते ज उपरनी दिशामां थाय छे, अथवा जेवी रीते धनुष्यमांथी छूटेलुं बाण पूर्वप्रयागथी गतिमान थाय छे तेवी रीते सिद्ध जीवनी गति पण स्वभावथी ज उपरनी दिशामां थाय छे. 623. परमात्म-तत्त्व अव्याबाध, अतीन्द्रिय, अनुपम, पुण्य-पाप रहित, पुनरागमन रहित, नित्य, अचळ अने निरालंब हेय छे. 3प. द्रव्यसूत्र कर4. परमदशी जिनवराए लेकने धर्म, अधर्म, आकाश, काळ, पुद्दगळ अने जीव-आम छ द्रव्योनो बनेले कह्युं छे. 625. आकाश, काळ, पुदगळ, धर्म अने अधर्म वगेरे द्रव्योमां जीवना गुण नथी होता तेथी एने अजीव कह्यां छे. जीवने गुण चेतन्य-चेतनता छे. 626. आकाश, काळ, जीव, धर्म, अने अधर्म द्रव्य अमूर्तिक छे. पुद्गल द्रव्य मूत्तिक छे. आ बधामां केवळ जीव dravya ja cetana che. Page #222 -------------------------------------------------------------------------- ________________ 200 समणसुत्तं 627. जीवा पुग्गलकाया, सह सक्किरिया हवंति ण य सेसा । पुग्गलकरणा जीवा, खंधा खलु कालकरणा दु॥4॥ जीवाः पुद्गलकायाः, सह सक्रिया भवन्ति न च शेषाः । पुद्गलकरणाः जीवाः, स्कन्धाः खलु कालकरणास्तु ॥ 4 ॥ 628. धम्मो अहम्मो आगासं, दव्वं इक्किक्कमाहियं । अणंताणि य दव्वाणि, कालो पुग्गल जंतवो ॥ 5 ॥ धर्मोऽधर्म आकाशं, द्रव्यमेकैकमाख्यातम् । अनन्तानि च द्रव्याणि, काल: (समयाः) पुद्गला जन्तवः ॥ 5 ॥ 629. धम्माधम्मे य दोऽवए, लोगमित्ता. वियाहिया । लोगालोगे य आगासे, समए स्म्य्खेत्तिए॥6॥ धर्माऽधर्मो च द्वावप्यतौ, लोकमात्रौ व्याख्यातौ । लोकेऽलोके च आकाशः, समयः समयक्षेत्रिकः ॥ 6 ॥ 630. अन्नोन्नं पविसंता, दिता ओगासमन्त्रमन्नस्स । मेलंता वि य णिच्चं, सगं सभावं पं. विजहंति ॥ 7 ॥ अन्योऽन्यं प्रविशन्तः, ददत्यवकाशमन्योऽन्यस्य । मिलन्तोऽपि च नित्यं, स्वकं स्वभावं न विजहति ॥ 7 ॥ 631. धम्मत्थिकायमरसं, अवण्णगंधं असद्दमप्फासं । लोगोगाढं पुढें, पिहलमसंखादिय-पदेसं ॥ 8 ॥ धर्मास्तिकायोऽरसो-'वर्णगन्धोऽशब्दोऽस्पर्शः . / लोकावगाढः स्पृष्टः, पृथुलोऽसंख्यातिकप्रदेशः ॥ 8 ॥ 632. उदयं जह मच्छाणं, गमणाणुग्गहयरं हवदि लोए । तह जीवपुग्गलाणं, धम्मं दव्वं वियाणेहि ॥ 9 ॥ उदकं यथा मत्स्यानां, गमनानुग्रहकरं भवति लोके । तथा जीवपुद्गलानां, धर्मं द्रव्यं विजानीहि ॥ 9 ॥ 633. ण य गच्छदि धम्मत्थी, गमणं ण करेदि अन्नदवियस्स । हवदि गती स प्पसरो, जीवाणं पुग्गलाणं च ॥ 10 ॥ न च गच्छति धर्मास्तिकायः, गमनं न करोत्यन्यद्रव्यस्य । भवति गतेः स प्रसरो, जीवानां पुद्गलानां च ॥ 10 ॥ Page #223 -------------------------------------------------------------------------- ________________ तरव-दशन 201 627. जीव अने पुगलकाय - आ बे द्रव्यो सक्रिय छे. बाकीनां बधां निष्क्रिय छे. जीव सक्रिय बने छे तेमां कर्म, नोकर्मरूप पुगल बाह्य साधन छे अने पुद्गल सक्रिय बने छे तेमां कोलद्रव्य बाह्य साधन छे. 628. धर्म अधर्म अने आकाश - आ त्रणेय द्रव्यो संख्यामां एक-एक छे. ( व्यवहार -)काळ, पुद्गल अने जीव - आ त्रणेय द्रव्यो अनंत-अनंत छे. 29. धर्म अने अधर्म - आ बन्ने द्रव्य लोक प्रमाण छे. आकाश लोक अने अलकमां व्याप्त छे. (व्यवहार -) काळ केवळ समयक्षेत्र अर्थात् मनुष्यक्षेत्रमां ज छे. 630. आ बधां द्रव्यो परस्परमां प्रविष्ट छे. एक द्रव्य बीजा द्रव्यने अवकाश आपीने रहेलुं छे. आ बधां आ प्रमाणे अनादि काळथी. ( एक बीजा साथे) मळेलां छे छतां पोत पोताना स्वभावने छोडतां नथी. 631. धर्मास्तिकाय रस, रूप, स्पर्श, गंध, अने शब्द रहित छे; समस्त लोकाकाशमां व्याप्त छे, अखंड छे, विशाल छे अने असंख्यात प्रदेश छे. 632. जेवी रीते आ लोकमां पाणी माछलीओना गमनमां सहायक बने छे तेवी रीते धर्मद्रव्य जीवो तथा पुगलना गमनमां सहायक अथवा निमित्त बने छे. 633. धर्मास्तिकाय पोते गमन नथी करतुं अने बीजा द्रव्योने पण गमन नथी करावतुं. ए तो जीव एने पुद्गलेनी गतिमां उदासीन कारण छे. आ ज धर्मास्तिकायनुं लक्षण che. Page #224 -------------------------------------------------------------------------- ________________ 202 समणसुतं 634. जह हवदि धम्मदव्वं, तह तं जाणेह दव्वमधम्मक्खं । ठिदिकिरियाजुत्ताणं, कारणभूदं तु पुढवीव ॥ 11 ॥ यथा भवति धर्मद्रव्यं, तथा तद् जानीहि द्रव्यमधर्माख्यम् । स्थितिक्रियायुक्तानां, कारणभूतं तु. पृथिवीव ॥ 11 ॥ 635. चेयणरहियममुत्तं, अवगाहणलक्खणं च सव्वगयं । लोयालोयविभेयं, तं णहदव्वं जिणुद्दिट्ट् ॥ 12 ॥ चेतनारहितममूर्त, अवगाहनलक्षणं च सर्वगतम् । लोकालोकद्विभेदं, तद् नभोद्रव्यं जिनोद्दिष्टम् ॥ 12 ॥ 636. जीवा चेव अजीवा य, एस लोए वियाहिए । अजीवदेसमागासे, अलोए से वियाहिए ॥ 13 ॥ जीवाश्चैव अजीवाश्च, एष लोको व्याख्यातः । अजीवदेश आकाशः, अलोकः स व्याख्यातः ॥ 13 ॥ 637. पासरसगंधवण्ण-व्वदिरित्तो . . अगुरुल्हुग्स्ण्जुत्तो। वत्तणलक्खणकलियं, कालसरूवं , इमं होदि ॥ 14 ॥ स्पर्शरसगन्धवर्णव्यतिरिक्तम् अगुरुलघुकसंयुक्तम् । वर्तनलक्षणकलितं कालस्वरूपम् इदं भवति ॥ 14 ॥ 638. जीवाण पुग्गलाणं, हुवंति परियट्टणाइ विविहाइ । एदाणं पज्जाया, . वट्टते मुक्खकालआधारे ॥ 15 ॥ जीवानां पुद्गलानां भवन्ति परिवर्तनानि विविधानि । / एतेषां पर्याया * वर्तन्ते मुख्यकालआधारे ॥ 15 ॥ 639. समयावलिउस्सासा, पाणा थोवा य आदिआ भेदा । ववहारकालणामा, णिहिट्ठा वीयराएहि ॥ 16 ॥ समयआवलिउच्छ्वासाः प्राणाः स्तोकाश्च आदिका भेदाः । व्यवहारकालनामानः निर्दिष्टा वीतरागैः ॥ 16 ॥ 640. अणुखंधवियप्पेण दु, पोग्गलदव्वं हवेद्र दुवियप्पं । खंधा हु छप्पयारा, परमाणू चेव दुविय्प्पो॥17॥ अणुस्कन्धविकल्पेन तु, पुद्गलद्रव्यं भवति द्विविकल्पम् । स्कन्धाः खलु षट्प्रकाराः, परमाणुश्चैव द्विविकल्पः ॥ 17 ॥ Page #225 -------------------------------------------------------------------------- ________________ तत्त्व दर्शन 203 634. धर्मद्रव्यनी माफक ज अधर्मद्रव्यनुं समजवुं. परंतु तफावत एटलो ज के ए स्थितिरूप क्रियाथी युक्त जीनी तथा पुद्गलनी स्थितिमां पृथ्वीनी जेम निमित्त बने छे. 635. जिनेन्द्रदेवे आकाश-द्रव्यने अचेतन, अमूर्त, व्यापक अने अवगाह लक्षणवाळुं कह्युं छे. लेक अने अलकना भेदने हिसाबे आकाश बे प्रकारनुं छे. 636. आ लोकने जीव अने अजीवमय कर्यो छे. ज्यां अजीवने एकदेश (भाग) मात्र आकाश होय त्यां एने अलक कहे छे. 637. स्पर्श, गंध, रस अने रूप विनानुं, अगुरु-लघु गुणथी युक्त तथा वर्तनी लक्षणवाळुं कालद्रव्य कहेवामां आव्युं छे. 38. जीव अने पुलमां हंमेशां थनारी अनेक प्रकारनी परिणतिए अथवा पर्याय मुख्यपणे कालद्रव्यना आधारथी . थती होय छे. अर्थात् एमना परिणमनमां कालद्रव्य निमित्त बने छे. (आने आगममां निश्चयकाल कहेवामां आव्यो छे.) 639. वीतराग देवे कह्युं छे के व्यवहार-काळ समय, आवलि,* L". उच्छवास, प्राण, ओण्कादिक रूपात्मक छे. 640. आणु अने स्कंधरूपे पुद्गल द्रव्य बे प्रकारनुं छे. स्कंध छे प्रकारना छे अने परमाणु बे प्रकारना - कारण परमाणु अने कार्य परमाणु - छे. * आवलि = एक वासे श्वासनी संख्यामां भाग. * स्तक = काळनुं एक जातनुं प्रमाण. Page #226 -------------------------------------------------------------------------- ________________ 204 समणसुत्त .641. ऐथूलथूल थूलं, थूलसुहुमं च सुहुमथूलं च । सुहुमं ऐसुहुमं इदि, धरादियं होदि छब्भेयं ॥ 18 ॥ अतिस्थूलस्थूलाः स्थूलाः, स्थूलसूक्ष्माश्च सूक्ष्मस्थूलाश्च । सूक्ष्मा अतिसूक्ष्मा इति, धरादयो भवन्ति षड्भेदाः ॥ 18 ॥ 642. पुढवी जलं च छाया, चरिदियविसय-कम्मपरमाण । छविहभेयं भणियं, पोग्गलदव्वं जिणवरहि ॥ 19 ॥ पृथिवी जलं च छाया, चतुरिन्द्रियविषय-कर्मपरमाणवः । ' षड्विधभेदं भणितं, पुद्गलद्रव्यं जिनवरैः ॥ 19 ॥ 643. अंतादिमज्झहीणं, अपदेसं इंदिएहिं ण हु गेझं । . जं दव्वं अविभत्तं, त परमाणुं कहंति z2इणा ॥ 20 ॥ अन्त्यादिमध्यहीनम् अप्रदेशम् इन्द्रियैर्न खलु ग्राह्यम् । यद् द्रव्यम् अविभक्तम् तं परमाणु कथयन्ति जिनाः ॥ 20 ॥ . वण्णरसगंधफासे, पूरणगलणाइ - सव्वकालम्हि । खंदं इव कुणमाणा, परमाणू पुग्गला तम्हा ॥ 21 ॥ वर्णरसगन्धस्पर्शे . पूरणगलनानि सर्वकाले । स्कन्धा इव कुर्वन्तः परमाणवः पुद्गलाः तस्मात् ॥ 21 ॥ 645. पाणेहिं चहि जीवदि, जीवस्सदि जो हु जीविदो पुत्वं । सो जीवो, पाणा पुण बलमिदियमाउ उस्सासो॥22॥ प्राणश्चतुभिजीवति, जीविष्यति यः खलु जीवितः पूर्वं । स जीवः, प्राणाः, पुनर्बलमिन्द्रियमायु-रुच्छ्वासः ॥ 22 ॥ 646. अणुगुरुदेहपमाणो, उवसंहारप्पसप्पदो चेदा । असमुहदो ववहारा, णिच्छयणयदो असंखदेसो वा ॥ 23 ॥ अणुगुरुदेहप्रमाणः, उपसंहारप्रसर्पतः चेतयिता । असमवहतः व्यवहारात्, निश्चयनयतः असंख्यदेशो वा ॥ 23 ॥ 647. जह पउमरायरयणं, खित्तं खीरे पभासयदि खीरं । तह देही देहत्थो, सदेहमत्तं पभासयदि ॥ 24 ॥ यथा पद्मरागरत्नं, क्षिप्तं क्षीरे प्रभासयति क्षीरम् । / तथा देही देहस्थः, स्वदेहमानं प्रभासयति ॥ 24 ॥ Page #227 -------------------------------------------------------------------------- ________________ तरव-दशन 205 641. स्कंध पुगलना छ प्रकार आ प्रमाणे- अतिस्थळ, स्थळ, स्थूळ-सूक्ष्म, सूकम-स्थळ, सूम, अने अति-सूम. पृथ्वी वगेरे आनां छ दृष्टांत छे. 642. पृथ्वी, जळ, छाया, नेत्र, तथा बाकीनी चार इंद्रियोना विषये, कर्म अने परमाणु- आ रीते जिनेन्द्रदेवे स्कंध पुद्गलनां छ दृष्टांत दीधां छे. (पृथ्वी अति स्थळनुं, जळ स्थळनुं, छाया-प्रकाशादि नेत्रंद्रिय विषय स्थूळ-सूक्षमनुं, रस-गंध-स्पर्श-शब्द वगेरे शेष, इंद्रिय-विषय सूक्षम-स्थळनुं, कामण स्कंध सूक्ष्मनुं तथा परमाणु अति सूक्ष्मनुं दृष्टांत छे.) 43. जे आदि-मध्य-अंत विनानुं छे, जे केवळ एक प्रदेश छे, जेना be vagere pradeza नथी, जेने इद्रि ग्रहण करी शकती नथी ए विभाग विहीन द्रव्य परमाणु कहेवाय छे. 644. जेमां पुरावानी अने गळवानी क्रियाओ थाय छे अर्थात जे तूटे छे अने जोडाय छे ए पुगळ कहेवाय छे. स्कंधनी माफक : परमाणुना पण स्पशर रस, गंध, वर्ण गुणोमां हमेशां पुरावानी अने गळवानी क्रियाओ थती रहे छे एटला माटे - परमाणु पण पुगळ कहेवाय छे. 64. चार प्राण वडे वर्तमानमां जे जीवे छे, भविष्यमां जे जीवशे अने भूतकाळमां जे जीव्यो छे ते जीव द्रव्य छे. प्राण चार छे- बल, इंद्रिय, आयु अने उच्छवास. 646 व्यवहार नयनी अपेक्षाए समुद्यात अवस्थाने छेडी, संकेच-विस्तारनी शक्तिने लीधे, जीव पोताना नाना अथवा मेटा शरीरना बराबर परिमाणन होय छे. किंतु निश्चयनयनी अपेक्षाए जीव असंख्यात प्रदेश छे. 647. जेवी रीते पद्मराग मणि दूधमां नाखवाथी पितानी प्रभा वडे दूधने उज्जवळ बनावे छे अने दूधना वासणनी बहारना कोई पदार्थने नथी बनावतो तेवी रीते जीव शरीरमां रहीने पिताना शरीर मात्रने प्रभासित करे छे- अन्य कोई पण बाह्य द्रव्यने नहि. Page #228 -------------------------------------------------------------------------- ________________ 206 समणसुतं 648. आदा णाणपमाणं, णाणं णेयप्पमाणमुंद्दिट्ठ । णेयं लोयालोयं, तम्हा णाणं तु सव्वगयं ॥ 25 ॥ आत्मा ज्ञानप्रमाणः, ज्ञानं ज्ञेयप्रमाणमुद्दिष्टम् । ज्ञेयं लोकालोकं, तस्माज्ज्ञानं तु सर्वगतम् ॥ 25 ॥ 649. जीवा संसारत्था, णिव्वादा चेदणप्पा दुविहा । उअओगलक्खणा वि य, देहा देहप्पवीचारा ॥ 26 ॥ जीवाः संसारस्था, निर्वाताः, चेतनात्मका द्विविधाः । उपयोगलक्षणा अपि च, देहादेहप्रवीचाराः ॥ 26 ॥ ' 650. पुढविजलतेयवाऊ- वणप्फदी fafaaisa । बिगतिगचदुपंचक्खा, तसजीवा होंति संखादी ॥ 27 ॥ पृथिवीजलतेजोवायु-वनस्पतयः विविधस्थावरंकेन्द्रियाः । द्विकत्रिकचतुपञ्चाक्षाः, त्रसजीवाः भवन्ति शङ्खादयः ॥ 27 ॥ 36. सृष्टिसूत्र 651. लोगो अकिट्टिमो खलु, अणाइणिहणो सहावणिव्वत्तो । जीवाजीवह फुडो, सव्वागासावयवो णिच्चो ॥ 1 ॥ लोकः `अकृत्रिमः खलु, अनादिनिधनः स्वभावनिर्वृत्तः । जीवाजीवः स्पृष्टः, सर्वाकाशावयवः नित्यः ॥ 1 ॥ 652. अपदसो परमाणू, पदसमेत्तो य समयसद्दो जो । गिद्धो वा लुक्खो वा, दुपदे सादित्तमणुहवदि ॥ 2 ॥ अप्रदेशः परमाणुः, प्रदेशमात्रश्च स्वयमशब्दो यः । स्निग्धो वा रूक्षो वा द्विप्रदेशादित्वमनुभवति ॥2॥ 653. दुपदेसांदी खंधा, सुहुमा वा बादरा सठाणा । जायंते ॥ 3 ॥ परिणामह पुढविजलतेउवाऊ, द्विप्रदेशादयः स्कन्धाः, सूक्ष्मा वा बादराः ससंस्थानाः । पृथिवीजलतेजोवायवः, स्वपरिणामैजयन्ते ॥ 3 ॥ Page #229 -------------------------------------------------------------------------- ________________ तरव-दशन 648. ( आ प्रमाणे व्यवहारनयथी जीव शरीरव्यापी छे, किन्तु-) ए ज्ञान प्रमाण छे, ज्ञान रेय प्रमाण छे तथा य लोकालेक छे एटला माटे ज्ञान सर्वव्यापी छे. आत्मा ज्ञान प्रमाण होवाथी आत्मा पण सर्व व्यापी छे. जीव बे प्रकारना छे- संसारी अने मुक्त. बनेय चेतना स्वभाववाळा अने उपयोग लक्षणवाळा छे. संसारी जीव शरीरी हाय छे अने मुक्त जीव अशरीरी. 650. संसारी जीव पण त्रस अने स्थावर- बे प्रकारना छे. पृथ्वीकायिक, जलकायिक, तेजकायिक, वायुकायिक, अने वन स्पतिकायिक-- आ बधा एकेन्द्रिय स्थावर जीव छे, अने शंख, कीडी, भमरो तथा मनुष्य-पशु वगेरे क्रमशः बे इंद्रिय, त्रण इंद्रिय, चार इंद्रिय अने पांच इंद्रियवाळा त्रस जीव छे. . 36. सृष्टि सूत्र 651. वास्तविक रीते आ लोक अकृत्रिम, अनादिनिधन, स्वभावथी ज निर्मित, जीव अने अजीव द्रव्योथी व्याप्त अने संपूर्ण - आकाशनो ज एक भाग छे तथा नित्य छे. पर. (लोकमां व्यापेला-) पुद्गल-परमाणु eka pradeza che-- be, त्रण आदि प्रदेशी नथी तथा ए शब्दरूप नथी. छतां एमां चीकणा अने लुखा स्पर्शनो एवो गुण छे के एक ' परमाणु बीजा परमाणुओ साथे जोडावाथी बे प्रदेशी आदि कंधनुं रूप धारण करी le che. 653. be प्रदेशी आदि तमाम सूक्षम अने बाइर (धूळ) स्कंध पोतपोताना परिणमन द्वारा पृथ्वी, जल, अग्नि, अने वायुना रूपमां अनेक आकारवाळा बनी जाय che. Page #230 -------------------------------------------------------------------------- ________________ 208 .. समणसुत्तं 654. ओगाढगाढणिचिदो, पुग्गलकाहिं सव्वदो लोगो । . सुहुमेहि बादरेहि य, अप्पाओगेहिं जोग्गेहिं ॥ 4 ॥ अवगाढ गाढनिचितः, पुद्गलकायैः सर्वतो लोकः । सूक्ष्मर्बादरैश्चा-प्रायोग्यर्योग्यः ॥ 4 ॥ 655. कम्मत्तणपाओग्गा, खंधा जीवस्स परिणई पप्पा । . गच्छंति कम्मभावं, ण हि ते जीवेण परिणमिदा ॥ 5 ॥ कर्मत्वप्रायोग्याः, स्कन्धा जीवस्य परिणति प्राप्य । गच्छन्ति कर्मभावं, न हि ते जीवन परिणमिताः ॥ 5 ॥ 656. भावेण जेण जीवो, पेच्छदि जाणादि आगदं विसये । - रज्जदि तेणेव पुणो, बज्झदि कम्म ति 'उव्देसो॥6॥ भावेन येन जीवः, प्रेक्षते जानात्यागतं विषये । रज्यति तेनैव पुन-बध्यते कर्मत्युपदेशः ॥ 6 ॥ 657. सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं । सव्वेसु वि पएसेसु, सव्वं सव्वेण बद्धगं ॥ 7 ॥ सर्वजीवानां कर्म तु, संग्रहे षड्दिशागतम् । सर्वेष्वपि प्रदेशेषु, . सर्वं . सर्वेण बद्धकम् ॥ 7 ॥ 658. तेणावि जं कयं कम्म, सुहं वा जै वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ॥ 8 ॥ ' तेनापि यत् कृतं कर्म, सुखं वा यदि वा दुःखम् । कर्मणा तेन संयुक्तः, गच्छति तु परं भवम् ॥ 8 ॥ 659. ते ते कम्मत्तगदा, पोग्गलकाया पुणो वि जीवस्स । संजायंते देहा, देहतरसंकमं पप्पा ॥ 9 ॥ ते ते कर्मत्वगताः, पुद्गलकायाः पुनरपि जीवस्य । संजायन्ते देहाः देहान्तरसंक्रमं प्राप्य ॥ 9 ॥ Page #231 -------------------------------------------------------------------------- ________________ तत्त्व दर्शन 209 654. आ लोक बधी तरफथी सूफम-बादर पुगल-स्क धोथी खीचे खीच भरेलो छे. आमांथी कोईक पुद्गल कर्म रूपे परिणमवा ग्य बने छे अने केईक ए प्रमाणे परिणमवा ग्य नथी बनता. 655. कमरूपे परिणत थवा योग्य पुद्गल जीवना रागादि (भाव)नुं निमित्त मेळवी आपोआप ज कर्म भावने पामे छे. जीव पोते एने (बळपूर्वक) कर्मना रूपमां परिणत करतो नथी. 6i56. जीव पोताना राग अथवा ठेषरूपी जे भावथी संपूक्त बनी इद्रिना विषयोना रूपमां आवेला पदार्थोने जाणे छे - देखे छे, तेनाथी ते उपरक्त बने छे अने ए उपरागने कारणे नवीन कर्मो बांधे छे. 57. तमाम जीवो माटे संग्रह (बद्ध) करवा एग्य कर्म पुदगळे छे दिशाओमां तमाम आकाश प्रदेशमां विद्यमान होय छे. ए तमाम-कर्म-पुद्गल आत्माना तमाम प्रदेशोमां बद्ध थाय छे. 658. व्यक्ति सुख-दुःख rU5 अथवा शुभाशुभ रूप कर्म आचरे ? छे, अने पोतानां ए कर्मोनी साथे ज परभवमां जाय छे. 659. आ प्रमाणे कमरूपे परिणत थयेल ए पुद्गलेनो पिंड एक देहथी बीजा देहमां- नवीन शरीररूप परिवर्तनमां प्राप्त थतो रहे छे. अर्थात् पूर्वे बांधेलां कर्मोना फळरूपे नवुं शरीर बने छे अने नवुं शरीर मेळवी नवीन कर्मो बांधे छे. आ प्रमाणे जीव निरंतर विविध योनिओमां परिभ्रमण karato rahe che. Page #232 -------------------------------------------------------------------------- ________________ loka -darzana सिदलाक ऊर्ध्वलोक लोकाकाश मध्यलोक अलोकाकाश अधोलोक चौदह राजु उत्नंग नभ लोक पुरुषसंठान । तामैं जीव अनादितै भरमत हैं बिन ज्ञान ॥ Page #233 -------------------------------------------------------------------------- ________________ समणसुत्त जैनधमसार) चतुथी खंड स्याद्वाद Page #234 -------------------------------------------------------------------------- ________________ 37. अनेकान्तसूत्र 660. जेण विणा लोगस्स वि, ववहारो सव्वहा न निव्वह । तस्स भुवणेक्कगुरुणो, णमो अणेगंतवायस्स ॥ 1 ॥ येन विना लोकस्य अपि व्यवहारः सर्वथा न निर्वहति । तस्मै भुवनैकगुरवे नमः अनेकान्तवादाय । / 1 / / 661. गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ॥ 2 ॥ गुणानामाश्रयो द्रव्यं, एकद्रव्याश्रिता गुणाः । लक्षणं पर्यवाणां तु, उभयोराश्रिता भवन्ति ॥ 2 ॥ एयं ॥ 3 ॥ 662. दव्वं पज्जवविजयं दव्वविउत्ता य पज्जवा उप्पायय-ट्ठी-भंगा, हंद दाइयलक्खणं द्रव्यं पर्यववियुतं द्रव्यवियुक्ताश्च पर्यवाः न सन्ति । उत्पादस्थितिभङ्गाः, - द्रव्यलक्षणमेतत् ॥ 3 ॥ 663. ण भवो भंगविहीणो, भंगो वा णत्थि संभवविहीणो । उप्पादो वि य भंगो, ण विणा धोव्वेण अत्थेण ॥ 4 ॥ न भवो भङ्गविहीनो, भङ्गो वा नास्ति सम्भवविहीनः । उत्पादोऽपि च भङ्गो, न विना धौव्येणार्थेन ॥4॥ 664. उप्पादट्ठिदिभंगा, विज्जंते पज्जएसु. दव्वं हि संति नियदं, तम्हा दव्वं हवदि उत्पादस्थितिभङ्गा, विद्यन्ते पर्यायेषु द्रव्यं हि सन्ति नियतं तस्माद् द्रव्यं भवति 665. समवेदं खलु दव्वं, एक्कम्मि चेव समये, समवेतं खलु द्रव्यं, - संभवठिदिणाससणिदट्ठह । तम्हा दव्वं खु तत्तिदयं ॥ 6 ॥ सम्भवस्थितिनाशसंज्ञितार्थैः । एकस्मिन् चैव समये, तस्माद्द्रव्यं खलु तत् त्रितयम् ॥ 6 ॥ 212 णत्थि । - पज्जाया । सव्वं ॥ 5 ॥ पर्यायाः । सर्वम् ॥ 5 ॥ Page #235 -------------------------------------------------------------------------- ________________ 37. अनेकान्त सूत्र 660. जेना विना लकमां व्यवहार बिलकुल चाली शकतो नथी अने विश्वना जे एक ज गुरु समान छे एवा अनेकांतवादने हुं प्रणाम करुं छुं. 661. द्रव्य गुणोने आश्रय अथवा आधार छे. जे एक द्रव्यने आश्रये रहे छे ए गुण कहेवाय छे. द्रव्य अथवा गुणबेमांथी एकने ओश्रये जे रहे ते पर्याय. 662. पर्याय विना द्रव्य नहि अने द्रव्य विना पर्याय नहि. उत्पाद, स्थिति (ध्रुवता), अने व्यय (नाश) द्रव्यनुं लक्षण छे. अर्थात् जेमां दरेक समये उपादादि त्रणेय घटी शकतां होय एने द्रव्य कहे छे. 663. व्यय विना उत्पाद नहि अने उत्पाद विना व्यय नहि. ए ज प्रमाणे त्रिकाल स्थायी ध्रौव्य (आधार) विना उत्पाद अने व्यय बने नथी होतां. . 664. उत्पाद, व्यय अने ध्रौव्य (उत्पत्ति, विनाश अने स्थिति)- - आ त्रण द्रव्यमां होतां नथी परंतु द्रव्यनी नित्य परिवर्तनशील पर्यामां रहे छे. परंतु पर्यायोनो समूह ए ज द्रव्य. एटला माटे बधा द्रव्य ज कहेवाय. 665. द्रव्य एक ज समये उतपाद, व्यय अने ध्रव्य नामना अर्थोनी साथे समत- एकमेक होय छे. एटला माटे आ त्रणेय, वास्तवमां dravya che. - 213 - Page #236 -------------------------------------------------------------------------- ________________ 214 समणसुत्तं 666. पाडुब्भवदि य अन्नो, पज्जाओ पज्जाओ वयदि अन्नो । दव्वस्स तं पि दव्वं, णेव पणटुं णेव उप्पन्नं ॥ 7 ॥ प्रादुर्भवति ' चान्यः, पर्यायः पर्यायो व्ययते अन्यः । द्रव्यस्य तदपि द्रव्यं, नैव प्रनष्टं नैव उत्पन्नम् ॥ 7 ॥ 667. * पुरिसम्मि पुरिससद्दो, जम्माई-मरणकालपज्जन्तो । तस्स उ बालाईया, पज्जवजोया बहुवियप्पा ॥ 8 ॥ पुरुषे पुरुषशब्दो, जन्मादि-मरणकालपर्यन्तः । तस्य तु बालादिकाः, पर्यययोग्या बहुविकल्पाः ॥ 8 ॥ 668. तम्हा वत्थूणं चिय, जो सरिसो पज्जवो स सामन्नं । . जो विसरिसो विसेसो, य मओऽणत्यंतरं त्त्तो॥9॥ तस्माद् वस्तूनामेव, यः सदृशः पर्यवः स सामान्यम् । यो विसदृशो विशेषः, स मतोऽनन्तरं ततः ॥ 9 ॥ 669. सामन्न अह विसेसे, दवे गाणं हवेइ अविरोहो । ' ___ साहै तं सम्मत्तं, गहु पुण तं तस्स विवरीयं ॥ 10 ॥ सामान्यमथ विशेषः, द्रव्ये ज्ञानं भवत्यविरोधः । साधयति तत्सम्यक्त्वं, नहि पुनस्तत्तस्य विपरीतम् ॥ 10 ॥ 670. पिउ-पुत्त-णत्तु-भव्वय-भाऊणं . एगपुरिससंबंधो । ण य सो एगस्स पिय, त्ति सेसयाणं पिया होइ ॥ 11 ॥ पितृ-पुत्र-नातृ-भव्यक-भ्रातृणाम् एक पुरुषसम्बन्धः । / न च स एकस्य पिता इति शेषकाणां पिता भवति ॥ 11 ॥ 671. सवियप्प-णिवियप्पं इय, पुरिसं जो भणेज्ज अवियप्पं । सवियप्पमेव वा णिच्छएण, ण स निच्छओ समए ॥ 12 ॥ सविकल्प-निर्विकल्पम् इति पुरुषं यो भणेद् अविकल्पम् । सविकल्पमेव वा निश्चयेन न स निश्चितः समये ॥ 12 ॥ 672. अन्नोन्नाणगयाणं, 'इमं व तंव' त्ति विभयणमजुत्तं । जह दुद्ध-पाणियाणं, जावंत विसेस्प्ज्जाया.॥13॥ अन्योन्यानुगतयो: 'इदं वा तद् वा' इति विभजनमयुक्तम् । यथा दुग्ध-पानीययोः यावन्तः विशेषपर्यायाः ॥ 13 ॥ Page #237 -------------------------------------------------------------------------- ________________ चालोद 215 666. द्रव्यनी एक (उत्तरवती) पर्याय उत्पन्न (प्रकट) थाय छे अने अन्य (पूर्ववती ) पर्याय नष्ट (अदश्य) थाय छे. छतां द्रव्य नथी थतुं उत्पन्न अने नथी थतुं नष्ट-द्रव्य रूपे ए हंमेशां ध्रुव (नित्य) रहे छे. 667. पुरुषमां पुरुष शब्दने व्यवहार जन्मथी मांडी मरण सुधी थाय छे. परंतु वच्चेना गाळामां बाळपण-बुढापे वगेरे अनेक प्रकारनी पर्याये उत्पन्न थती जाय छे अने नष्ट पण थती जाय छे. (एटला माटे) वस्तुओनी जे सदश पर्याय छे-लांबा समय सुधी टकी रहेवा वाळी छे ए ज सामान्य कहेवाय अने एनी जे विसदश पर्याय छे ते विशेष कहेवाय. आ बने-सामान्य तथा विशेष पर्यायो ए वस्तुथी अभिन्न (थोडीक) मानवामां आवी छे. 669. सामान्य तथा विशेष-A बन्ने धर्मोथी युक्त द्रव्यमां थनारुं विरोध विनानुं ज्ञान ज सम्यकत्वनुं साधक बने छे. एनाथी विपरीत अर्थात् विरोधयुक्त ज्ञान साधक नथी थतुं. आ 670. एक ज पुरुषमां पिता, पुत्र, पित्र, भाणेज, भाई वगेरे . अनेक संबंध होय छे. (एक ज समये ए पोताना 'पिताने पुत्र अने पोताना पुत्रने पिता होय छे, ) एटला माटे एकने पिता होवाथी ए बधानो पिता नथी थतो. | (A ज स्थिति बधी वस्तुओना संबंधे छे). 671. निर्विकल्प तथा सविकल्प-उभयरूप पुरुषने जे केवळ निर्विकल्प अथवा सविकल्प ( एक ज) कहे छे एनी बुद्धि, खरेखर ज, शास्त्रमां स्थिर नथी. 672, दूध अने पाणीनी माफक अनेक विरोधी धर्मो द्वारा परस्पर एक बीजा साथे मळी गयेल पदार्थमां "A धर्म" अने "e धम" -आम विभाग कर उचित नथी. जेटली विशेष पर्याये होय एटले ज अविभाग समजवो जोईए. Page #238 -------------------------------------------------------------------------- ________________ 216 समणसुत्तं ___673. संकेज्ज याऽसंकितभाव भिक्खू, विभज्जवायं च वियाग्रेज्जा। भासादुगं धम्मसमुद्विहिं, वियागरेज्जा समया सपन्ने ॥ 14 ॥ शङ्कितःचाऽशङ्कितभावो भिक्षुः विभज्यवादं च व्यागणीवान् । भाषाद्विकं चसम्यक् समुत्थितः व्यागृणीयात् समतया सुप्र्ज्ञ्य्ः॥14॥ 38. प्रमाणसूत्र (a) पञ्चविध ज्ञान 674. संसयविमोह-विन्भय-विवज्जियं अप्पपरसरूवस्स । गहणं सम्मं गाणं, सायारमणेयभेयं तु॥1॥ संशयविमोह-विभ्रमविवजितमात्म-परस्वरूपस्य . . / . ग्रहणं सम्यग्ज्ञानं, . साकारमनेकभेदं तु ॥ 1 ॥ 675. तत्थ पंचविहं नाणं, * सुयं आभिनिबोहियं । ओहिनाणं तु तैयं, मणनाणं च केवलं ॥ 2 ॥ तत्र पञ्चविधं ज्ञानं, श्रुतमाभिनिबोधिकम् । अवधिज्ञानं तु तृतीयं, मनोज्ञानं च केवलम् ॥ 2 ॥ 676. पंचेव होंति NANA, मदिसुदओहीमणं च केवलयं । खयौवसमिया चौरो, केवलणाणं हवे खइयं ॥ 3 ॥ पञ्चैव भवन्ति ज्ञानानि, मतिश्रुतावधिमनश्च केवलम् । क्षायोपशमिकानि चत्वारि, केवलज्ञानं भवेत् क्षायिकम् ॥ 3 ॥ 677. ईहा अपोह वीमंसा, मग्गणा य गवसणा । सण्णा सती मती. पण्णा, सव्वं आभिणिबोधियं ॥ 4 ॥ ईहा अपोहः विमर्शः मार्गणा च गवेषणा । संज्ञा स्मृतिः मतिः प्रज्ञा सर्वम् आभिनिबोधिकम् ॥ 4 ॥ 678. अत्थाओ अत्यंतर-मुवलंभे तं भणंति * सुयणाणं । आभिणिबोहियपुव्वं, णियमेण य सद्दयं मूलं ॥ 5 ॥ अर्थादर्थान्तर-मुपलम्भः तं भणन्ति श्रुतज्ञानम् । आभिनिबोधिकपूर्वं, नियमेन च शब्दजं मूलम् ॥ 5 ॥ Page #239 -------------------------------------------------------------------------- ________________ स्यादवाद 217 673. सूत्र अने अर्थना विषयमां शंकारहित साधु पण गर्व छोडी स्याद्वादमय वचननो उपयोग करे. धर्माचरणमां प्रवृत्त साधुओ साथे विचरण करतो थको सत्य भाषा अने अनुभय (जे न होय सत्य के न होय असत्य) भाषानो उपयोग करे. धनवान अथवा निर्धननो भेद पाड्या विना समभावपूर्वक धर्मकथा कहे. 38. प्रमाणसूत्र (म) पंचविध ज्ञान 674. संशय, विमोह (विपर्यय) अने विभ्रम (अन ध्यवसाय) -A त्रण मिथ्याज्ञानोथी रहित पोताना तथा परना स्वरूपने ग्रहण करवुं तेनुं नाम सम्यज्ञान कहेवाय. आ वस्तुस्वरूपने यथार्थ निर्णय करावे छे तेथी ज एने साकार अर्थात् सविकल्पक (निश्चयात्मक) कहे छे. आना अनेक प्रकार छे. 675. ते ज्ञान पांच प्रकारनुं छे-आभिनिओधिक अथवा मतिज्ञान, श्रुतज्ञान, अवधि ज्ञान, मन:पर्ययज्ञान अने केवळज्ञान. 676. आ प्रकारे मंति, श्रत, अवधि, मन:पर्याय, अने केवळना रूपमां ज्ञान केवळ पांच ज छे. आमांथी प्रथमना चार ज्ञान क्षिआयोपथमिक छे अने केवळ ज्ञान क्षायिक छे. (एक देश क्षय अने उपशमथी उत्पन्न थवाने लीधे चार ज्ञान अपूर्ण छे अने समस्त कर्मोनो क्षयने कारणे पांचमुं केवळ ज्ञान परिपूर्ण छे.) 677. ईहा, अपह, मीमांसा, माणा, गवेषणा, संज्ञा, शक्ति, मति अने प्रज्ञा -A बधा आभिनिबाधिक अथवा मतिज्ञान कहेवाय छे. 678. (अनुमान अथवा लिंगज्ञाननी माफक) अर्थने (शब्द) जाण एना उपरथी अर्थातर (वाच्यार्थीने ग्रहण करे एनुं नाम कृतज्ञान. आ ज्ञान नियमपूर्वक आभिनिबेधिक ज्ञानपूर्वक थाय che. AnA be bheda che- लिंगजन्य अने शब्दजन्य. (धूमाडो देखी थनारुं अग्निनुं ज्ञान लिंगज अने वाचक शब्द सांभळी अथवा वांची थनारुं ज्ञान शब्दज.) आगमां शब्दज श्रुतज्ञाननुं प्राधान्य che. Page #240 -------------------------------------------------------------------------- ________________ 218 समणसुतं 679. इंदियमणोनिमित्तं, जं विण्णाणं सयाणुसारेणं । निययतत्थुत्तिसमत्थं, तं भावसुयं मई सेसं ॥ 6 ॥ इन्द्रियमनोनिमित्तं, यद्विज्ञानं श्रुतानुसारेण । . निजकार्योक्तिसमर्थ, तद् भावश्रुतं मतिः शेषम् ॥ 6 ॥ 680. मैपुव्वं सुयमुत्तं, न मई सुयपुव्विया विसेसोऽयं । पुव्वं पूरणपालण-भावाओ जं मई.. तस्स ॥ 7 ॥ मतिपूर्वं श्रुतमुक्तं, न मतिः श्रुतपूर्विका विशेषोऽयम् । ' पूर्वं पूरणपालन - भावाद्यद् मतिस्तस्य ॥ 7 ॥ 681. अवहीयदित्ति ओही, सीमाणाणेत्ति वणि यं स्मे। . भवगुणपच्चय-विहियं, तमोहिणाण ति गं बिति ॥ 8 ॥ अवधीयत इत्यवधिः, सीमाज्ञानमिति वणितं समये । भवगुणप्रत्ययविधिक, तदवधिज्ञानमिति ब्रुवन्ति ॥ 8 ॥ 682. चितियचितियं वा अद्धं चितिय अणेयभयगयं । / मणपज्जव ति णाणं, जं जाणइ तं तु णरलोए ॥ 9 ॥ चिन्तितमचिन्तितं वा, अर्द्ध चिन्तितमनेकभेदगतम् । मनःपर्ययः ति ज्ञानं, यज्जानाति तत्तु नरलोके ॥ 9 ॥ 683. केवलमगं सुद्धं, सगलमसाहारणं अणंतं च । पायं च नाणसद्दो, नामसमाणाहिगरणोऽयं ॥ 10 ॥ केवलमेकं शुद्धं, सकलमसाधारणमनन्तं च । प्रायश्च ज्ञानशब्दो, नामसमानाधिकरणोऽयम् ॥ 10 ॥ 684. संभिन्नं पासंतो, लोगमलोगं च सव्वओ सव्वं । तं नत्थि जं न पासइ, भूयं भव्वं भविस्सं च ॥ 11 ॥ संभिन्नं पश्यन्, लोकमलोकं च सर्वतः सर्वम् । तन्नास्ति यत्र पश्यति, भूतं भव्यं भविष्यच्च ॥ 11 ॥ Page #241 -------------------------------------------------------------------------- ________________ स्यादवादु 219 679 इंद्रिय अने मनना निमित्तथी श्रतानुसारी थनारुं ज्ञान श्रुतज्ञान कहेवाय छे. ए पोताना विषयभूत अर्थने बीजा द्वारा व्यक्त करी शकाय एवुं होय छे. बाकीनुं इद्रिय अने मनना निमित्तथी थनारुं अश्रुतानुसारी अवग्रहादि ज्ञान मतिज्ञान कहेवाय छे. (आनाथी स्वयं जाणी शके छे पण बीजाने समजावी शकाता नथी). आगामां कहेवामां आव्युं छे के श्रुतज्ञान मतिज्ञान पूर्वक थाय छे. पण मतिज्ञान श्रुतज्ञान पूर्वक नथी थतुं. आ ज बने वच्चे अंतर छे. "पूर्व शब्द "पृ धातुथी बन्यो छे. एनो अर्थ पालन अने पूरण एवो थाय छे. श्रतनुं पूरण अने पालन करवाथी मतिज्ञान पहेलां थाय छे. एटला माटे श्रतने मति पहेलां थनारुं कह्युं छे. 681. - "अवधीयते ईति अवधि अर्थात द्रव्य, क्षेत्र, काल अने भावनी मर्यादापूर्वक रूपी पदार्थोने एकदेश जाणवावाळा ज्ञानने अवधिज्ञान कहे छे. आने आगममां समाज्ञान पण कह्युं che. AnI be bheda che -bhava pratyaya ane गुण प्रत्यय. 682. जे ज्ञान मनुष्य लोकमां रहेला जीवना चिंतित, अचिंतित, अर्धचिंतित, वगेरे अनेक प्रकारना अर्थ द्वारा मनने प्रत्यक्ष जाणे छे ते छे मनः पर्ययज्ञान. 683.. केवल शब्दनो अर्थ एक, शुद्ध, सकळ, असाधारण अने अनंत वगेरे थाय छे. एटला माटे केवळज्ञान एक छे अर्थात् ईकियादिनी सहायता विनानुं छे अने एना थवाथी बीजां बधां ज्ञाने निवृत्त थई जाय छे. एटला माटे केवळज्ञान, "एकाकी छे. मळकलंकथी रहित हेवाथी ए "शुद्ध' छे. संपूर्ण शेने ग्रहण करवावाळुं होवाथी "सकळ छे. एना जेवुं बीजुं कई ज्ञान नथी एटला माटे असाधारण छे. एने कदि अंत नथी एटला माटे ए "अनंत छे. 684. केवळज्ञान लेक अने अलकने सर्वतः परिपूर्णरूपे जाणे छे. भूत, भविष्य अने वर्तमानमां कशुं एवुं नथी जेने केवळज्ञान न जाणतुं होय. : *, अकच् Page #242 -------------------------------------------------------------------------- ________________ 220 समणसुत्तं (A) प्रत्यक्ष-परोक्ष प्रमाण 685. गेहणइ वत्थुसहावं, अविरुद्धं सम्मरूवं जं गाणं । . भणियं खु तं पमाणं, पच्चक्खपरोक्खभएहि ॥ 12 ॥ गृह्णाति वस्तुस्वभावम्, अविरुद्धं सम्यग्रूपं यज्ञानम् । भणितं खलु तत् प्रमाणं, प्रत्यक्षपरोक्षभेदाभ्याम् ॥ 12 ॥ 686. जीवो अक्खो अत्थव्ववण - भोयणगुणनिओ. जेणं । . तं पइ वट्टै नाणं, जे पच्चक्खं तयं तिविहं ॥ 13 ॥ जीवः अक्षः अर्थव्यापन - भोजनगणान्वितो येन । तं प्रति वर्तते ज्ञानं, यत् प्रत्यक्षं तत् त्रिविधम् ॥ 13 ॥ ... 687. अक्खस्स पोग्गलकया, जं दग्विन्दियमणा परा तेणं । . . तेहिं तो जं नाणं, परोक्खमिह : तमणुमाणं व ॥ 14 ॥ अक्षस्य पुद्गलकृतानि यत्, द्रव्येन्द्रियमनांसि पराणि तेन । तैस्तस्माद् यज्ज्ञानं, परोक्षमिह तदनुमानमिव ॥ 14 ॥ 688. होति परोक्खाइं मै-सुयाइं जीवस्स प्र्निमित्ताओ। पुव्वोवलद्धसंबंध-सरणाओ वाणुमाणं v॥15॥ भवतः परोक्षे मति-श्रुते जीवस्य परनिमित्तात् । .. पूर्वोपलब्धसम्बन्ध-स्मरणाद् वाऽनुमानमिव ॥ 15 ॥ 689. एगंतेण परोक्खं, लिंगियमोहाइयं च पच्चक्खं । इंदियमणोभवं जं, तं . संववहारपच्चक्खं ॥ 16 ॥ एकान्तेन परोक्षं, लैङ्गिकमध्यादिकं च प्रत्यक्षम् । इन्द्रियमनोभवं यत्, तत् संव्यवहारप्रत्यक्षम् ॥ 16 ॥ 39. नयसूत्र 690. जं णाणीण वियप्पं, सुयभेयं वत्थुअंससंगहणं । तं इह णयं पौत्तं, NANI पुण तेण णाणेण ॥ 1 ॥ यो ज्ञानिनां विकल्पः, श्रुतभेदो वस्त्वंशसंग्रहणम् । स इह नयः प्रयुक्तः, ज्ञानी पुनस्तेन ज्ञानेन ॥ 1 ॥ Page #243 -------------------------------------------------------------------------- ________________ यावाद 221 (गा), प्रत्यक्ष-परोक्ष प्रमाण 685. जे ज्ञानवस्तु-स्वभावने-यथार्थ स्वरूपने-सम्यकरूपे जाणे छे तेने प्रमाण kahe che. enA be प्रकार छे- प्रत्यक्ष प्रमाण अने परोक्ष प्रमाण. 686. जीवने "अक्ष" कहे छे. आ शब्द "अशु व्याप्ता" धातुमांथी बनेलो छे. जे ज्ञानरूपे तमाम पदार्थोमां व्याप्त छे एने "अक्ष" अर्थात् जीव कहे छे. "अक्ष' शब्दनी व्युत्पत्ति भजनना अर्थमां "अश" धातुमांथी पण करी शकाय छे. जे त्रण लोकनी समग्र समृद्धि आदिने भगवे छे तेने अक्ष अर्थात् जीव कहे छे. आ प्रमाणे बन्ने व्युत्पत्तिओ द्वारा (अर्थव्यापन अथवा भेजन गुणथी ) जीवन अक्ष अर्थ सिद्ध थाय छे. ए अक्षमां थनारुं ज्ञान प्रत्यक्ष कहेवाय छे. आना त्रण भेद छे -अवधि, मने पर्यय, अने केवळ. 687. पगलिक होवाने लीधे द्रव्यंद्रिय अने मन "अक्ष" अर्थात् जीवथी "पर" (भिन्न) छे. एटला माटे एना द्वारा थनारुं ज्ञान परोक्ष कहेवाय छे. जेवी रीते अनुमानमां धूमथी अग्निनुं ज्ञान थाय छे एवी ज रीते परोक्षज्ञान पण "परना निमित्तथी थाय छे. 688. जीवनुं मति अने श्रतज्ञान परना निमित्तने लईने थतुं होवाथी परोक्ष कहेवाय. अथवा अनुमाननी माफक पहेलेथी ज उपलब्ध अर्थना स्मरण द्वारा थवाने लीधे ए पर निमित्तक* छे. अर्थात् "पर" ने कारणे छे. 6894 धूम वगेरे लिंगने लीधे थनारुं श्रुतज्ञान ते एकांत रूपे परोक्ष ज छे. अवधि, मन:पर्यय अने केवळ -A त्रणेय ज्ञान एकांतरूपे प्रत्यक्ष ज छे. परंतु ईद्रिय अने मनथी थनारुं मतिज्ञान लोकव्यवहारमां प्रत्यक्ष गणाय छे. एटला माटे ते संव्यावहारिक प्रत्यक्ष कहेवाय छे. 39. नयसूत्र 690. श्रुतज्ञानना आश्रयथी युक्त वस्तुना अंशने ग्रहण करनार रानीना विकल्पने "नय" कहे छे. ए ज्ञानथी जे युक्त छे ए ज ज्ञानी छे. * परनिमित्तिक अटले मन अने इन्द्रियनी मददथी थतुं ज्ञान. Page #244 -------------------------------------------------------------------------- ________________ समणसुतं 691. जम्हा ण णएण विणा, होइ णरस्स सियवायपडिवत्ती । तम्हा सो बोवो, एयंतं हंतुकामेण ॥ 2 ॥ यस्मात् न नयेन विना, भवति नरस्य स्याद्वादप्रतिपत्तिः । तस्मात् स बोद्धव्यः, एकान्तं हन्तुकामेन ॥ 2 ॥ 692. धम्मविहीणो सोक्खं, तण्हाछेयं जलेण जह रहिदो । तह इह वंछइ मूढो, णयरहिओ दव्वणिच्छिती ॥ 3 ॥ धर्म्मविहीनः सौख्यं, तृष्णाच्छेदं जलेन यथा रहितः । तथेह वाञ्छति मूढो, नयरहितो द्रव्यनिश्चिती ॥ 3 ॥ 693. तित्थयरवयणसंगह-विसेसपत्थार-मूलवागरणी । दवट्ठिओ य पज्जवणओ, य सेसा वियप्पा सिं ॥ 4 ॥ तीर्थंकरवचनसंग्रहविशेष प्रस्तार मूलव्याकरणी । द्रव्यार्थिकश्च पर्यवनयश्च, शेषाः विकल्पाः एतेषाम् ॥ 4 ॥ 694. दव्वट्ठियवत्तव्वं, अवत्थु नियमेण पज्जवणयस्स । तह पज्जव वत्थु, अवत्थमेव द्रव्वट्टियन्नयस्स ॥ 5 ॥ द्रव्यार्थिक वक्तव्यं - अवस्तु नियमेन पर्यवनयस्य । तथा पर्यववस्तु, अवस्तु एव द्रव्यार्थिकनयस्य ॥ 5 ॥ 222 695 . उप्पज्जंति वियंति य, भावा नियमेण पज्जवनयस्स । दव्वट्ठियस्स सव्वं, सया अणुत्पन्नमविणट्टं ॥ 6 ॥ उत्पद्यन्ते व्ययन्ति च भावा नियमेन पर्यवनयस्य । द्रव्यार्थिकस्य सर्वं, सदानुत्पन्न मविनष्टम् ॥ 6 ॥ पज्जयट्ठिएण पुणो । तक्काले तम्मयत्तादो ॥ 7 ॥ तत्पर्यायार्थिकेन पुनः । तं भवति चान्यद् अनन्यत्-तत्काले तन्मयत्वात् ॥ 7 ॥ 697. पज्जय गौणं किच्चा, दव्वं पिय जो हु गिव्है लोए । सो दव्वत्थिय भणिओ, विवरीओ पज्जयत्थिणओ ॥ 8 ॥ पर्ययं गौणं कृत्वा द्रव्यमपि च यो हि गृह्णाति लोके । स द्रव्याथिको भणितो, विपरीतः पर्ययाथिनयः ॥ 8 ॥ 696. दव्वट्ठिएण सव्वं, दव्वं हवदि य अन्नमणन्नं, द्रव्यार्थिकेन सर्वं, द्रव्यं Page #245 -------------------------------------------------------------------------- ________________ स्यादवाद 223 691. नय विना मनुष्यने स्वादवादने बाध नथी थतो. एटला माटे जे एकांतने अथवा एकांत आग्रहनो त्याग करवा मागे छे एणे नयने जरूर जाण जोईए. 692. जेवी रीते धर्म विहोणे मनुष्य सुख ईच्छे छे अथवा कोई पाणी विना पितानी तरस छिपाववा मागे छे तेवी ज रीते मूढ माणस नय विना द्रव्यना स्वरूपनो निश्चय करवा मागे छे. 693. तीर्थकरोनां वचनना प्रकार be che- सामान्य अने विशेष. बन्ने प्रकारनां वचनोना संग्रहना मूल प्रतिपादक नय पण be ja che - द्रव्यार्थिक अने पर्यायार्थिक. बाकीना बधा न आ बेना ज अवांतर भेदो छे. (द्रव्यार्थिक नय वस्तुना सामान्य अंशने अने पर्यायार्थिक विशेषांशनो प्रतिपादक छे). 64. द्रव्यार्थिक नयनुं वक्तव्य (सामान्यांश) पर्यायार्थिक नयने माटे नियमपूर्वक अवस्तु छे अने पर्यायार्थिक नयनी विषय* भूत वस्तु (विशेषांश) व्यार्थिक नयने माटे अवस्तु छे. 65. पर्यायांर्थिक नयनी दष्टि मुजब पदार्थो नियमपूर्वक उत्पन्न * थाय छे अने नष्ट थाय छे. अने द्रव्यार्थिक नयनी दष्टि अनुसार तमाम पदार्थो सदेव अनुत्पन्न अने अविनाशी छे. 696. द्रव्यार्थिक नयने हिसाबे बधां द्रव्य छे अने पर्यायार्थिक नयानुसार ए अन्य-अन्य छे. कारण के जे समये जे नयथी वस्तु जेवामां आवे ए समये ए वस्तु रूपे ज दष्टिगोचर थाय छे. 697. जे ज्ञान पर्यायने गौण बनावी लोकमां द्रव्यने ज ग्रहण kare che ene द्रव्यार्थिक नय कहेवामां आवे छे. तथा जे द्रव्यने गौण करी पर्यायने ज ग्रहण करे छे तेने पर्यायार्थिक नय कहेवामां Ave che. Page #246 -------------------------------------------------------------------------- ________________ 224 समणसुत्तं 698. नेगम-संगह-ववहार-उज्जुसुए चेव होई बोधव्वा । सद्दे य समभिरूढे, एवंभूए य मूलनया ॥ 9 ॥ नेगम-संग्रह-व्यवहार-ऋजुसूत्रश्च भवन्ति बोद्धव्यः । शब्दश्च समभिरूढः, एवंभूतश्च मूलनयाः ॥ 9 ॥ 699. पढमतिया दव्वत्थी, पज्जयगाही य इयर जे भणिया । ते चदु अत्थपहाणा, सद्दपहाणा हु तिणि या॥10॥ प्रथमत्रिकाः द्रव्याथिकाः, पर्यायग्राहिणश्चेतरे ये भ्न्निताः। ते चत्वारोऽर्थप्रधानाः, शब्दप्रधानाः हि त्रयो नयाः ॥ 10 ॥ 700. णेगाइं माणाइं, सामन्नोभयविसेसनाणाहं । जं तेहि मिणइ तो, णेगमो णओ णेगमाणो ति ॥ 11 ॥ नैकानि मानानि, सामान्योभय-विशेषज्ञानानि । .: यतैमिनोति ततो, . नैगमो नयो नैकमान इति ॥ 11 ॥ 701. णिवित्त दवकिरिया, वट्टणकाले दु जं समाचरणं । तं भूयणैगमणयं, जह अज्जदिणं निव्वुओ वीरो ॥ 12 ॥ निर्वत्ता द्रव्यक्रिया, वर्तने काले तु यत् समाचरणम् । स भूतनैगमनयो, यथा अद्य दिनं निर्वतो वीरः ॥ 12 ॥ 702. पारद्धा जा किरिया, पयणविहाणादि कहै जो सिद्धं । लोए य पुच्छमाणे, तं भण्णइ वट्टमाणणयं ॥ 13 ॥ प्रारब्धा या क्रिया, पचनविधानादि कथयति यः सिद्धाम् । लोके च पृच्छयमाने, स भण्यते वर्तमाननयः ॥ 13 ॥ 703. णिप्पण्णमिव पयंपदि, भाविपदत्थं गरो अणिपण्णं । अप्पत्थे जह पत्थं, भण्णइ सो भावि गिग्मोत्तिन्नो॥14॥ निष्पन्नमिव प्रजल्पति, भाविपदार्थं नरोऽनिष्पन्नम् । अप्रस्थे यथा प्रस्थः, भण्यते स भाविनेगम इति नयः ॥ 14 ॥ Page #247 -------------------------------------------------------------------------- ________________ स्यावाद 225 698. ( द्रव्यार्थिक अने पर्यायार्थिक नयना भेदरूप) मूल नय , सात छे- मैगम, संग्रह, व्यवहार, ऋजुसूत्र, शब्द, समभिरूढ तथा एवभूत. 69. उपर जणावेल सात नयमांथी प्रथमना त्रण द्रव्यार्थिक छे अने शेष चार नय पर्यायार्थिक छे. सातमांथी पहेला चार नय अर्थप्रधान छे अने छेल्ला त्रण शब्दप्रधान छे. 700. सामान्य ज्ञान, विशेषज्ञान तथा उभय ज्ञान रूप जे अनेक मान लेकमां प्रचलित छे एमने जे द्वारा जाणवामां आवे छे ते निगम नय छे. एटला माटे एने "नयिकमान" अर्थात् विविध रूपे जाणवुं एवुं कहेवामां आव्युं छे. 701. (भूत, वर्तमान अने भविष्यना भेदे निगम नय त्रण प्रकारने छे.) जे द्रव्य अथवा कार्य भूतकाळमां समाप्त थई गयुं . छे एनुं वर्तमानकाळमां आरोपण करवुं ए भूत निगमनाय छे. जेवी रीते हजार वर्ष पूर्वे थई गयेला भगवान महावीरना. निर्वाण माटे निर्वाण अमावास्याना दिने " आज वीर भगवाननुं निर्वाण थयुं छे" एम बेलिवुं ते भूत नैगमनयनुं दृष्टांत थयुं. 702. जे कार्य हमणुं ज प्रारंव्युं होय एना संबंधमां लोके ' ' पूछे त्यारे "पूरुं थयुं" एम कहेवुं ते वर्तमान नेगम नय छे. भेजन बनाववाने आरंभ मात्र ज कर्यो होय ते वखते ज कहेवुं के "आज भात बनाव्यो छे" ए वर्तमान निगम नयनुं दृष्टांत थयुं. 703. जे कार्य भविष्यमां थवानुं छे एना संबंधमां थयुं न होय छतां थयुं एम कहेवुं ए भावि निगम नय छे. जेवी रीते जे हजु सुधी गयो न होय छतां एना संबंधमां कहेवुं के ए ग" ए भावि निगम नयनुं दृष्टांत थयुं. 15 Page #248 -------------------------------------------------------------------------- ________________ 226 . समणसुत्तं 704. अवरोप्परमविरोहे, सव्वं अत्थि त्ति सुद्धसंगहणे । . होइ तमेव असुद्धं, इगजाइविसेसगहणेण ॥ 15 ॥ परस्परमविरोधे, सर्वमस्तीति शुद्धसङग्रहणम् । भवति स एवाशुद्धः, एकजातिविशेषग्रहणेन ॥ 15 ॥ 705. जं संगहण गहियं, भेयै अत्थं असुद्धं सुद्धं वा । सो ववहारो दुविहो, असुद्धसुद्धत्थभेयकरो ॥ 16 ॥ यः संग्रहेण गृहीतं, भिनत्ति अर्थं अशुद्धं शुद्धं वा । स व्यवहारो द्विविधोऽशुद्धशुद्धार्थभेदकरः ॥ 16 ॥ 706. जो एयसमयवट्टी, गिलै दब्बे धुवत्तपज्जायं । सो रिउसुत्तो सुहुमो, सव्वं पि सदं जहा * खणियं ॥ 17 ॥ यः एकसमयतिनं, गृह्णाति द्रव्ये ध्रुवत्वपर्यायम् । स ऋजुसूत्रः सूक्ष्मः, सर्वोऽपि शब्दः यथा क्षणिकंः ॥ 17 ॥ 707. मणुयाइयपज्जाओ, मणुसो तिं सगर्3हिदीसु वटतो । जो भणइ तावकालं, सो थूलो होइ रिउसुत्तो ॥ 18 ॥ मनुजादिकपर्यायो, मनुष्य इति स्वकस्थितिषु वर्तमानः । यः भणति तावत्कालं, स स्थूलो भवति ऋजुसूत्रः ॥ 18 ॥ 708. सवणं सपइ स तेणं, व सप्पए वत्थु, जं तओ स्द्दो। . तस्सत्थपरिग्गहओ, नओ वि सद्दो त्ति हेउ व्व ॥ 19 ॥ शपनं शपति स तेन, वा शप्यते वस्तु यत् ततः शब्दः । तस्यार्थपरिग्रहतो, नयोऽपि. शब्द इति हेतुरिव ॥ 19 ॥ 709. जो वट्टणं ण मण्णइ, एयत्थे भिन्नलिंगआईणं । सो सद्दणओ भणिओ, ओ पुस्साइआण जहा ॥ 20 ॥ यो वर्तनं च मन्यते, एकार्थे भिन्नलिङ्गादीनाम् । स शब्दनयो भणितः, ज्ञेयः पुष्यादीनां यथा ॥ 20 ॥ 710. अहवा सिद्धे सहे, कीरै जं कि पि अत्थववहरणं । / तं खलु सद्दे विसयं, 'देवो' सद्देण जह देवों ॥ 21 ॥ अथवा सिद्धः शब्दः, करोति यत् किमपि अर्थव्यवहरणम् । तत् खलु शब्दस्य विषयः, 'देवः' शब्देन यथा. देवः ॥ 21 ॥ Page #249 -------------------------------------------------------------------------- ________________ स्याआद 705. 704. संग्रह नयना बे प्रकार छे-- शुद्ध संग्रहनय अने अशुद्ध स ग्रहनय. शुद्ध संग्रहनयमां परस्परमां विराध कर्या विना 'सत्' रूपे बधानुं ग्रहण थाय छे. एमांथी एक जाति विशेषनुं ग्रहण करवाथी ए ज अशुद्ध sa'grahanaya थया. संग्रहनय द्वारा गृहीत थयेल शुद्ध जे भेद करे छे ते व्यवहारनय छे. छे --एक अशुद्धा-भेदक अने बीजो 227 अथवा अशुद्ध अना आ पण बे प्रकारना शुद्धा-भेदक छे. 706. द्रव्यमां एकसमयवर्ती ( वर्तमान ) करे छे तेने सूक्ष्मऋजु सूत्रनय कहे छे. शब्द क्षणिक छे. अध्रुव पर्यायने ग्रहणु दाखला तरीके तमाम 707. अने जे पेआतानी स्थिति सुधी रहेनारी मनुष्यादि पर्यायने एटला समय सुधी एक मनुष्य रूपे ग्रहण करे छे ते स्थूलऋसूत्रनय कहेवाय छे. 708, शपन अर्थात् आह्वान शब्द छे, अथवा जे 'शपति' अर्थात् आह्वान करे छे ए शब्द छे. अथवा शष्यते' जे द्वारा वस्तुने कहेवामां आवे छे ए शब्द छे. ए शब्दना वाच्य जे अर्थ छे तेने ग्रहण करवाथी नयने पण शब्द कहेवामां आव्या छे. 709. जे एका वाची शब्दोमां लिंग आदि भेदने कारणे अर्थभेद स्वीकारे छे तेने शब्दनय कहेवामां आव्या छे. दाखला तरीके पुष्य शब्द pulli'gamAM नक्षत्रने वाचक छे अने पुष्या ( स्त्रीलिंगी शब्द ) स्त्रीलिंग तारिकाना बेआध करावे छे. 71. अथवा व्याकरणथी सिद्ध शब्दमां अनेआ जे व्यवहार करवामां आवे छे ते ज अने ते शब्द द्वारा ग्रहण करवा एने शब्दनय कहे छे. दाखला तरीके देव शब्द द्वारा एना सारी पेठे ग्रहण करवामां आवता अर्थ देव अथवा सुरने ज ग्रहण करवा ते. Page #250 -------------------------------------------------------------------------- ________________ 228 .. समणसुत्तं 711. सद्दारूढो अत्थो, अत्थारूढो तहेव पुण सद्दो । ' भणइ इह समभिरूढो, जह इंद पुरंदरो सक्को ॥ 22 ॥ शब्दारूढोऽर्थोऽर्थारूढस्तथैव पुनः शब्दः । भणति इह समभिरूढो, यथा इन्द्रः पुरन्दरः शक्रः ॥ 22 ॥ 712. एवं जह सद्दत्थो, संतो भूओ त्द्न्न्हाओ। तेणेवंभूयनओ, सइत्थपरो. विसेसेण ॥ 23 ॥ एवं यथा शब्दार्थः, सन् . भूतस्तदन्यथाऽभूतः । / तेनैवंभूतनयः, शब्दार्थपरो . विशेषेण ॥ 23 ॥ 713. जं जं करेइ कम्म, देही म्न्न्व्य्न्न्काय्चेत्त्त्थादो। तं तं खु णामजुत्तो, एवंभूओ ,हवे स न्नो॥24॥ यद् यद् कुरुते कर्म, देही मनोवचनकायचेष्टातः । तत् तत् खलु नामयुक्तः, एवंभूतो भवेत् सः नयः ॥ 24 ॥ 40. स्याद्वाद व सप्तभङ्गीसूत्र 714. अवरोप्परसावेक्ख, णयविसयं अह पमाणविसयं वा । तं सावेक्खं भणियं, णिरवेक्खं ताण विवरीयं ॥ 1 ॥ परस्परसापेक्षो, नयविषयोऽथ प्रमाणविषयो वा । तत् सापेक्षं भणितं, निरपेक्षं तयोविपरीतम् ॥ 1 ॥ 715. णियमणिसेहणसीलो, णिपादणादो य जो हु खलु सिद्धो । सो सियसद्दो भणिओ, जो सावेक्खं पसाहेदि ॥ 2 ॥ नियमनिषेधनशीलो, निपातनाच्च यः खलु सिद्धः । स स्याच्छब्दो भणितः, यः सापेक्षं प्रसाधयति ॥ 2 ॥ Page #251 -------------------------------------------------------------------------- ________________ स्यादवाद 226 711. जे प्रमाणे प्रत्येक पदार्थ पितपोताना वाचक अर्थमां आरूढ छे ए प्रमाणे प्रत्येक शब्द पण पोतपोताना अर्थमां आरूढ छे. अर्थात् शब्दभेदनी साथे साथे अर्थभेद पण थाय ज छे. दाखला तरीके ईंद्र, पुरंदर अने शक-त्रणेय शब्द देना राजाना बेधक छे छतां I. शब्दथी एना एश्वर्यने बोध थाय छे अने पुरंदर शब्दथी पोताना शत्रुओनां शहेरोना नाश करनारनो बंध थाय छे. आ प्रमाणे शब्दभेदानुसार अर्थभेद करवावाळा नयने "समभिरूढ नय" कहे छे. (A शब्दने अर्थारूढ अने अर्थने शब्दारूढ कहे छे.) 712. एवुं अर्थात् जे शब्दार्थ होय एवा ज रूपमां जे व्यवहत थाय छे ए भूत अर्थात् विद्यमान छे. अने जे शब्दार्थथी अन्यथा छे ए a-भूत अर्थात् अविद्यमान छे. जे आ प्रमाणे माने छे ए "एवंभूत नय" छे. एटला माटे ज शब्दनय अने समभिरूढ नयनी अपेक्षाए एवंभूत नय विशेषरूपे शब्दार्थतत्पर नय छे. 713. जीव पोतानां मन, वचन अने कायानी क्रिया द्वारा जे जे काम kare che. e pratyeka karmane bedhaka alaga-alaga zabda che ane ene ja e vakhate prayoga करनार एवंभूत नय छे. दाखला तरीके पूजा करती वखते मनुष्यने पूजारी कहेवो अने युद्ध करती वखते चोद्धो कहे ते आ हकीकतने साक्षी छे. 40. स्याद्वाद तथा सप्तभंगी सूत्र 714. नयनो विषय होय के प्रमाण, परस्पर सापेक्ष विषयने ज सापेक्ष कहेवामां आवे छे. अने एथी विपरीतने निरपेक्ष कहेवामां आवे छे. (अर्थात् प्रमाणने विषय सर्वननी अपेक्षा राखे छे अने नयने विषय प्रमाणनी तथा अन्य विरोधी नोनी अपेक्षा राखे छे, त्यारे ज ए विषय सापेक्ष कहेवाय छे.) 715. जे हमेशां नियमन निषेध करे छे अने निपातरूपे सिद्ध छे ए शब्दने "स्वातुं" कहेवाय छे. आ वस्तुने सापेक्ष siddha kare che. Page #252 -------------------------------------------------------------------------- ________________ 230 मत्तं 716. सत्तेव हुंति भंगा, पमाणणयदुणयभेदजुत्ता वि । सिय सावेक्खं पमाणं, णएण णय दुणय णिरवेक्खा ॥ 3 ॥ सप्तैव भवन्ति भङ्गाः, प्रमाणनयदुर्नयभेदयुक्ताः अपि । स्यात् सापेक्षं प्रमाणं, नयेन नया दुर्नया निरपेक्षाः ॥ 3 ॥ 717. अस्थि त्ति णत्थि दो वि य, अव्वत्तव्वं सिएण संजुत्तं । अव्वत्तव्वा ते तह, पमाणभंगी सुणायव्वा ॥ 4 ॥ अस्तीति नास्ति द्वावपि च अवक्तव्यं स्याता संयुक्तम् । अवक्तव्यास्ते तथा, प्रमाणभङ्गी सुज्ञातव्या ॥ 4 ॥ 718. अत्थिसहावं दव्वं, सहव्वादीसु गाहियणएण । तं पि य णत्थिसहावं, परदव्वादीहि गहिए ॥ 5 ॥ अस्तिस्वभावं द्रव्यं स्वद्रव्यादिषु ग्राहकनयेन । तदपि च नास्तिस्वभावं, परद्रव्यादिभिगृहीतेन ॥ 53 ॥ * 719. उहयं उहयणएण, अव्वत्तव्वं च 'तेण समुदाए । ते तिय अव्वत्तव्वा, णियणियणय अत्यसंजोए ॥ 6 ॥ उभयमुभयनयेना-वक्तव्यं च तेन समुदाये । त्रिका निजनिजनयार्थसंयोगे ॥ 6 ॥ अवक्तव्या, 720. अस्थि ति णत्थि उहयं, अव्वत्तव्वं तहेव पुण तिदयं । तह सिय णयणिरवेक्खं जाणसु दव्वे अस्तीति नास्त्युभयम वक्तव्यं तथैव तथा स्यात् नयनिरपेक्षं, जानीहि द्रव्येषु दुणयभंगी ॥ 7 ॥ पुनस्त्रितयम् । दुर्नयभङ्गी ॥ 7 ॥ सब्भावो । 721. एकणिरुद्धे इयरो, पडिवक्खो अवरे य सव्वेंस स सहावे, कायव्वा होइ तह भंगा ॥ 8 ॥ एकनिरुद्धे इतरः, प्रतिपक्षो अपरश्च स्वभावः । सर्वेषां स स्वभावे, कर्तव्या भवन्ति तथा भङ्गाः ॥ 8 ॥ Page #253 -------------------------------------------------------------------------- ________________ स्याद्वाद 231 716. ( अनेकांतात्मक वस्तुनी सापेक्षताना प्रतिपादनमां प्रत्येक वाकयनी साथे स्या' लगाडी कथन करवु. ए स्याद्वादनु' लक्षण छे ). आ न्यायमां प्रमाण, नय अने दुनयना भेदथी युक्त सात भंग थाय छे. ' स्यात् '-सापेक्ष भंगाने प्रमाण कहे छे. नय-युक्त भंगाने नय कहे छे अने निरपेक्ष भंगाने दुच कहे छे. 717. स्यात् अस्ति, स्यानास्ति, स्यादस्तिनास्ति, स्यादवक्तव्य, स्यादस्ति अवक्तव्य, स्यानास्ति अवक्तव्य, स्यादस्तिनास्ति अवक्तव्य-- आने प्रमाण सप्तभंगी जाणवी जोइए. 718. स्व-द्रव्य, स्व-क्षेत्र, स्व-काल अने स्व-भावनी अपेक्षाए द्रव्य अस्तिस्वरूप छे. ए ज. पर-द्रव्य, पर-क्षेत्र, पर-काल अने पर-भावनी अपेक्षाए नास्ति स्वरूप छे. 720. 719. स्व-द्रव्यादि चतुष्टय अने पर-द्रव्यादि चतुष्टय--बन्नेनी अपेक्षाए एक ज वस्तु यादस्ति अने स्यान्नास्ति स्वरूप थाय छे. बन्ने धर्मोने एक साथे कहेवानी अपेक्षाए वस्तु अवक्तव्य छे. आ प्रमाणे पातपाताना नयनी साथे अनी चेआजना करवाथी अस्ति-अवक्तव्य, नास्ति अवक्तव्य अने अस्ति नास्ति अवकतव्य अने छे. 'स्या " पदे तथा नय-निरपेक्ष हाय त्यारे ज सातेय bha`ga du yabha`gI कहेवाय छे. जेवी रीते के वस्तु अस्ति ज छे, नास्ति ज छे, उभयरूप ज छे, अवक्तव्य ज छे, अस्ति अवकतव्य ज छे, नास्ति अवकतव्य छे अथवा अस्ति-नास्ति अवकतव्य ज छे. ( काई एक ज अंश अथवा दृष्टिकेआण उपर जोर देवुं अथवा आग्रह राखवा तथा खीजानी सथा उपेक्षा करवी दुय छे. ) 721. वस्तुना एक धर्मांने ग्रहण करवाथी एना प्रतिपक्षी खीजा धर्मनु पण ग्रहण आपेआआप थई जाय ज छे कारण अने धर्म वस्तुना स्वभाव छे. एटला माटे तमाम वस्तुना धर्मामां सप्तभंगीनी येआजना करवी जोई e, Page #254 -------------------------------------------------------------------------- ________________ 41. समन्वयसूत्र संसय पहुदीहि पयासेदि । परिचत्तं ॥ 1 ॥ प्रकाशयति । 722. सव्वं पि अणेयंतं, परोक्खरूवेण जं तं सुयमाणं भण्णदि, सर्वमपि अनेकान्तं, परोक्षरूपेण यत् तत् श्रुतज्ञानं भण्यते, संशयप्रभृतिभिः परित्यक्तम् ॥ 1 ॥ 723. लोयाणं ववहारं, धम्म-विवक्खाइ जो पसाहेदि । सुयणाणस्स वियप्पो, सो वि णओ लिंगसंभूदो ॥ 2 ॥ लोकानां व्यवहारं, धर्मविवक्षया यः श्रुतज्ञानस्य विकल्पः, सः अपि नयः 724. णाणाधम्मजुदं पि य, एयं धम्मं पि बुच्चदे अत्थं । तस्यविवक्खा दो, णत्थि विवक्खा हु सेसाणं ॥ 3 ॥ नानाधर्मयुतः अपि च, एकः धर्मः अपि उच्यते अर्थः । तस्य एकविवक्षातः, नास्ति विवक्षा खलु शेषाणाम् ॥ 3 ॥ 725. ते सावेक्खा सुणया, णिरवेक्खा ते वि दुण्णया होंति । प्रसाधयति । लिङ्गसम्भूतः ॥ 2 ॥ सयल - ववहार-सिद्धी, सुणयादो होदि नियमेण ॥ 4 ॥ ते सापेक्षा. सुनयाः, निरपेक्षाः ते अपि दुर्नया भवन्ति । सकलव्यवहारसिद्धिः,. सुनयाद् भवति नियमेन ॥ 4 ॥ 726. जावंतो वयणपधा, तावंतो वा नया 'वि' सद्दाओ । ते चेव य परसमया, सम्मत्तं समुदिया सव्वे ॥ 5 ॥ यावन्तो वचनपथा-स्तावन्तो वा नया: 'अपि' शब्दात् । त एव च परसमयाः, सम्यक्त्वं समुदिताः सर्वे ॥ 5 ॥ निवत्तेज्जा । दोसबुद्धीए ॥ 6 ॥ 727. परसमएगनयमयं, तप्पविक्खनयओ समए व परिग्गहियं, परेण जं परसमयैकनयमतं, तत्प्रतिपक्ष वर्त । समये वा परिगृहीतं परेण यद् दोषबुद्धया ॥ 6 ॥ 232 - * Page #255 -------------------------------------------------------------------------- ________________ 41, समन्वय सूत्र 722. परोक्षरूपे समग्र वस्तुओने जे अनेकांतरूप बतावे छे अने संशय वगेरेथी रहित छे ते श्रुतज्ञान कहेवाय छे. 723. वस्तुना केई पण एक धर्मनी विवक्षा अथवा अपेक्षा द्वारा जे लोकव्यवहारने साधे छे ए नय छे. नय श्रुतज्ञानने भेद छे अने लिंग द्वारा उत्पन्न थाय छे. 724. अनेक धर्मोथी युक्त वस्तुना केई पण एक धर्मने ग्रहण करवो ते नयनुं लक्षण छे. कारण के ए समये ए ज धर्मनी विवेक्षा छे, बीजा धर्मोनी नहि. 725. ए न ( विरोधी होय छतां पण) सापेक्ष होय ते सुनय कहेवाय छे अने निरपेक्ष होय तो दुनय. सुनय द्वारा ज नियमपूर्वक समस्त व्यवहार सिद्ध थाय छे. 726. ( वास्तवमां जे जोईए ते लोकमां ) जेटलां वचन-पंथ छे एटला नय छे, कारण के दरेक वचन वकताना केई ने कोई अभिप्राय अथवा अर्थने सूचवे छे अने एवां वचनामां * वस्तुना कोई पण एक धर्मनी ज मुख्यता होय छे. एटला माटे जेटला नय साधारण (हठग्राही) छे ए बधा पर -समय छे, मिथ्या छे; अने अवधारणुरहित (सापेक्ष. सत्यग्राही ) तथा स्यात् शब्दथी युक्त समुदित बधा नय सम्यक होय छे. 727. नयविधिना ज्ञाताए, पर-समयरूप (एकांत अथवा आग्रह- पूर्ण) अनित्यत्वे आदिना प्रतिपादक ऋजुसूत्र आदि नय अनुसार लोकमां प्रचलित मतेनुं निवर्तन अथवा परिहार, नित्यादिनुं कथन करवावाळा द्रव्यार्थिक नय प्रमाणे करो जोईए. तथा स्वसमयरूप जे सिद्धांतोमां पण अज्ञान अथवा द्वेषादि देथी युकत कई व्यकितए देष बुद्धिथी कई निरपेक्ष पक्ष स्वीकारी लीधुं होय तो एनुं पण निवर्तन (निवारण) करवुं जोईए. - 233 - Page #256 -------------------------------------------------------------------------- ________________ समणसुतं 728. णिययवयणिज्जसच्चा, सव्वनया परवियालणे मोहा । ते उण ण दिट्ठसमओ, विभयै सच्चे व अलिए वा ॥ 7 ॥ निजकवचनीयसत्याः, सर्वनयाः परविचारणे मोघाः । तान् पुनः न दृष्टसमयो, विभजति सत्यान् वा अलीकान् वा ॥ 7 ॥ 234 729. न समेन्ति न य समेया, सम्मत्तं नेव वत्थुणो गमगा । वत्थुविघायाय नया, विरोहओ वेरिणों चेव ॥ 8 ॥ न समयन्ति न च समेताः, सम्यक्त्वं नैव वस्तुनो गमकाः । वस्तुविघाताय नयाः, विरोधतो वैरिण इव ॥ 8 ॥ 730. सव्वे समयंति सम्मं, चेगवसाओ नया विरुद्धा वि । मिच्च-ववहारिणो इव, राओदासीण - वसवत्ती ॥ 9 ॥ सर्वे समयन्ति सम्यक्त्वं, चैकवशाद् नया विरुद्धा अपि । भृत्यव्यवहारिण इव, राजोदासीन - वशवर्तिनः ॥ 9 ॥ 731. जमणेगधम्मणो वत्थुणो, तदंसे च सव्वपडिवत्ती । अंध व्व गयावयवे तो, मिच्छाद्दिट्टिणो वीसु ॥ 10 ॥ यदनेकधर्मणो वस्तुन- स्तदंशे च सर्वप्रतिपत्तिः । अन्धा इव गजावयवे, ततो मिथ्यादृष्टयो विष्वक् ॥ 10 ॥ 732. जं पुंण समत्तपज्जाय वत्थुगमग ति समुदिया तेणं । सम्मत्तं चक्खुमओ, सव्वगयावयवगहणे व्व ॥ 11 ॥ . - यत्पुनः समस्तपर्याय-वस्तुगमका इति समुदितास्तेन । सम्यक्त्वं चक्षुष्मन्तः, सर्वगजावयवग्रहण इव ॥ 11 ॥ Page #257 -------------------------------------------------------------------------- ________________ स्यादवाद 235 728. बधा नो पोतपोताना वक्तव्यमां साचा छे, परंतु जे बीजा नाना वकतव्यनुं निराकरण करता होय ते ते मिथ्या छे. अनेकांत दष्टिनो अथवा शास्त्रनो ज्ञाता ए नाना " आ साचा छे" अने "e जूठा छे" एवी रीते विभाग करते नथी. 729. निरपेक्षनो सामुदायिता प्राप्त करता नथी अने समुदायरूप करी देवाथी सम्यक बनता नथी. कारण के प्रत्येक निरपेक्ष नय 'मिथ्या होवाथी एने समुदाय तो महामिथ्या रूप बनी जशे. समुदायरूप बनवाथी पण ए ए वस्तुना बेधक नथी बनता कारण के प्रथ-पृथक् अवस्थामां पण ए बेधक नथी. एनुं कारण ए छे के निरपेक्ष होवाने लीधे वैरीनी माफक ए बधा परस्पर विरोधी छे. 730. जेवी रीते विविध अभिप्राय धरावनारा अनेक सेवक राजा स्वामी अथवा अधिकारीना वशमां रहे छे अथवा आपसमां लडवा झघडवावाळा व्यवहारी माणस कोई उदासीन . (तटस्थ) व्यक्तिने वशवती बनी मित्रता प्राप्त करी वाळे छे, तेवी रीते ज बधा परस्पर विरोधी नय स्याद्वादने शरणे जई सम्यभावने प्राप्त करे छे. अर्थात् स्वावादनी छत्रछायामां परस्पर विरोधनुं कारण (साधारणता) दूर थई जाय छे अने ए बधा सापेक्षतापूर्वक एकत्र थई जाय छे. 731. जेवी रीते हाथीनुं पूछडुं, पग, सूंढ वगेरे जे स्पर्श करीने ए हाथी छे एवुं माननारा जन्मांध लोकोनो अभिप्राय मिथ्या छे, तेवी रीते अनेक-धर्मात्मक वस्तुना एक-एक अंश ग्रहण करी "अमे पूरी वस्तु जाणी लीधी छे" एवी प्रतिपत्ति स्वीकृति करनाराओनुं ताद्रस्तुविषयक ज्ञान मिथ्या गणाय छे. u32. तथा जेवी रीते हाथीना बधा अवयना समूहने हाथी जाणनारा चक्षुष्मान (दष्टिसंपन्न)नुं ज्ञान सम्यक बने छे तेवी रीते समस्त नाना समुदाय द्वारा वस्तुनी समस्त पर्याने अथवा एना धर्मोने जाणनारानुं ज्ञान सम्यक् कहेवाय che. Page #258 -------------------------------------------------------------------------- ________________ 236 समणसुत्तं 733. पण्णवणिज्जा भावा, अणंतभागो तु अणभिलप्पाणं । पण्णवणिज्जाणं पुण, अणंतभागो सुदणिबद्धो ॥ 12 ॥ प्रज्ञापनीयाः भावाः, अनन्तभागः तु अनभिलाप्यानाम् । . प्रज्ञापनीयानां पुनः, अनन्तभागः श्रुतनिबद्धः ॥ 12 ॥ 734. सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥ 13 ॥ स्वकं स्वकं प्रशंसन्तः, गर्हयन्तः, परं वचः । ये तु तत्र विद्वस्यन्ते, संसारं ते व्युच्छ्रिता ॥ 13 ॥ 735. णाणाजीवा णाणाकम्म, णाणाविहं हवे . लद्धी । तम्हा वयणविवाद, सगपरसमएहि वज्जिज्जा ॥ 14 ॥ नानाजीवा नानाकर्म, नानाविधा भवेल्लब्धिः । .. तस्माद् वचनविवादं, स्वपरसमयवर्जयेत् ॥ 14 ॥ 736. भदं मिच्छादसण-समूहमैयस्स अमयसारस्स । जिणवयणस्स भगवओ, संविग्गसुहाहिगम्मस्स ॥ 15 ॥ भद्रं मिथ्यादर्शनसमूहमयस्य , अमृतसारस्य । जिनवचनस्य भगवतः संविग्नसुखाधिगम्यस्य ॥ 15 ॥ 42. निक्षेपसूत्र 737. जुत्तीसुजुत्तमग्गे, जं चउभेएण होइ खलु ठवणं । कज्जे सदि णामादिसु, तं णिक्खेवं हवे समए ॥ 1 ॥ युक्तिसुयुक्तमार्गे, यत् चतुर्भेदेन भवति खलु स्थापनम् । कार्ये सति नामादिषु, स निक्षेपो भवेत् समये ॥ 1 ॥ 738. दव्वं विविहसहावं, जेण सहावेण होइ तं झेयं । तस्स निमित्तं कीरै, एक्कं पि य दव्व चउभेयं ॥ 2 ॥ द्रव्यं विविधस्वभावं, येन स्वभावेन भवति तद्ध्येयम् । तस्य निमित्तं क्रियते, एकमपि च द्रव्यं चतुर्भेदम् ॥ 2 ॥ 739. णाम टुवणा दव्वं, भावं तह जाण होइ णिक्खवं । दव्वे सण्णा णामं, दुविहं पि य तं पि विक्खायं ॥ 3 ॥ नाम स्थापनां द्रव्यं, भावं तथा जानीहि भवति निक्षेपः । द्रव्ये संज्ञा नाम, द्विविधमपि च तदपि विख्यातम् ॥ 3 ॥ Page #259 -------------------------------------------------------------------------- ________________ रचावाद - 237. 733. संसारमां एवा घणुं पदार्थो छे जेनुं वर्णन थई शकतुं नथी. आवा पदार्थोने अनंतमो भाग ज कहेवा ग्य होय छे. आवा प्रज्ञापनीय पदार्थोने अनंतमे भाग ज शास्त्रमां निबद्ध छे. (आवी स्थितिमां, ए केवी रीते कही शकाय के अमुक शास्त्रमां लखेली वात अथवा अमुक ज्ञानीनी वात निरपेक्ष सत्य छे ?) 734. एटला माटे जे पुरुष केवळ पोताना मतनी ज प्रशंसा करे छे अने बीजानां वचननी निंदा करे छे अने ए रीते पोतानुं पांडित्य बतावे छे ए संसारमां मजबूत रीते जकडाई गयेला छे. 735. आ संसारमां विविध प्रकारना जीवो छे, विविध प्रकारनां कर्मो छे, विविध प्रकारनी लब्धिओ छे; एटला माटे कई स्वधमी होय के परधमी, केईनी पण साथे वादविवाद करवो ए चोग्य नथी. 736. मिथ्यादशनना समूहरूप अमृतरस-प्रदायी अने अनायास . . ज मुमुक्षुओनी समजमां आवनारा वंदनीय जिनवचननुं ' ' . कल्याण हो ! कर, निक्षेपसूत्र 737.. युकितपूर्वक, उपयुकत मार्गमां प्रजनवश नाम, स्थापना, ' : द्रव्य अने भावमां पदार्थनी स्थापनाने आगममां निक्षेप कहे छे. 738. द्रव्य विविध स्वभाववाळुं छे. एमांथी जे स्वभाव द्वारा ए ध्येय अथवा सेय (ध्यान अथवा ज्ञान)नो विषय बने छे ए स्वभावने निमित्त बनावी एक ज द्रव्यना आ चार भेदे पाडवामां आव्या छे. 739 अने (एटला माटे) निक्षेप चार प्रकारनो मानवामां आव्यो छे--नाम, स्थापना, द्रव्य अने भाव. द्रव्यनी संज्ञाने नाम कहे छे. एना पण be bheda prasiddha che. Page #260 -------------------------------------------------------------------------- ________________ 238 समणसुत्तं . 740. सायार इयर ठवणा, कित्तिम इयरा दु बिबजा पढमा । इयरा इयरा भणिया, ठवणा अरिहो य णायन्वो ॥ 4 ॥ साकारतरा स्थापना, कृत्रिमेतरा हि बिम्बजा प्रथमा । इतरा इतरा भणिता, स्थापनाऽहंश्च ज्ञातव्यः ॥ 4 ॥ 741-742. दव्वं खु होइ दुविहं, आगम-णोआगमेण जह. भणियं । अरहंत-सत्थ-जाणो, अणजुत्तो dvv-arihNto॥5॥ णोआगमं पि तिविह, देहं णाणिस्स भाविकम्मं च । णाणिसरीरं तिविहं, चुद चत्तं चाविदं चेति ॥ 6 ॥ द्रव्यं खलु भवति द्विविधं, आगमनोआगमाभ्याम् यथा भणितम् । अर्हत् शास्त्रज्ञायकः, अनुपयुक्तो द्रव्याहन् ॥ 5 ॥ नोआगमः अपि त्रिविधः, देहो ज्ञानिनो भाविकर्म च । ज्ञानिशरीरं त्रिविधं, च्युतं त्यक्तं च्यावितम् च इति ॥ 6 ॥ 743-744. आगम-णोआगमदो, तहेव भावो वि होदि दवं वा । अरहंतसत्थजाणो, आगमभावो du arhNto॥7॥ तग्गुणए य परिणदो, णोआगमभाव होइ. अरहंतो । तग्गुणएई झादा, केवलणाणी हु परिणदो भणिओ ॥ 8 ॥ Page #261 -------------------------------------------------------------------------- ________________ स्यवाद 239 740. ज्यां एक वस्तुने केई बीजी वस्तुमां आरोप करवामां आवे छे त्यां स्थापना निक्षेप कहेवामां Ave che. A be प्रकारने छे -साकार अने निराकार. कृत्रिम अने अकृत्रिम हितनी प्रतिमा साकार स्थापना छे तथा केआई बीजा पदार्थमां अहंतनी स्थापना करवी ते निराकार स्थापना छे. 741-742. ज्यारे वस्तुनी वर्तमान अवस्थानुं उल्लंघन करी एना भूतकालीन अथवा भावी स्वरूपानुसार व्यवहार करवामां आवे छे त्यारे एने द्रव्यनिक्षेप kahe che. enA be bheda che -Agama ane नोआगम. aha"takathita शास्त्रने जाणकार जे समये ए शास्त्रमां पोतानो उपयोग नथी लगावत ए समये ए आगम द्रव्यनिक्षेप अनुसार अहत छे. आगम द्रव्यनिक्षेमना त्रण भेदे छे - ज्ञायक शरीर, भावी अने कर्म. ज्यां वस्तुना ज्ञाताना शरीरने ए वस्तु स्वरूप मानवामां आवे त्यां ज्ञायक शरीर नाआगम द्रव्य निक्षेप छे. दाखला तरीके राजनीतिज्ञना मृत शरीरने देखीने कहेवुं के राजनीति मरी गई ज्ञायक शरीर पण भूत, वर्तमान अने भविष्यनी अपेक्षाए त्रण प्रकारनां तथा भूतज्ञायक शरीर ठुत, त्यकत, अने श्यावितरूपे पुनः त्रण प्रकारना होय छे. वस्तुने जे स्वरूप भविष्यमां प्राप्त थशे एने वर्तमानमां ज एवुं मानवुं एने भावीनेआगम द्रव्यनिक्षेप कहेवाय छे. दाखला तरीके युवराजने राजा मानवो. तथा केई व्यक्तिना कर्म जेवां होय अथवा वस्तुना विषयमां लौकिक मान्यता जेवी थई गई होय ए अनुसार ग्रहण करवुं एने कर्म अथवा तद्दव्यतिरिकत आगम द्रव्यनिक्षेप कहेवाय छे. जेवी रीते जे व्यक्तिमां दशनविशुद्धि, विनय आदि तीर्थकर नाम कर्मनो बंध पाडे एवां लक्षण देखवामां आवे तेने तीर्थकर ज कहेवा अथवा पूर्ण कलश, दर्पण वगेरे पदार्थोने लोक मान्यतानुसार मांगलिक कहेवा. 743-744. तत्काळवती पर्यानुसार ज वस्तुने संबोधित करवी अथवा मानवी एने भावनिक्षेप कहे छे. एना पण बे प्रकारे, छे. आगमभावनिक्षेप अने नोआगमभावनिक्षेप. दाखला " तरीके अहंत-शास्त्रने ज्ञायक जे समये एना ज्ञानमां Page #262 -------------------------------------------------------------------------- ________________ 240 समणसुत्तं आगमनोआगमतस्तथैव भावोऽपि भवति द्रव्यमिव । अर्हत् शास्त्रज्ञायकः, आगमभावो हि अर्हन् ॥ 7 ॥ तद्गुणैश्च परिणतो, नोआगमभावो भवति अर्हन् । तद्गुणैर्ध्याता, केवलज्ञानी हि परिणतो भणितः ॥ 8 ॥ 43. समापन 745. एवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्तरणाणदसणधरे । अरहा नायपुत्ते भगवं, वेसालिए वियाहिए त्ति बेमि ॥ 1 ॥ एवं स उदाहृतवान्-अनुत्तरज्ञा-न्यनुत्तरदर्शी अनुत्तरज्ञानदर्शनधर अर्हन् ज्ञातपुत्रो भगवान्, वैशालिको व्याख्यातवानिति ब्रवीमि ॥ 746. गहि णूण पुरा अणुस्सुयं, अदुवा तं तह णो समुट्ठियं । मुणिणा सामाइ आहियं, नाएणं जगसव्वदंसिणा ॥ 2 ॥ नहि नूनं पुराऽनुश्रुत-मथवा तत्तथा नो समुत्थितम् । मुनिना सामायिकाद्याख्यातं, ज्ञातेन. जगत्सर्वदर्शिना ॥ 2 ॥ 747-748. अत्ताण जो जाणइ जोय लोग, जो आर्गात जाणइ णागतिं च । जो सासयं जाण असासयंच, जाति मरणं च चयणोववातं ॥ 3 ॥ अहो वि सत्ताण वि ठहणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणइ णिज्जरं च, सोभासिउमरिहति किरिय्वाद्ण्॥ आत्मानं यः जानाति यश्च लोकं यः आगति नागतिं च । यः शाश्वतं जानाति अशाश्वतं च जाति मरणं च च्यवनोपपातम् ॥ अधः अपि सत्त्वानाम् अपि ऊर्ध्वं य आस्रवं जानाति संवरं च । दुःखं च यः जानाति निर्जरां च स भाषितुम् अर्हति क्रियावादान्॥ 749. लद्धं अलद्धपुव्वं, जिणवयण-सुभासिदं अमिदभूदं । गहिदो सुग्गइमग्गो, णाहं मरणस्स बोहेमि ॥ 5 ॥ लब्धमलब्धपूर्वं, जिनवचन-सुभाषितं अमृतभूतम् । गृहीतः सुगतिमार्गो, नाहं मरणाद् बिभेमि ॥ 5 ॥ Page #263 -------------------------------------------------------------------------- ________________ स्यादवाद 241 पिताने उपयोग लगाडी rahyo hoya e samaye e aha"ta * che. A आगमभावनिक्षेप थयो. जे समये एमां अहतना तमाम गुणे प्रकट थई गया होय ए समये एने अहंत कहे तथा ए गुणोथी युकत थई ध्यान करनारने केवळज्ञानी कहे ए आगमभावनिक्षेप कहेवाय. 43. समापन 745. आ प्रमाणेने आ हितोपदेश अनुत्तरज्ञानी, अनुत्तरदशी तथा अनुत्तरज्ञानदर्शनने धारण करेला छे जेणे एवा ज्ञातपुत्र भगवान महावीरे विशाला नगरीमां दीधा हता. 746. सर्वदशी ज्ञातपुत्र भगवान महावीरे सामायिक वगेरेने उपदेश दीधो हतो परंतु जीवे एने सांभळे नहि अथवा सांभळीने एनुं सम्यक् आचरण कर्युं नहि. 747-748. जे आत्माने जाणे छे, लोकने जाणे छे, आगति अने . अनागतिने जाणे छे, शाश्वत-अशाश्वत, जन्म-मरण, चयन . अने उपपादने जाणे छे, आसव अने संवरने जाणे छे, " दुःख अने निर्जराने जाणे छे ए ज कियावादनुं अर्थात सम्यफ आचार विचारनुं कथन करी शके छे. 749 जे मने पहेलां कदि प्राप्त थयुं नोतुं ए अमृतमय सुभाषित जिनवचन आज मने प्राप्त थयुं छे अने ते प्रमाणे में सुगतिने मार्ग स्वीकार्यो छे. एटला माटे हवे मने मरणने कई भय नथी. 16 Page #264 -------------------------------------------------------------------------- ________________ 44. वीरस्तवन 750. णाणं सरणं मे, दंसणं च सरणं च चरिय सरणं च । तव संजमं च सरणं, भगवं सरणो म्हावीरो॥1॥ ज्ञानं शरणं मम, दर्शनं च शरणं च चारित्र शरणं च । . तपः संयमश्च शरणं, भगवान् शरणो महावीरः ॥ 1 ॥ 751. से सव्वदंसी अभिभूयणाणी, णिरामगंधे धीमं ठियप्पा । अणुत्तरे सव्वजगंसि विज्जं, गंथा अतीते अभए अणाऊ ॥ 2 ॥ . स सर्वदर्शी अभिभूयज्ञानी, निरामगन्धो धृतिमान् स्थितात्मा । अनुत्तरः सर्वजगति विद्वान्, ग्रन्थादतीतः अभयोऽनायुः ॥ 2 ॥ 752. से भूइपण्णे अणिएयचारी, ओहंतलरे धीरे अणंतचक्खू । __ अणुत्तरे तवति सूरिए व, वैरोयणिदेव तमं पगासे ॥ 3 ॥ स भूतिप्रज्ञोऽनिकेतचारी, ओघन्तरो धीरोऽनन्तचक्षुः । अनुत्तरं तपति सूर्य इव, वैरोचनेन्द्र इव तमः प्रकाशयति ॥ 3 ॥ 753. हत्थीसु एरावणमाहु णाए, सीहो मिगाणं सलिलाण ग्ण्गा। . पक्खीसु वा गरुले वेणुदेवो, निव्वाणवादीणिह नायपुत्ते ॥ 4 ॥ हस्तिष्वेरावणमाहुः ज्ञातं, सिंहो मगाआ~ सलिलानां गङ्गा । पक्षिषु वा गरुडो वैनतेयः निर्वाणवादिनामिह ज्ञातपुत्रः ॥ 4 ॥ 754. दाणाण सेठें अभयप्पयाणं, सच्चेसु वा अणवज्ज वयंति । तवेसु वा उत्तम बंभचेरं, लोगुत्तमे समणे नायपुत्ते ॥ 5 ॥ दानानां श्रेष्ठमभयप्रदानं, सत्येषु वा अनवद्यं वदन्ति । तपस्सु वा उत्तमं ब्रह्मचर्य, लोकोत्तमः श्रमणो ज्ञातपुत्रः ॥ 5 ॥ 755. जयै जगजीवजोणी-वियाणओ जगगुरू जगाणंदो । जगणाहो , जगबंधू, जयै जगप्पियामहो भयवं ॥ 6 ॥ जयति जगज्जीवयोनि - विज्ञायको जगद्गुरुर्जगदानन्दः । जगन्नाथो जगद्बन्धु-र्जयति जगन्पितामहो भगवान् ॥ 6 ॥ 756. जयै सुयाणं पभवो, तित्थयराणं अपच्छिमो जयै । जयै गुरू लोगाणं, जयै महप्पा म्हावीरो॥7॥ जयति श्रुतानां प्रभवः, तीर्थकराणामपश्चिमो जयति । जयति गुरुर्लोकानां, जयति महात्मा महावीरः ॥ 7 ॥ - 242 - Page #265 -------------------------------------------------------------------------- ________________ 4. वीरस्तवन 750. ज्ञान मारुं शरण छे, दर्शन मारुं शरण छे, चारित्र मारुं शरण छे, तप तथा संयम मारुं शरण छे, अने भगवान महावीर मारुं शरण छे, 752, 751. ए भगवान महावीर सर्वदशी केवळज्ञानी, मूळ अने उत्तर गुण सहित विशुद्ध चारित्रना पालन करनार, धर्यवान अने ग्रन्थातीत अर्थात् अपरिग्रही हता. तेओ निर्भय अने आयुकर्म रहित हता. ए वरप्रभु अनंतज्ञानी अने अनागारी हता. तेओ संसार पार करनार हता. धीर अने अनंतदशी हता. सूर्यनी माफक अतिशय तेजस्वी हता. जेवी रीते झळहळतो अग्नि अंधकारने नष्ट करी प्रकाश फेलावे छे एवी रीते एमणे पण अज्ञानांधकारने निवारी पदार्थोना सत्य स्वरूपने प्रकाशित कर्युं हतुं. 753. जेवी रीते हांथीओमां ऐरावत, पशुओमां सिंह, नदीओमां गंगा, पक्षीओमां गरुड श्रेष्ठ छे ए प्रमाणे निर्वाणवादीओमां ज्ञातपुत्र (महावीर) श्रेष्ठ हता. 754. जेवी रीते दानोमां अभयदान, सत्य वचनोमां अनवद्य (परने पीडा न उपजावे एवुं ) श्रेष्ठ छे तेवी रीते ज्ञातपुत्र श्रमण लाकमां उत्तम हता. 755 जगतना जीवोनी नि अर्थात् उत्पत्तिस्थानना जाणवावाळा, जगतना गुरु, जगतने आनंद आपनारा, जगतना नाथ, जगतना बंधु, जगना पितामह भगवान जयवंता थाव ! द्वादशांगरूप श्रतज्ञानना उत्पत्तिस्थाननो जयजयकार हो ! तीर्थकरोमां अंतिमने जय ! लोकोने गुरुने विजय हो ! महात्मा महावीरने jaya he ! Page #266 -------------------------------------------------------------------------- ________________ परिशिष्ट : 1 अलं ऐभूमिं न गच्छेज्जा ऐसयमादसमुत्थं अंतादिमज्झणं अ अक्खस्स पोग्गलकया अक्खाणि बहिरप्पा अगणि जो मुक्खसुहं अज्जीवो पुण ओ झवण बंध अट्ठवह सीदीभूदा अट्ठ विहणिट्ठियकज्जा अट्ठेणं तं न बंधै अणथोवं वणथोवं अणसणमूणोयरिया अभोगकिदं कम् अणिस्सिओ इहं लोए असंध विप्पेण दु अगुरुदेहा अणुसोअइ अन्नजणं अण्णाणघोरतिमिरे अण्णाणादो NANI अत्ता चैव अहिंसा अत्ताण जो जाणइ गाथानुक्रमणिका गाथांक 641 372 278 643 687 179 366 594 154. 566 8 322 134 441 461. 349 640 646 518 10 194 157 747 अत्थंगयंम्मि आइच्चे अत्थाओ अत्यंतर अथिति णत्थि उहयं अथिति णत्थि दो वि अत्थसहावं दव्वं अद्धाणतेणसावद अद्ध्रुवमसरणमेगत्त अधुवे असा अन्नं इमं सरीरं अन्नोऽहं अन्नं इमं सरीरं जीवुत्ति अन्नाईणं सुद्धाणं अन्नोन्नं पविसंता अन्नोन्नाणुगयाणं अपदेसो परमाणू अप्पडिकुट्ठ उवधि अप्पणट्ठा परट्ठा वा अप्पपसंसणकरणं अप्पसत्येहिं दारेहिं. अप्पा अप्पम्म ओ अप्पा कत्ता विकत्ता य अप्पा चैव दमेयव्वो अप्पा जाणइ अप्पा अप्पाणमयातो अप्पाणमेव जुज्झाहि 244 - गाथांक 3.82 678 720 717 718 474. *506 45 519 79 330 630 672 652 377 369 600 350 217 123 127 121 251 126 Page #267 -------------------------------------------------------------------------- ________________ अप्पा नई वेयरणी अभंत रसोधीए अब्भुट्ठाणं अंजलिकरणं अभयं पत्थिवा तुब्भं अरसमरूवमगंधं अरहंतभासित्थं अरहंता मंगलं . अरहंता लोगुत्तमा अरहंते सरणं पव्वज्जामि अरिहंता, असरीरा अवरोप्परमविरोहे अवरोप्परसावेक्खं ओ अवि झाइ से महावीरे अव्वाबाहमदिय . असहायणाणदंसण अहादो विणिवित्ती अह अट्ठह ठाणेहिं अह पंचहि ठाणेहि अहमिक्को णिम्ममओ दंसणणाण अहमिक्को अहवा सिद्धे स अहिंसा सच्चं च अतेणगं अहो निच्चं तवोकम्मं अहो वि सत्ताण वि आगमणोआगमदो आगास कालजीवा आगासकालपुग्गल आदा णाणपमाणं आदाणे णिक्खेव आ गाथाक्रमणिका गाथांक 122 281 466 159 185 19 3 आवासएण होण 4. -623 563 263 172 171 191 - 106 आसवदारेहिंसा 5 आसासो वीसासो 12 आहच्च सवणं लद्धुं 704 आहच्च हिंसा समितस्स 714 आहाकम्मपरिणओ 681 आहारदेहक्कार 499 आहारमिच्छेमियमे आहारासगणिद्दाजयं आहारे व विहारे आहारासह सत्याभय 710 364. 352 748 आया हु महं नाणे आराहणाए कज्जे आरुहवि अंतरप्पा आलोचणणिदणगरहण 743 626 625 648 169 आलोयण पडिकमणं आवासं जै इच्छसि इ इंदियमणोणिमित्तं इक्कं पंडिय* * * छिंदै इक्कं पंडिय* * पडिवज्जइ इत्तरियपरिग्गहिया इत्थीयं जं इन्दियत्थे विवज्जित्ता इमं च मे अ इय सामण्णं साधू इरियाभासेसणाऽऽदाणे इह उवसंतकसाओ इहपरलोगासंस-प्पओग I हा अपोह वीमंसा उग्गम उप्पादणएसणेहिं उ 245 गाथांक 218 582 181 4:31 460 419 420 60 27 527 389 409 329 291 288 378 331 679 570 571 314 303 397 160 584 384 133 586 677 405 Page #268 -------------------------------------------------------------------------- ________________ 246 समणसुत्तं . .. गाथांक . 408 147 . 386 . 416 गाथांक 391 एमेए समणा मुत्ता 319 एयं खु णाणिणो सारं 84 एयम्मि गुणट्ठाणे 177 एयाओ पंचसमिईओ 632 एया पवयणमाया 695 एरिसभेदभासे 664 एवं जह सद्दत्थो 592 एवं तु संजयस्सावि . 228 एवं ववहारणओ 548 एवं ससंकप्पविकप्पणासुं 446 एवं से उदाहु 136 एवमणुद्धियदोसो 132. एसो पंचणमोयारो उच्चालियम्मि पाए उड्ढमहे तिरियं पिय उत्तमखममद्दवज्जव उत्तमगुणाण धामं उदयं जह मच्छाणं उप्पज्जंति वियंति य उप्पादट्ठिदिभंगा उवओगलक्खण उवभोगमिदियेहि उवसंत खीणमोहो उवसमणो अक्खाणं उवसमेण हणे कोहं उवसामं पुवणीता उसहमजियं च वंदे उसहादिजिणवराणं उहयं उहयणएण . . 417 . 712 610 ... 37 . 614 429 ओगाढगाढणिचिदो 719 कंदप्पं कुक्कुइयं कज्जं णाणदीय 114 कम्मं चिणंति सवसा 721 कम्म पुण्णं पावं 468 कम्मत्तणपाओग्गा . 129 कम्मत्तणण एक्कं । 451 कम्ममलविप्पमुक्को 411 कम्ममसुहं कुसीलं 689 __ कम्मरयजलोहविणिग्गयस्स 124 कम्मवसा खलु जीवा 120 कम्माण णिज्जरलैं . 516 कम्मासवदाराई, कसाए पयणए किच्चा 385 कामाणुगिद्धिप्पभवं 522 कायसा वयसा मत्ते 184 कि काहदि वणवासो . एए य संगे समैक्कमित्ता एकणिरुद्ध इयरो एकम्मि हीलियम्मि एगओ विरई कुज्जा एगंतमणावाए एगते अच्चित्ते दूरे एगंतेण परोक्खं एगप्पा अजिए सत्तू एगो मूलं पि हारित्ता एगो मे सासओ अप्पा एदम्हि रदो णिच्चं एदाओ अट्ठपवयण एदे मोहयभावा एदे सव्वे भावा 200 80 575 58 353 Page #269 -------------------------------------------------------------------------- ________________ गाथानुक्रमणिका 247 गाथांक 342 685 गाथांक 376 गुणेहि साहू अगुणेहि 116 गेहङ्गै वत्थुसहावं 226 गोयरपमाणदायग 534 घणघाइकम्ममहणा r 508 किं किंचणत्ति तक्कं किं पुण गुणसहिदाओ किं बहुणा भणिएणं किण्हा णीला काऊ तिण्णि किण्हा णीला काऊ तेऊ । कुंथु च जिणवरिदं कुलजोणिजीवमग्गण कुलरूवजादिबुद्धिसु केवलणाणदिवायर केवलमेगं सुद्धं को णाम भणिज्ज बुहो कोसुंभो जिह राओ . . . कोहादिसगब्भावक्खय कोहेण जो ण तप्पदि कोहो पीइं पणासेइ 182 207 / 539 615 410 . 108 चइऊण महामोह 88 चउगइभवसंभमणं 11 चौरंगं दुल्लहं मत्ता 683 चंडो ण मुंचइ वेरं 190 . चंदेहि णिम्मलयरा 559 चक्किकुरुफणिसुरेंदेसु चक्खुसा पडिलेहित्ता 85 चत्तपुत्तकलत्तस्स चत्ता पावारंभं चरे पयाइं परिसंकमाणो .46 चागी भद्दो चोक्खो 86 चारित्तं खलु धम्मो 204 चालिज्जइ बीभेइ य चितियमचिंतियं वा . 316 चित्तमंतम * 'अप्पं 450 चित्तमंतम परिगिज्झ 351 चेयणरहियममुत्तं 415 छट्ठट्ठमदसमदुवालसेहि 283 572 235 .खणमेत्तसोक्खा खमामि सव्वजीवाणं खयरामरमणुय खाईपूयालाह खित्ताइहिरण्णाई . खीरदहिसप्पिमाई खुहं पिवासं दुस्सेज्जं खेत्तस्स वई णयरस्स .. 274 503 682 371 141 635 447 87 113 गंथच्चाओ इंदिय गदिमधिगदस्स देहो गरहियनियदुच्चरिओ गामे वा णयरे वा गारवेसु कसाएसु गुणाणमासओ दव्वं 53 जै किंचि पमाएणं 490 जौकुंभे जोइउवगूढे 370 जं अन्नाणी कम्म 348 जं इच्छसि अप्पणतो 661 ज किंचि मे दुच्चरितं 612 24 Page #270 -------------------------------------------------------------------------- ________________ 248 समणसुत्तं गाथांक 504 247 150 176 647 462 583 284 .227 732 407 जंकीरै परिरक्खा जं कुणै भावसल्लं जं च दिसावेरमणं जं जं करेइ कम्म जं जं समयं जीवो जं जाणिऊण जोई जंणाणीण वियप्पं जं थिरमज्झवसाणं जं पूण समत्तपज्जाय जं मोणं तं सम्म जं संगहेण गहियं जत्थ कसायणिरोहो जत्थेव पासे कै दुप्पउत्तं जदि सक्कदि कादं जे जमणेगधम्मणो वत्थुणो जम्मं मरणेण समं जम्मं दुक्खं जरा दुक्खं जमल्लीणा जीवा जम्हा ण णएण विणा जयं चरे जयं चिठे जयै जगजीवजोणी जयै सुयाणं पभवो जयणा उधम्मजणणी जय वीयराय ! जय गुरु ! जरा जाव न पीलेइ जरामरणवेगेणं जस्स गुरुम्मि न भत्ती जस्स न * जोगपरिकम्मो जस्स न * सव्वदव्वेसु जह कंटएण विद्धो जह कच्छुल्लो कच्छं जह गुत्तस्सिरियाई गाथांक .335 जह चिरसंचियमिंधणम 578 जह जह सुयमोगाहै 318 जह णवि सक्कमणज्जो 713 जह ते न पिअं दुक्खं .57 जह दीवा दीवसयं 269 जह पउमरायरयणं । 690 जह बालो जंपन्तो .. 485 जह रायकुलपसूओ जह व णिरुद्धं असुहं 221 जह सलिलेण ण लिप्पइ 705 जह सीलरक्खयाणं 439 जह हवदि धम्मदव्वं 240 जहा कुम्मे सांगाई 423 जहा जहा अप्पतरो 731 जहा दुमस्स पुप्फेसु. 507 जहा पोम्मं जले जायं जहा महातलायस्स 17 जहा य अंडप्पभवा 691 जहा य तिण्णि वणिया 395 जहा लाहो तहा लोहो 755 जागरह नरा ! निच्चं 756 जागरिया धम्मीणं 394 जा जा वच्चई रयणी 22 जाणइ कज्जाकज्ज 295 जाणिज्जइ चिन्तिज्जइ 525 जायदि जीवस्सेवं 29 jAvaMta'vijjApurisA 487 जावंति लोए पाणा 279 जावंतो वयणपधा - 463 जिणवयणमोसहमिणं 49 जिणवयणे अणुरत्ता 387 जीववहो अप्पवहो रोपवनो 609 168 162 118 542 588 149 726 * 18 21 151 Page #271 -------------------------------------------------------------------------- ________________ गाथानुक्रमणिका 249 गाथांक 520 236 MY 553 649 233 242 270 254 465 334 709 428 271 गाथांक जीवा चेव अजीवा य । 636 जो जाणिऊण देहं जीवाऽजीवा य बन्धोय 591 जो जेण पगारेणं जीवाण पुग्गलाणं. 638 जो ण करेदि जुगुप्पं . जीवादी सहहणं 220 जो ण पमाणणयेहिं जीवा पुग्गलकाया 627 जो तसवहाउविरदो जीवा संसारत्था जो दु ण करेदि कंखं जीवा हवंति तिविहा 178 जो धम्मिएसु भत्तो जीवो अक्खो अत्थव्वावण 686 जो परदव्वम्मि सूह जीवो बंभ जीवम्मि 111 ___ जो पस्सदि. 'अबद्धपुढें जुत्तीसुजुत्तमग्गे . 737 जो पस्सदि. - 'समभावे जे अज्झत्थं जाणइ 257 जो मुणिभुत्तविसेसं। जे इंदियाणं विसया 492 जो वट्टणं ण मण्णइ जे एगं जाणइ - 258 जो समो सव्वभूदेसु जे केइ उवसग्गा 435. जो सव्वसंगमुक्को जेण तच्चं विबुझेज्ज , 252 जो सहस्सं सहस्साणं जेण रागा विरज्वेज्ज . . 253 . जो सिय भेदुवयारं जेण विणा लोमस्स वि 66. जो हवै असम्मूढो जेण विरागो जायै ... 77 जे पयणुभत्तपाणा. जे ममाइयमति जहाति झाणट्ठिओ हु जोइ .142 जे य कंते पिए भोए झाणणिलीणो. साहू 104 झाणोवरमेऽवि मुणी जेहिं दु लक्खिज्जंते : जो अप्पाणं जाणदि 255 झायह पंच वि गुरवे जो अवमाणकरणं दोसं. 89 जो इंदियादिविजई . ठाणा वीरासणाईया जो एयसमयवट्टी . 706 जो खलु संसारत्यो 52 णताणंतभवेण जोग पौत्ती लेस्सा 532 णट्ठासेसपमाओ जो चिंतेइ ण वक 91 ण दुक्खं ण सुखं वा वि जो जस्स उ आहारो 448 ण बलाउसाउअळं जो जहवायं न कुणै 70 ण भवो भंगविहीणो जो जाणदि अरहंतं . 260 णमो अरहंताणं 125 35 237 ...497 mpur 452 555 454 406 Page #272 -------------------------------------------------------------------------- ________________ 250 समणसुत्तं गाथांक 701 103 633 561 700 742 239 '744 205 675 ण य कुणै पक्खवायं ण य गच्छदि घम्मत्थी णवि इंदिय उवसग्गा ण वि कम्मं णोकम्म णवि दुक्खं णवि सुक्खं णवि होदि अप्पमत्तो णहि णूण पूरा अणुस्सुयं ण हि तग्यादणिमित्तो णाऊण लोगसारं णाणं सरणं मे . णाणं होदि पमाणं. णाणाजीवा णाणाकम्म णाणाऽऽणत्तीए पुणो णाणाधम्मजुदं पि य NANI कम्मस्स खयत्थ णाणेण ज्झाणसिज्झी णातीतमढ् ण य णामट्ठवणादव्वं णाहं देहो ण मणो णाहं होमि परेसिं . णिग्गंथो णीरागो णिच्छयणयस्स एवं णिच्छयणयेण भणिदो णिच्छयववहारणया णिच्छयववहारसरूवं णिच्छयसज्झसरूवं णींडो णींदो णिप्पण्णमिव पयंपदि . णिम्मूलखंधसाहुवसाहं णियभावं ण वि मुच्चै णियमणिसेहणसीलो णिययवयणिज्जसच्चा गाथांक 544 णिव्वित्त दवकिरिया णिव्वेदत्तियं भावै 618 णिस्सल्लस्सेव पुणो 619 णिस्सेसखीणमोहो . 617 णेगाइं माणाई 188 णोआगमं पि तिविहं 746 - . णो इंदिएसु विरदो 392 णो छादए णोऽवि य 524 750 तं जै इच्छासि गंतुं 33 तं मिच्छत्तं जमसद्दहणं 735 तग्गुणए य परिणदो 246 तच्चं तह परमट्ठ 724 तत्थ ठिच्चा जहाठाणं 156 तत्थ पंचविहं नाणं . 478 तम्हा णिव्वुदिकामो. 500 तम्हा दु कुसीलेहिं य । 739 तम्हा वत्थूणं चिय 189 तम्हा सव्वपयत्ते 496 तम्हा सव्वे वि णया 187 तवनारायजुत्तेण 268 तवसा चेव ण मोक्खो 216 तस्स ण कप्पदि 34 तस्स मुहुग्गदवयणं 196 तस्सेस मग्गो गुरु 280 तहेव काणं काणे त्ति 186 तहेव फरसा भासा 703 तहेवुच्चावया पाणा 538 तारिसपरिणामट्ठिय - 437 तिण्णो हु सि अण्णवं 715 तित्थयरवयणसंगह 728 तिव्वतमा तिव्वतरा 472 287 573 290 -deg 400 398 557 *241 693 Page #273 -------------------------------------------------------------------------- ________________ गाथानुक्रमणिका 251 गाथांक 110 653 404 434 तंग न मंदराओ तुमं सि नाम स चेव - तेऊ पम्हा सुक्का . तेणावि जं कयं कम्म ते ते कम्मत्तगदा तेल्लोकाडविडहणो ते सावेक्खा सुणया तेसि तु तवो ण सुद्धो तो उद्धरंति गारवरहिया थ * थिरकयजोगाणं पुण थिरधरियसीलमाला गाथांक 158 दुक्खं हयं जस्स न 152 दुपदेसादी खंधा 535 दुल्लहा उ मुहादाई 658 देवास्सियणियमादिसु 659 देहम इजड्डसुद्धी 117 देहविवित्तं पेच्छइ 725 देहादिसंगरहिओ 482 देहादिसु अणुरत्ता 579 दो चेव जिणवरेहि 481 s sh ) - 243 631 692 208 थूलमुसावायस्स थोवम्मि सिविखदे . 629 624 628 491 धम्मकहाकहणेण य धम्मत्थिकायमरसं 311 धम्मविहीणो सोवखं 267 धम्मादीसदहणं धम्माधम्मे य दोऽवेए धम्मारामे चरे भिक्खू धम्मो अहम्मो आगासं कालो 467 धम्मो अहम्मो आगासं दव्वं धम्मो मंगलमुक्किट्ठ 223 224 धम्मो वत्थुसहावो धीरेण वि मरियव्वं धी संसारो जहियं 662 738 696 न कम्मुणा कम्म खति 694 न कसायसमुत्थेहि य 430 न कामभोगा समयं उति 551 न तस्स दुक्खं विभयन्ति 297 न य संसारम्मि सुहं 332 नरविबुहेसरसुक्खं 754 न लव्वेज्ज पुट्ठो 403 न वि कारणं तणमओ 741 दसणणाण * मोक्खमग्गो दसणणाण * सेविदव्वाणि दंसणणाणे विणओ दसणभट्ठा भट्ठा दसणसुद्धो सुद्धो दव्वं खु होइ दुविहं दव्वं पज्जव विउयं दव्वं विविहसहावं दव्वट्ठिएण सव्वं दव्वट्ठियवत्तव्वं दव्वे खेत्ते काले दहिगुडमिव वामिस्सं दाणं पूया मुक्खं दाणं भोयणमेत्तं दाणाण सेठें अभयप्पयाणं di8 मियं असंदिद्धं न 165 502 230 48 399 576 Page #274 -------------------------------------------------------------------------- ________________ 252 समणसुत्तं गाथांक. 300 - 302 357 * 66 421 16990 73 272 न वि तं कुणै अमित्तो न वि तं सत्थं च विसं न वि मुंडिएण समणो न समेन्ति न य समेया न सो परिग्गहो वुत्तो न हु जिणे अज्ज दिस्सई नाणं चरित्तहीणं नाणदंसणसंपण्णं नाणमयवायसहिओ नाणमेगग्गचित्तो य नाणस्स सव्वस्स. नाणस्स होइ भागी नाणस्सावरणिज्ज नाणेण जाणई भावे नाणेण सणेणं च नाणेण य झाणेण य नादंसणिस्स नाणं नामकम्मं च गोयं च नाऽऽलस्सेण समं सुक्खं नासीले न विसीले निच्छ्यओ दुण्णेयं निच्छ्यनयस्स चरणाय निच्छ्यमवलंबंता निम्ममो निरहंकारो निव्वाणं ति अबाहंति निस्संकिय-निक्कंखिय नेगमसंगहववहार . नो इन्दियग्गेज्झ नो खलु अहं तहा नो सक्कियमिच्छई 250 गाथांक 72 पंचमहव्वयतुंगा 577 पंच य अणुव्वयाई 340 पंचुंवरसहियाई 729 पंचेव होंति NANA 379 पच्चयत्थं च लोगस्स 355 पज्जय गौणं किच्चा . 210 पडपडिहारसिमज्ज 339 पडिकमणपहुदिकिरियं 483 पढमतिया दव्वत्थी 174 पण्णवणिज्जा भावा 289 पत्तेयं पत्तेयं नियगं 28 पत्थं हिदियाणिठें 64 पमायं कम्ममाहंसु 209 . परदव्वादो दुग्गइ 238 परमट्ठम्हि दु अट्ठिदो 131 परमाणुमित्तियं पि हु 211 परसंतावयकारणवयणं परसमयएगनयमयं परिचत्ता परभावं 173 . परिणामम्मि असुद्धे 42 परियट्टणा य वायणा 285 पलियंक बंधे पहिया जे छ प्पुरिसा 346 पाडुब्भवदि य अन्नो 621 पाणिवहमुसावाए 231 पाणेहिं चदुहिं जीवदि 698 पायच्छित्तं विणओ पारद्धा जा किरिया , 299 पावयणी धम्मकही 234 पासंडीलिंगाणि व पासरसगंधवण्ण 393 पिउपुत्तणत्तभव्वय -92 727 167 418 362 475 489 537 309 456 702 358 .637 प पउमिणिपत्तं व जहा Page #275 -------------------------------------------------------------------------- ________________ गाथानुक्रमणिका 253 गाथांक 324 म पुढविजलतेयवाऊ पुढवी जलं च छाया पुण्णं पि जो समिच्छदि पुरिसम्मि पुरिससद्दो पुरिसायारो अप्पा पुल्लेव मुट्ठी जहं से पुव्वाभिमुहो उत्तरमुहो पूयादिसु णिरवेक्खो पेसुण्णहासकक्कस - 680 33 445 306 523 603 707 . 282 . 388 304 501 फासुयमग्गेण दिवा ब बंधवहच्छविच्छए बलं थामं च पेहाए बहवे इमे असाहू बहिया उड्ढमादाय बहुं सुणेइ कणेहिं बहुभयंकरदोसाणं . बारस अणुवेवखाओ. बारस विहम्मि वि तवे बाहिरसंगा खेतं. बुद्धे परिनिव्वुर्3e चरे kh गाथांक 650 भोगाणं परिसंखा 642 भोगामिसदोसविसण्णे 199 भोच्चा माणुस्सए भोए - 667 494 मैपुव्वं सुयमत्तं 488 मंदो बुद्धिविहीणो मंसट्ठियसंघाए 402 मग्गो मग्गफलं ति य मज्जेण णरो अवसो मणवयणकायगुत्ति मणसा वाया कायेण मणुयाइयपज्जाओ 310 मदमाणमायलोह मरदु व जियदु व 338 मांसासणेण वड्ढइ 568 मा चिट्ठह मा जंपह माणुस्सं विग्गहं लधु 75 मादुसुदाभगिणीव य 530 मासे मासे दु जो बालो मिच्छत्तं वेदंतो जीवो मिच्छत्तपरिणदप्पा मिच्छत्तवेदरागा मिच्छत्ताविरदी विय मिच्छ्त्तासवदारं 529 मिच्छदसणरत्ता मिच्छो सासण मिस्सो 317 मूलमेअमहम्मस्स 498 मोक्खपहे अप्पाणं 656 मोत्तूण वयणरयणं 81 मोत्तूण सयलजप्प360 मोसस्स पच्छा य 344 374 273 143. . 605 608 . 580 547 373 भई मिच्छादसण भावणाजोग सुद्धप्पा भावविसुद्धिणिमित्तं भाविज्ज य संतोसं भावेज्ज अवत्थतियं भावेण जेण जीवो भावे विरत्तो मणुओ भावो हि पढमलिंगं 585 . l mr m mro sh Page #276 -------------------------------------------------------------------------- ________________ 254 सतणसुतं मोहक्खए उ जुत्तस्स गाथांक 422 426 320 101 26 128. रत्तो बंधदि कम्म रयणत्तयमेव गणं रयणत्तयसंजुत्तो रसा पगामं न निसेवियव्या रागद्दोसपमतो रागादीणमणुप्पाओ रागे दोसे य दो पावे रागो य दोसो वि य रुधियछिद्दसहस्से रूसइ णिदै अन्ने 203 . 262 36 130 175 71 गाथांक 455 वयणमयं पडिकमणं वयणोच्चारणकिरियं वयभंगकारणं होइ वयसमिदिकसायाणं वरं मे अप्पा दंतो 514 वरं वयतवेहि सग्गो 293 ववहारगयचरिते । 601 ववहारेणुवदिस्सइ. 153 ववहारोऽभूयत्थो वसे गुरुकुले निच्चं वाहिजरभरगमयरो 606 विज्जदि केवलगाणं विणओ मोक्खद्दारं 'विणओ सासाणे मूलं विणयाहिया विज्जा 749 वित्तं पसवो यःणाइओ 261 विरई अणत्थदंडे विरदो सवसावज्जे 622 विरया परिग्गहाओ 347 विवत्ती अविणीयस्स विवित्तसेज्जाऽऽसण 651 विसयकप्तायविणिग्गह 723 विस्पसणिज्जो माया व वेसोवि अप्पमाणो 541 486 लद्धं अलद्धपुव्वं लघृणं णिहि एक्को लवण व्व सलिलजोए लाउअ एरंडफले लाभालाभे सुहे दुक्खे लेस्सासोधी अज्झवसाण लोइयसत्थम्मि वि लोगो अकिट्टिमो खलु लोयाणं ववहारं 170 545 102 673 वज्जणमणंतगुंबरि वज्जिज्जा तेनाहड वण्णरसगंधफासा वण्णरसगंधफासे वत्तावत्तपमाए वदसमिदीगुत्तीओ वद-समिदि-सील-संजम 325 313 संकेज्ज याऽसंकितभाव 183 संगं परिजाणामि 644 संगनिमित्तं मारई 554 संघो गुणसंघाओ 195 संजोअसिद्धीइ फलं वयंति 457 संजोगमूला जीवेणं .. 140 Page #277 -------------------------------------------------------------------------- ________________ संमेइ सुहमा पाणा - संथार सेज्जा सणभक्षपाणे - सन्निहिं च न कुव्वेज्जा -संपत्तदंसणाई संपत्ति तस्सेव जदा संभिन्नं पासंतो संरंभसमारम्भे कार्य संरंभ समारम्भे* *मणं संरंभ समारम्भे वयं .. .. हणा यदुविहा संवेगज णिदकरणा संसयविमोहविब्भम -संकदकफल जलं वा सक्किरिया विरहातो सच्चमि वसदि तवो सच्चम्मि सज्झायं जाणंतो सज्झायझाणजुत्ता तू वित्तिभावं सत्तेवहुति भंगा सहदि यत्तेदि य स्रद्दारूढो अत्थो सद्धं नगरं किच्चा सन्ति गेहि भिक्खूह समणोति संजदो त्ति य समदा तह मज्झत्थं समभावो सामइयं समयाए समणो होइ समयावलिउस्सासा समवेदं खलु दव्वं समसंतोसजलेणं मक्ख पंडिए तम्हा सम्मत्तरयणपव्वय गाथानुक्रमणिका गाथांक 383 381 380 301 390 684 444 412 413 574 307 674 560 .265 * 96 477 345 308 716 197 F * सम्मत्तरयणभट्ठा सम्मत्तरयण सारं सम्मत्तविरहिया सम्मत्तस्य लंभो सम्भणाणं सम्मदंसणरा सम्मद्दिट्ठी जीवा सयं सयं पसंसंता सणास ठाणे वा सरीरमाहुनाव ति सरणं सपइ स तेणं सवियप्प णिवियप्पं इय सव्वंगं पेच्छंतो सव्वं पि अणेयंतं सव्वगंथविमुक्को सव्वजीवाण कम्मं तु सव्वतोपमत्तस्स भयं सव्वत्थ वि पिय वयणं सव्वभूयप्पभूयस्स सव्वे जीवा वि इच्छंति सव्वे समयंति सम्मं सव्वे सरा नियति 711 286 298 336 275 425 ससरी 341 639 665 100 589 550 सव्वेस गंथाणं सव्वेसिमा समाणं समयपरसमय विऊ अरहंता सहसा अब्भक्खाणं सामन्न अह विसेसे सामाइयं चउवीसत्थओ सामाइयंति काउं सामाइयम्मि उकए सायार इयर ठवगा 2.5 गाथ क 249 219 222 225 214 581 232 734 480 567 708 671 112 722 145 657 166 591 607 148 730 616 375 368 23 180 312 669 424 328 327 740 Page #278 -------------------------------------------------------------------------- ________________ 256 सावंगजगमहुयर सावज्जजोगंपरिरक्खणट्ठा साहू कप्पणिज्जं तंति सुता सीसं जहा सरीरस्स वह सुइं चं लधुं सद्धं च सुट्ठविमग्गिज्जतो सुत्ते यावी पडिबुद्धजीवी सुद्धं तु वियाणतो सुद्धस्स य सामण्णं सुद्धो सुद्धा सो सुबहंपि सुमही सुयनाणम्मि वि जीवो सुवण्णरूप्पस्स उ पव्वया सुविदिपयत्सुतो सुविदियजगरसभावो सुविहिं च पुप्फयंत सुहं वसामो जीवामो सुहदुक्खजाणणा वा सुपरिणाम पुणं सुहेण भाविदं गाणं सूई जहा सत्ता से असई उच्चागोए समणसुतं गाथांक 31 326 333 161 484 337 528 47 163 256 277 41 266 264 98 276 493 14 107 593. 198 453 248 90 से जाणमजाणं वा सेज्जोगस णिसेज्जो सेवैम हि भूपणे ऐ सेलेसि संपत्तो सेतो वि सेवै से सव्वसी अभिभूय NANI सोच्चा जाणइ कल्लाणं सो तमिम चैव समये सो वो दुवित्त सोनत्थि इहोगासो सो नाम अणसणतवो सोवयं पणियलं हत्थीसु एरावणमाहु यं नाणं कियाहीणं हा ! जहू मोहियम इणा हिंसादो अविरमणं हियाहारा मियाहारा होंति अणियट्टिणी होंति, कम्मविसुद्धाओ होंति परोक्खाई मै होऊण यस्सिंगो गायांक 138 4.73 613 752 564 229 751 245 .565 440 512 44.4 201 753 212 67 155 292 558 531 688 105 Page #279 -------------------------------------------------------------------------- ________________ परिशिषटः 2 पारिभाषिक शब्दकोश ( कौंसमांना आंकडा गाथाओनो क्रमांक सूचवे छे. जे आंकडा साथे " सूत्र" लख्युं छे ते आंकडा प्रकरणनो क्रमांक सूचवे छे.) अंग-सम्यग्दर्शनना आठ गुण (सूत्र18). उपदेश वगेरेथी निरपेक्ष जन्म-जात अगार-वेशम अथवा घर (298) तात्त्विक अश्रद्धान (549) अज्ञान-मोहयुकत मिथ्याज्ञान (289) अनर्थदंडवत-प्रयोजन विनानां कार्योने अज्ञानी-मिथ्यादष्टि (195) : - त्याग (321-322) अजीव-सुखदु:ख तथा हिताहितना अनशन-कर्मनी निर्जरा माटे यथाशकित - ज्ञानथी (pa93) अने चेतनाथी rahita eka-be dina vagerenuM आहार-त्याग पुद्गल आदि पांच द्रव्य (625) रूप ta5 (442,447) अणुव्रत-श्रावकोनां पांच व्रत(सूत्र300) अनित्य-अनुप्रेक्षा-वैराग्य-वृद्धि माटे अतिथिसंविभाग-व्रत-साधुने चार जगतनी क्षणभंगुरताने वारंवार प्रकारनुं दान देवुं (330-331) . विचार (507-508). अतीन्द्रियसुख-आत्मजात निराकुल * अनिवृत्तिकरण-साधकनी नवमी भूमि, आनंदानुभूति (614-615) . जेमां समान समयवती साधकोनां बधां अदत्तादानव्रत- अचौर्य--व्रत (313) परिणाम समान थई जाय छे अने अधर्मेद्रव्य-जीव तथा , पुगळनी प्रतिसमय उत्तरोत्तर अनंतगणी स्थितिमां पृथिवीनी माफक सहायक, विशुद्धता प्राप्त थती जाय छे (558) लोकाकाश-प्रमाण एक अमूर्त द्रव्य अनुप्रेक्षा-वैराग्य-वृद्धि माटे वारंवार (625,629, 634) चिंतवन करवामां आवती 12 अध्यवसान-पदार्थ-निश्चय (545) भावनाओ (सूत्र 30) अध्यवसाय-कम-बंधनुं कारण, जीवनी अनेकान्त-वस्तुनी स्वतंत्र सत्तानुं अथवा - राग-बुद्धि (154,392) वस्तुनी अनंत धर्मात्मक्तानुं निदर्शकाध्यात्म-शुद्धात्मामां विशुद्धतानुं आधार- तत्त्व; नित्यत्व-अनित्यत्व वगेरे भूत अनुष्ठान (137) परस्पर विरोधी अनेक धर्म-युगलोथी अनगारगृहत्यागी साधु (336) युकत वस्तुना अविभाज्य एकसाअनभिगृहीत मिथ्यात्व- बीजाना त्मक जात्यंतर स्वरूप (669-672) 17. - 257 - , Page #280 -------------------------------------------------------------------------- ________________ 258 समणासुर' अंतरात्मा-देहादिथी भिन्न आत्मस्व- तरफ ऊपजेली श्रद्धा अने सत्य तरफ रूपने समजनार सम्यग्दष्टि (179) अश्रद्धा (549) अंतराय-कर्म-दान, लाभादिमां बाधक अत्यंतर ग्रन्थ-मिथ्यादर्शन तथा कपाय कम (66) वगेरे 14 भाव (143). अन्यत्व-अनुप्रेक्षा- पोताना स्वरूपने अभ्यतर तप-प्रायश्चित्त, विनयादि रूपे देहादिथी भिन्न देखवानी भावना छे प्रकारनुं आंतरिक तप (456) (518 -520) अत्यंतर संलेखना-कषायोनुं पातळाअपध्यान-राग-द्रषवश बीजाओनुं पणुं (574) . - अनिष्ट चिंतन (321) अमूढदष्टि-त. तरफ अभ्रांतदृष्टि अपरभाव-वस्तुने शुद्ध स्वभाव अथवा । (237) तत्त्व (590). अमूर्त-ईंद्रिय जोई न शके तेवां जीव अपरमभाव-अपरभाववत (590) वगेरे पांच द्रव्य (55626) अपवाद -ओछी शकितने लीधे वीतराग अआगी-केवली-साधकनी चौदमी अथवा मागींओने पण आहारादि ग्रहणनी अंतिम भूमि जेमां मन, वचन अने आशा (44) " कायानी समस्त चेष्टाओ. शांत थई अपूर्वकरण- साधकनी आठमी भूमि : जई शैलेशी स्थिति प्राप्त थई छे जेमां प्रवेश कर्या पछी जीवन एवा जीव (564) परिणाम प्रति समय अपूर्व-अपूर्व अरहंत या अहंत-प्रथम परमेष्ठी थतां जाय छे (556-557) (1),जीवन्मुकत सर्वज्ञ (7), जे फरीने अप्रदेश-जेनो बीजो कोई प्रदेश नथी देह धारण करतो नथी ते (100) हतो एवा एकदेशी परमाणु (652) अरूपी-जुओअमूर्त (592) अप्रमत्त-राग-द्वेषरहित, आत्मा तरफ अर्थ-शाननो विषय बनी शके ते द्रव्य सदा जागृत (166-169) * गुण अने पर्याय (32) अलक-लकीनी बहार स्थित केवळ अप्रमत्त संयत-साधकनी सातमी भूमि, असीम आ ज्यां कोइ पण प्रकारनो प्रमाद व्यक्त नथी थतो. (555) अवधिज्ञान-मर्यादित देश-काळनी अपेक्षाए अंतरित अमुक द्रव्योने अप्रमाद-राग-द्रुप विनानी आत्म तथा एना सूक्ष्म भावो सुधीनी एक जागृति (सूत्र 13) सीमा सुधी प्रत्यक्ष करावनारुं ज्ञान अभयदान-मरण वगेरेना भयथी ग्रस्त (681,689) जीवोनी रक्षा करवी (335) अवमौदर्य-आहारनी मात्रामां कमेक्रमे अभिगृहीत मिथ्यात्व-बीजाना उपदेश कमी करतां जतां एक चावल सुधी वगेरेथी असत्य धम तथा तत्त्वो पहोंचवुं ते (448) Page #281 -------------------------------------------------------------------------- ________________ पारिभाषिक शब्दकोश 259 अविरत सम्यग्दष्टि-साधकनी चोथी अस्तिकाय-जीव आदि छ द्रव्यो अस्ति भूमि जेमां सम्यग्दर्शन थै गयुं त्वयुक्त छे परंतु प्रदेश प्रचययुक्त होय तो पण भेगो अथवा हिंसा होवाथी कायवान केवळ पांच che. vagere पाप तरफ विरति भाव जागृत परमावत समयमात्र एकप्रदेशी न थयो होय ते (552). होवाने लीधे कालद्रव्य कायवान अविरति-हिंसा वगेरे पांच पाप नथी (629, 631 ) कर्मोमां विरकितनो अभाव (608) अस्तेय-दीधा विना कोइ वस्तु ग्रहण अशरण-अनुप्रेक्षा-वैराग्य-वृद्धि माटे न करवानो भाव अथवा व्रत धन-कुटुंबादिनी अशरणतानुं मनन (313, 370-371 ) तथा धर्मना शरणे जवानी भावना अहंकार-शरीरमां "हुं" पणाने भाव आ (509-510) * . (346 ) , अहिंसा-प्राणी-वध न करवो ए व्यवहार अशुचि-अनुप्रेक्षा-वैराग्य-वृद्धि माटे अहिंसा छे (148) अने राग- 2 देहनी अशुचि उपर सतत मनन . द्रष न होवो ते ( 151 ) अथवा (पर1 ) यतनाचारमां अप्रमाद ए निश्चय अशुभ-भाव-तीव्र कषाय 598) , अहिंसा छे (157) अशुभ-लेया-कृष्णादि तीव्र कवाययुक्त. आकाश-बधां द्रव्योने अवकाश देवा - त्रण वृत्तिओ (pa34 ) वाळुं सर्वगत अमूर्त द्रव्य जे - अष्ट-1 कर्म, 2 सिद्धोना गुणो, 3 loka ane aloka ema be भागोमां प्रवचन माताओ, 4 मद- आ विभक्त छे (625-629,635 ) बधां आठ-आठ छे. आकिंचन्य-नि:संगता अथवा अकिंचन असंख्यप्रदेश-आकाश अनंत छे. वृत्ति अथवा नितांत अपरिग्रहवृत्ति. जेने मध्य लोकभाग केवळ दश धर्मोमां नवमो (105-110) असंख्यात-प्रदेश प्रमाण छे. धर्म आगम-पूर्वापर-विरोध रहित जैन ग्रन्थ; तथा अधर्म द्रव्य पण आटलां ज परिमाणवाळां छे. जीव द्रव्य पण वीतराग वाणी (20) परमार्थ ते: आटलो ज मोटो छे, आगम-निक्षेप-विचारणीय पदार्थपरंतु देहमां संकुचित होवाने लीधे विषयक शास्त्रनो ज्ञाता पुरुष पण आ परिमाण अव्यक्त छे. एनी ए नामे ज कोइ वखत जाणवामां केवल-समुदघात अवस्था ज एवी Ave che. dA4mazInarIne . che ke eka क्षणने माटे ए फेलाईने जाणकार मिकेनिक (741-744) लोकप्रमाण जेटली बनी जाय छे. आचार्य-स्वमत तथा परमतने ज्ञाता (646) संघनायक साधु (9-176 ) Page #282 -------------------------------------------------------------------------- ________________ ra60 समसुत्त आत्मा-व्यकितनुं निजत्व अथवा एनुं आसव-मन, वचन अने कायानी ज्ञान-दर्शन-प्रधान चेतन तथा अमूर्त प्रवृत्ति द्वारा शुभाशुभ कर्मोनुं अंतस्तत्त्व (185) (सूत्र 15) आववुं (601-604). आदान-निक्षेपण-समिति- वस्तुओने आसव-अनुप्रेक्षा-वैराग्य वधारवा लेवा - मूकवामां विवेक - यतनाचार महजन्य भावोनी तथा मन, वचन (410) अने कायानी प्रवृत्तिओनी हेयतानुं आधाकर्मचक्की-चूलो वगेरेना अधिक चिंतवन (522) : आरंभ द्वारा करवामां आवतुं आसद्धार-कर्मागमननुं मूळ कारणहिंसायुक्त भेजन (409 ) मिथ्यात्व, अविरति, कषाय अने आभिनिधिक-ज्ञान- ईंद्रियाभिमुख योग (605) . विषयोनुं ग्रहण. मतिज्ञाननुं बीजुं ईन्द्रिय-ज्ञानना पांच करण-स्पर्शन, नाम (677) रसना, घाण नेत्र तथा श्रोत्र आयुकम-आत्माने शरीरमां रोकी (47). राखवावाळुं कर्म (66) ईहलोक-मनुष्य लोक के तीरछा लोक आरम्भ-प्राणीओने दु:ख पहोंचाडे (127) एवी हिंसक प्रवृत्ति (412, 414) ईर्या-समिति-गमनागमनविषयक यतनाआर्जव-निष्कपटता तथा सरळता (91) चार (396) - आ ध्यान- इष्टवियोग, अनिष्ट- उच्चार-समिति-juo0 प्रतिष्ठापना संयोग तथा वेदना वगेरेना कारणे समिति उत्पन्न थनारुं दु:ख अथवा खेद- उत्माथकाल-संलेखनीयुक्त मरणकाळ युक्त मननी स्थिति (328) . (578) आलोचना-सरळ भाव पूर्वक पोताना उत्पाद-द्रव्यनी नित्य नवीन पर्यायोनी दोषोनुं आत्मनिंदा करतां करेलुं उत्पत्ति (666-667) प्रकटीकरण (461-465) आवश्यक-साधु द्वारा नित्य करणीय उपादन-दोष-गृहस्थोने एमनी इच्छा प्रतिक्रमणादि छे कर्तव्य (618, प्रमाणे विद्या, सिद्धि अथवा 620, 624) चिकित्सा वगेरेना उपाय बताववाथी आसन-ध्यान तथा तप वगेरे माटे प्राप्त थई शके एवी सदोष साधुए पाळवानी के करवानी भिक्षा (405) बेसवा, ऊभा रहेवानी विधि. उत्सर्गज्ञानादि कार्यनी सफळताने पल्यकासन (489), वीरासन सर्वथा निर्दोष अति कर्कश मार्ग (45र) आदि भेदने लई घणा जेमां साधु कोई पण प्रकारनो परिग्रह प्रकारनी. ग्रहण नथी करतो (44) Page #283 -------------------------------------------------------------------------- ________________ पारिभाषिक शब्दकेश उगमदोष-पिताना निमित्ते तैयार ऊदरी-juo0 अवमौदर्य - करवामां आवेला भेजन अथवा ऋजुसूत्र-नय-भूत अने भविष्यथी भिक्षानुं ग्रहण करवुं सदोष (45) निरपेक्ष केवल वर्तमान पर्यायने उंबर-ऊमर, वड, पीपळो, गूलर, पाकरे- पुर्ण द्रव्य तरीके स्वीकारनारी क्षण पांच अग्राह्य फळ जेमां नाना नाना भंगवादी दष्टि (706-707) जीवे वधारे प्रमाणमां होय छे (302) ऋषि-ऋद्धि-सिद्धि संपन्न साधु (336) उपग्रहन-सम्यग्दर्शननुं एक अंग; एकत्व - अनुप्रेक्षा-वैराग्यमां प्रगति पोताना गुणो अने बीजाना दोष करवा माटे पोतानां कर्मोनां फळने प्रकट न करवा (239) उपधि-शकितनी भोगववामां सर्व जीवोनी असहायओछपने कारणे आहारादि कांईक निर्दोष तथा. तानुं चिंतवन (515) शास्त्रसंमत पदार्थ निर्गस्थ साधु एकेन्द्रिय-केवळ स्पर्शेन्द्रियधारी पृथिवी, - ग्रहण करे ते (377-378) जल, वायु, अग्नि अने वनस्पत्यादि उपभेग-फरी फरीने भेगववा लायक जीव (650) वस्त्रालंकारादि पदार्थ अथवा विषय एवंभूत - नय-जे शब्दनो क्रियावाळो (323) व्युत्पत्ति-लभ्य अर्थ थाय छे ते उपयोग-आत्मानुं चैतन्यानुविधायी द्वारा ए क्रियारूप परिणत पदार्थने - ज्ञान-दर्शन युक्त परिणाम (649). ज समजवो. जेवी रीते गमनार्थक उपबृहणु-धार्मिक भावनाथी आत्मिक गो' शब्द द्वारा चालती गायने * शकितओनी अभिवृद्धि (238) ज समजवी, नहीं के बेठेली. उपशम-क्षमाभाव (136) (712-713). ' उपशमक-कषायोनुं उपशमन करनारो एषण - समिति-भिक्षाचर्याने लगतो साधक (555) विवेक-यतनाचार (404-409) उपशमन-ध्यान, चिंतन वगेरे द्वारा करण-प्रवृत्तिना साधन रूप वचन अने कषायोने प्रशांत करवा (557) काया (601) अथवा ईन्द्रियो. उपशान्त-कषाय-साधकनी अगियारमी कर्म--मन, वचन अने कायानी शुभ भूमि जेमां कषायोनुं पूर्ण उपशमन अथवा अशुभ प्रवृत्ति अथवा थई जवाने लीधे ए थोडाक समय व्यापार (601). ए निमित्ते बंधने माटे खूब शांत बनी जाय छे (560) पामनार कर्म जातीय सूक्ष्म पुद्गलौपशात-मह-उपशांत-कषाय गुण- स्कंधरूप द्रव्य कर्म जे ज्ञानावरणादि - स्थाननुं बीजुं नाम. आठ भेद रूप छे. कर्मना फळोदयने उपाध्याय-चोथा परमेष्ठी (1); आगम- अनुसारे थनारा रागादि परिणाम ज्ञाता साधु (10). भाव-कम छे (सूत्र 6) Page #284 -------------------------------------------------------------------------- ________________ समणुसुत्त' कषाय-क्रोध, मान, माया अने लाभरूपी फूटशाल्मली-नरकोनुं अति पीडादायक आत्मघातक विकार (135-136) कांटावाळुं वृक्ष ( 122) कापेआत - लेश्या-त्रण अशुभ लेश्या-कृष्ण-लेश्या-त्रण अशुभ लेश्याओमांथी सर्व ग्राही प्रथम अथवा तीव्रतम (534,539) केवलज्ञान-ईन्द्रिय वगेरेथी निरपेक्ष तथा सर्वग्राही आत्मज्ञान (684, 689) केवलदेन-केवलज्ञानवत् दर्शन (620) केवललब्धि-केवळज्ञाननी माफक aha`tA तथा सिद्धोनी नव लब्धि: अन तज्ञान, अनंतदर्शन, अन ंतसम्यक्त्व, अनंतचारित्र अथवा सुख; तथा अनंतदान, लाभ, भाग, उपभाग, * तथा वी (562) कैवलवीय --केवलज्ञानवत् जाणवा-जोवानी अनंत शकित (620) केवलसुख-केवलज्ञानवत् निरपेक्ष अनंतसुख अथवा निराकुल आनंद (620) केवली-केवळज्ञान-दर्शन आदि शकितथी संपन्न अहींत परमेष्ठी (562563) ईन्द्रियादिथी क्षेपक कषायोनो क्षय करनार साधक (555) क्षपणु-ध्यान वगेरे द्वारा कषायोना समूळा नाश करवा जेथी ए फरीथी उत्पन्न न थवा पामे (557) क्षमा-दस धर्ममांथी एक (85, 135) क्षीणकषाय-साधकनी बारमी भूमि जेमां कषायाना सपूचो नाश थै जाय छे (561) क्षीणमेह-क्षीणकषाय गुणस्थाननुं बीजुं नाम 242 मांथी त्रीजी अथवा जघन्य (534, 541) कामभाग-ईंद्रिया द्रारा भाग्य विषय (49) काय-अनेक प्रदेशाना प्रय अथवा समूह जेथी युकत थयेलुं द्रव्य कायवान् बने छे (659). जीवना पृथिव्यादि पांच स्थावर तथा एक स-e प्रमाणे छ जातिना शरीरने काय कहे छे (650) कायक्लेश-गरमीनी ऋतुमां पर्वतना शिखर पर उत्कट आसन लगावीने आतापन याग धारण करवा अने आ प्रकारे शरऋतुमां शीतयोग अने वर्षाऋतुमां वर्षायाग धारण करवा; एक तप (452) कायगुप्ति-कायानी प्रवृत्तिनुं गोपन, संकोचन (414) कार्यात्म-अमुक समय सुधी शरीरने लाकडा जेवुं गणीने धीरजपूर्वक उपसर्ग सहन करवाना रूपमां करवामां आवतुं आभ्यंतर तप (434-435, 480 ) काल-एक समय प्रमाण एक प्रदेशी अमूर्त तथा निष्क्रिय द्रव्य जे तमाम द्रव्योना परिणमनना सामान्य हेतु छे. (625, 629, 637-639) कुल-जीवानी 199 1/2 लाख करोड जातिओ ( 367 ) Page #285 -------------------------------------------------------------------------- ________________ खेचर-विद्याना बळ वडे आकाशमां सम एवा जाति-विशेष, विचरण करवामां मनुष्योनी एक विद्याधर (204) पारिभाषिक शढकाश खरकम -कोयला बनाववा, पशु पासे भार वहन कराववा vagere vagere एवा व्यापार जे प्राणीओने पीडा पहेओंचाडया विना थै शकता ज नथी (325). गच्छत्रणथी अधिक पुरुषो अथवा साधुएना समूह (26) गणु-त्रण पुरुषो अथवा साधुओना समूह अथवा विर साधुओनी परंपरा (26) गणधर--तीर्थ करना साधुसमुदायना नायक जे अहं तापदिष्ट ज्ञानने शब्दबद्ध करे छे (19) . गति एक भवथी बीजे भव वुं ते. आवी गित चार छे नारक, ति``च, मनुष्य, तथा देव (52) गह णु-रागादिनो त्याग करी करेला दोषोने गुरुनी समक्ष प्रकट करवा (430) 23 भूमिकाओ (546-548) ( विशेष जुओ सूत्र 32) गुप्ति-समितिमां सहायक मानसिक, वाचनिक तथा कायिक प्रवृत्तिओनु गोपन (384, 386) ( विशेष जुओ सूत्र 26 i) गुरु-सम्यक्त्वादि गुणे। द्रारा महान बन्या होवाने कारणे अहंत, सिद्ध आदि पंच परमेष्ठी (6) गृहितमिथ्यात्व-जुओ अभिगृहीत मिथ्यात्व गुण-द्रव्यना संपूर्ण प्रदेशामां तथा एनी समस्त पर्यायामां व्यापी रहेला ध दा. त. मनुष्यमां ज्ञान अने केरीमां रस (661) गुणव्रत-श्रावकना पांच अणुव्रतोमां वृद्धि करनारां दिक्, देश तथा अने दंड नामनां त्रण व्रत (318) गुणस्थान-कर्मना उदयने कारणे उत्पन्न थती साधकनी उत्तरोत्तर उन्नत चौद गात्रक-जे कर्मना कारणे जीव उच्च तथा नीच कुळमां जन्म ले छे (66) गौरव-वचन, कला, ऋद्धि तथा समृद्धिने लईने व्यकितमां उत्पन्न थनारुं अभिमान (348) ज्ञानावरण-जीवना ज्ञान गुणने ढांकनारु अथवा मंद करनारुं कर्म (66) ग्रन्थ-24 प्रकारना परिग्रह (143) घातीक-जीवना ज्ञानादि अनुजीवी गुणाना घात करनार ज्ञानावरण, द नावरण, मेआहनीय अने अंतराय नामनां चार क (7) चतु-1. अर्थ-नय, 2. 4. निक्षेप, 5. कषाय, 3. गति, पर्यायार्थि क नय, 6. शिक्षाव्रत-A बधां चार-चार हाय छे. चतुरिन्द्रिय-स्पर्शन, रसना, ध्राण तथा नेत्र आ चार ईन्द्रियावाळा भ्रमर वगेरे जीव (650) चतुर्द श-1. आभ्यंतर परिग्रह, 2. गुणस्थान, 3. जीवस्थान, Page #286 -------------------------------------------------------------------------- ________________ 264 समसुत्त 4. माग शास्थान, आ बधां 14-14 इच्छाओना निरोध माटे बाह्य तथा होय छे. आत्यंतर रीते करवामां आवती चारित्र-मन, वचन, अने कायानी क्रियाओ (102, 439) प्रवृत्तिमां निमित्तरूप गुण-विशेष(36) तीर्थ-संसार-सागरने पार करवा माटे चेतना-जीवमां ज्ञानदर्शननी तथा तीर्थंकर प्ररूपित रत्नत्रय धम तथा कर्तुत्व-भकतृत्वनी निमित्तभूत मूळ- तघुकत जीव (514) शकित (185). तेजलेश्या-त्रण शुभ लेश्याओमांथी यावित-शरीर-आत्महत्या द्वारा छूट- जघन्य अथवा शुभ (534,542) नारुं शरीर (742) त्यक्तशरीर-संलेखन विधिथी छोडेलुं युत-शरीर-आयुष्य पूरुं थतां स्वयं शरीर (742 ) छूटनारुं शरीर (42). त्रस-रक्षा माटे अथवा आहारादिनी छास्थ-अल्पज्ञ (497) शोधमां स्वयं चालवा फरवामां जिन-इन्द्रिय-झी तथा कषाय-जयी शकितशाळी बे ईद्रियोवाळा वगेरे वीतरागी अहंत भगवान (13) बधा जीवो (650) : जीव-चार शारीरिक प्राणोथी अथवा त्रि-1. गुणव्रत, 2. गुप्ति, 3. गौरव, रचैतन्य प्राणथी जीववाने कारणे * 4. दंड, प. द्रव्यार्थिक नय, 6. निर्वेद, आत्मतत्त्व ज जीव छे (645), आ 7. नैगम, 8. नय, 9. बल, 10. उपयोग लक्षणवाळुं (592, 649) - भुवन, 11. मूढता, 12.योग, 13. क्रियावान अमूर्त द्रव्य छे तथा गणना- लोक, 14. वेद, 15. शब्दनय, मां अनंत छे (625-628), ज्ञानने - 16. शल्य, 17. सामायिक, 18. -स्त्री लईने सर्वगत होवा छतां (648) आ बधां त्रण त्रण छे. प्रदेशोनी अपेक्षाए लोकाकाश-प्रमाण त्रीन्द्रिय-स्पर्शन, रसना, ध्राण आ त्रण छे जे पोतानी संकोच-विस्तारनी ईद्रियवाळा कीडी वगेरे जीव (650) शकितने कारणे देह प्रमाण होय छे. दड-मन, वचन, काय (101) : (646-647). दमन-ज्ञान, ध्यान, अने तप, द्वारा जीवस्थान-जीवोना त्रस, स्थावर, सूक्ष्म, ईद्रिय-विषयो तथा कषायोने निरोध बादर vagere cauda bheda (182, 367) (127,131) जुगुप्सा-पिताना दोषने अने बीजाना दर्शन- ज्ञानना विषयभूत पदाथ ना गुणोने छुपाववा अथवा बीजा प्रत्ये निराकार तथा निर्विकल्प प्रतिभास - ग्लानिने भाव ( 236 ). करनारी चेतनाशकित (36). तत्त्व-द्रव्यने अन्य-निरपेक्ष निज स्वभाव दर्शनावरण-जीवना दश न-गुणने अथवा सर्वस्व (pa90) ढांकवावाळुं अथवा मंद करनारुं तप-विषय-कषायोना निग्रह अथवा कर्म (66) Page #287 -------------------------------------------------------------------------- ________________ पारिभाषिक शब्दकोश प द्रव्यार्थिक नय-पर्यायाने गणनामां लीधा विना द्रव्यने हंमेशां अनुत्पन्न तथा अविनष्ट देखनारी दृष्टि (694-697) फ्रेन्द्र-इष्ट-अनिष्ट, दु:ख-सुख, जन्ममरण, संयोग-वियोग, वगेरे परस्पर विरोधी युगल भाव (105) द्वादश-तप तथा श्रावक-व्रत 12-12 छे. द्विपद्म-स्री, कुटुंब वगे2e (144) पकडनारी दष्टि (725) देशत्रत या देशावकाशिकत-देश-ढीन्द्रिय जीव-स्पर्शन अने रसना-A बे इंद्रियावाळा LA आदि जीव (650) द्वेष- अनिष्ट अगर अरुचिकर पदार्थो प्रति अप्रीतिना भाव (सूत्र 8) धर्म - जीवना निज-स्वभाव अथवा सम्यग्दर्शन वगेरे, अहिंसा वगेरे, क्षमा वगेरे अथवा समता वगेरे भाव (83,274, सूत्र 15) धर्म-अनुप्रेक्षा-वैराग्य वधारवा जन्म, जरा, मरणरूप आ दु:खमय संसारमां धूम ज रक्षण रूप छे एवुं चिंतवन ( 525 ) धर्मद्रव्य--जीव तथा पुद्गलानी गतिमां सहायक हेतु, लाकाकाश प्रमाण निष्क्रिय अमूत्त द्रव्य (625,633) धर्म-ध्यान-आत्माना अथवा अर्जुन्त सिद्ध वगेरेना स्वरूपनुं एकाग्र चिंतवन तथा मत्र, जाग्य आदि (505) दश-बाह्य परिग्रह तथा धर्म दस दस छे दान्त ईद्रियो तथा कषायानुं दमन करनार (127) द्विग्नत-परिग्रह-परिमाण व्रतनी रक्षा काजे व्यापार क्षेत्रने सीमित राखवामां सहायक गुणव्रत (319) द्रुति-नरक अने तिर्यंच गति (587) दुन य-विरोधी 'धम नी अपेक्षाने ग्रहण न करनारी केवळ पाताना ज पक्ष देशांतरमां गमनागमन या व्यापार संबंधी मर्यादारूप व्रत अथवा जे देशमां जवाथी व्रतभंग थवाना भय छे त्यां जवाना त्याग (320) द्रव्य-गुणा अने पर्यायाना आश्रयभूत पदार्थ (661) जे जीवुं, पुद्गल आदिना भेदे छ छे (624) द्रव्यकम - जीवना रागादि भावानुं निमित्त मेळवी. एनी साथे बंधावा वाळा सूक्ष्म पुद्गल स्कंध (62, 654-655 ) द्रव्य-निक्षेप- आगामी परिणामनी योग्यता राखनार कोइ पदार्थोने वर्तमानमां ज . ए प्रमाणे कही देवो. दा. त., राजपुत्रने कहेवा (741,742) राजा पाठनु द्रव्य-प्रतिक्रमण प्रतिक्रमण उच्चारण मात्र (422, 432 ) द्रव्य-लिंग-साधुना बाह्य वेश अथवा चिह्न (360, 362) द्रव्यहि सा-प्राणी-वध (389-390) 18 ध्यान-आत्म-चिंतवन आदिमां चित्तनी एकाग्रता (485, सूत्र 29) Page #288 -------------------------------------------------------------------------- ________________ ra66 समसुर ध्रौव्य-द्रव्यने नित्य अवस्थित सामान्य ज्योतिष (244) भाव, जेवी रीते बाळयुवा आदि निग्रंथ-ग्रंथ अथवा ग्रंथिरहित - अवस्थाओमां मनुष्यत्व(66-667) अपरिग्रही; जुओ "नि:संग नय-वकता ज्ञानीने हृदयगत अभिप्राय निर्जरा-सात तोमांथी एक, जेना (33), सकलार्थग्राही प्रमाणस्वरूप बे भेद छे; सुख-दु:ख तथा जन्मश्रुतज्ञानने विकलार्थ ग्राही एक मरणादि द्वंद्वोथी पर जीवनी केवळ विकल्प अथवा वस्तुना कोई पण ज्ञानानंदरूप अवस्था (617-619) एक अंशनुं ग्राहक ज्ञान (690) अर्थात मोक्ष (192, 211) नव-केवललब्धि तथा तत्त्वार्थ नव-नव छे. निर्वाण-juo0. मेक्ष , नाम-कर्म- जीव माटे चारेय गतिओमां निविचिकित्सा-जुगुप्साने अभाव विविध प्रकारनां शरीरोनी रचना सम्यग्दर्शननुं एक अंग (236) माटे जवाबदार कर्म (66) निर्वेद-संसार, देह तथा भेग त्रणेयथी नाम-निक्षेप-पोतानी इच्छाथी कोइ वैराग्य (22) . . पण वस्तुनुं कांइ पण नाम निश्चयनय-अनंत धर्मात्मक वस्तुना राखवुं (739) अखंड तथा वास्तविक स्वरूपने निकांक्षा-वस्तुनी तथा ख्याति-लाभ- * दर्शावनारुं ए ज्ञान जे नथी. गुण पूजानी इच्छाथी रहित निष्काम गुणी रूप भेदोपचार करी व्याख्या भाव; सम्यग्दश ननुं एक अंग करतुं अने नथी बाह्य निमित्त(233-235). नैमित्तिक संबंधरूप कोई अभेदोनिःशंका-कोई पण प्रकारना भय अथवा पचार स्वीकारतुं (35). दाव 10, आशंका विनानो भाव; सम्यग्दर्शननुं मोक्षमार्गने सम्यग्दर्शनादिरूपे एक अंग (232) त्रयात्मक कह्या विना सर्व पक्षोथी निसंग-बधा बाह्य पदार्थो तथा 'पर निर्विकल्प कहेवुं ते (214), एमनी आकांक्षा विनाने निथ अथवा जीव-वधने हिंसा नहि साधु (346) कहेतां रागादि. भावने हिंसा कहेवी निक्षेप-नाम अथवा स्थापना, द्रव्य अने ते (153). भाव द्वारा कोई पदार्थने युकितपूर्वक नील-लेश्या-त्रण अशुभ लेश्याओमांथी जाणवानुं तथा बताववानुं माध्यम बीजी अथवा तीव्रतर (pa34,540) (23, 737) निगम-नय-संकल्प मात्रना आधार पर निदान-मर्या बाद परभवमां सुखादि. गत पदार्थने अथवा अनिष्पन्न . प्राप्त करवानी अभिलाषा (366) अथवा अघनिष्पन्न पदार्थने वर्तनिमित्तज्ञान-तल, मसा vagere joine मानमां अवस्थित अथवा निष्पन्न भविष्य बतावनारी विद्या अथवा कहेवो ( 700-703) Page #289 -------------------------------------------------------------------------- ________________ पारिभाषिक शब्दाश ( विशेष जु भूत, वर्तमान, अने भावि नैगम नय ) नैमित्तिक--मिमित्त ज्ञानी (244) नाआगम-निक्षेप-कोई पदार्थना ज्ञाता च्च् व्यकितना कर्म अने शरीरने ए पदार्थ कही देवा. dA0 ta0, मिकेनिकना मृत शरीरने आमिकेनिक हता " एवुं कहेवुं (141,744) नाकम -देहथी मांडी जे बधा दृष्ट पदार्थ छे अथवा एना कारणभूत सूक्ष्म स्कंध छे ते तमाम कर्म निमित्तक होवाने लीधे नाकम कहेवाय छे. ना-इन्द्रिय-थाडुंक ईंद्रिय हावाने कारणे मननुं नाम. 3. pA~ca 1. अजीव, 2. अणुव्रत, इन्द्रिय, 4. उर्दु बर फल, 5. गुरु, 6. ज्ञान, 7. महाव्रत, 8. समिति, 9. स्थावर जीव-A बधां पांच पांच छे. पचेन्द्रिय--स्पर्शनादि पांचेय ईन्द्रिया वाळा मनुष्यादि जीवा (650) पडित-अप्रमत्त ज्ञानी (164-165) पडितमरणुं- अप्रमत्त ज्ञानीओनु सलेखनायुकत मरण (570-571) पद्मस्थध्यान-विविध माना जाप करवामां मनने एकाग्र करवुं (497) पद्मलेश्या-त्रणशुभ लेश्यामांथी बीजी अथवा शुभतर (534,543) परद्रव्य-आत्माने छोडी देहादि सहित सवपदा (587) पर-भाव आत्माना शुद्ध स्वभावने छेआडी एना रागादिस विकारी 297 भाव (188-191), तत्त्व अथवा वस्तुने शुद्ध स्वभाव (590) परमभाव-तत्त्व अथवा वस्तुने शुद्ध स्वभाव (590) परमाणु-तमाम स्क ंधानु * मूल कारण, केवल एकप्रदेशी, अविभाज्य, सूक्ष्म, पुद्गल द्रव्य (643-652) परमात्मा आठ कर्मोथी रहित तथा आत्माना शुद्ध स्वरूपमां अवस्थित अर्हंत तथा सिद्धु (178-179) परमार्थ-तत्त्व अथवा वस्तुने शुद्ध स्वभाव (590) परमेष्ठी-मुमुक्षु माटे परम इष्ट तथा मगल स्वरूप अर्हंत, सिद्ध, आचार्य, उपाध्याय अने साधु(1-2) परलेआक-मृत्यु बाद प्राप्त थनारो बीजो भव (127) परसमय-आत्मस्वभावने छेडी अन्य पदार्थोमां अथवा अन्य भावामां इष्टानिष्टनी कल्पना करनार मिथ्यादष्टि (194-195), अन्य मत (23,735), पक्षपात (726-728) परिग्रह-देह वगेरे सहित आत्मातिरिकत जेटला परपदा अथवा पर-भाव che enu ग्रहण अथवा संचय व्यवहार-परिग्रह छे अने ए पदार्थोमां ईच्छा तथा ममत्व भावनुं ग्रहण निश्चय परिग्रह छे (379), (सूत्र 11) परिभेआग-जुओ उपभाग परीषह-मा मांथी च्युत न थवा माटे तथा कर्मोनी निर्जरा माटे भूखतरस वगेरेने सहन करवां (503) Page #290 -------------------------------------------------------------------------- ________________ 268 समसुत्त परोक्षज्ञान-इंद्रिय अने मननी सहाय- करवामां अथवा पराठववामां विवेक ताथी थनारा मति अने श्रुतज्ञान यतनाचार (411 ) * (687) प्रत्यक्षज्ञान-इंद्रिय अने मनथी निरपेक्ष पर्यकासन-बने जांघोने भेगी करी केवळ आत्महत्य ज्ञान (686) उपर नीचे राखवी (489) प्रत्याख्यान-आगामी दोषोना त्यागनो पर्याय-वस्तुनी उत्पन्न-ध्वंसी परिणमन- संकल्प (436-438) शील अवस्थाओ अथवा गुणोने प्रदेश-एक परमाणु-परिमाण आकाश. विकार: जेवी रीते मनुष्यनी बाल, ए प्रकारे जीवादि बधा. द्रव्योनां युवा वगेरे अवस्था अथवा प्रदेशोनी स्थिति (620,657) रसगुणना खाटा मीठा वगेरे विकार प्रमत्त-आत्मस्वभाव प्रति सुप्त अथवा (661-667) अजागरूक (162-164) अथवा पर्यायार्थिक नय-त्रिकाली द्रव्यने राग-द्रष-रत (601). ध्यानमां नहि लेतां एनी वर्तमान प्रमत्त-संयत-साधकनी आठमी भूमि समयवती कोई एक पर्यायने ज ज्यां संयमनी साथे साथे मंद स्वतंत्र सत्ताधारी पदार्थ तरीके रागादिना रूपमां प्रमाद होय छे देखो (694-697), ऋजु सूत्र : वगेरेना भेदोथी चार जातनी (69) प्रमाणे-संशय वगेरेथी रहित सम्यज्ञान पिंडस्थ ध्यान-अहंत अने सिद्धना (685) अथवा देहाकार आत्मानुं ध्यान प्रमाद-आत्मप्रसुप्ति, चारित्र प्रत्ये (497) अनुत्साह तथा अनादर (सूत्र 13) पीतलेश्या-जुओ "तेजो लेश्या" प्रमादचर्या-बेठा बेठा पोताना आसनपुगल-परमाणु अने स्कंधरूप सक्रिय मांथी नाणा वाणा के नृण तोडता तथा मूत भौतिक द्रव्य जे नित्य रहेवुं, पाणीने नळ खुल्लो मूको, पूरण-गलनना स्वभाववाळुं, che vagere vagere अकारण सावद्य क्रिया (625-628; 640-644) (321). प्रतिक्रमण-निदा-गईण वगेरे द्वारा प्रमार्जन-वस्तुओने लेती मूकती वखते अथवा ऊठती बेसती वखते ए करेला दोषोनुं शोधन (430) जग्या शुद्र जीवोनी रक्षा माटे कोई प्रतिलेखन-वस्तुने लेती-मूकती वखते सुंवाळा साधन वडे वाळवी-साफ अथवा ऊठती बेसती वखते ए करवी ते (410). स्थानने जीव रक्षा माटे सारी रीते प्रवचनमाता मातानी माफक रत्नत्रयनी जोवुं (410) रक्षा करनारी पांच समितिओ अने प्रतिष्ठापन समितिमल-मूत्र vagere traNa guptio (385) Page #291 -------------------------------------------------------------------------- ________________ पारिभाषिक शयदकेश 269 प्राणु-मन, वचन, काय रूप त्रण बळ, धीरे भेजन तजवानी प्रक्रिया पांच इंद्रियो, आयु अने श्वासो- विशेष (573) वास-A दश प्राण छे. (645) भंग-स्याद्वाद - न्यायने अनुसार प्रासुक-जीवोना संयोग अथवा संचार अनेकांतरूप वस्तुना जटिल स्वरूपनुं विनानुं भोजन (409), भूमि परस्पर-विरोधी प्रत्येक धर्म-युगलमां (576), मार्ग (396) वगेरे. सात सात विकल्प उत्पन्न करी प्रोषधोपवास-एक वार भजन करवुं प्रतिपादन करवानी पद्धति (सूत्र40) ते प्राषध अने बिलकुल भोजन भय-सात छे. आ लोकनो भय, परन करवुं तेनुं नाम उपवास. लोको भय, वेदना-भय, मृत्यु-भय, पर्वना आगले दिवसे सवारना अरक्षा-भय, अगुप्ति-भय अने समये अने एना पछीना दिवसे आकस्मिक-भय (232) सांजे केवळ एक एक वखत भव-एक देहथी बीजा देहनी प्राप्तिरूप भोजन करवुं अने पर्ववाळा दिवसे चार गतिओमां भ्रमण (182) . बन्ने वखत भोजन न करवुं. आ भारड पक्षी-खास जातनुं पक्षी जेना प्रमाणे सोळ पहेर सुधी सर्व एक शरीरमां बे जीवो, बे डोक, अने , आरंभनो तथा भेजनने त्याग . त्रण पग होय छे. ज्यारे एक - (329) : जीव सूवे छे त्यारे सावधानी माटे बन्ध-जीवना रागादि परिणामोना निमित्ते बीजो जीव जागते रहे छे (163). . कर्म-जातीय सूक्ष्म पुद्गल परमाण- भाव-कर्म-द्रव्य कर्म नी फळ आपवानी ओना जीवना प्रदेशो साथे अवस्थित शकित अथवा एना उदयने कारणे . थई जवुं. (556-557) जीवना रागादि भाव (62). बल-त्रण छे. मन, वचन अने काय भाव-निक्षेप-विवक्षित पर्याययुक्त वस्तुने ज ए नामे कहेवी ते. बहिरात्मा-देहने आत्मा मानवावाळा dA2 ta2, राज्यनिष्ठ राजाने राजा मिथ्यादष्टि (69) कहेवो. (743-744) बाल-अज्ञानी, मिथ्यादष्टि (50, 272) भाव-प्रतिक्रमण-दोष-शुद्धि माटे करवाबाह्य-क्षेप, मकान वगेरे दस प्रकारनो मां आवेली आत्मनिंदा अने ध्यान परिग्रह (144), अनशन आदि वगेरे (431-432) छ प्रकारनुं तप (441), देह- भावलिंग-साधुना निःसंग तथा निष्क कृशतारूप संखना (574) वगेरे. पायरूप समताभाव (363) * बाधि-रत्नत्रय (580-581) भाव- हिंसा-आत्महनन स्वरूप रागादिभक्त-प्रत्याख्यान-संलेखना विधिमां नी उत्पत्तिना रूपमां थनारी हिंसा शरीरने पातळुं पाडवा माटे धीरे (153,389-392) Page #292 -------------------------------------------------------------------------- ________________ 270 समणुसुत्त' भावि नैगमनय-रांकल्पमात्रना आधारे अनुत्पन्न पदार्थने पण ए नामे कहेवा, जेवी रीते के पाषाणने 'प्रतिमा' कहेवी (703) यतनाचार (391-403) पर गत भुवन-त्रण छे. ऊर्ध्व, मध्य अने अधेआ. (7) भूत मैगनमय-संकल्पमात्रना आधार पदार्थने वर्तमानमां अवस्थित कहेवा दां. त. " आजे दीपावलीने दिवसे भगवान वीर निर्वाण पाम्या. (701) भाग-परिभाग "" परिमाणु-व्रत- मर्यादित भागना थेआभ माटे भाग तथा परिभागनी वस्तु करवी (325) मतिज्ञान- 'जुओ आभिनिबाधिकज्ञान' मद-गर्व; आठ छे-- कुल, जाति, लाभ, बल, रूप, ज्ञान, तप अने सत्ता. (88, 187) मन:पर्यवज्ञान-बीजाना मननी वात प्रत्यक्ष जाणी लेवावाळुं (682, 689) मनागुप्ति-मननी प्रवृत्तिनुं गोपन ज्ञान (412) ममकार-आत्माने छेआडी बीजा बधा पदार्थोमां मारापणा "ना भाव (186, 346) ममत्व-ममकार (79, 142) मल-कर्म स्कंध (58) महाव्रत-साधुओनु सर्व देशत्रत. जुओ--'व्रत' शब्द (6 भाव-माह क्षेआविहीन अथवा विज्रान्त भाव भाषा-समिति-बोलवाना संबंधे विवेक माणास्थान जेनी जेनी द्वारा जीवानुं अन्वेषण (शोध) करवामां आवे ए तमाम धर्म चौद छे: गति, ईंद्रिय, काय, योग, वेद, कषाय संयम, दन, लेश्या, भव्यत्व सशित्व, सम्यक्त्व, आहारकत्व (182, 367) माध्यस्थ्य समता (274, 295) माग-माक्षने उपाय (192) मा व-अभिमानहित मृदु परिणाम, दस धर्ममांथी बीजा (88) मिथ्यात्व या मिथ्याभ्रंशन-तत्त्वा प्रत्ये अआहा अथवा विपरित श्रद्दाथी अथवा तत्परिणामस्वरूप यथा धर्ममां अरुचि. चौद गुणस्थानामां प्रथम (68, 549) मिश्र-साधकनी त्रीजी भूमि जेमां एना गाळना * परिणाम दहीं अने मिश्रित स्वादनी माफक सम्यक्त्व तथा मिथ्यात्वना मिश्रण जेवा होय छे (551) मूर्छा- ईच्छा, ममत्वभाव, मेहांधता अथवा आसकित (379, 142) मूढता--गाडरीया प्रवाहनी जेम रूढिगत मिथ्या अंधविश्वास जे त्रण प्रकारना छे--लाकमूढता, देवमूढता गुरुमूढता. (186) मूर्त-ईंद्रिय ग्राह्य हावाने लीधे मात्र पुद्गल द्रव्य (595, 626) मेआक्ष-तमाम कर्मो नष्ट थई गया पछी केवलज्ञानानंदमय स्वरूप जीवने Page #293 -------------------------------------------------------------------------- ________________ 271 पारिभाषिक शब्दकोश प्राप्त थाय एटले शरीर छूटी लिग-बुद्धि अथवा अनुमान ज्ञान(185) गया बाद एना उर्ध्वगमननी साधुनुं बाह्याभ्यतररूप (सूत्र 24-) स्वभावने कारणे उपर लोकना अग्र वेश्या-मन, वचन अने कायानी कषाय भागमां हंमेशां जीवनुं रहेवुं ते ' युकत वृत्तिओ जेना स्वरूपनुं कथन मेक्ष, मुकित अथवा निर्वाण (614 कृष्ण, नील वगेरे छ रंगेनी - 623). उपमा द्वारा करवामां आव्युं छे मेह-ओयाओय विवेकथी विहीन भाव (सूत्र 31) अर्थात् मिथ्या दर्शन, आ ज राग- लोक-असीम आकाशनुं ए मध्यवती द्रषनुं तथा कर्मबंधनुं मूळ छे (71) पुरुषाकार क्षेत्र जेमां छ द्रव्यो मेहनीय-दारूनी माफक श्रेयायना अवस्थित छे (636, 651). आ विवेकने नष्ट करनारुं प्रबळ कर्म त्रण भागमां विभकत छे(66, 613) , " . अलोक (नरक), मध्यलक (मनुष्य ग-मन, वचन अने कायानी चेष्टाने अने तिर्यंच) अने उर्ध्वलोक(स्वर्ग) कारणभूत अंतरंग प्रयत्न अथवा (जुओ पृष्ठ 210) वीर्यपरिणाम (603) लाकाग्र-काकाशनो शीर्ष भाग (565, चेनि-जीवोनी उत्पत्तिने योग्य चोर्याशी 621) 1 लाख स्थान (367) . कान्त-लेकना अंतिम भाग अर्थात रत्नत्रय- मोक्षमार्गरूप सम्यग्दर्शन, ' लोकशिखर (614) सम्यज्ञान अने सम्यग्वारित्र वचनगुप्ति-वचननी प्रवृत्तिनुं गेपन (सूत्र 17) . (413) रस-परित्याग-स्वाद उपर विजय वर्तमान निगमनय-संकल्प मात्रना मेळववा घी, दूध, नमक वगेरे आधार पर कोई काम आरंभ रसोना त्यागरूपी बाह्य तप (450) करती वखते ज एने "थै गयुं" राग-ईष्ट विषयो प्रति प्रीतिने भाव कहेवुं. dA2 ta2 भात पकववाना (सूत्र 8) : " आरंभ करतां ज कही देवुं के रूक्ष-परमाणुने विकर्षण गुण जे "भात थई गयो." (702) आकर्षण साथे मळवाथी बंधनो विरताविरत-साधकनी पांचमी भूमि मूळ हेतु बने छे (652) जेमां त्रण-हिंसा वगेरे स्थूल पाप रूपस्थध्यान-अनेक विभूति-संपन्न तरफ तो विरकित थै जाय परंतु अह तनुं ध्यान (497) स्थावर हिंसा वगेरे सूक्ष्म पापोथी रूपातीतध्यान-केवळज्ञान-शरीरी सिद्ध विरति नथी थती (553) भगवाननुं ध्यान अथवा तत्सदृश विरागचारित्र या वीतरागचारित्रनिज शुद्धात्मानुं ध्यान(497) बाह्याभ्यतर सकल परिग्रहना पूर्ण Page #294 -------------------------------------------------------------------------- ________________ 272 समणसुत्त त्यागरूप निरपवाद उत्सर्ग चारित्र व्यसन-टेव अथवा बूरी आदते. * (421) जुगार खेलवो, परस्त्री-गमन करवुं विविक्तशय्यासन-एकांतवास (451) वगेरे सात व्यसन छे. बीजी बधी विशेष-बीजानी अपेक्षाए विसदृश कुटेवोनो आमां अंतर्भाव थई परिणाम, दा. त. बाल्यावस्था अने जाय छे (303) वृद्धावस्था परस्पर विसदश होवाने नात-हि सा वगेरे पापोथी विरति, लीधे मनुष्यना विशेष धर्म छे(668) एकदेश तथा सर्व देशना बे प्रकार छे. एकदेश-व्रत अणुव्रत कहेवाय छे वीरासन-बन्ने पगने बन्ने जांघनी अने सर्व देश-व्रत महाव्रत (300) उपर राखवा (452) (सूत्र 25) वेदनीय-दु:ख-सुखनी कारणभूत बाह्य शब्द-नय-पदार्थोना वाचक शब्दोमां ज सामग्रीना संयोग-वियोगमां हेतुरूप जेनो उपयोग थाय छे ते नय शब्दकर्म (66), आना बे भेद छे. नय कहेवाय छे. ए त्रण प्रकारनो वितरणी-नरकनी अति दुर्गधी रकत छे - शब्द, समभिरूढ अने एवुं अने परुवाळी नदी (122) . * भूत, ए उत्तरोत्तर सूम छे (699). वेचावृत्य-रोगी, ग्लान अने श्रमित आमांथी प्रथम शब्दनय लोकशास्त्रमां श्रमण वगेरेनी प्रेमपूर्ण सेवा(473 स्वीकृत एकार्थ वाची शब्दमांथी 474). समान लिंग, कारकवाळा शब्दोने ज वृत्ति-परिसंख्यान-अटपटा अभिग्रहो एकाआवाची माने छे; असमान लईने भिक्षाचर्या माटे नीकळवुं लिंग वगेरे वाळाने नहीं (708). (449). शय्यासन-साधुना बेसवा, सूवा, वगेरेना व्यय-द्रव्यमां नित्य थतो रहेतो पूर्व उपकरण: फलक, पाटो वगेरे (473) पर्यायोने नाश (666-667) शल्य-कांटानी माफक पीडाकारी माया, व्यवहार-नय-अनंत धर्मात्मक वस्तुना मिथ्या अने निदान नामना त्रण एकरसात्मक भावना गुण-गुणी भावरूपी पारमार्थिक शल्य (577, आदि रूप विश्लेषण द्वारा भेदोप- - 579) . चार कथन अथवा बीजी वस्तुओ शिक्षात्रत-श्रमण-धर्मनी शिक्षा अथवा साथे निमित्तक-नैमित्तिक संबंधरूप अभ्यासमां हेतुरूप सामायिक वगेरे अभेदोपचारुं कथन (3). दाह 6 चार व्रत (324). अखंड मोक्षमार्गने सम्यग्दर्शन शील-साधुना अनेक गुण (555) आदि त्रण रूप कहेवो (214) शीलव्रत-श्रावकनां पांच अद्वैतनां अथवा बीजा प्राणीना घातने हिंसा रक्षक त्रण गुणव्रत अने चार कहेवी (388-392) शिक्षाव्रत (300) Page #295 -------------------------------------------------------------------------- ________________ - पारिभाषिक शब्दकेश 273 शुकलेश्या-त्रण शुभ लेश्याओमांथी वड-1. आत्यंतर ta5, 2. आवश्यक, अंतिम उत्कृष्ट - अथवा शुभतम 3. जीवकाय, 4. द्रव्य, 5. बाह्यत प, (534, 544) : 6. लेश्या, 7. स्कंध, 'आ बधां शुद्धभाव-कर्मोना उदय, उपशम अने छ छ छे. क्षय वगेरेथी निरपेक्ष जीवनो टौकालिक संग-देह सहित समस्त बाह्याभ्य तर स्वभाव अथवा तत्त्व (188, 590) परिग्रह (363, 143-144) शुद्धोपाग-ज्ञान अने चारित्रयुकत संग्रहनय-लोकस्थित समस्त जड साध नी शुभाशुभ भावथी निर- चेतन द्रव्योमां अस्तित्व सामान्यनी पेक्ष, केवल आत्माना शुद्ध स्वभावमां अपेक्षाए एकत्वनी अथवा प्रत्येक अवस्थिति अथवा मेह क्षोभ विहीन जातिनां अनेक द्रव्योमां ए जातिनी साम्यभाव (274-279) अपेक्षाए एकत्वनी दष्टि (704) शौचर्लभ अने तृष्णारहित संतेषभाव; संघ-रत्नत्रय वगेरे अनेक गुणोथी युकत दस धर्मोमांथी एक (100) श्रमणोनो समुदाय (सूत्र 3). श्रमण-मोक्षमार्गमां श्रम करवाने कारणे संज्ञा-ईंद्रियज्ञान (677)अथवा आहार, समताधारी (341), निर्गस्थ तथा भय, मैथुन, निद्रा, परिग्रह वगेरेनी वीतरागी (421), संयतजन (336) : वासनाओ. . (सूत्र 24) * संचम-व्रत, समिति वगेरेनुं पालन श्रमणधर्म-आमां ध्यान अने अध्य- मन, वचन अने कायनुं नियंत्रण; यननी प्रमुखता होय छे (297) ईन्द्रिय-जय; कषाय निग्रह वगेरे (सूत्र 24) * बधा भावो (101) (सुत्र 10) श्रावक-गुरु मुखेथी धर्मोपदेश सांभळ- संरभ-कार्य करवानी प्रयत्नशीलता नारे धर्मात्मा अविरत अथवा अणु- (412-414) व्रती गृहस्थ (301) संवर-सम्यकत्वादि द्वारा नवीन कर्मोनुं श्रावकंधर्म-आमां दया, दान, भकित आगमन रोकवुं ते (605-608). विनय वगेरेनी प्रमुखता होय छे संवेग-धर्म प्रति अनुराग (77). - (297) (विशेष जुए सूत्र 23) संशय-मिथ्यात्व- ताना स्वरूपमां श्रुत-शास्त्र अथवा आगम (174) आवुं छे के एवुं छे " एवा श्रुतज्ञान-धुमाडो जोई अग्निने जाणवानी प्रकारना संदेहमां रहेवुं (549). माफक अर्थथी अर्थातर ग्रहण करनार संसार-जन्म-मरणरूप संसरण (पर-54) | मन अने ईन्द्रियोनी सहायताथी संसार-अनुप्रेक्षा-वैराग्य वृद्धि माटे थनारुं परोक्ष ज्ञान; वाचक उपरथी संसारमां जन्म-मरणरूप भय देखीने वाच्यार्थने ग्रहण करनारुं शब्द- एनाथी मुकत थवानी भावनानुं लिंगज ज्ञान (678). फरी फरीने चिंतवन (pa24) Page #296 -------------------------------------------------------------------------- ________________ ra74 समसुत्त संस्तर-संलेखनाधारी साधुने माटे वाळी समुद्यात-वेदना वगेरेना निमित्ते देहमां 'झूडीने साफ करेली जंतु विनानी संकुचित आत्माना अमुक प्रदेशोनुं भूमि अथवा घासनुं बिछानुं (576) देहमांथी बहार नीकळी फेलाई जवुं. संस्थान-शरीर तथा अन्य पुगल- आ सात प्रकारनुं छे (646). संघना विविध आकार (183,653) सम्यकत्व-जुओ "सम्यग्दर्शन" संहनन-शरीरना हाडकाओनुं दृढ सम्यकचारित्र-व्रत-समिति आदिनुं अथवा नबळुं बंधन तथा जोडावुं पालन व्यवहार-चारित्र che (263) vagere. A ja प्रकारनुं छे. (183) अने निज स्वरूपमां स्थितिस्वरूप सप्त-1. तत्त्व, 2. नय, 3. भंग, 4. भय, 5. व्यसन, 6. समुघात. (268), मोह-क्षोभ विनानी समता आ बधां सात छे. अथवा प्रशांत भाव निश्चय-चारित्र छे (274) समता-sukha-du:kha, zatru-mitra vagere सम्यमिथ्यात्व-जुओ मि. द्विद्रोमां एक सरखो रहेनारो वीतरागीओने मेह क्षोभ विनानुं सम्यज्ञान-सम्यग्दर्शन-युकत शास्त्रा परिणाम (279, 349, 274) * शान व्यवहार-सम्यज्ञान (28, समभिरूढ-नय-त्रण शब्दनोमांने । 245) अने रागादिनी निवृत्तिमां बीजो जे प्रथम नय द्वारा स्वीकत प्रेरक शुद्धात्मानुं ज्ञान निश्चय- समान लिंग आदि वाळा एकार्थ समज्ञान (250- 255). वाची शब्दोमां पण अर्थभेद माने सम्यग्दर्शन-सात तत्त्वोनी श्रद्धा व्यवछे (711) हार सम्यग्दर्शन अने आत्मरुचि समय-आत्मा (26), धर्मपंथ या निश्चय सम्यग्दर्शन (220,221) सगी-केवली-साधकनी तेरमी भूमि मत (23). ज्यां पूर्ण काम थई गया पछी समयसार- सर्व विकल्पोथी पर पण शरीर बाकी रही गयुं होवाथी आत्माने शुद्ध स्वभाव (214). प्रवृत्ति बनेली रहे छे. अहंत जुओ "शुद्धभाव'. अथवा जीवन्मुकत अवस्था (pa6र, समाधि-आत्मानुं निर्विकल्प ध्यान pa63) (426) अथवा शात्राध्ययनमां सराग-चारित्र-व्रत, समिति, गुप्त, तल्लीनता (174). वगेरेनुं धारण अने पालन थयुं समारंभ-कार्यने प्रारंभ करवा माटे होय छतां, सगा भावने कारणे जे साधन भेगां करवां (412-414) चारित्रमां आहार तथा * योग्य समिति-यतनाचारपूर्वक प्रवृत्ति उपाधिना ग्रहणस्वरूप थोडोक (386-388) (जु सूत्र 26 ) अपवाद स्वीकारी लेवामां Ave che Page #297 -------------------------------------------------------------------------- ________________ पारिभाषिक शदकेश । 275 ए सराग चारित्र कहेवाय अने ए फळरूपे शरीर छोडी लोकना अग्रभाग निश्चय चारित्रनुं साधन छे. (280) उपर जनारा (566) संलेखना-संयमनी शकित बाकी न सिद्धि-मोक्षप्राप्ति (da21) रही होय एटले योग्य विधिथी सनय-अपेक्षावाद द्वारा विरोधी धर्म ना - समतापूर्वक शरीरने त्याग करवो समन्वय करनारी निष्पक्ष दष्टि, (सूत्र 33) (25) सामाचारी-धर्मोपदेश (301). सामा- सूकम-कषाय-जु सूक्ष्म सांपराय" - चारी दस छे. सूक्ष्म-सराग-जुओ "सूक्ष्म सांपराय" सामान्य-अनेक विसदृश पदार्थोमां एक सम सांपराय-साधकनी दसमी भूमि सदृश परिणाम: दा. त. बाल्या- जयां तमाम कषायो उपशांत अथवा वस्था तथा वृद्धावस्थामां मनुष्यपणुं क्षीण थई गया पछी पण लोभ (66668) * अथवा रागने कोइ सूक्ष्म अंश सामाचिक-पापारंभवाळा समस्त स्त , जीवित रहे छे. (559) कार्योथी निवृत्तिनुं नाम व्यवहार " स्कंध-बे अथवा अधिक परमाणुओना सामायिक कहेवाय (427). तृण अने ; संयोगथी उत्पन्न कयाशुकादि छे कंचन वगेरेमां (425) अथवा सर्व प्रकारना सूक्ष्म-स्कूल भौतिक तत्त्व - भूतेमां समभाव (428) निश्चय (660-661, 648-650) सामायिक कहेवाय. स्त्री-त्रण प्रकारनी-मनुष्यणी, तिर्यंचनी सावद्य-प्राणीने पीडाकारी नीवडे एवी अने देवी (374) . प्रवृत्ति, भाषा तथा कार्य (326, 391, 427). स्थापना-निक्षेप-कोई पुरुष अथवा सासादन-साधकनी बीजी भूमि. आनी पदार्थना चित्रने, प्रतिमाने अथवा प्राप्ति एक क्षण माटे ए समये कोई पदार्थमां कल्पित आकारने थाय छे ज्यारे साधक कर्मोदयवश "A ए ज छे " एवो मानी सम्यकत्वथी श्रुत बनी मिथ्यात्वा वियादि रूप व्यवहार करवो (740) भिमुख बने छे परंतु साक्षात स्थावर-पृथिवी, अप, तेज, वायु अने मिथ्यात्वावस्थामां प्रविष्ट नथी थतो. वनस्पति-A पांच कयोवाळा (550) एकेन्द्रिय जीव (650) सिध्ध-भातने कण अथवा चावल स्थिति-करण-कोई पण कारणे अधर्म मां (448). प्रवृत्ति थई गई होय ते पोताने सिद्ध-चौद भूमिओने ओळंगी गया अथवा साधम बंधुने विवेकपूर्वक बाद आठ कमेने नाश थई धर्म मार्गमां फरीथी आरूढ करवो जवाथी आठ गुणोनी प्राप्तिना (240-241) Page #298 -------------------------------------------------------------------------- ________________ 279 समत्त स्निग्ध-परमाणुना आकर्षीण गुण जे विकण गुणना योग पामी बंधना हेतु बनी जाय छे (652) एवा एकांत स्यात्--"आवुं ज छे" हठना निषेध करी कदाच एवुं पण छे " आवा प्रकारना समन्वय सिद्ध करनार एक निपात (715) स्याद्वाद-"स्यात्" पदयुकत वाकय द्वारा वस्तुना जटिल स्वरूपनुं विवेचन करवा सम समन्वयकारी न्याय (सूत्र 40) स्व-द्रव्य-शुद्ध आत्मा (587) "C स्व-समय-शुद्ध आत्मामां ज पोतापणाने जोनारो सभ्यदृष्टि स्व-समय छे (271); स्व-मत (23,735); परस्पर विरोधी मताना युकितपूर्ण समन्वय; साधकना निष्पक्ष भाव (726) स्वाध्याय--शास्राध्ययनरूप तप, ए पांच प्रकारनुं हाय छे (475) हिंसा-जीव-वध अथवा प्राणातिपात व्यवहार हिंसा छे .(389), अने रागादिनी उत्पत्ति (153) अथवा अयतनाचार रूप प्रमाद (1957) निश्चय हिंसा छे. हिंसादान--प्राणी पीडाकारी अथवा वधकारी उपकरण-साधन करवत, चप्पु, छरी, कोदाळी, उंदरनुं पीजरु वगेरे)नी लेण देण (321) Page #299 -------------------------------------------------------------------------- ________________ मारा जीवनमां मने अनेक समाधान प्राप्त थयां छे. ए बधांमां सौथी छेवटनुं, जे कदाच सर्वोत्तम समाधान छे, ते आ वर्षे प्राप्त थयुं... (महावीर ) जयंतीने दिवसे जैन धर्म-सार जेनुं नाम समगसुत्त राखवामां आव्युं छे ते आखाय भारतने प्राप्त थशे....... ज्यां सुधी जैन धर्म टकशे अने बीजा वैदिक तथा बौद्ध वगेरे धर्मो पण हशे त्यां सुधी (A) जैनधर्म-सारनुं अध्ययन थतुं रहेशे. विनोबा भावे आ ग्रंथ समणसुत्त नी संकलना पूज्य विनोबाजीनी प्रेरणाथी थई छे. ए ज प्रेरणा अनुसार संगीतिनुं आयोजन थयुं अने एमां आना प्रारूपने स्वीकृति मळी. आ एक विशिष्ट ऐतिहासिक घटना छे. आवरण : विनय त्रिवेदी Page #300 -------------------------------------------------------------------------- ________________ समजुती परस्परोपग्रहो जीवानाम् ......चार खंडोमां 756 गाथाओमां थईने जैनधर्म, तत्त्व दर्शन तथा आचार माग नो सर्वागीण संक्षिप्त परिचय आवी जाय छे एम कही शकाय...... सांप्रदायिक आग्रहोथी पर मूळ रूपमां जैन धर्म सिद्धांतनो, आचारप्रणालीने अने जीवनना क्रमिक विकासनी प्रक्रियानो सामान्य माणसने परिचय कराववा माटे आ एक सर्वसंमत प्रतिनिधिक ग्रंथ छे. जैन जयति शासनम