SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १६८ समणत्तं - ५३४. किण्हा नीला काऊ, तिण्णि वि एयाओ अहम्मलेसाओ । एयाहि तिहि वि जीवो, दुग्गई उववज्जई बहुसो ॥४॥ कृष्णा नीला कापोता, तिस्रोऽप्येता अधर्मलेश्याः । एताभिस्तिसृभिरपि जीवो, दुर्गतिमुपपद्यते बहुशः || ४ || ५३५. तेऊ पहा सुक्का, तिष्णि वि एयाओ धम्मलेसाओ । एयाहि तिहि वि जीवो, सुग्गइं उववज्जई बहुसो ॥५॥ तेज: पद्मा शुक्ला, तिस्रोऽप्येता धर्मलेश्याः । एताभिस्तिसृभिरपि जीवः, सुगतिमुपपद्यते बहुशः ॥ ५ ॥ ५३६. तिव्वतमा तिव्वतरा, तिव्वा असुहा सुहा तहा मंदा । मंदतरा मंदता, छट्ठाणगया हु पत्तेयं ॥६॥ तीव्रतमास्तीव्रतरा-स्तीव्रा अशुभाः शुभास्तथा मन्दाः । मन्दतरा, मन्दतमाः, षट्स्थानगता हि प्रत्येकम् ॥ ६ ॥ . ५३७-५३८. पहिया जे छ प्पुरिसा, परिभट्ठारण्णमज्झ सम्हि । फलभरियरुक्खमेगं, पेक्खित्ता विचितंति ॥७॥ पडिदाई । हवे कम्मं ॥८॥ णिम्मूलखंधसाहु - वसाहं छित्तुं चिणित्तु खाउं फलाई इदि, जं मणेण वयणं पथिका ये षट् पुरुषाः परिभ्रष्टा फलभरितवृक्षमेकं प्रेक्ष्य निर्मूलस्कन्धशाखोपशाखं छित्वा चित्वा खादितुं फलानि इति यन्मनसा वचनं भवेत् कर्म ॥८॥ विचिन्तयन्ति ॥७॥ पतितानि । अरण्य मध्यदेशे ।
SR No.002270
Book TitleSaman Suttam
Original Sutra AuthorN/A
AuthorYagna Prakashan Samiti
PublisherYagna Prakashan Samiti
Publication Year1976
Total Pages300
LanguageSanskrit, Hindi, Guajrati
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy