SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०४ समणसुत्त .६४१. अइथूलथूल थूलं, थूलसुहुमं च सुहुमथूलं च । सुहुमं अइसुहुमं इदि, धरादियं होदि छब्भेयं ॥१८॥ अतिस्थूलस्थूलाः स्थूलाः, स्थूलसूक्ष्माश्च सूक्ष्मस्थूलाश्च । सूक्ष्मा अतिसूक्ष्मा इति, धरादयो भवन्ति षड्भेदाः ॥१८॥ ६४२. पुढवी जलं च छाया, चरिदियविसय-कम्मपरमाण । छविहभेयं भणियं, पोग्गलदव्वं जिणवरहि ॥१९॥ पृथिवी जलं च छाया, चतुरिन्द्रियविषय-कर्मपरमाणवः ।' षड्विधभेदं भणितं, पुद्गलद्रव्यं जिनवरैः ॥१९॥ ६४३. अंतादिमज्झहीणं, अपदेसं इंदिएहिं ण हु गेझं । . जं दव्वं अविभत्तं, त परमाणुं कहंति ज़िणा ॥२०॥ अन्त्यादिमध्यहीनम् अप्रदेशम् इन्द्रियैर्न खलु ग्राह्यम् । यद् द्रव्यम् अविभक्तम् तं परमाणु कथयन्ति जिनाः ॥२०॥ . वण्णरसगंधफासे, पूरणगलणाइ - सव्वकालम्हि । खंदं इव कुणमाणा, परमाणू पुग्गला तम्हा ॥२१॥ वर्णरसगन्धस्पर्शे . पूरणगलनानि सर्वकाले । स्कन्धा इव कुर्वन्तः परमाणवः पुद्गलाः तस्मात् ॥२१॥ ६४५. पाणेहिं चहि जीवदि, जीवस्सदि जो हु जीविदो पुत्वं । सो जीवो, पाणा पुण बलमिदियमाउ उस्सासो॥२२॥ प्राणश्चतुभिजीवति, जीविष्यति यः खलु जीवितः पूर्वं । स जीवः, प्राणाः, पुनर्बलमिन्द्रियमायु-रुच्छ्वासः ॥२२॥ ६४६. अणुगुरुदेहपमाणो, उवसंहारप्पसप्पदो चेदा । असमुहदो ववहारा, णिच्छयणयदो असंखदेसो वा ॥२३॥ अणुगुरुदेहप्रमाणः, उपसंहारप्रसर्पतः चेतयिता । असमवहतः व्यवहारात्, निश्चयनयतः असंख्यदेशो वा ॥२३॥ ६४७. जह पउमरायरयणं, खित्तं खीरे पभासयदि खीरं । तह देही देहत्थो, सदेहमत्तं पभासयदि ॥२४॥ यथा पद्मरागरत्नं, क्षिप्तं क्षीरे प्रभासयति क्षीरम् ।। तथा देही देहस्थः, स्वदेहमानं प्रभासयति ॥२४॥
SR No.002270
Book TitleSaman Suttam
Original Sutra AuthorN/A
AuthorYagna Prakashan Samiti
PublisherYagna Prakashan Samiti
Publication Year1976
Total Pages300
LanguageSanskrit, Hindi, Guajrati
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy