SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ४४. वीरस्तवन ७५०. णाणं सरणं मे, दंसणं च सरणं च चरिय सरणं च । तव संजमं च सरणं, भगवं सरणो महावीरो॥१॥ ज्ञानं शरणं मम, दर्शनं च शरणं च चारित्र शरणं च । . तपः संयमश्च शरणं, भगवान् शरणो महावीरः ॥१॥ ७५१. से सव्वदंसी अभिभूयणाणी, णिरामगंधे धिइमं ठियप्पा । अणुत्तरे सव्वजगंसि विज्जं, गंथा अतीते अभए अणाऊ ॥२॥ . स सर्वदर्शी अभिभूयज्ञानी, निरामगन्धो धृतिमान् स्थितात्मा । अनुत्तरः सर्वजगति विद्वान्, ग्रन्थादतीतः अभयोऽनायुः ॥२॥ ७५२. से भूइपण्णे अणिएयचारी, ओहंतलरे धीरे अणंतचक्खू । __ अणुत्तरे तवति सूरिए व, वइरोयणिदेव तमं पगासे ॥३॥ स भूतिप्रज्ञोऽनिकेतचारी, ओघन्तरो धीरोऽनन्तचक्षुः । अनुत्तरं तपति सूर्य इव, वैरोचनेन्द्र इव तमः प्रकाशयति ॥३॥ ७५३. हत्थीसु एरावणमाहु णाए, सीहो मिगाणं सलिलाण गंगा। . पक्खीसु वा गरुले वेणुदेवो, निव्वाणवादीणिह नायपुत्ते ॥४॥ हस्तिष्वेरावणमाहुः ज्ञातं, सिंहो मगााँ सलिलानां गङ्गा । पक्षिषु वा गरुडो वैनतेयः निर्वाणवादिनामिह ज्ञातपुत्रः ॥४॥ ७५४. दाणाण सेठें अभयप्पयाणं, सच्चेसु वा अणवज्ज वयंति । तवेसु वा उत्तम बंभचेरं, लोगुत्तमे समणे नायपुत्ते ॥५॥ दानानां श्रेष्ठमभयप्रदानं, सत्येषु वा अनवद्यं वदन्ति । तपस्सु वा उत्तमं ब्रह्मचर्य, लोकोत्तमः श्रमणो ज्ञातपुत्रः ॥५॥ ७५५. जयइ जगजीवजोणी-वियाणओ जगगुरू जगाणंदो । जगणाहो , जगबंधू, जयइ जगप्पियामहो भयवं ॥६॥ जयति जगज्जीवयोनि - विज्ञायको जगद्गुरुर्जगदानन्दः । जगन्नाथो जगद्बन्धु-र्जयति जगन्पितामहो भगवान् ॥६॥ ७५६. जयइ सुयाणं पभवो, तित्थयराणं अपच्छिमो जयइ । जयइ गुरू लोगाणं, जयइ महप्पा महावीरो॥७॥ जयति श्रुतानां प्रभवः, तीर्थकराणामपश्चिमो जयति । जयति गुरुर्लोकानां, जयति महात्मा महावीरः ॥७॥ - २४२ -
SR No.002270
Book TitleSaman Suttam
Original Sutra AuthorN/A
AuthorYagna Prakashan Samiti
PublisherYagna Prakashan Samiti
Publication Year1976
Total Pages300
LanguageSanskrit, Hindi, Guajrati
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy