SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १९८ समणसूत्तं . ६२१. निव्वाणं ति अवाहंति, सिद्धी लोगग्गमेव य । .' खेमं सिवं अणाबाहं, जं चरंति महेसिणो॥३४॥ निर्वाणमित्यबाधमिति, सिद्धिर्लोकाग्रमेव च । क्षेमं शिवमनाबाधं, यत् चरन्ति महर्षयः ॥३४॥ ६२२. लाउअ एरण्डफले, अग्गोधूमे उसू धणुविमुक्के । गइ पुव्वपओगेणं, एवं सिद्धाण वि . गती तु.॥३५॥ अलाबु च एरण्डफल-मग्निधूम इषुर्धनुर्विप्रमुक्तः । गतिः पूर्वप्रयोगेणैवं, सिद्धानामपि गतिस्तु ॥३५॥ ६२३. अव्वाबाहमणिदिय-मणोवमं पुण्णपावणिम्मुक्कं । पुणरागमणविरहियं, णिच्चं अचलं अणालंबं ॥३६॥ अव्याबाधमनिन्द्रिय-मनुपमं पुण्यपापनिर्मक्तम् । पुनरागमनविरहितं, नित्यमंचलमनालम्बम् ॥३६॥ __३५. द्रव्यसूत्र ६२४. धम्मो अहम्मो आगासं, कालो, पुग्गल जन्तवो । एस लोगो ति पण्णत्तो,. जिणेहिं वरदंसिहि ॥१॥ धर्मोऽधर्म आकाशं, काल: पुद्गला जन्तवः । एष लोक इंति प्रज्ञप्तः, जिनैर्वरदर्शिभिः ॥१॥ ६२५. आगासकालपुग्गल-धम्माधम्मसु णत्थि जीवगुणा । तेसि अचेदणतं, भणिदं जीवस्स चेदणदा ॥२॥ आकाशकालपुद्गल-धर्माधर्मेषु न सन्ति जीवगुणाः । तेषामचेतनत्वं, भणितं जीवस्य चेतनता ॥२॥ ६२६. आगासकालजीवा, धम्माधम्मा य .मुत्तिपरिहीणा । मुत्तं पुग्गलदव्वं, जीवो खलु चेदणो तेसु ॥३॥ आकाशकालजीवा, धर्माधर्मी च मूर्तिपरिहीनाः । मूर्त पुद्गलद्रव्यं, जीवः खलु चेतनस्तेषु ॥३॥
SR No.002270
Book TitleSaman Suttam
Original Sutra AuthorN/A
AuthorYagna Prakashan Samiti
PublisherYagna Prakashan Samiti
Publication Year1976
Total Pages300
LanguageSanskrit, Hindi, Guajrati
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy