________________
४२
समणसुत्तं १३०. रागे दोसे य दो पावे, पावकम्म पवत्तणे ।
जे भिक्ख रुंभई निच्चं, से न अच्छइ मंडले ॥९॥ रागो द्वेषः च द्वौ पापौ, पापकर्मप्रवर्तकौ ।
यो भिक्षः रुणद्धि नित्यं, स न आस्ते मण्डले ॥९॥ १३१. नाणेण य झाणेण य, तवोबलेण य बला निरुभंति ।
इंदियविसयकसाया, धरिया तुरगा व रज्जूंहिं ॥१०॥ . ज्ञानेन च ध्यानेन च, तपोबलेन च बलान्निरुध्यन्ते ।।
इन्द्रियविषयकषाया, धृतास्तुरगा इव रज्जूभिः ॥१०॥ १३२. उवसामं पुवणीता, गुणमहता जिणचरित्तसरिसं पि ।
पडिवातेति कसाया, किं पुण सेसे सरागत्थे ॥११॥ उपशमम् अप्युपनीतं, गुणमहान्तं जिनचरित्रसदृशमपि। ।
प्रतिपातयन्ति कषायाः, किं पुनः शेषान् सरागस्थान् ॥११॥ १३३. इह उवसंतकसाओ, लहइ अणंतं पुणो विपडिवायं ।
न हु भे वीससियव्वं, थेवे वि कसायसेसम्मि ॥१२॥ इह उपशान्तकषायो, लभतेऽनन्तं पुनरपि प्रतिपातम् ।
न हि युष्माभिविश्वसितव्यं स्तोकेऽपि कषायशेषे ॥१२॥ १३४. अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च ।
न हु भे वीससियध्वं, थोवं पि हु तं बहु होइ ॥१३॥ ऋणस्तोकं व्रणस्तोकम्, अग्निस्तोकं कषायस्तोकं च ।
न हि भवद्भिर्विश्वसितव्यं, स्तोकमपि खलु तद् बहु भवति॥१३॥ १३५. कोहो पोइं पणासेइ, माणो विणयनासणो ।
माया मित्ताणि नासेइ, लोहो सव्वविणासणो॥१४॥ क्रोधः प्रीति प्रणाशयति, मानो विनयनाशनः ।
माया मित्राणि नाशयति, लोभः सर्वविनाशनः ॥१४॥ १३६. उवसमेण हणे कोहं, माणं मद्दवया जिणे ।
मायं चऽज्जवभावेण, लोभं संतोसओ जिणे ॥१५॥ उपशमन हन्यात् क्रोध, मानं मार्दवेन जयेत् । मायां च आर्जवभावेन, लोभं सन्तोषतो जयेत् ॥१५॥