Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/002637/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Ferre dalapatabhA yasaMskA bhAratIya ahamadAbAda CAKRADHARA'S NYAYAMANJARIGRANTHIBHANGA L.D. SERIES 35 GENERAL EDITOR DALSUKH MALVANIA EDITED BY NAGIN J. SHAH For Private & Personal Use C DEPUTY DIRECTOR L. D. INSTITUTE OF INDOLOGY AHMEDABAD-9 L. D. INSTITUTE OF INDOLOGY AHMEDABAD 9 www.jainelibrary.or Page #2 -------------------------------------------------------------------------- ________________ CAKRADHARA'S NYAYAMANJARIGRANTHIBHANGA L. D. SERIES 35 EDITED BY NAGIN J. SHAH GENERAL EDITOR DALSUKH MALVANIA DEPUTY DIRECTOR L. D. INSTITUTE OF INDOLOGY AHMEDABAD-9 GAMES 3) L. D. INSTITUTE OF INDOLOGY AHMEDABAD 9 madAbA Page #3 -------------------------------------------------------------------------- ________________ FIRST EDITION March, 1972 PRICE RUPFES 5-0 100 Printed by Swami Tribhuvandas Sastri, Shree Ramanand Printing Press. Kankaria Road, Ahmedabad 22, and Published by Dalsukh Malvania Director L D. Institute of Indology, Ahmedabad 9. Page #4 -------------------------------------------------------------------------- ________________ lAla bhAI ka Senior cakradharakRta : nyAyamaJjarIgranthibhaGgaH ahamadAbAda saMpAdaka nagIna jI. zAha prakAzaka lAlabhAI dalapatabhAI bhAratIya saMskRti vidyAmaMdira ahamadAbAda- ha Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ PREFACE The L. D. Institute of Indology has great pleasure in offering to the world of Sanskrit scholars the only available and hitherto unpublished commentary on the famous Nyayamanjari of Jayanta Bhatra (900 A. D.). Its author Cakradbara (c. 10th or 11th century A. D.) explains the knotty portions of the Manjari. Hence he has given the title Nyayamanjarigranthibhanga to his commentary. He has deep kaowledge of the Buddhist, the Nyaya and the Mimamsa philosophy, The L. D. Institute of Indology is thankful to Dr. Nagin J. Shah for undertaking the editing of this invaluable work. He has spared no paias to make it useful by adding learned foot-notes and a number of indices. He has written an interesting and informative introduction to this edition. It is hoped that the publication of this important work will be of immense value to the keen students of Indian Philosophy, L. D. Institute of Indology Ahmedabad-9 16th January 1972 Dalsukh Malvania Director Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ viSayanirdezaH Introduction 1-14 prathame Ahni ke pramANa mAmAnyalakSaNaM pramANavibhAgazca dvitIye Ahnike pratyakSAnumAnopamAnapramANavicAraH 44-70 tRtIye Ahnike zabdapramANa prarUpaNam caturthe Ahnike vedaprAmANyanirUpaNamatharvavedaprAmANyasthApanaM smRtyAgamAdiprAmANyavyavasthA ca94-129 paJcame Ahnike jAtinirUpaNam 130-157 SaSThe Ahnike padasvarUpavarNanam 158-181 saptame Ahnike AtmatattvapratipAdanaM kSaNabhaGganirAsazca 182-198 aSTame Ahike zarIrendriyArthabuddhipravRtti doSapretyabhAvaphaladuHkharUpANAM prameyANAM nirUpaNam 199-209 navame Ahike apavargavicAraH 210-225 dazame Ahnike saMzaya-prayojana-dRSTAnta-siddhAntAvayavavivaraNam 226-232 ekAdaze Ahike tarka-nirNaya-vAda-jalpa-vitaNDA-hetvAbhAsa-chala-vivecana 233-241 dvAdaze Ahnike jAti-nigrahasthAnavyAkhyA 242-246 patrakhaNDAni 240-251 nyAyamaJjarIpranthibhaGgagatAnyavataraNAni 252-260 nyAyamaJjarIgranthibhaGganirdiSTAni pranthagranthakArAdinAmAni 261-264 nyAyamaJjarIpranthibhaGgagatA dArzanikazabdAH 265-276 Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ karmA vizvanAtha naagi| vidyA kA jAtyA nogaa| ghAdiyaha lo kAmividha zarIra kaI bAntu yataH zrIla lalakAraNa kalpanAlA parakAra tAlamAnAnati ||divaanaa yugAmA sahama yAghAtanivartatiyAnAtha ne iAjika vasagatAyAritiyaha lenA satAyo sAthamAha maI vidyApati syAdathApitAmitiriti yiyavikA vidyAvAvityAdiSu dyAvyAta nivagama ka dvissaalitaa|| yAyA bApa kAya kAya svakAma yespAniyAdi diza kAlA tyo samaya nadikAlidA eka nAlAyAH samaH kAla nAvika mAdamira namAsAdyati samarthaya ma yadavi vizaya kuhamii nivAsa vizva tathA rUpavAsavAni zazazvAnayanAnyA vAsanApAra hi parama pikAvara basavamatimanati va nAdipadAva yAvahitathitikAraNAra pAliyA avanatiyataHkSa rAyaH kAmavamAH / karmavikAra yAsaH samaziSaH devavahati navarAdirasA sAvatyAdyatatiprasaMga ta ti kiMvakara salamA premamA davAva se vahasya milApa kAraNa benakA vArasA mama mehatAyAdinA // paratvamamAhityi kAkite yAUna mAdhyAmavyaya gatyatInAmatikaraNa 1948 sahitakA vinAnihAya gAvA miyAdina taka milana yazovarmAvityo mAyAH sidyatita ghAdyAyAnaM gamakatvaM vA ye nayA pAlana divasa yeNAdarzanAta manavA vidyAzivAyAmiti vyAyAmanyA gAvA vijAna yA sAmAnAdhinatrayAyAyAta sAmAvAsyA kA vizvatiyaH kRtakatvAdi kRta kulamiti yasmidazakAla vA misa monA zAmimiyAyAHyA satyamitasya nAvAsiyAha (ganika va ya vA tilakA vibhAvarviSAdisa pUrvakA zivAkSyaH sAyelA ghttaadivditi| vitatha kariti vizva vizvataH vizvatima yA mAlamatyasya vizva vivAviyahItavyesa dyAvA gupyAdIta savama viseyuna nikAlA matiH sayAnArthaH yataviSayakti uSpavayAtiriti darzayatizmazAna va dinAdivamAsyaH cheda sipAi pANipAdAdinA hI tathA sAgagagana kA sAthayahaNakhabhAvakathava Ms. jeo folios 69A, 70A, 71A ( see printed pp. 81-83 ) Page #11 -------------------------------------------------------------------------- ________________ tivizeSazcamamanyantramANapaMcamamaklinadhAvApiviruvAdivizeSastanapaMka thamanpattathAniyAmAnyanvataMSTadhyAyetvAnAmaMjaveditiApavaMvidharapodyayya varalucininnaviSayAvaraluskanAvoyaMyamitrovarajimapiyAmApaMcapana mayAayasApadhirAchanAminiyastamayamoSadhAlunAmiyAtvamamaSTayA dRthvAninisaMbaMdhAkiMndanApathigachanDAlocanAkpravarAtiniyami nAnanmamekAspiAtianamayakAmiyAMparappapimitmacakitra mAtAbhinivettadAhAvagatiniyamitetirUpameyAtrupakyAMmAnyUnaHpathya rAgaMDAnivagammatotayAtridhamijaleSArupamakIpamitvaca pakAte rati nistrayaMphlekadevanirayaMpakaM--pAhinAziledenaja lakhaeva------------ ansayAmichAnmAvitroSaniSTatrA jhaganojane-hotakAlenasitimitiA------kenezAparva janAnukule----savarAdisUnivedileniAsavaraNaschAnavara paritamAnavaralAnAmAppayogaprAdhanAdhipa--vAhApAkaMcakarAjasala caMdanagaMgATakAnnadharasvatahavepinalaphnAtuti sarvavaSTisAhacaryA bATAbAjhAmavaschAnAM--puruSA:kaTA-vAraNakaTavAnAtivRttA ya-rAjA'titrA-katA:nAtavAnjAbhavAvyAtulayA-va canaMtulAcaMdanaMgaMgAvAnamApogaMgAkamenonayulapaTA nimtA dhanApannatramApati)lAdhipatpAdayaMsurumAUlamiyunesyAmA nAdhikararopenavAhapitravatatativAdavividhAlagaMbaMdhenAmyAmA sumAvaDeDaminiSkriyAgaganalakRSNayAmitinAkaladhuTAkAya spavAhIkadhyamAdyATiIkSa pratipAdayatugistApatrayogonamunAha gayAMgaMgavASTomAsAmAgchanAragharakhanAkyatayAjadara zrAvakarAmanavakradharakRtinpAyanejarIyalaMgelkAprAptAnijamaza jAnilakatrikasyavamAdisvapiyAdavAvAdatrAkara-- sAprakAratna mojayitutrAkyatvAdiniAyathAahetu:kAlatrayeppaprAkkAvAsyakA lakSyappanAbhakatvAdahanumAdhamyaninilAmpasatAtrayamaMzAdhanAlA navajAtyuttarohItanitiAtenahikriyAvAnAtmApramANAta yAtumulyogAtrAtyaMloSTa kriyAnvaupayuktaHkrimAvAnunathAcA mitijAudAharaNyApanAvAghAlAvalanAdikarmayogenona thAnenanamAyApannidhyatAtirayaMcalatvAcAUyavahitpAditenAvika tapAbATonivipatA'nilenadRSTAnenAviparItanayAlanyAtapAyudhAghaTAna dhAdAmapatiditrapatoyazcAtyanidharmakalamyopalirinitampoleriyAya pAkhyAnI ervamanutpasAnavitavyUminitrautpanneralAtmanaH kimuddicyte| vimugatAnAspatravimatiripomyAcampatnikriyAsisitignaye nanitpanAnipenacasAdhAstrapadapar3hayAHaniHprakriyAprakaralAmanani kRtamAnapratinidhiotpattoprakaraNanitinavitipratikratonika noniyinihalanAvakviAdhammelatiyadAsthApanAvApayAmI Ms. To folio no. 58 (see printed pp. 241-42 ) Page #12 -------------------------------------------------------------------------- ________________ INTRODUCTION Critical Apparatus This edition of the commentary on the Nyayamanjari of Jayanta is based on two manuscripts - one containing the commentary upto the sixth ahnika only and the other containing the commentary on the remaining ahnikas only. Let us describe these two mamuscripts one by one. o This is a palm-leaf manuscript.1 It belongs to Jesalmera Bhandara. It contains the commentary upto the sixth ahnika only. It is numbered 386 in the Catalogue prepared by Late Muni sri Punyavijayaji. It consists of 186 folios. Nearly 18 folios are missing and some are broken. All the rematning folios are in good condition. The handwriting is uniform and beautiful. The size of the manuscript is 32.7 cms. x 6.25 cms. Each side of the folio has 5 or 6 lines and each line has 60 letters, As this is only the first half of the whole manuscript it does not contain the normal colophon which always occurs at the end of manuscripts. Of course, at the end of every ahnika there occur the words : bhattasrisankaratmajasricakradharakrte nyaya. manjarlgranthibhange... It is unfortunate that the second half of the manuscript is lost to us. The manuscript belongs to c. 13th century of the Vikrama Era. g. This is a paper manuscript. It belongs to the Bhandarkar Oriental 88 Research Institute, Poona, It bears the No. Its size is 29 cms. of 1873-74 x 21.5 cms. The copyist has written on one side of the folios. It consists of 61 folios. Folio No. 25 is missing. The letters not being uniform the lines on the written side vary from 18 to 38 and the letters per line from 22 to 29. There is no colophon at the end of the manuscript. But at the end of every ahnika there occur the words : bhaffasrisankaratmajafricakradharakste nyayamanjarigranthibhange...Thus these words are identical with those that are found at the end of every ahnika in so manuscript. Though the manuscript is not dated it seems to have been written in the 18th or 19th century A. D. It is noteworthy that this manuscript contains the commentary on the last six ahnikas (i.e. from 7th to 12th) only. The script of the manuscript is not quite legible. Moreover, the manuscript itself is very corrupt. Of the two this manuscript has been noticed by Aufrecht in his Catalogus Catalogorum. Author of the Commentary The author of the commentary on Jayanta's Nyayamanjari, which is called Nyayamanjarigranthibhanga and which is now being published for 1. The photocopy of this manuscript has been used for this edition, Page #13 -------------------------------------------------------------------------- ________________ the first time, is Cakradhara. In the introductory verses he has given some information about his personal history. He is a son of Sankara. And his teacher's name is Sasarkadhara. He seems to be a saiva because in several verses occurring at the beginning of some of the annikas he offers his respectful salutation to Lord Siva. Again, his pleading for the pramanya of saiva Agamas is also very forceful. It may be noted, however, that at one place he salutes Visnu also. Regarding his teacher Sasankadhara he tells us that he composed a commentary (vivarana) on the Visvarupatika by Visvarupa who, in the opinion of Prof. Anantalal Thakur, must have been a close associate of Jayanta. Cakradhara is most probably a Kashmirian. Against this some one might produce the evidence of bis having quoted four verses from the Siddhiviniscaya of Akalanka (8th century A. D.) who belonged to Manyakheta in the South. But this evidence loses all its force if we bear in mind that Kashmirian Bhatlanarayanakantha's Vitti on the Mrgendratantra, which is composed in the 10th or 11th century A. D., refers to Akalanka and his granthatritayal. As the so manuscript belongs to c. 13th century of the Vikrama Era our author must have flourished between 10th and 12th centuries of that Era, Jayanta and his Nyayamanjari The present commentary is invaluable because it is the only extant commentary on Jayanta's famous Nyayamanjari. Hence it will not be out of place if we say something about Jayanta and his Nyayamanjari. Jayanta flourished in the reign of King Sankaravarman (885-902 A. D.). Jayanta in his Manjari refers to this king with respect. He describes him as dharmatattvajna' because he suppressed and uprooted the pervert practice of Nila mbaravrata. From his Agamadambara we know that he definitely belonged to the court of King Sankaravarman. Jayanta's son Abhinanda who has written the Kadambarikathasara tells us that Jayanta's great grandfather was a minister of Lalitaditya (750 A. D.). Jayanta, being four generations removed from Lalitaditya, could not possibly have lived much later than 950 A. D. While explaining the verse -rajna tu' etc. occurring in the Nyayamanjari Cakradhara informs us that by the order of Sankaravarman Jayanta stayed for many years in Kbasadesa. This is really an important piece of information. At one place Udayana in his Parisuddhi remarks that the the author of Tatparyalika intends in the passage to refute the view of Old Logician' Jayanta and others. This suggests Jayanta's priority to Vacaspati. At least he should be a senior contemporary of Vacaspati who has given vasu-anka-vasu (898) vatsara of an unspecified era as the date of 1. agarheat way 3766#fagylay... | Mrgendratantra, Kashmir Series, No.L, 1930 A. D. 2. Kashi Ed., p. 248, Page #14 -------------------------------------------------------------------------- ________________ composition of his Nyayasucinibandha. In view of Udayana's statement this vatsara cannot be held as of the Vikrama Era (898 V.S. = 842 A. D.) but it should be held as of the saka Era (898 Saka = 976 A. D.) According to the statement of Abhinanda, Jayanta's ancestors hailed from Gauda. They settled in Kashmir. So, Cakradhara states that Gauramulaka was Jayanta's abhijanagrama. Could this place-name signify that it is a place the inhabitants of which originally hailed from Gauda ? (Gauramulaka>Gaudamulaka : gaud amulakah yatra vasanti sa gramah gaudamulakah). Bhatia Jayanta's three works have so far been recovered and published. They are Nyayakalika, Agamadambara and Nyayamanjari. Nyayakalika is a short commentary on the Nyayasutra, Agamadambara is a Sanskrit drama. And Nyayamanjari, though a commentary on the Nyayasutra, is of the nature of an independent Nyaya work. Jayanta's Nyayamanjari is one of the three invaluable jewels of Indian philosophy, the remaining two being Dharmakirti's Pramanavartika and Kumarila's slokavartika. If we acquaint ourselves with these three mature philosophical works written during the period between the 7th and 9th centuries A, D, we shall find that in that period the contest was triangular i. e. among the Buddhist, the Mimarsaka and the Nyaya-Vaisesika. The main targets of Dharmakirti's attack are the Mimamsakas and the Nyaya-Vaisesikas. Similarly, Kumarila's attacks are mainly directed agalast the Buddhists and the Nyaya-Vaisesikas. Even Jayanta severely and mainly attacks the Buddhists and the Mimamsakas. These giants of Indian philophy igaore others, viz. Vedantins (even Sankara), Sankhyas and Jaioas. This triangular contest of this period had its past history and it was to continue in the future also. Jayanta's Nyayamanjari is a unique Nyaya work. The maturity of discussion is evident at every stage. Its Sanskrit is sweet and lucid. This is the opinion of Cakradhara also. It is written in prose and verse style. Though it is known as a commentary on the Nyayasutras, it is really an independent work on the Nyaya philosophy. As we have already said, in this Nyayamanjari one finds the triangular contest among the Naiyayikas, the Mimamsakas and the Buddhists. Its study gives us a clear idea of the problems of Indian philosophy and their solution offered by the three main branches of Indian philosophy. Vacaspati's teacher Trilocana had written a work entitled Nyayamanjari wbich Vacaspati refers to in the mangala of his..Nyayakaaika, Junnasrs in his Isvaravada clearly mentions:Trilocanaiso Manjari manjar yar Trilocanah punar aha, Jnanascimitranibandhavali, p. 236). Moreover, the Page #15 -------------------------------------------------------------------------- ________________ 4. passages quoted by Aniruddha from Nyayamanjari in his Vivarana-Panjika are not found in Jayanta's Nyayamanjari. This proves that there was a Nyayamanjars other than the well known Nyayamanjars of Jayanta. But unfortunately it is lost to us. Nyayamanjarigranthibhanga This commentary is important because it is the only extant commentary on the famous Nyayamanjari of Jayanta Bhatta, As the title of the commentary suggests, it explains the knotty sentences or phrases occurring in the Nynyamanjari. It is not a commentary in the usual sense of the term explaining each and every term. It is not even a running commentary. It is of the nature of an annotation. Even so it is an interesting and invaluable commentary because its author is a learned person who has a clinch of the philosophical problems. The prankas are mostly taken bodily from the text of the Nyayamanjart, though at some places we find the chayatype pratikas also. In selecting knotty sentences the author has shown his philosophical genius. He sometimes gives different readings prevalent in his days. He even records different explanations offered by others of the concerned portion of the text of the Nyayamanjart. He has rendered considerable service to the world of scholars by pointing out as to whose view Jayanta is referring to at a particular juncture in the Nyayamanjari. He has thrown a flood of light on various philosophical points. He has studied well the works of Nyaya, Buddhist and Mimamsa philosophers. Hence sometimes he clearly explains their positions, sometimes he brings out clearly the distinction between the two views upheld by opposing groups, sometimes he suggests new points, sometimes he reproduces cogent arguments and pertinent passages in support of the view in hand. His explanations of the Buddhist views referred to by Jayanta are illuminating. The subtle distinction between visesabuddhi and bhedabuddhi is clearly explained by him (see p. 89.). We cannot but have praise for him when we study the fine line of distinction drawn by him between the Buddhists and the Prabhakaras with regard to their view about abhavayyavahara (p. 41). On p. 89 he suggests that 'nanu buddhir apy eka nitya ca' applies to both the Sankhyas and the Bhattas. Such places are numerous in the commentary. Were there other commentaries on the Nyayamanjari ? There are a few suggestions in the present commentary to the effect that there existed some commentaries on the Nyayamanjari even prior to the present one. At some places Cakradhara records different explanations offered by others of the textual portions of the Nyayamanjari. The following are instances in point. On p. 2. Cakradhara explains the first verse of the mangala of the Nyayamanjari. Having given his own explanation of the compound 'sankalpasaphalabrahmastambarambhaya', he records the different Page #16 -------------------------------------------------------------------------- ________________ 5 interpretation offered by others of this compound. His words are: "anye vyacaksate-sankalpalaksanena phalena saphalah saprayojano brahmastambarombho yasya...". And on p. 13 he tells us that some accept the reading 'kakodaravat' and explain it in the sense of a serpent (sarpa). Important Authors and Works referred to in the Commentary 1. UDBHATA Cakradhara refers to Udbhata on pp. 19, 43, 180, 197, 198. On p. 19 he informs us that by the term 'sub ksitacorvakas Jayanta means Udbhata and others. On p. 43 he tells us that by the term carvakad hurta' Jayanta means Udbhata, This makes it quite clear that there were not two groups of carvakas, viz. susiksita and dhurta as both the adjectives are here applied to one and the same person. Again, here we are told that this Udbhaca has written a commentary (vivrti) on the Lokayatasutra. From what Cakradhara has said here it follows that Udbhata's interpretation of the aphorisms was novel. For instance, the first two aphorisms are explained by him quite differently abandoning the usually accepted sense. According to him the term 'tattva' occurring in the first aphorism suggests pramanaprameya-sankhya-laksana-niyamasakyakaraniyata'. The word 'it' occurring in the second aphorism indicates, according to him, the indefinite number of prameyas (prameyaniyama pratipadaka). On p. 197 it is said that the aphorism from the Lokayatasutra, viz. 'bhutebhyas caitanyam' is interpreted by him as bhutartham caitanyam'. Thus he means to say that caitanya which is an independent entity helps the physical elements in constructing the body (caitanyam soatantram eva Sartrarambhakabhato pakarakam iti). It is really surprising to know that there were carvakas who believed in the independent reality of caitanya. On p. 198 he is recognised as the upholder of the view that adrsta (=dharma) is a property of the material elements. His view is quoted in his own words. The quotation is as follows: sartrarambhakakarananam eva bhutanam sa kascit tadyko vicitrasukhaduhkhopabhogado dharmah svabhavavisesa ity arthah. On p. 180 Cakradhara tells us that Udbhaca himself has justified the usages of the forms like "jobha', 'ctrna', 'varenya'. Could we surmise that he was well versed in the science of Sanskrit Grammar also and that he wrote a work on Sanskrit Grammar ? From the above description it follows that Udbhata was a carvaka. He wrote a commentary on the Lokauatasutra. In this commentary he interpreted the aphorisms of Lokayatasutra in such a way as even the Carvaka Page #17 -------------------------------------------------------------------------- ________________ philosophy would come under the fold of soul-believing pbilosophies of India. Moreover, he seems to have written a work on Sanskrit Grammar. Cakradhara has not given the name of Udbhata's commentary on Lokayatasutra. No Mimamsa, Bauddha or Nyaya work except the present commentary refers to Udbhata or his work. But it is note-worthy that one Jaina work entitled Syadvadaratnakara not only refers to Udbhala but also gives long quotations from his commentary on the Lokayatasutra, mentioning the commentary by name. This Jaina work also notes that Udbhata was a Lokayata. It tells us that the name of his work was Tattvavitti which is, most probably, nothing but his commentary on the Lokayatasutra. Udbhata is referred to in this Jaina work on pp. 265, 270 and 764. On p. 265 there occurs a passage which is very important in this connection. It is as follows : ___ yaccoktaM tattvavRttAvudbhaTena "lakSaNakAriNA (. 1. lakSaNakArANAM) lAghavikatvenaiva zabdaviracanavyavasthA, na caitAvatA'numAnasya gauNatA, yadi ca sAdhyaikadezadharmidharmatvaM heto rUpaM brUyuste, tadA na kAcillakSaNe'pi gauNI vRttiH" iti / yattu tenaiva paramalokAyatammanyena lokavyavahAraikapakSapAtinA lokaprasiddhadhUmAdyanumAnAni puraskRtya zAstrIyasvargAdisAdhakAnumAnAni nirAcikIrSatA "pramANasya gauNatvAdanumAnAdarthanizcayo durlabhaH" iti paurandaraM sUtraM pUrvAcAryavyAkhyAnatiraskAreNa vyAkhyAnayatA idamabhihitaM "hetoH svasAdhyaniyamagrahaNe prakAratrayamiSTaM darzanAbhyAmaviziSTAbhyAM darzanena viziSTAnupalabdhisahitena bhUyodarzanapravRttyA ca lokavyavahArapatitayA, tatrAyena grahaNopAyena ye "hetorgamakatvamicchanti tAn pratIdaM sUtraM lokaprasiddheSvapi hetuSu vyabhicArAdarzanamasti tantrasiddheSvapi tena vyabhicArAdarzanalakSaNaguNasAdharmyataH tantrasiddhahetUnAM tathAbhAvo vyavasthApyata iti gauNatvamanumAnasya / avyabhicArAvagamo hi laukikahetUnAmanumeyAvagame nimittaM sa nAsti tantrasiddheSviti na tebhyaH parokSArthAvagamo nyAyyo'ta idamuktamanumAnAdarthanizcayo durlabha iti" iti / [syAdvAdaratnAkara pR0 265-266] On p. 270 we have the following passage : uktaM ca tantra(tattva ?)vRttau bhaTTodbhaTena "sarvazca dRSaNopanipAto'prayojakahetumAkrAmatItyaprayojakaviSayA viruddhAnumAnavirodhaviruddhAvyabhicAriNaH" iti / [syAdvAdaratnAkara pR0 270] On p. 764 there occurs the following passage : yatra tu bhaTTodbhaTaH prAcIkaTat-"na hyatra kAraNameva kAryAtmatAmupaiti yata ekasyAkAraNAtmana ekakAryarUpatopagame tadanyarUpAbhAvAt tadanyakAryAtmanopagatirna Page #18 -------------------------------------------------------------------------- ________________ syAt / kiM tvapUrvameva kasyacidbhAve prAgavidhamAnaM bhavat tat kAryam / tatra viSayendriyamanaskArANAmitaretaropAdAnAhitarUpabhedAnAM sannidhau viziSTasvetarakSaNabhAve pratyekaM tadbhAvAbhAvAnuvidhAnAdanekakriyopayogo na virudhyate / yata ekakriyAyAmapi tasya tadbhAvAbhAvitaiva nibandhanaM sA cAnekakriyAyAmapi samAnA" iti / [syAdvAdaratnAkara pR0 764] The author of the Syadvadaratnakara uses the epithet bhatta' for Udbhaya. Thus he calls him Bhatodbhaca. The passages reproduced here from the Syadvadaratpakara give us some idea of the nature of Tattvavitti, Udbhaua's commentary on the Lokayatasutra. On Cakradhara's showing, Jayanta refers to the views of (arvaka Udbhara, Ard Jayatta being the author belonging to 9th century A. D. this Udbhaua should not be placed after that date. And to our surprise we find that well known rhetorician Udbhata is assigned to the period 779-813 A. D. on the basis of the statement of Rajatarangini to the effect that Udbhata was a sabhapati of King Jayapida .(8th Cent. A. D.) of Kashmira. Thus the date and place of these two Udbbatas are one and the same. This naturally suggests the identity of these two Udbhatas.. 2. BHAVIVIKTA To our utmost surprise Bhavivikta turns out to be a carvaka. He is not a Naiyayika as we thought him to be on the basis of his words quoted in the Tattvasangraha.1 Cakradhara describes him as a cirantana. carvaka. He seems to have written a commentary on the Lokayatasutra. And the quotations occurring in the Tattvasangraha are most probably from this commentary. Cakradhara says that Udbhata and Bhavivikta differ widely in their explanation of aphorisms of the Lokayatasutra. A glaring insiance cited by Cakradhara is that of the interpretations offered by them of the sutra 'bhutebhyas caitanyam'. Bhavivikta interprets bhutebhyah' in the sense of 'emerged from physical elements' whereas Udbhata interprets it in the sense of 'for (i. e. upakaraka of) physical elements'. This is an important and interesting piece of information divulged to us by Cakradhara. 3. PUSKARAKSA Cakradhara refers to one Puskaraksa as the author of a commentary (vrtti) on the Badarayanasutra. We are told that he was a parivrajaka. In his commentary he proved the pramanya of the Pancar atro, etc. Let us study his commentary on the sulra "vijnanadibhave va tada pratisedhah' (Brahmasutra 1.1.44]. It runs as follows "Tatryferych sicercatori Paramegi ar apramANaM bhavati / tadetat trividhamapi paJcarAtrAdiSu nAsti / 'vijJAnAdibhAve vA' 1. Refer to foot-note 2 on p. 197 Page #19 -------------------------------------------------------------------------- ________________ 8 vijJAnaM tAvat tebhya utpadyata iti vijJAnAnutpattilakSaNAprAmANyanirAsaH / AdigrahammAddhi saMzayaviparyayayoH paryudAsaH / 'vA' zabda: pakSAntaranivRttyarthaH / atastadapratiSedhaH prAmANyApratiSedha ityalaM bahUktyA / " 4. SASANKADHARA Sasankadhara, the teacher of Cakradhara, wrote commentary on Visvarupa's Visvarupatika which itself was a commentary on the Nyayabhasya. This must have been a very important Nyaya work but we hear of it for the first time in this commentary. Even its author, Sasankadhara, is not refered to in any other work, 5 BHATTA NARAYANA While discussing the problem of the meaning of a sentence Jayanta records a view which maintains that udyoga is the meaning of a sentence. At this juncture Cakradhara points out that this is the view of Bhatta Narayana. He describes Bhatta Narayana as mimamayam trnyadarsanakarty. This means that he founded a third school in the Mimamsa philosophy, Kumarila and Prabhakara being the founders of the other two schools. It is supposed that Murari Misra (c. 1200 A. D.) founded a new third school in the Mimamsa Sastra (Murares trtyah panthah). But Cakradhara informs us for the first time that even before Murari, Bhatta Narayana founded a third school in the Mimamsa Darsana. As according to Cakradhara Jayanta refers to Bhatta Narayana, he should not be placed later than 900 A. D. We know of only one Bhatta Narayana who flourished in this period. And it is the author of Venisamhara. All the other Bhatta Narayanas we know of are later. We leave it to scholars to decide whether Bharita Narayana referred to by Jayanta could be identical with the author of Venisarihara. And we would request those who do not think so to try to find out as to who he was and what was his contribution to the Mimamsa philosophy. 6-8 ACARYAS, VYAKHYATRS AND PRAVARAS Cakradhara has thrown a considerable light on the terms *acaryas' 'vyakhyatrs' and 'pravaras' which Jayanta uses frequently and which have raised a controversy among scholars. He tells us that those who commented on Uddyotakara's Nyayavartika are here intended by the term "acaryas', Rucikara being the foremost among them. Further, he points out that by yakhyars' Jayanta means those who wrote commentaries on the Nyayabharya. And among these commentators Pravara is the foremost. And it is quite obvious that the followers of this Pravara are here referred to by the term 'pravaras'. This is really a very important pice of information that Cakradhara relates to us. Refer to foot-note 1 on p. 44. Page #20 -------------------------------------------------------------------------- ________________ 9. KATANDI Jayanta himself refers to Kagandi. In the printed text of Nyayamanjari iastead of "katandi' "kapatri' is printed. Nayacakravrtti refers to the Katandatika. The Anargharaghavanataka tells us that the author of the Katandi is Ravana. Kiranavalibhaskara, Brahmasutrasankarabhasya-Ratnaprabhavyakhya aod Prakalarthavivarana refer to Ravanabhasya. Hence there has arisen a doubt in the minds of scholars as to whether or not the Kasandicika is identical with Ravanabhasya. Cakradhara removes this doubt by clearly stating that the Katandi is nothing but a particular Vajsesikabbasya (katandi vaisesikabhasyavisesah). Moreover, as Jayanta refers to the Kagandi its author should belong to a period anterior to 900 A. D. Cakradhara has referred to and quoted many known authors and works. A glance at Appendix iii on p. 262 will make readers realise the truth of this statement. I cannot but refer to one point. No non-Jaina work has quoted from, or referred to, the Siddhiviniscaya of Akalanka. But this commentary of Cakradhara quotes 4 karikas from it and what is more important is that Cakradhara explains them in his own words (pp. 213-215). This Siddhiviniscaya is lost to us. But late Dr. Pt. Mahendra Kumpar Jain has restored it from Anastavirya's commentary thereon. The four karikas quoted by Cakradhara exactly tally word for word with the restored karikas. This proves the restoration of karikas to be authentic and almost identical with the original ones. About the present edition Cakradhara first gives a pratika and then explains the phrase, sentence, paragraph or verse concerned. The pratikas are printed here in bold types, Whenever these pratikas themselves are parts of quotations which Jayanta has taken from other works, we have tried to trace their sources which are mentioned in foot-notes. Again, we have given in foot-notes pertinent similar passages in other works for the elucidation of the point oceurring in the commentary or simply for the sake of comparison. At times, we have pointed out in foot-notes the difference of readings. Moreover, at some places we have given our own conments in foot-notes. We have done all this in order to be of help to readers in understanding the text of the Nyayamanjarigranthibhanga and also that of the Nyayaman jari. In paragraphing we have followed the printed text of the Nyayaman jars published in the Kashi Sanskrit Series (No. 106). At the top of every page we have given nos, of the Kashi edition and the Viziangaram edition to help the readers in finding out the original textual portion. Important readings yielded by the Granthibhaiga The present commentary can help us to some extent in correcting the printed text of the Nyayamanjari or in preparing its critical edition. The Page #21 -------------------------------------------------------------------------- ________________ 10 printed text of the Nyayamanjari is corrupt. This commentary yields important correct readings. This will be clear from the following table wherein we have compared the readings yeilded by the commentary with those yielded by the printed text. In this table we notice that there are some granthis which are missing in the printed text of the Nyayamanjari. This means that in the printed text some passages of the text of the Nyayamanjari are missing. This is even corroborated by the fact that seven karikas quoted from the Nyayamanjari in the Syadvadaratnakara (pp. 62-64) are not there in the printed text of the Nyayamanjari. Nyayamanjari (Kashi Edition) Nyayamanjarigranthibhanga Missing pramANAddhi bhinnaM phalam (p.8) manukULetara (p.23) anukUlataditara (13) bhavivekAt prAptiH (23-24) avivekAt pravRttasya prAptiH (14) 'vAdAMzca (24) vAdAcca (15) zabdAttvatadaM (33) zabdAtta tadaM (18) samagrAma (37) samaprAMza (21) niyogavyAparaM parigRhya tena vastuni (44) niyogavyApAraparigRhIte vastuni (29) mA sma pAnya gRhaM viza (45) pAntha ! mA me gRhaM viza (33) dRzyAdarzanavAcyaH (46) 'dRzyAdarzana'zabdavAcyaH (34) abhAvAntarakaraNatve (52) abhAvAntarakaraNe (36) bhaiva zabdAnusAreNa vAcyasthitirupeyate (53) na vai zabdAnusAreNa vastusthitirupeyate (36) (asattvAdhIna) dRzya (54) pizAcAdestu dRzya (38) mAtmAMzAvalambanaM (54) AtmAlambanaM (39) citratvAt (56) bhinnatvAt (40) anupalabdheH (58) anupalabdhe (42) na dharmAdizaktitvAt (65) na dharmAdeH zaktitvAt (45) evamevedam (70) ekamevedam (47) bhanyadA dRSTatvAditi (71) anyadA'dRSTatvAditi (47) mettavyaH (78) hantavyaH (49) sa eva viSayA (80) sa eva viSayo 50) kacittvadarzanAbhyAsaH (83) kvacit kudarzanAbhyAsaH (51) arthApAye (86) arthAbhAve (54) akSajekSaNAt (93) rajatekSaNAt (57) pratyakSatvamato (94) pratyakSatvamado (57) saMsthAbhyasanakalpitaH (97) saMsthAbhyAsopakalpitaH (58) ma tu dharmiNaH (98) na tu bhrAturdharmiNaH (58) miSpratibha (100) niSpratigha (58) Page #22 -------------------------------------------------------------------------- ________________ 11 kArya kAraNasaMyogi (106) tatsvabhAvastatkAryam (107) kArya kAraNaM etc (61) tatsvabhAvaH kAlaH (61) SoDazavikalpA (61) tatra dezavizeSAvacchedaH (62) kriyAvimarzanam ( 64 ) tadabhAve ( 65 ) vizeSe vyAptigrahaNasya ( 66 ) vartamAnIbhavati ( 68 ) niSedhavAkyaikavAkyatA (75) iti sthitam (76) yattu tad vizeSajJAnaM (77) prayogakriyAbhyAvRtti: (78) sambhavAt (78) 'bhrAntayaH (79) parAnubhUtena smaraNam (79) Missing Missing kriyAdarzanam (117) tadabhAvAt (120) vizeSa vyAptigrahaNasya (121) vartamAno bhavati (128) niSedhaikavAkyatA (145) iti sthitiH (154) tu vizeSajJAnaM (160) prayogaH kriyAbhyAvRttiH ( 160 ) sattvAt (164) khyAtaya: (166) parAnubhUte tu smaraNam (168) timiraM tatra vivaravat (170) sucelakebhyaH (184) sarvajIvAnAM (186) zaThaparSadospi (186) vyaJjakameda (192) nityatvaM tu (192) yadvA yadyapi varNAtmA (199) H timiraM titauvivaravat (79) stavarakebhyaH (83) sarvajana (83) parSadospi (83) vyanjanameda (85) nityastu (85) zabdo yadyapyavarNAtmA (87) zabdatattvaM (200) vizeSA na pratibhAsante (201) na ca buddhirekaiva nityA ca (201) zabdabrahma ( 88 ) vizeSo na pratibhAti (89) nanu buddhirapyekA nityA ca (89) dizAM (207) niyatagrahaNapUrvaM (211) samAnajAtyArambhakatvAt (211) diza: (92) niyatagrahaNamUlaM (92) yuktayantarAt (213) prauDhivAdi (213) eva (223) Harf (230) triMzadvArSikaM (232) AtharvaNaM (232) riSyati (235) 'nante bhRgvatirobhyaH (235) caikasyA (236) samAnajAtIyArambhakatvAt (92) gatyantarAt ( 93 ) prauDhavAdi (93) evaM ( 97 ) trAdi (100) SAdatriMzadAbdikaM (101) AtharvaNena (101) ricyate (104) narte bhRgvaGgirovidbhatha: (104) kAmyA (104) Page #23 -------------------------------------------------------------------------- ________________ caturvidhaM (236) vRttyai (236) svakarmabhraMze (237) saMprAhuH (241) na ca krozana (245) bhavatu hRdaya (245) zatA (245) na hi nindA ninditum (249) evamante (258) prAmANyopayogitvam (259) guNaphalopalabdhe bhavat (265) nAnAvizeSanikara' (277) dRzyatayaiva (280) itthaM cAnyApohanirAtmani (288) abhidhAnavaiSamya (295) guNapada (298) Missing preSaNA (321) ma sampatsyati (324) nirviSayAyAH (327) zabdakAryanirvartakatva (339) vikhara (343) vivRte (343) avibhAgAttu (343) yatra padAnAm (353) kathaM svabhAvAt svabhAva (358) zabdAkhya pramANaM pRSThabhAvena (367) cettasya (373) jvAlAyogopanIta (376) Missing kapatrI (386) Aha kalajavat (389) yathopavarNitenaiva prakAreNa (389) mUlabhUtam (389) parAstam (392) bhogimataM zrutadeg (392) Missing caturNidhanaM (105) dhRtyai (105) svakarmabhreSe (107) saMprAduH (109) na ca hRdayakrozana (114) bhavatu kAmaM hRdaya (114) zatrA (114) na hi nindA nindyaM ninditum (115) evamanto (118) pramANopayogitvam (119) guNaphalopabandhenArthavat (125) nAnAvizeSaNanikara (131) dRzyacchAyaiva (133) itthaM cAnyApoha iti niSedhAtmani (136) abhidhAnavaizarsa (137) guNazabda (140) sa eva samudAyena (144) preraNA (147) nam saMbhatsyate (149) tadviSayAyAH (154) zabdakAryanirvartana (158) pUrvikhara (162) vidhRte (162) avibhAgA tu (162) yatra padAntarANAm (164) kathaM bhavAn svabhAva (165) zabdAjyapramANapRSThabhAvena (167) vedasya (169) lavaNopayogApanIta (169) klezena samAsa (172) kaDa(Ta)ndI (177) vrIhikalaJjavat (178) yathopadarzitena prakAreNa (178) mUlazAstram (178) kutastyam (181) bhogimatazruta (181) bhasmatprayogasammedAca (182) Page #24 -------------------------------------------------------------------------- ________________ -13 tvanayornetumupakrAntaH (Pt. II p.5) viSayaniSTham (5) smaraNAnavadhAraNAt (7) vilakSaNAzritatvaM (8) pratisaMdhAnasya dRSTatvAt (9) bhedAgrahavadeva (10) 'mArgeNa (11) kAJcanAdyupayogena (11) raktatA (11) ceSTA ca dRSTA (14) tatsaMjJatA (15) tAdRzaH kArya (16) parasparavirahasthitAnAM (17) vitata eva kAlaH (23) upalambho hi bhavennAsattA (23) tvadabhimato'pi madhye (24) upalabdhivyavasthAtaH (26) ekavastukSaNasyApi (26) anyathAtve hi (27) kRSNAcchukla iti (40) kurukurvI (38) sukhaduHkhajanmanA (38) sukRtaphalabhogAdinipuNa (39) cirantara (40) karmaNAM yadi (43) gatamatiH (44) viSayavRttayaH (59) sAtaryavasAtari (61) astvekendriya (69) kAraNAntarasambhave (69) tIvrasaMyoga (75) ajamajaram (76) pratIkAre (80) mokSAbhyAsam (87) Missing vedhAntara (98) zabdopaprAdhyatayA (99) tvayonnetumupakrAntaH (182) vizeSaniSTham (182) kramasyAnavadhAraNAt (184) vilakSaNAzrayAzritatvaM (184) pratisaMdhAnasyAdRSTatvAt (185) medAgrahaNAdeva (185) 'nyAyena (186) prAkanasyAvinAzena (186) riktatA (186) ceSTA na dRSTA (187) tatsaMjJitA (187) tAdRzakArya (188) parasparavyavacchedavyavasthitAtmanAM (189) pUrvavitata ekakAlaH (191) . upalambha eva bhAvAnAM sattvam (191) tvadabhimate'pi madhye (192) upalabdhyavyavasthAtaH (192) ekavastukramasyApi (192) anyathA hi (193) kRSNAcchuklatara iti (196) kurukacI (196) sukhaduHkhajanmano (196) svakRtaphalabhogAdiniyata (197) cirantana(197) karmaNAM nanu (198) ratamatiH (198) viSamapravRttayaH (205) vijJAtaryadhyavasAtari (206) bhastyekendriya (207) kAraNAntarAbhAve (207) tIvasaMvega (209) ajamamaram (209) pratIkAro (210) bhogAbhyAsam (216) kiM tvayA jJAtamadhunaiva huMkRtyA (217) vAyantara' (219) zabdopaprAhitayA (221) Page #25 -------------------------------------------------------------------------- ________________ 14 L nAgrahaNam (104) avayavavinAzo ( 11 ) saMyogasyopamardakam (123) trirUpaparigraheNa (124) bAdho'numAnarUpasya sva (134) samAnadharmo (134) na ca tadyujyate (139) taddarzanAt (149) sAdhanAdvipakSo (153) parAkaraNa (158) dharmatvAt (158) vAdino (162) gauNe'pi prayoge na lakSaNetyA (yamitya) laM ( 171 ) calanAdikarmayoge na gaustathA tatsAdharmyAt (177) avizeSasamAyAM jAtau yat sAdhanamuktam (186) karmakaraNayornigraha (190) na samasti (194) girizo gaurI (201) na grahaNagrahaNam (222) avayavivinAzo (225) saMyogasya nivartakam (227) tripadaparigraheNa (227) bAdho'numAnasArUpyasva (229) samAno dharmo (230) na caivaM yujyate (230) janmocchedadarzanAt (233) sAdhanAd binA pakSo (237) nirAkaraNa (237) dharmakatvAt (238) vAcino (239) gauNe hi prayogo na lakSaNAyAmityalaM (241) calanAdikarmayogena gaustathAtvena tatsAdharmyAt (242) avizeSasamAyAM ca yaH samAdhiruktaH (243) karmakaraNayorna nigraha (243) na saMbhavati (240) girizo nagarI (245) Acknowledgements For me Pt. Sukhalalji Sanghavi and Pt. Dalsukhbhai Malvaniya have remained a constant source of inspiration. I owe a profound debt of gratitude to these two savants for whatever knowledge and understanding of Indian philosophy I have acquired, And I am grateful to Muni Shri Jambuvijayaji, Dr. K. K. Dixit, Prof. V. S. Ramachandra Shastry and Pt. Bechardas J. Doshi for their valuable suggestions. Nagin J. Shah, Page #26 -------------------------------------------------------------------------- ________________ saGketasUcI abhi0ko0 abhidharmakoza (kAzIvidyApITha, 1922) abhi0ko bhA0 abhidharmakozabhASya (kAzIprasAdajAyasvAla-anuzIlana saMsthAna, paTanA) abhi0dI0 abhidharmadIpa (kAzIprasAdajAyasvAla-anuzIlana saMsthAna, 1959, paTanA) abhi0samu0 abhidharmasamuccaya (vizvabhAratI, zAntiniketana) arthasaM0 arthasaMgraha (saM. S. S. Sukthankar) arthasaM0kau0 arthasaMgraha kaumudI (saM. S. S. Sukthankar) aSTasa0 aSTasahasrI (nirNayasAgara,bambaI) Apa0I0sU0 ApastambazrautasUtra (caukhambA) Ala0pa0 AlambamaparIkSA (The Adyar library series-32) kA0 pANinIyasUtravRttikAzikA (caukhambA) kAvyAnu0vR. kAvyAnuzAsanavRtti (mahAvIra jaina vidyAlaya, bambaI) kau0a0 kauTilIya arthazAstra (bambaI yuni0) gopathabrA0 gopatha brAhmaNa (bibliothekA iNDikA, kalakattA, 1872) candrAnandavRNvai0sU0 candrAnandavRttisamalaMkRtaM vaizeSikaM sUtram (gAyakavADa orieNTala sirima) ja0saM0 jayAkhyasaMhitA (gAyakavADa orieNTala sirijha, baDaudA) zAnazrI.niba0 jJAnazrImitranibandhAvali (kAzIprasAdajAyasvAla-anuzIlanasaMsthAna, paTanA) tattvaci0 tattvacintAmaNi tattvasaM0 tattvasamaha, (gAyakavADa orieNTala sirijha, baDaudA) tattvasa0paM0 tattvasamahapaJjikA ( , ) tattvavai0 tattvavaizAradI (caukhambA, 1935) tattvArtharA0 tattvArtharAjavArtika (bhAratIya jJAnapITha, kAzI) tattvArthazlovA0 tattvArthazlokavArtika (nirNaya sAgara, bambaI) tantravA0 tantravArtika (AnandAzramasaMskRtapranthAvali) tarkadI tarkadIpikA (tarkasaMgraha, bombe saMskRta sirijha) tANDayabrA0 tANDayabrAhmaNa (caukhambA) tai0A0 taittirIya mAraNyaka (AnandAzramasaMskRtagranthAvali) tai0saM0 taittirIyasaMhitA (svAdhyAyamaNDala, pAraDI) trivijJapti0bhA0 triMzikAvijJaptimAtratAsiddhibhASya (gItAdharmakAryAlaya, banArasa) dharmo0pra0 dharmottarapradIpa (kAzIprasAdajAyasvAla-anuzIlanasaMsthAna, paTanA) dhvanyA0 dhvanyAloka (nirNayasAgara, bambaI) dhva loca. dhvanyAlokalocana (,) nandisUtramalayavR0 nandisUtramalayagirivRtti (Agamodayasamiti, bambaI) nayacakra (zrI jaina AtmAnandasabhA, bhAvanagara) nyA0ka0, nyAyaka0 nyAyakandalI (vArANaseya-saMskRtavizvavidyAlaya) Page #27 -------------------------------------------------------------------------- ________________ 16 nyA0Ni nyAyakaNikA (vidhivivekavyAkhyA) (Reprint from the Pandit, meDikala hAla, kAzI) nyA kumu0, nyAyakumuda0 nyAyakumudacandra (niyasAgara, bambaI) nyA0bi0 nyAyabi0 (kAzIprasAdajAyasvAla-anuzIlana saMsthAna, paTanA) nyA0bi0TI0 nyAyabindudhamottaraTIkA nyA0bi0TI0Ti0 nyAyavinduTIkATippaNI (Bibliotheca Buddhica, St. _Petersbourg, 1909) nyA0bhA0, nyAyabhA0 nyAyabhASya (caukhambA; nyAyadarzana, kalakattA) jainyA0mA0, nyAyamA0 jaiminIya nyAyamAlA (AnandAzramasaMskRtapranthAvali) nyA0ma0 nyAyamaJjarI (kAzI), (vijayanagara) nyA0ra0mA0 nyAyaratnamAlA (gAyakavADa orieNTala siriza, baDaudA) nyAyapravezavR060 nyAyapravezavRtti panjikA (gAyakavADa morieNTala sirijha, baudA) nyAyabhU0 nyAyabhUSaNa (SaDdarzanaprakAzana pratiSThAna, vArANasI) nyAyaratnA0 nyAyaratnAvalI nyAyalIlA0 nyAyalIlAvatI (caukhambA) nyAyasArakhyA0 nyAyasAravyAkhyA (madrAsa gavarnamenTa orieNTala sirikSa) myA0yA0tA0; nyA0tA0TI0 nyAyavArtikatAparyayaTIkA (caukhambA; nyAyadarzana, kalakattA) nyA0si0dI0 nyAyasiddhAntadIpikA nyAsa0ma0 nyAyasiddhAntamaJjarI nyA0sU0, nyAyasU0 nyAyasUtra (caukhambA; nyAyadarzana, kalakattA) padmapurANapAtAlakhaNDa (AnandAzrama) pA0 pANinIyavyAkaraNasUtra (caukhambA) prakaraNapaM0 prakaraNapazcikA (caukhambA) prajJApanAhari0 prajJApanAharibhadravRtti (RSabhadeva kesarImala, ratalAma) pratikSAyauga0 pratijJAyaugandharAyaNamATaka pravA0, pramA0vA0, pramANavArtika (saM. rAhula sAMkRtyAyama) pramANavA0karNa; pra0vAkarNa0 pramANavAtikakarNagomiTIkA (kisAbamahala, ilAhabAda) pramANavA0bhA0; pra0vA0bhA0 pramANavArtikabhASya (kAzIprasAdajAyasvAla-anuzIlanasaMsthAna, paTanA) pramANavA0svo0vR0 pra0svovR0 pranAmavArtikasvopajJavRtti (hindUvizvavidyAlaya nepAla rAjya saMskRta granthamAlA) pramANasamu0 pramANasamuccaya (i) nayacaka pariziSTa) saM0 jambUvijayajI (ii) candrAnandavRttisahitavaizeSikasUtra (pariziSTa) saM0 jambUvijayajI (iii) maisUrayuni0-pratyakSapariccheda pra0mI0 pramANamImAMsA (siMghI jaina sirijha, bambaI) pra0mI0vR0 pramANamImAMsAvRtti (siMghI jaina sirimA, bambaI) Page #28 -------------------------------------------------------------------------- ________________ 17 prameyakamala0 prameyakamalamArtaNDa (nirNayasAgara) pravacanasA0 pravacanasAra (rAyacandrajainazAstramAlA, bambaI) pravacanasAtattvadI0 pravacanasAratattvadIpikA pra0vA mano0 pramANavArtikamanorathavRtti (saM. rAhula sAMkRtyAyana) pra0vi0 pramANavinizcaya (Osterreichische Akademie der Wissenchaffen) prazasta0 prazastapAdabhASya (caukhambA) Buddhist Logic (Th. Stcherbatsky) bRhatI (madrAsayuni0) bRhadA0 upa. bRhadAraNyaka upaniSad bodhicaryA0 bodhicaryAvatAra (mithilAvidyApITha) bodhica0 paM0 bodhicaryAvatArapaJjikA baudhA0dhasU0 baudhAyanadharmasUtra (Leipzig 1884) brahmasU0 brahmasUtra (nirNayasAgara, bambaI) brahmasU0zAM0bhA0 brahmasUtrazAGkarabhASya (nirNayasAgara, bambaI) madhyamakazA0madhyamakazAstra (mithilAvidyApITha) madhyamakavRtti (prasannapadA) mithilAvidyApITha madhyAntavi0sU0bhA0TI0 madhyAntavibhAgasUtrabhASyaTIkA (kalakattA saMskRta sirijha, 1932) manusmR0 manusmRti (nirNayasAgara) mano0 (pramANavArtika-)manorathavRtti (saM0 rAhulasAMkRtyAyana) mahAbhASya (nirNayasAgara) mahAbhASyapra0 mahAbhASyapradIpa (nirNayasAgara, bambaI) mATharavR0 mATharavRtti (caukhambA, 1912) mI0sU0; jai0sU0 mImAMsAsUtra (AnandAzramasaMskRtagranthAvali) mRgendrasantra (kAzmIra saMskRta sirijha) maitrA0upa0 maitrAyaNIyopaniSad yavA0saM0 yajurvedavAjasaneyIsaMhitA (svAdhyAyamaNDala, pAraDI) yAjJavalkyasmR0 yAjJavalkyasmRti (nirNayasAgara, bambaI) yuktidI0 yuktidIpikA (motIlAla banArasI dAsa, dillo) yogavA0 yogavArtika (caukhambA) yogasU0 yogasUtra (caukhambA) ratnakIrtinivaratnakItinibandhAvali (kAzIprasAdajAyasvAla-anuzIlanasaMsthAna, paTanA) lakSmItantram (adyAra lAyabrerI, madrAsa) laghIyastraya (akalaGkagranthatraya, siMghI jaina sirijha, bambaI) vAcaspatyam (caukhambA) vAdanyAya (mahAbodhisabhA, banArasa) vA0pa0 vAkyapadIya (puNyapattanavidyApITha saMskRta-prAkRtagranthamAlA) Page #29 -------------------------------------------------------------------------- ________________ - 18 vigrahavyA0 vigrahavyAvartanI (navanAlandA risarca volyUma 1) vai0sU0 vaizeSikasUtra (gAyakavADa orieNTala sirijha, baDauDA) vyAsabhA0 vyAsabhAdhya (caukhambA) vyo0 prazastapAdabhASyaTIkAvyomavatI (caukhambA) zatapathabrA0 zatapathabrAhmaNa (caukhambA) zA0bhA0, zAbarabhA0 zAbarabhASya (AnandAzramasaMskRtagranthAvali) zAstradI0 zAstradIpikA (vidyAvilAsapresa, kAzI) zlokavA0; pralo0vA0 zlokavArtika (caukhambA) zlovvA umbekaTI0 zlokavArtika-umbekaTIkA (madrAsayuni0) sAMkhyakA sA0 kA0 sAGkhyakArikA saptapa0 saptapadArthI (lA. da. vidyAmaMdira, ahamadAbAda) sarvadarzana0 sarvadarzanasaMgraha (bhANDArakara orieNTala insTITyUTa, pUnA) sA0 da0 sAhityadarpaNa (nirNayasAgara, baMbaI) sAMkhyata0 kau0 sAGkhyatattvakaumudI sAMpravacanabhA0 sAMkhyapravacanabhASya (bhAratIya vidyA prakAzana, vArANasI) sAM0sU0 sAMkhyasUtra (bhAratIya vidyAprakAzana, vArANasI) siddhivi0 siddhivinizcaya (bhAratIyajJAnapITha, kAzI) saundara0 saundaranandamahAkAvya spa0kA0 spandakArikA (vivRtisahita) (kAzmira saMskRta sirijha) sphoTasi. sphoTasiddhi (madrAsayuni0) syAdvAdaratnA0 syAdvAdaratnAkara (ArhatamataprabhAkara, pUnA) hetubi0 hetubindu (gAyakavADa orieNTala sirijha, baDaudA) hetubi0 To0 hetubinduTIkA ( , ) hetubiSTI0A0 hetubinduTIkAloka ( , ) Page #30 -------------------------------------------------------------------------- ________________ pR0 1 5 18 31 47 71 94 99 104 108 112 124 145 152 952 paM0 17 (Ti 0 ) 18 A uA 1 20 7 29 (Ti0) 1 11 4 3 7 24 2 13 20 8 7 zuddhivRddhipatram azuddham vizvarUpaTIkA upadarza buddhadhAna prakRtau 17 14 bogha yAddhetvasaMbhavAt degdeg sopa tadanuSThAyana ityayuktam asambhavaH ? pUrvApara prAdhAnya niyogamarmo 'bhidhAtramAH 0 168 112 204 206 8 34 (Ti0 ) adhikaM tu - " yasya santAnanivRttau yadutpadyate tannivRttidharmasantAnamupAdAnamitarasya yathA mRtsantAnanirRtyotpadyamAnasya kuNDasya mRdupAdAnam " iti dharmottaraH [ syAdvAdaratnAkare uddhRtam, pR0773 ] 135 26 (Ti0) etaTTippaNyA: sthAne etat paThanIyam - 'niSThAsambandhayorekakAlatvAt' ityasya ko'rthaH kasya veyamuktiriti paryanuyogadvayasamAdhAnArtha sadvRttikasya nayacakrasya nimnaH saMdarbho'vagAhanIyaH / tadyathA - " niSThAsambandhayo rekakAlatvAt / niSThA kAraNasAmadhyavyApArakAlaH prAgasato vastubhAvaH niSThAnaM samAptiH... / sambandhaH svakAraNasattAsamavAyaH / tayorekakAlasvam, svakAraNasattAsambandha eva niSThAkAlaH / kutaH ? samavAyasyaikatvAt / yasminneva kAle pariniSThAM gacchat kArya kAraNaiH sambadhyate samavAyasambandhena bhayutasiddhihetunA tasminneva kAle sattAdibhirapi / tasmAdapravibhAgAt sadAdiranAspado vikalpaH / ... asatsambandhaparihArArthaM ca 'niSThAsambandhayorekakAlatvAt' ityetadeva vAkyaM sabhASyaM prazasto'nyathA vyAcaSTe - sambandhazca sambandhazca sambandhau / niSThAyAH sambandhau niSThAsambandhau tayorekakAlazvAt / niSThitaM niSThA, kArakaparispandAd vastu manthA [sma] zuddham vizvarUpaTIkA vivaraNaM upadarzayitum buddhadhArUDhena prAkRto bodha brUyAddhetvasaMbhavAt " "tyarthaM soma tadanuSThAyina ityuktam asambhavaH / pUrvAparI prAdhAnya niyogagarbho 'bhidhAtryAH " manyathA (tma) sannasannapyasat (nAsanna sanna sadasat ? ) Page #31 -------------------------------------------------------------------------- ________________ 20 bhAvamApannamavyapadezyAdhAraM kAryaM niSThitaM 'niSThA' ityucyate, tasya svakAraNaiH sattayA ca yugapat sambandhau bhavataH / bhASyamapi 'pariniSThAM gacchad' 'gatam' ityetamartha darzayati / yathA kArakAntaramutpadyamAnaM vastubhAvamApannamavyapadezyAdhAraM nivRttaM sat svakAraNaiH sattayA ca sambadhyate tathA paTAkhyam / ... tattvopanilayanAt sadAdyabhidhAnArthaM kAraNasamavetasya vastuna uttarakAlaM sattAsambandha iti bahUnAM matam / vastutpattikAla eveti tu vAkyakArAbhiprAyeo'nusRto bhASyakAraiH / siddhasya vastunaH svakAraNaiH sattayA ca sambandha iti prazastamato'bhiprAyaH / pR0 508-516 | niSThetyAdi vAkyaM vAkyanAmnaH kasyacid vaizeSikagranthasyoktiH / vAkyanAmA grantho'yaM bhASyeNAlaGkRta bhAsIt / etadbhASyaM prazastapAdabhASyAd bhinnameva / kintu tad rAvaNabhASyAparanAma kaTandITI kAto bhinnamabhinnaM veti vikaTasamAdhAnaH paryanuyogaH / ko'yaM vAkyanAmnaH pranthasya praNetA ityapi vayaM na vidmaH / vistarArthibhiH jainamunizrI jambU vijayajI sampAditasya candrAnandavRttyalaGkRtavaizeSikasUtrapranthasya ( gAyakavADapranthamAlA, 136 ) SaSThaM pariziSTaM vilokanIyam / Page #32 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharamaNItaH nyA ya ma ja rI granthi bhaGgaH // namaH zivAya // namo'navasitAsaktacikriyAzaktisampade / viSNave trijagadvyApiparamAzcaryamUrtaye // 1 // saGkalpitaphalAvAptikalpapAdapamaJjarIm / svAntastApatamazzA[ntyai mAtRkAM] naumi caNDikAm // 2 // madhurAsu prasannAsu granthayo'tirasAsvapi / jayantoktiSu dRzyante kvacidikSulatAsviva // 3 // sukumArAzayAH kecit santi tadbhaGgaviklavAH / atastebhyo vyadhatte[maM bhaGga] zrIzaGkarAtmajaH // 4 // prApya cakradharazcakramiva sarvavidaH zrutam / 'zazAGkadharato'bhedyapranthibhedAhitodyamaH // 5 / / namaH zAzvatikAnandeti / AnandaH sukham / jJAnam akhilArthadRk saMvit / aizvaryam aNimAdyaSTaguNayogaH / zAzvatikAni nityAni ca tAnyAnandajJAnaizvaryANi zAzvatikAnandajJAnezvaryANi, tAni prakRtAni prAcuryeNa prastutAni yasya sa zA]zvatikAnandajJAnezvaryamayaH tAdRgAtmA yasya / prAcurya dvividham-satatAviyogo bAhulyaM ca / tadatra sanatAviyogApekSayA mayada / nityatvaM caiSAm Izvarasiddhau vakSyati / [brahma]Na Arabhya stambaparyantazcaturdazavidho' bhUtagrAmo brahmastambaH / saGkalpena saphalaH / saha 1 vizvarUpaTIkA bhaTTazrIzazAGkadharapAdasya kRtiriti cakradhareNa nirdezaH kRtaH dvitIyAhikapranthibhane [44 B] | 2 tatrANimA bhavatyaNuH / laghimA lghurbhvti| mahimA mahAn bhvti| prAptiHaGgalyagreNApi spRzati candramasam / prAkAmyam-icchA'nabhighAto bhUmAvunmajjati ythodke| vazitvam bhUtabhautikeSu vazIbhavati, avazyazcAnyeSAm / IzitRtvam teSAM prabhavApyayavyUhAnAmISTe / yatra kAmAvasAyitvam satyasaGkalpatA yathA saGkalpastathA bhUtaprakRtInAmavasthAnam , na ca zakto'pi padArthaviparyAsaM karoti, kasmAt ? anyasya yatra kAmAvasAyinaH pUrvasiddhasya tathAbhUteSu saGkalpAditi / etAnyaSTAvaizvaryANi / vyAsabhA0 3.45 / 3 tatprakRtavacane mayaT / pA0 5. 4. 21 / taditi prathamA samartha vibhaktiH, prAcuryeNa prastuta prakRtam / -kaashikaa| 4 nyA0 maM0 (kA0) pR0 184-5, (vi0) pR0 200-1 / 5 manusmRtiH, prathamAdhyAyaH 1-50 padyAni draSTavyAni / aSTavikalpo daivastairyagyomazca paJcadhA bhavati / mAnuSakazcaikavidhaH samAsato bhautikaH sargaH // sA0 kA0 53 / Page #33 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0pR01, vi0pR01 phalena svasaMvedanalakSaNena vartata iti saphalaH / saphalo yo brahmastambastasya ya ArambhastanniSpa[18]tyarthazceSTAvizeSaH sa saphalabrahmastambArambhaH / saGkalpa evecchAvizeSa evaM' saphalabrahmastambArambho yasya / na punaricchAjanitaprayatnapUrvako'smadAdInAmiva kAryavizeSArambho bhagavata iti stutirguNAtizayAbhidhAnarUpA / vicitrasukha-duHkhasaMvedanasya yadyapi karmakRtatvaM prANinAM tathApIzvarecchAnirapekSANAM teSAM na tatra sAmarthya miti vakSyati / tathA cAgamo'pi-"ajJo janturanIzo'yam" iti / Arabhyate vA yenArambhaHprayatnaH, saphalabrahmastambaviSayArambhaH prayatnaH saMkalpa eva yasyeti / na tu saMkalpAdanyaH prayatnastasyAsti, yad vakSyati Izvarasiddhau 'prayatnazcAsya saMkalpavizeSa eva' iti / yat prayatnena siddhayati, tasya-satyasaMkalpatvAd bhagavataH-saMkalpenaiva siddhiriti tato'nyasya [prayatnasya kalpanA niSpramANiketi vakSyamANasya tAtparyam / anye vyAcakSate-saMkalpalakSaNena phalena saphalaH saprayojano brahmastambArambho yasya / svabhAvapravRttaM sa[kalpamA]trameva phalaM prayojanaM pravartakaM jagatsarge bhagavataH, pUrNakAma' - tvenAnyasyApekSaNIyasyAbhAvAt / tathA cAha bhagavAn vyAsaH 1 saGkalpAnuvidhAyo cAsya dharmaH pratyAtmavRttIn dharmAdharmasaJcayAn pRthivyAdIni ca bhUtAni prvrtyti| nyAyabhA0 4. 1. 21. / 2 tadicchApreritAni karmANi phalamAdadhati, tadicchApratibaddhAni ca tatrodAsate / nyA. maM0 (kA0) pR. 186. (vi0) pR. 202. IzvaraH kAraNaM puruSakarmAphalyadarzanAt / nyA. sU. 4. 1. 19. puruSo'yaM samIhamAno nAvazyaM samIhAphalaM prApnoti, tenAnumIyate parAdhInaM puruSasya karmaphalArAdhanamiti, yadadhInaM sa IzvaraH / nyA0bhA0 4.1.19. / 3 ajJo janturanIzo'yamAtmanaH sukha-duHkhayoH / Izvaraprerito gacchet svarga vA vabhrameva vA // mahAbhA. vana0 30. 28 / 4 nyA.maM. (kA0) pR0 185, (vi.) pR. 201 / 5 na ca prAptasakalaprAptavyasyAsti prApaNIyaM kiJcidIzvarasya / tasmAt kRtamasya jagannirmANenetyata AhaAptakalpa ceti / mA bhUdasya bhagavataH svArthaH, parAnugrahArthaM jagannirmANe pravartyatItyarthaH / nyAvA0 tA0 4. 1. 21. yat khalu kecidevamAcacakSire-prekSAvatpravRttiriSTArthAdhigamA syAdaniSTaparihArArdhA vA, na ceSTAniSTaprAptiparihArau Izvare samastAvAptakAme sambhavataH, tenAsya jagannirmANe prvRttiaanuppnnaa| tatrottaram-"prANinAM bhogabhUtaye" iti / parArthA sisRkSAyAM pravRttirna svArthanibandhanetyabhiprAyaH / nanvevaM tahi sukhamayImeva sRSTi kuryAd na duHkhazavalAM karuNApravRttatvodityatraiSaH parihAraH - "prANinAM karmavipAkaM viditvA" iti / parArtha pravRto'pi na sukhamayImeva karoti, vicitrakarmAzayasahAyasya kartRtvAdityarthaH / na caiva sati karuNAvirodhaH, duHkhotpAdasya vairAgyajananadvAreNa paramapuruSArthahetutvAt / yadi dharmAdharmI apekSya karoti nAsya svAdhIna kartRtvamityanI varatAdoSa ityasyAyaM pratisamAdhiH--"AzayAnurUpairdharma-jJAna-vairAgyaisvayaH saMyojayati / " sa hi sarvaprANinAM karmAnurUpaM phala prayacchan kathamanIzvaraH syAditi bhAvaH / na hi yogyatAnurUpyeNa mRtyAnAM phalavizeSapradaH prabhuraprabhurbhavati / nyAyaka0 pR. 132-33 / Page #34 -------------------------------------------------------------------------- ________________ kA0pU02, vi0pR02] nyAyamaJjarIgranthibhaGgaH "na me pArthAsti kartavyaM triSu lokeSu (kiJcana] / [2 A] nAnavAptamavAptavyaM pravarte cAtha karmaNi // " [gItA, 3.22] phalasya ca pravartakatvamagre pratipAdayiSyate / yadi vA saMkalpena sampadyatAmidam, ityevaMrUpeNa satyasaMkalpatvAd bha[gavataH saphalo niSpattilakSaNena phalena phalavAn brahmastambArambho yasya / phalAntarAbhisandhinApi hi pravartamAnAnAM karmasvArambhasamaye samArabhya niSpattareveSyamANatvAt phalatvaM dRSTam , iSTalakSaNatvAt phalasya / tathAhi-kIrtyAdiphalakAmA granthAdi cikIrSanto granthaniSpattirUpAvAntaraphalaniSpattaye namaskArAdi kurvanto dRshynte| stambaH sthAvarastRNa-gulmAdikaH, tatparyantaM hi prANinaH karmavazAt saMsaranti / tathA ca sthAvarAnadhikRtyAha manuH "etadantAstu gatayo brahmAdyAH smudaahRtaaH| ghore'smin bhUtasaMsAre nityaM satatayAmi(yi)ni // " ___ iti ||[mnusmRti, 1.50] // yadyapi cAsmin darzane sthAvarANAmA(ma)caitanyaM tathApi cetanAvatsahacaritatvAt sRSTau cetanAvadupacArasteSAm , daNDino gacchanti itivat / yathA daNDarahitA api daNDisAhacaryA[ d ] daNDina ityuparyanta iti / saMvidhAnAmazikSitA iti NyantAcchikSateH svakarmaNi ktaH / yogasamAdhijeti / yogo [2 B] dvividhH-smprjnyaato'smprjnyaatshc| yoga eva krameNa samAdhyavasthAmasamprajJAtatvalakSaNAM saMprApto yogasamAdhiH / kevalayogagrahaNe kriyamANe saMprajJAte'pi sa pratyayaH syAditi samAdhigrahaNam / samAdhizabde tu yogazabdaM vinokte yama-niyamAdiyogAGgASTakamadhyavartini yogAGge samAdhau prasaGgo na nivartata ityubhayagrahaNenAbhISTArthapratipAdanAd nAsti paunaruktyam / yoga-samAdhizabdayohi paryAyatayA paunaruktyamAzaGkate, tadevaM nAsti / yadA''tmAderyathAbhUtena svarUpeNa samyak prakarSaNa jJAnaM tadA samprajJAto yogaH sabIjaH samAdhirmaNyate / yadA tu viparyayo'bhyAsakrameNa svarUpeNApyAtmanaH samprajJAtAbhAvaH tadA'saMprajJAto 1. nyA. maM0 (kA.) pR. 326-332, (vi0) pR0 356-362 / 2 yama-niyamAsana-prANAyAma-pratyAhAra-dhAraNA-dhyAna-samAdhayo'STAvaGgAmi // yogasU02. 29 / 3 yogasa0 1. 41-46 / yastvekAgre cetasi sadbhUtamartha pradyotayati......sa samprajJAto yoga ityAkhyAyate / vyaasbhaa01.1| samyak prajJAyate sAkSAtkiyate dhyeyamasminnirodhavizeSarUpe yoga iti saMprajJAto yogaH / yogavA0 1.1 / Page #35 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0pR03, vi0pR03 yogo nirbIjaH ' samAdhiH / yogAGgasya punaH samAdherlakSaNam- "tadevArthamAtranirbhAsaM svarUpazUnyamiva samAdhiH" iti [pAtaJjalayogasUtra, 3. 3.] / tacchabdenAtra sUtre "tatra pratyayaikatA[natA] dhyAnam" iti [pAtaJjalayogasUtra, 3. 2.] prAksUtranirdiSTaM dhyAnaM paMrAmRSTam / sarvo hi zAstrArtha iti / sarvaH kAmyanityAdiH zAstrArthaH puruSArthe svargapratyavAyaparihArAdau paryavasyati; na svarUpaniSTho yathA prAbhAkarA nityAn kartavyatvAdeva kartavyAnAhuH, na puruSArthahetutvena, kAmyairavizeSaprasaGgaH syAditi [3 A] vadantaH / itihAsa-purANAbhyAmapIti / tayohi vedavihitameva kacit tatpratiSiddhaM kvacit viziSTapuruSAcaraNadvAreNa viziSTaphalapradatvena pradarzitam --'idaM karmAmunA samAcaritam , samAcaritavAMzcaivaMvidhe[nA]bhyudayarUpeNa phalenAsau saMbandhamabhajata; anyena caitanniSiddhamAcaritam , so'pyevaMrUpeNAniSTena phalena yogaM prApa' iti vaidika evArtho viziSTapuruSAnuSThAnatatphalakIrta ne]na pratanyate / yathA dazarathAdervedoditAM puDheSTyAdi. kriyAmanuSThitavato rAma-bharatAdiputrajanmapravartanam , nahuSAdezca brAhmaNAvagUraNAdiniSiddhAcaraNenAjagaratvAptyAdyaniSTaphalakIrtanam / tathA ca loke vyAdhitA na tathA vaidyopadiSTauSadhAdisevane. pravartante yathA pArzvasthoktAH 'idamauSadhaM sevyatAm, asmin hi sevite mamAnyasya caiSa vyAdhirA] zveva vinaSTaH' iti / vedaM samupadvhayet. [iti] / vaidikAni vidhivAkyAni paurANikairaitihAsikaica tatphalaparairupAkhyAnairvimizrayedityarthaH / na ca samyag madabhidheyAnu[SThe]yasArUpyAd mayA vedena karaNabhUtenAnuSTheyatvena pratipAdita iti buddhayA gRhItvA pratariSyati prataraNenAnuSThAne [3 B] ............ traikAlya[siddhetorahetusamaH / ahetu]samAdInAM pratyavasthAnAnAM hetupratibimbanarUpatvAbhiprAyaM prAyograhaNam / . nirNeyatattvAcce(zce?)ti / pramANAdInAM tattvasyaivAtra nirNIyamAnatvAt tattvasya jJAnamiti vyatirekanirdeza eva yukta ityarthaH / upasarjanaM nopasarjanamiti / 'ida 1 tasyApi niroghe sarvanirodhAnni/jaH samAdhiH / yogasU. 1. 51 / saMprajJAta. kAlInA sAkSAtkArarUpiNI yA vRttiH tasyA api vakSyamANaparavairAgyeNa nirodhe jAyamAne tvasaMprajJAtayoga ityarthaH / yogavA0 1.1 / atastasyAM viraktaM cittaM tAmapi niruNaddhi, tadavastha cittaM saMskAropagaM bhavati, sa nirbIjaH samAdhiH, na tatra kiJcit saMprajJAyata ityasaMprajJAtaH / vyAsabhA0 1.2 / 2 padmapurANapAtAla0 116 / bhAgavata 9.238 / 3 mahAbhA0 udyoga0 11.17 anuzA0 115-157 / bhAgavata 6.18. 2-3 / 4. 4-5 patradvayaM nopalabdham / 5 nyA0 sU0 5. 1. 18 / Page #36 -------------------------------------------------------------------------- ________________ kA0pR09,vi0pR010] nyAyamaJjarIgranthibhaGgaH mupasarjanamataH padAntarasApekSaM na samasyate, idaM tu nopasarjanaM pradhAnamataH padAntarasApekSamapi samasyate' iti na kAraNam / vigrahavAkyasamAsArtha (mAnArthateti:) vAcyate / tarhi vizeSataH gRhyate nizcIyate samAsArthaH / tathAhi-rAjapuruSa ityAdau kiM 'rAjJaH puruSaH' Ahosvit 'rAjA puruSo yasya' atha 'rAjA cAsau puruSazca' ityAdyAH zaGkAH rAjJaH puruSaH' ityanena nivartante / tena vigrahavAkyena tulyArthatA yatra tatra samAsaH / 'rAjapuruSaH zobhanaH' ityatra 'rAjJaH puruSaH zobhanaH' iti vigrahavAkya samAnArthatayA sa[mAso], na pradhAnasya sApekSatvAt / 'Rddhasya rAjJaH puruSaH' ityetad vigrahavAkyasamAnArthatvAbhAva(vA)d 'Rddhasya rAjapuruSaH' ityasamAsaH, nopasarjanasya sApekSatvAt' / zabdAnu][6 A]zAsanamityatra zabdAnAmanuzAsanamiti samAsaH, keSAM zabdAnAmityetatsApekSasyApi 'zabda'zabdasya, anyathA samAse guNIbhUtasya keSAmiti pratyavamarzo na syAt / anyajJAnAnaupayikA(ka)miti / anyajJAnamanaupayikamadvAramanupAyo yasya / upAya evaupayi kamiti svArthe vinayAdipAThAt Thak hrasvazca / anyajJAnasya vA'nu. pAyaH sadapavargasAdhanaM na punaH pramANAdijJAnamiva prameyajJAnopAyatayetyarthaH / upamAnaM tu kacit karmaNi sopayogaM gavayamAlabheta' ityAdau / saMzayamantareNa nyAyapravRttiriti / yadA kAryAntaraprayukto dezAntaraM gacchan sahasaiva dhUmAvalokanAdagnimanumimIte tadA saMzayaM vinApi nyAyapravRtterupalambhaH / / sa cAzayazuddhimupadarzayatumiti / tarkasya prAGnItyA yadyapi svataH sAdhanabhAvo nAsti tathApyAzayazuddhiM vItarAgatvaM prakaTayitum / tarkakrameNa svArthAnumAnakAle yathA pratipannaH svayamasAvarthastathaiva parasya pratipAdyate, vItarAgakathAtvAd vAdasyeti / 1 "ata eva ca-atrottarapadArthapradhAnatA, atra pUrvapadArthapradhAnatA--iti kvacit kvacit sthApitam / anyathA sarvatra uttarapadArthapradhAnataiva syAt / yasmAdevamAkAGkSAyAM sambandhaH, tasmAt prayogasiddhayarthaveyamupasarjanasaMjJA / "prathamAnirdiSTaM samAsa upasarjanam" pA0 1.2.437 iti yeyamekadezasyopasarjanasaMjJA sA pUrvanipAtamAtrasiddhayarthA 'upasarjanaM pUrvam" iti na panarUpamana. tvena padAntarAsambandhArthA / kasmAdityAha--arthasambandhe hi yasmAdarthAkAGkSava heturnopasarjanatA anupasarjanatA vA, kasya gurukulam ? ityevamAdiSu upasarjanAtmakasyApi darzanAt / gurukulama .. ityukte kasya gurukulam -- ityAkAkSAyAM guruvizeSaNairdevadattAdibhiH sambandhadarzanAt-devadattasyaiti / tathA coktam--"atha zabdAnuzAsanam / keSAM zabdAnAm ? laukikAnAM vaidikAnAM ca" mahAbhASya 1. 1. 1.] iti|" RjuvimalA pR0 52-93 / 2 vinayAdibhyaSThaka / pA0 5. 4. 34 upAyo hrasvatvaM ca / vArtika Page #37 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH kA0pR010,vi0pR010 saMzayAnumAnatatvajJAna[6B]riti / saMzaye sati yad anumAnaM tata utpadyate yat tattvajJAnam , tad nirNayasvabhAvameveti / Aha ca bhASyakAra iti / bhASyakAro hi-seyamAnvIkSikI pramANAdipadArthaiH pravibhajyamAnetyetatsApekSatvaM zlokamimaM papATha-pradIpassarva vidyAnAmiti [nyA0 bhA0 1. 1. 1] / seyamAnvIkSikI' vidyodezAkhye nItizAstraprakaraNe [ko0 artha0 1. 2] parIkSitA / yA sarvavidyAnAM madhye pradIpa iva pradIpaH, vedaprAmANyakAraNasya tadarthAdhigamopAyasya ca nyAyasya prakAzanAt / upAyaH sarvakarmaNAm / sukhAvApti-duHkhaparihArArtheSu karmasu pravRttiranumAnAt tatsAdhanatvanizcaye sati yato bhavati atosnumAna vyutpAdakatvAdiyaM sarvakarmaNAM prvRttaavupaayH| AzrayaH sarvadharmANAm / dharmasvarUpamAgamai phasamavigamyam / AgamaH nyAyApekSaH samyagdharmAvabodhako bhavati, nAnyathA / yad Aha-- ASa dharmopadezaM ca vedazAstrAvirodhinA / yastarkeNAnusaMdhatte sa dharma veda netaraH // 1 // [manusmRti, 12. 106] ityanataH(ityataH) tadadhInatvAd dharmAvabodhasyAzrayaH sarvadharmANAmityuktam / ayathArthaH pramANodeza iti 'na catuSTvatihyArthApattisaMbhavAbhAvaprAmANyAt' nyA. sU0 2. 2. 1]ityasya vi[7A]bhAgAkSepasUtrasyAvataraNikAyAm 'ayathArthaH pramANodezaH' iti bhASyakRdvibhAgamuddezazabdena vyAjahAra / bodhAvodhasvabhAveti / - vizeSaNajJAnAderbodhasvabhAvasya tatrAnupravezAd bodhA bodhasvabhAvetyuktam / catasRSu vidhAsviti / tattvaM parisamApyate, arthaH parisamApto bhavati; nAdhikApekSopayujyata ityarthaH / 1 sAMkhyaM yogo lokAyataM cetyAnvIkSikI / dharmAdharmoM trayyAmarthAnathau' vArtAyAM nayApanayau daNDanItyA balAbale caiteSAM hetubhiranvIkSamANA lokasyopakaroti vyasane'bhyudaye ca buddhimavasthApayati prajJAvAkyakriyAvaizAradyaM ca karoti / pradIpaH sarvavidyAnAmupAyaH sarvakarmaNAm / AzrayaH sarvadharmANAM zazvadAnvIkSikI matA // kau* artha01. 2. 10-12 / 2 nyA0bhA0 pR02| Page #38 -------------------------------------------------------------------------- ________________ kA0pR014, vi0pR015] nyAyamanjarIpranthibhaktaH sannipatyajanakatvamiti / anyakArakavyApArAvyavadhIyamAnavyApAratvaM sannipatyajanakatvam / phalotpAdAvinAbhAvisvabhAvo' yAvanna bhavati tAvat kathamavazyatayA kAryajanako bhavet, tAdUpyaM ca sAmagrIto nAnyasyeti / nanu mukhyayoH pramAtRprameyayoriti / tatkAlaM pramAmakurvannapi yogyatayA yaH pramAteti bhaNyate sa gauNaH, yastu tatkAlameva pramAjanmani vyApriyate sa mukhyaH / evaM prameyamapi / kArakakalApaniSpAdyadravyAntarAbhAve'pIti / vijAtIyAnAM dravyArambhakatvAdarzanAditi' bhAvaH / tasmAt kartRkarmavilakSaNA saMzayaviparyayarahitArthAvabodhavidhAyinI bodhAbodhasvabhAvA sAmagrI pramANamiti yuktamityatra[7B] sAmagrIzabdaH samagrapradhAno drssttvyH| kartRkarmavyatiriktaM janakaM yat tat pramANamityarthaH / anyathA hyupakrame kartRkarmavyatiriktasya kArakamAtrasyodAharaNapradarzanena pramANatvaM pratijJAyopasaMhAre sAmagrayAsta pratipAdanenopakramopasaMhArayorvirodhaH syAt / etacca yathopalabdhapAThAnusaraNena vyAkhyAtam / spaSTagamanikAprAyaM cet pAThAntaraM kacidbhavet , tat saiva gamanikA'stu / evamanyatrApi pAThAnizcaye draSTavyam / tathA ca saMzayaviparyayAtmakamiti / yadA karaNasAdhanena pramANazabdena loke vyavahAraH evaM sati phalasya pramArUpasyAprAmANyaM sidhyati / phalapramANapakSe punaH saMzayajJAnasya pramANalakSaNavirahAd yatkvacit siddhaM prAmANyaM 'saMzayito'yamarthaH' ityAdau vizeSaNatvena taddhIyate / phalAntarAjanakatvena ca yadaprAmANyamakArakasya phalasya, 1 asmin saMdarbha saptapadyAni syAdvAdaratnAkare (pR0 62-64) bhaTTajayantaka'kapallavata uddhRtAni, paraM ca mudritanyAyamajaryA nopalabhyante / tAni ca yathA--"tatrAsandigdhanirbAdhavastubodhavidhAyinI / sAmagrI cidacidrUpA pramANamabhidhIyate // 1 // phalotpAdA'vi. nAbhAvi svabhAvA'vyabhicAri yat / tat sAdhakatama yuktaM sAkalyAna paraM ca tat // 2 // sAlyAt sadasadbhAve nimittaM katRkarmaNoH / gauNamukhyatvamityevaM na tAbhyAM vyabhicAritA // 3 // saMhanyamAnahAnena saMhateranupagrahAt / sAmayyA pazyatItyevaM vyapadezo ma dRzyate // 4 // locanAlokaliGgAdernirdezo yaH tRtIyayA / sa tadrUpasamAropAduSayA pacatItivat // 5 // tadantargatakarmAdikArakApekSayA ca sA / karaNaM kArakANAM hi dharmo'sau na svarUpavat // 6 // sAmagyantaHpraveze'pi svarUpaM krtRkrmnnoH| phalavat pratibhAtIti na catuSvaM vinarukSyati // 7 // 2 sthAlyA. diSu ca tulya jAtoyAnAmekakAryArambhadarzanAd bhinnajAtIyAnAmekakAryArambhAnupapattiH / nyA0 bhA03. 1.32, / Page #39 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0pR015, vi0pR015 vadapi na parigRhItaM bhavatIti tAtparyam / nanu phalAtmakatvena tasyArthAdhigame vyApRtasvAt pramANatvaM bhaviSyati' tannetyAha-pramANAddhi bhinna phalamiti / anye tulyasAmayyadhInayoriti / majanako'pyarthaH [8A] sahabhAvijJAnena gRhyata iti nirAkArajJAnavAdinAM vaibhASikANAM darzanam / ajanakasya ca grAhakatve'nyasyApi tatkAlabhAvino'rthakSaNasya tad jJAnaM kimiti na grAhakamityatiprasaGganivAraNAya tulyasAmagryadhInayorityuktam / ekasAmagryutpannatvena tasyaiva tad grAhakaM nAnyasya; yathaitadgrahaNe tulyasAmagryadhInatvaM tasya niyAmakamasti tathA'nyagrahaNe na kiJcidastItyarthaH / pUrvabhAvI svasantAnagatasadRzakSaNa upAdAnakAraNam / yaduktam - __ "sabhAgahetuH sadRzAH svasantAnabhuvo kSaNAH" iti [abhi0 ko0 2. 52] / tadanyaH sahakArikAraNam / tathA cAhuH - "tato'nye kAraNaM hetuH sahabhUrye mithaHphalAH" iti [abhidha0 ko0 2. 50] / yatpunardvitIyamupAdAnakAraNalakSaNaM kRtaM - 'yadutpattau yat santAnanivRttistattasyo pAdAnakAraNam' iti [ ] tad visadRzotpAdAbhiprAyam / tathAhi-ghaTotpattI mRtpiNDa pantAnanivRttiH; anutpanne hi ghaTe mRtpiNDakSaNA eva santAnenotpadyante ghaTe tUtpanne ghaTakSaNA iti / 1 savyApArapratItatvAt pramANaM phalabheva sat / pramANasamu0 1. 8 atra bAhyAnAmiva pramANAt phalamarthAntarabhUtaM nAsti / tasyaiva phalabhUtasya jJAnasya viSayAkAratayotpattyA savyApArapratItatAmupAdAya prmaanntvmupcryte| pramANasamu0 vR0 / atra vAhyAnAmiva pramANAt phalamarthAntaraM nAstIti atrApi tAdRza eva doSo na bhavati / tasyaivetyAdinA ayamarthaH prakAzyate........ jJAnasyAdhigatirUpatvAt sAdhyatvapratItiriti phalatvamupacaryate / tasyaiva ca viSayAkAraparigrahaNakarmaNA vyApAreNa ca saha pratItiriti pramANatvamupacaryate vyapadizyate ityarthaH / vizAlA0 / tattvasaM0 kA0 1344|nyaaypr0 pR. 7 / nyA0 bi01.18-21 / 2 viSayaikatvamicchastu yaH pramANaM phalaM vadet / sAdhyasAdhanayo do laukikastena bAdhitaH // 4 // chedane khadiraprApte palAze na cchidA yathA / tathaiva parazoloM ke chidayA saha naikatA / / 75 / / pralo. vA0 pratyakSasU0 / vaizeSikANAM kenacit saMvandhena "AtmendriyamanorthasannikarSAd yanniSpadyate tadanyat" [vai0 sU0 3. 1. 13] iti sautraM tAvad dravye pratyakSalakSaNam / kecit pramANAt phalamarthAntaramicchanto'sAdhAraNa kAraNatvAdindriyArthasannikarSa pramANaM pratipAdayanti / pramANasama070 (gA0) pR0 169 / upalabdhihetuM ca pramANaM vadatA...hetupahaNena sArUpyazaktayoH phalAdabhinnayorapAkaraNAd hetuhetumadbhAvasya tAdAtmye'nupapatteriti / nyA0vAtA0TI0 pR021 (1.1.1) / granthiriyaM mudritanyAyamacaryA nopalabhyate / ato'tra kAcit phala-pramANabhedAbhedaviSayA carcA mudritamAryA bhraSTA'numIyate / 3 ekasAmagrIjanyatve tu jahAnubhavayoH pratiniyataM vedyatvaM vedakatvaM ca syAt / tatpratibandhAcca nAtiprasaGgaH / jJAnazrI. niba0 pr0421| ekasAmagryadhInatvaM kAryakAraNatAdi c| samAzritya bhavennAma bhAktaM bhUtasya vedanam / / tattvasaM0 2043 / 4 santAnakAraNaM yat tu tadupAdAna kAraNam / tannivRttau bhavedasya santAnasya nivartanam / / pramA0 vA. bhA0 pR0 78 / Page #40 -------------------------------------------------------------------------- ________________ kA0pR015, vi0pR016] nyAyamaJjarogranthibhaGgaH api ca karmaNi jJAnaM pramANamiSyate iti / karma hi viSayo bhaNyate, viSayazca sa bhavati yamAlambya bhUtamabhUtaM jJAnaM sattAM pratilabhate; na cA[8B]yaM nyAyaH sahotpadyamAnayorasti / atraiva sAmAnyena bauddhadarzanamAtrAzrayaNena jJApakamAhayathoktam savyApAramivAbhAtIti' / nanu ca sAkArajJAnavAdinAmidaM vacanam / tathA ca pUrvamardham-'dadhAnaM tacca tAmAtmanyAdhigamanAtmanA' iti / asyArthaHtajjJAnaM tAmartharUpatAM dadhAnaM sad yadA svakarmaNi svasmin viSaye grAhye niyatArthagrahaNalakSaNena vyApAreNa savyApAraM niyatArthagrahaNalakSaNavyApArayogauvAbhAti / tasmAt saivArthAkAratA pramANam , tadvazAd 'nIlasyedaM pItasyedam' iti niyatanIlAdyarthagrahaNavadiva jJAnaM lakSyata iti tAtparyam / bauddhamate "nirvyApAratvAt sarvadharmANAm 'iva'zabdopAdAnam / evaM ca vaibhASikamata idaM dUSaNaM kathaM saGgacchate ? satyam / kintu svasmin viSaye.jJAnasya prAmANyaM tairapIbhyate, ata eva tanmatasaMvAdina eva zlokAkArasyopanyAsaH kRtH| athavA vaibhASikairaniSyamANamapi balAdetadaGgIkAryam, anyathA nirviSayatve jJAnasya yogAcAradarzanApattiprasaGgAt / 1pramANacA0 2.308 / tulanA-"savyApArapratItatvAt pramANa phalameva sat" pramANasamu0 1. 8 / 2 sAkArajJAnavAdinAM sautrAntikAnAm / 3 arthasArUpyamasya pramANam / nyA0 bi0 1. 19 |.....prmaannN tu saaruupym.......||1344|| tattvasaM0 / tasmAt prameyAdhigateH pramANe meyarUpatA / sAdhane'nyatra tatkarmasambandho na prasidhyati / / 306 // pra0 vA02 / tasmAt prameyAdhigateH phalabhUtAyAH vyavasthApyAyAH sAdhanaM pramANaM meyarUpatA / atha na sArUpyaM tiviSayaM bhinnasya sUpalakSaNatvAt sArUpyAt punaranyatra sAdhane tasyAH kriyAyAH karmasambandho nIlasyeyamadhigatiH pItasya cetyAdi na sidhyati / pra0 vA0 mano0 / 4 nirvyApArAH sarvadharmA iti prmaannsmnvR09| ata evoktam-nirvyApArAH sarvadharmA iti / pra0vA0bhA0 pR0366 / yasmAnna pAramArthikaH kartRkaraNabhAvo'sti kSaNikatvena nirvyApAratvAt sarvadharmANAm / jJAnaM hi viSayAkAramutpadyamAna viSayaM paricchindadiva savyApAramivAbhAti...tasmAt sAkArameva jJAna pramANaM na nirAkAram / tattvasaM0paM0pR0399 / 5 yogAcAradarzane jJAnaM nirAlambanam / idAnImAlambanapratyayaniSedhArthamAha-ana mbana evAyaM san dharma upadizyate / athAnAlambane dharme kuta AlambanaM punaH // 10 // ' madhyamakazA0 1 / yat anta yarUpaM bahirvad avabhAsate / bAhyAoM vastuto nAsti / apratItatvAt / na di yuktyA vicAre niyatatatsvarUpaM bahiH pratIyate / yadyapi bAhyalakSaNaM vastu sat iti te svIkurvanti tathApi na tat vijJAnAlambana bhavati, atadAkAratvAt na paramANvAkAro'vabhAsate / Ala0pa0 pR037 / "nArtho bAhyo'sti kebalam' pra0vA. 2.335 / nAnyo'nubhAvyastenAsti tasya nAnubhavo'paraH / tasyApi tulyacodyatvAt svayaM saiva prakAzate // 327 // pra0 vA.2 / tasmAd vibhaka AkAraH sakalo vAsanAbalAt / bahirarthatvarahitastato'nAlambanA mtiH|| ataH eva sarve pratyayA anAlambanAH pratyayatvAt svapnapratyayavaditi pramANaparizuddhiH / tathAhi. idameva anAlambanatvaM yad AtmAkAravedanam / pra0vA0bhA0 pra022 / Page #41 -------------------------------------------------------------------------- ________________ 10 bhaTTazrIcakradharapraNItaH [ kA0pR015, vi0 pR0 16 athavA artho nirAkArajJAnagamyo na bhavatItyAdinA anumAnAdarthavyavasthApanespyanavasthAmAha-punaranyo'rthaH kalpanIya iti [9A] | sAkArasya jJAnasyAkArajanako'rtho'pratIyamAno'pyanumAnena kAryaliGgarUpeNa kalpyate, tasya kalpyamAnasya yad grAhakaM kAryaliGgajamanumeyajJAnaM tad nirAkAraM kathaM grAhakaM syAt ?; atastatra tenAkAro'rpaNIya iti punarapi jJAnAkAra eva saMvRttaH / punazca tena kAryeNAnyo'rthaH kalpanIya ityanavasthA' / vastusvabhAvasyAparyanuyojyatvAditi / yadi brUyAt - tulye kArakatve kathamarthasyaiva pratibhAsyatvaM na cakSurAderiti : tatrottaram -' vastusvabhAvo'yam' iti / tathA ca bhavadbhirapi paryanuyuktaiH 'tulye janakatve kathamarthasyaivAkAragrAhi jJAnaM nAkSANAm' iti vastusvabhAvapatha ityevottaraM deyam / zAbarA ityAdinA bhATTaM pakSamupakramate / jJAtRvyApAramantareNeti / niHsaMrambhAvasthAparihAreNa viSayaunmukhyalakSaNA sasaMrambhAvasthA'tra jJAtRvyApAraH / nAnyathA hyarthasadbhAva iti / dRSTatvaviziSTArtha sadbhAvo'nyathAnupapadyamAno jJAnaM pazcAt kalpayatItyarthadarzanakA jJAnAvedakapramANAbhAvAda nAkAradvayopalambhacoyaprasaGgAvakAzaH / pazcAt pramANamupakalpyate / jJAnagrAhakaM pramANa [9B] * .... nAbhAti smRtirUpeNa, pramoSAbhAvaprasaGgAt / na cApyanubhavAtmanA / smRteranubhavAtmanA prakAze viparItakhyAtivAdApatteH / dhArAvAhiSviti / dhArayA avicchedena vahanti yAni tAni dhArAvAhIni / cirasthAyIti gRhyata iti / animeSadRSTerantarAntarA truTyatsvabhAvapadArthAnabadhAraNAt cirasthAyitvagrahaH; tathA cAha - 'rajataM gRhyamANaM hi cirasthAyIti gRhyate' iti [bRhaTTIkA - ] | prAmANyaM cAha jaiminiH / ' autpattikastu zabdasyArthena sambandhastasya jJAna - mupadezo'vyatireka dhArthe'nupalabdhe tat pramANaM bAdarAyaNasyAnapekSatvAd' iti [mI0 sU0 1. 1.5] / 1 sAkAratAca jJAne sAkArajJAnena pratIyate, nirAkAreNa vA ? sAkAreNa cet; tatrApi tatpratipattI AkArAntaraparikalpanamityanavasthA / prameSakamala0 pR0108 2 yadi punarviSayasAmarthyAdakSajJAnasyotpAdAt tatra pratibhAsamAne sa pratibhAsata eveti mata tadapyasamyak, karaNazakterapi pratibhAsaprasaGgAt / tathA hi-na kevalaM viSayabalAd dRSTerutpattiH, api tu cakSurAdizaktezca / aSTasa0 pR0118 / atha hetutvaM vyavasthApakamya evArthoM jJAnasya hetuH sa eva vedyo nAnya iti cet, ma, netrAderapi vedyatvaprasaGgAt / zAstradI0 pR0 178 / 3 zlo0 vA0zUnyavAda kA0182 / 4 dazamaM patraM nopalabhyate / Page #42 -------------------------------------------------------------------------- ________________ kA0022, vi0pR023] nyAyamaJjarIgranthibhaGgaH pApaNazaktiH prAmANyamiti' / yadyapi tasya jJAnasya sAkSAt prApakatvaM nAsti prAptericchAdinibandhanatvAt tathApi prAGnItyA pradarzakatvameva prApaNazaktiH, prAptau sAmarthya prApakatvam / tathAsati ca tadeva prAmANyamityarthaH / santAnamApteH santAnAdhyavasAyajananameveti / yo hi prApayituM zakyaH sa pravRttiviSayo bhavati, yazca pravRttiviSayaH so'vazyam 'idamidAnImiha' ityavaseyaH; taccAdhyavaseyatvaM prApyasya kSaNasya tadAnImasambhA(mbha)vAt tatrAsambhavatprApyakSaNAvayavabhUtakSaNaparamparA[11A]tmake saMtAna' eva yujyate iti prApyatvAkAraH santAnAdhyavasAyo'vazyameSitavyaH / / ___nanvadhyavasAyo vikalpastasya cAropitArthagrAhitvAt kathaM bAhyaviSayatvam ? ucyate / pratyakSapRSThabhAvI hi vikalpo'vidyAnubhavavAsanAvazAdatavyAvRttyAtmanA''ropitamAkAraM gRhNannutpadyate, yadeva ca tasyAropitAkAragrahaNaM sa eva bAhyAdhyavasAyaH; bAhyasyAtavyAvRttena rUpeNAtavyAvRttirUpavikalpAkArasAdRzyAt / tasmin gRhIte bAhyo'dhyavasita ityabhimAnAt pratibimbe gRhIte mukhamavasitamitivad / na punarvikalpaH svamAkAraM gRhItvA tato bAhyamadhyavasyati, kSaNikatvahAneH / 'kathamanyaH kSaNo gRhyate'nyazca prApyate ?' ityatra saugatA evaM samarthayante / pratyakSeNa yaH kSaNo gRhyate so'vazyamanyakSaNajananasvabhAvo gRhyate, yathA bhavadbhiruktaM 'rajataM 1 astu puruSastathA pravartito'rthastu na prApitaH, tathA ca vyApArAntaramanyAdhInamastItyAhaprApita iti / artho'pyasAvaprApto'pi zakyaprAptiko darzita iti prApita ucyte| ata eva prApaNazaktireva jJAnasya prAmANyam / sA ca prApyAdarthAdAtmalAbhanimitteti, yato yena pravartate tadapi prApaNayogyameva / dharmo0pra0 pR019 / prAmANyaM ca...tatprApaNe shktiH| ratnakIrtiniba0 pU0 90 / prApakatvAt pramANamiti cenna prApaNayogyatvAt pramANasya / pramANavA0 bhaa0puu022| 2 santAnaH samudAyazca pngktisenaadivnmRssaa| santAno nAma na kazcidekaH paramArthasan saMbhavati / ki tahi ? kAryakAraNabhAvapravRttakSaNaparamparApravAharUpa evAyam, tato vyatiriktasya anupalambhAt / tasmAdete. SAmeva kSaNAnAmekapadena pratipAdanAya saGketaH kRto buddhaiH vyavahArArthaM santAna iti / bodhicryaa08.101| "naiva, santatizabdena kSaNAH santAnino hi te| sAmasatyena prakAzyante lAghavAya vanAdivat // 187 // tatvasaM0 / 3 nocyata ityAdinA siddhAntavAdI tvevaM manyatesatyaM kSaNabhedena vastuno medo'styeva, kiMtu kSaNApekSayA na prAmANyalakSaNamucyate, api tu sntaanaapekssyaa| tatazca nIlAdau ya eva santAnaH paricchinno nIlajJAnena sa eva tena prApitaH / tena pramANaM niiljnyaanm| nyA0bi0TI0Ti0 pra011 / nanvevamapi paricchedakAlavartinaH prAparNa na sambhavatyeva / sarvasyaiva viSayasya kSaNikatvAt / tathA copadarzitArthaprApakatvaM nAma kasyacidapi jJAnasya nAstItyasambhavitaiva samyagjJAnatvalakSaNasya syaadityaashkyaah-amedeti| amedenaikarUpatvena tadevedamityAkAreNAdhyavasAyAt / upAdAnopAdeyakRtakSaNaprabandhaH sntaanstdgtstdaashritH| dharmo0 pra0 pU027 / / Page #43 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNotaH [kA0pR022,vi0pR023 gRhyamANaM hi cirasthAyIti gRhyate' iti [bahaTTIkA-] ; tadevaM vartamAnakSaNagrahaNakAle'nAgatAH kSaNA agRhItA api tena kSaNenA''kSiptA iti nAstyagRhItaprAptiH / apare vAhuH-santAnagatasya kSaNavivekasyArvA[11B]gdarzanena kartumazakyatvAnnIlaM yadA santAnAntaravyAvRttena rUpeNa sAmAnyena gRhyate tadA sarva eva kSaNA gRhItA bhavanti,' sarveSAM santAnAntaravyAvRttatvenAvizeSAt / anumAnAttu vizeSaH; anumAnaM vijAtIyavyAvRttimAtraviSayam, idaM tu sajAtIyavijAtIyavyAvRttaviSayamityAstAM tAvadidam / anumAnasya tvAropitArthaviSayatve'pIti / anumAnagrAhyasya sAmAnyAkArasya vakSyamANanItyA pratyakSagrAhyakSaNavad bahirasattvAdAropitatvaM vahnipratibaddhadhUmapradarzanadvAreNotpattermUlabhUtavastukSaNapAramparyaprabhavam, maNiprabhAmaNibuddhivat / taduktam maNipradIpaprabhayormaNibuddhayA'bhidhAvatoH / mithyAjJAnAvizeSe'pi vizeSo'rthakriyAM prati // [pra. vA. 2.57] liGgaliGgidhiyorevaM pAramparyeNa vastuni / pratibandhAt tadAbhAsazUnyayorapyavaJcanam // iti [a0 vA0 2.82] adhyavasitasyAvastutve'pIti / pratyakSeNAdhyavasito yaH santAnaH so'vastu yadyapi tathApi tadadhyavasAyajanakaM darzanaM vastubhUtasvalakSaNaprabhavam , anumeyAkArAdhyavasAyazca vastvAtmakamUlabhUtA[12A)gnipratibaddhadhUmakSaNadarzanaprabhava iti / anumAne tAvat pradarzanameva nAsti, vastuto'vastuviSayatvAt tasyeti zeSaH / yathAdhyavasAyamatattvAditi / yathA abhyavasAyaH sthitastathA padArthatattvaM na sthitam, adhyavasAyasyAvastuviSayatvAt, yathA ca sajAtIyavijAtIyavyAvRttaM tattvaM sthitaM 1 tatra yadyapi vastusthityA paricchinna-prApyayornAnAtvaM tathApi vyavahAro nirantarAparAparotpattaravidyAvazAcca hetuphalarUpaM kSaNapracayaM tadevedamityekatvenAdhimuJcanti tataH paricchedakAlabhAvinaH prApaNaM sambhavatyeva / dharmo0pra0 pR027 / tatra prathamAkSasannipAte ekakSaNAvasthAyi vastvasAdhAraNarUpaM sajAtIyetarabyAvRttaM svalakSaNasaMjJitaM pratyakSasya grAhyam / gRhItasantAnazca pratyakSapRSThabhAvimo vikalpasyAdhyavaseyaH / prApaNIyazca pratyakSasya santAna eva / kSaNasya prApayitumazakyatvAt / santAnazabdena cAvyaktagRhItavastunaH sadRzAparAparakSaNaprabandha ucyate / nyAyapravezavR050 pR074 / 2 anumAnaM ca liGgasambaddha niyatamartha darzayati / nyA0bi0 TI0 1.1 anumAnasya tvarthAvinAbhAvitvaM pAramparyeNa draSTavyam / dharmo0pra0 pR040 / arthasyAsambhave'bhAvAt pratyakSe'pi pramANatA / pratibaddhasvabhAvasya taddhetutve samaM dvayam // pramANavA0 bhA0 41173 dra0 Ti02pR011 4 yo hi bhAvo yathAbhUtaH sa tAliGgacetasaH / hetustajjA tathAbhUte tasmAd vastuni linggidhiiH||prmaannvaa02.81|| Page #44 -------------------------------------------------------------------------- ________________ kA0pR023, vi0pR025] nyAyamaJjarogranthibhaGgaH tathA adhyavasAtumazakyamityarthaH / saMvRtyA pramANalakSaNamiti / sadRzakSaNasantateradRSTAntarAlAyAH samutpAdAt tadekatvagrAhiNI buddhistattvasaMvaraNAt saMvRtiH / sAMvyavahArikasya lokavyavahAraprayojanasya, tenaiva tattvavyavasthAyAH kartuM zakyatvAt / yatnasAdhyadvayAbhAvAditi / yatnena hAnaM yatnena copAdAnaM yatnasAdhyadvayam / ubhayasya tulyakAlahAnopAdAnasya / na dhIzchatrAdivaditi / chatrAkhyaH zAkabhedaH / kAkoda(dumba ?)raH kapikacchuH / anye tu kAkodaravaditi paThantaH kAkodaraM sarpa vyAcakSate / nanu yAvAnpramANasya vyApAra ityupekSaNIyamaGgIkRtyAha / anukUlataditaravikalpopajana[na]tadanutpAdabhedAditi / amukUlavikalpaja1 gatizcet pararUpeNa na ca bhrAnteH pramANatA // abhiprAyAvisaMvAdAdapi bhrAnteH pramANatA / gatirapyanyathA dRSTA pakSazcAyaM kRtottaraH // pramANavA0 2.55-56 / vastUtpattera. bhrAntiriti cet / na / atatpratibhAsinastadadhyavasAyAt / maNiprabhAyAM maNibhrAntidarzanena vyabhicArAta / bhrAntaravastusaMvAda iti cet / na / yathoktenaiva vyabhicArAt / vitathapratibhAso hi bhrAntilakSaNam / tannAntarIyakatayA tu saMvAdo na pratibhAsApekSI / pramANavA0 svovR0 pR032 / 2 asadUpapadArthAlambanA hi saMvRtiH tattvasaMvaraNAt / pramANavA0 bhA0 pra0203 pararUpaM svarUpeNa yayA saMviyate dhiyA / ekArthapratibhAsinyA bhAvAnAzritya medinaH // tayA saMvRtanAnArthAH saMvRtyA medinaH svayam / amedina ivAbhAnti bhAvA rUpeNa kenacit // buddhiH khalu tadanyavyatirekiNaH padArthAnAzrityotpadyamAnA vikalpikA svavAsanAprakRtimanuvidadhatI bhinnameSAM rUpaM tirodhAya pratibhAsamabhinnamAtmIyamadhyasya tAn saMsRjantI saMdarzayati / sA caikasAdhyasAdhanatayA anyavivekinAM bhAvAnAM tadvikalpavAsanAyAzca prakRtiH yadevameSA pratibhAti / tadudbhavA sA ceyaM saMvRtiH saMvriyate'nayA svarUpeNa pararUpamiti / pramANavA0svo00 pR024 saMniyate Aviyate yathAbhUtaparijJAnaM svabhAvAvaraNAdAvRtaprakAzanAcca anayeti saMvatiH / avidyA moho viSayosa iti paryAyAH / bodhica050 pU0170 / pramANamantareNa pratItyabhimAnamAtra saMvRtiH / pravA0bhA0 34 3 prAmANyaM vyavahAreNa.. pramANavA0 1.7 / sAMvyavahArikasyedaM pramANasya lakSaNam / saMvyavahArazca bhAvibhUtarUpAdikSaNAnAmekatvena saMvAdaviSayo'navagItaH sarvasya / sAdhyasAdhanayorekavyaktidarzane samastatajjAtIyatathAtvavyavasthAna saMvAdamavadhArayanti vyavahartAraH / tadanurodhAt prAmANyaM vyavasthApyate / tattvatastu svasaMvedanamAtramapravRttinivRttikam / mano0 1. 7 / tato vyavahAraprasiddhamavayavina ekatvaM samAzritya yadeva dRSTaM tadeva prAptamiti vyavasAyAt pramANatAvyavahAraH / sa caikatvAdhyavasAyo dezakAlAyabhedAt / tadabhedo'pi tatsAmarthyasya sAmagrIjananAt / evaM bhAvibhUtayorapi tadekasantAnapatitatvena samAnArthakriyAtazcaikatvAbhimAnaH / pramANa vaa0bhaa0puu026| Page #45 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0pR023. vi0pR025 nanAt pramANam ,' taditarasya ananukUlasya vikalpasya ja[12 B]nanAdapramANam , ajananAt pramANaM na bhavati / apramANamiti paryudAsavRttyA pramANaviruddhaM gRhyate, dharmapratiSedhenAdharmavat ; pramANaM na bhavatIti tu prasajyapratiSedhasamAzrayaNena pramANarUpatAyA eva niSedhaH / sthairya tu tadapramANaM viparItAvasAyakaluSitatvAditi / kSaNikatAgrAhipramANena kSaNika iti yo'vasAyo janyate tadapekSayaivamuktam / dRzyavikalpyAvarthAvekIkRtyeti / ekIkaraNaM kaizcidabhedagrahaNaM vyAkhyAtam ; tadgrAhakamAnAbhAvAt taSayitvAparairbhedAgrahaNaM dRzya vikalpyayorekIkaraNamuktaM tadanena sUcitam-yadi vA avivekAt patasya prAptiriti / [dUratastasyA iti] darzanaM tato vyavasAyastata icchA, anyAni ca madhye jJAnAni tataH prAptiriti prApteratidUragatvaM pramANasya / arthapratItireva pramANakAryA'vadhAryata(te) yatastataH saiva tasya pramANasya vizeSaNaM yuktam 'arthapratItijanakaM pramANam' iti, prAptestu pramANakAryatvAbhAvAt 1 tasmAdadhyavasAyaM kurva deva pratyakSaM pramANaM bhavati / nyA.bilTI 1.21 / pratyakSaM sannihi tarUpAdimAtragrAhi vikalpAntareNai katvAdhyavasAye sati pravartakam / pramANavA. bhA0 pR0 216 vyavasthApayatIti vyavasthApakaH / sa ca tadbalotpanno'pyanurUpo draSTavyaH / ananurUpavikalpena vyavasthApitayorapi vyavasthApyavyavasthApanayorananupapatteH / yathA marIcIdRSTvA tadbalotpannena vikalpenAvasthApyamAnayojalasArUpyajJAnayone tthaabhaavH| dharmottarapra. pR084 2 naJsamAse abrAmAgamAnayetyatra pUrvapade navyuttarapadArthasambandhini kSatriye lakSaNA / aghaTaH paTa ityAdau paryudAsArthe nazyapi sAmAnAdhikaraNyAd abhAvavallakSaNA / vyAse'pi-na ghaTaH paTa ityAdau / yathA zuklapaTa ityatra shuklvllkssnnaa| na pacatItyAdI kriyA sambandhe, bhUtale na ghaTa ityAdau prasajyapratiSedhe tu najo mukhyArthatA / 'yajatiSu ye yajAmahaM karoti, nAnuyAjeSu' ityatra paryudAse naJ / tenAyamarthaHnAnuyAjeSu (anuyAjavyatirikteSu) yajatiSu, 'ye yajAmaha' iti mantraM karoti, iti / tatvaci. 4 / pratiSedhaparyudAsayoH svarUpamuktamabhiyuktaiH-pratiSedhaH sa vijJeyaH kriyayA saha yatra naJ / paryuH dAsaH sa vijJeyo yatrottarapadena naJ / nyA0si0ma0pra04 pR048 / 3 draSTavyam vAcaspatyama pra044964 vyAkhyAtAra evaM vivecayanti, na tu vyvhaarH| te tu svAlambanamevArthakriyAyogya manyamAnAH dRzyavikalpyAvAvekIkRtya pravartante / pramANavA0 svo0vR0 pR025 / dRzyo'rthaH svalakSaNam / vikalpyo'rthaH sAmAnyapratibhAsaH / to ekIkRtya svalakSaNa mevedaM vikalpabuddhayA viSayokriyate zabdena codyata ityevamadhi mucyArthakriyAkAriNyarthe pravartante / pramANavA0karNa0 tI pa0170 / tathApi vikalpajJAnAd bAhyAbhimukhI pravRttistadathinAM na syAt / tasmAdalIkabAhyameSAM viSayaH / bAhyamedAgrahazcAsya bAhyatvaM na punarbAhyAmedagrahaH, vikalpagocare vAho sadabhedagrahasthAzakyatvAt / tasmAnnirvikalpakapRSThabhAvino vikalpAH tadupanItabAhyasvalakSaNamedaM svagrAhyAlIkasyAgRhNantaH tadabhimukhaM pravartayanti vyavahartRn arthinaH, pAramparyeNa tatsambandhAt prAptena visaMvAdayanti lokam / teSAM ca vikalpaviSayANAM na taireva vikalpaiH parasparato bhedo gRhyate nApi vikalpAntarairiti medAgrahAdame damabhimanyate puruSaH / nyA0 tA0 TI0 2.2.65 (pR. 845) / dra0 Buddhist Logic Vol. 1 pR0403 / Page #46 -------------------------------------------------------------------------- ________________ kA0pR026,vi0pR028] nyAyamaJjarIgranthibhaGgaH kathaM tadvizeSaNatvaM 'prApakaM pramANam" ityuktamityarthaH / ato'rthapratItijanakaM pramANam nArthaprApakamiti / viSayAkArapariNatendriye[13A]ti / viSayAkArapariNatAnAmindriyANAM yA vRttirviSayanirbhAsaH pratibhAsaH, sa ca nirbhAso nirvikalpakarUpaH, tadanupAtinI tannirbhAsA yA buddhivRttinizcayAtmikA [sA] savikalpakajJAnarUpA / yo hi jAnAti buddhayata iti / jJAnabodhAdhyavasAyAnAM sAGkhyairbuddhivRttirUpatayA'bhyupagamAt / tathAhi-dharmAdiguNASTakamadhye'tItaviprakRSTAdiviSayo'vagama AtmaviSayo vA buddhigato jJAnazabdena niruktaH, adhyavasAyazabdena cArthanizcayaH, bodhazabdena cAdhyavasAyajanako vyApAra iti / acetanatvAnmahata iti / acetanatvaM ca vikAritvAdisamanugamAt / puMso buddhivRttyanupAtitA avasthAyA dhAritvam / sAkAra jJAnavAdAcceti / a[trA]pi buddhivRtteviSayAkAranirbhAsapariNAmalakSaNAyA abhyupagamAt / samAkhyAnirvacanasAmarthyasahitAditi / samAkhyAyAH samanugatAyA AkhyAyAH pramANamityasyA yannirvacanaM 'pramIyate'nena' iti vyutpattistasya yat sAmarthya zaktivizeSastatsahitAt sApekSAd / rAjA svArAjyakAma iti / svenAtmanA rAjate anyAnabhibhUyeti svarAT tasya ta(tad?)[13B]vidhIyate dravyadevatAtmakakArakasampAdyatvAd yAgasya / parasparaviruddhavidhyanuvAdAdirUpApatte....[tasmA]ddhi svArAjyaM prati yAgasya vidhAnAd vidheyatvam , tatsiddhayarthamupAdAnAdupAdeyatvam , tadarthatvenAvagamAd guNatvam / yadA tu guNaH tatra vidhI 1 nanvartha kriyAprApakatvAt pramANam / prAmANyaM ca kimarthakriyAjJApakamatha kArakam ? na tAvat kArakatvAt pramANam, karaNaM hi tadA syAt / atha jJApakatvAt pramANamucyate, tadapyayuktam, sAdhanajJAnamantareNApi arthakriyopalabdhA / pramANavA0bhA0 pR026| bhartho'pyasAvaprApto'pi zakyaprAptiko darzita iti prApita ucyate / ata eva prApaNazaktireva jJAnasya prAmANyam / dharmottarapra0 pR0 19 / prAmANyaM ca......tatprAraNe zaktiH / nanvastu prApaNe zaktiH prAmANyam paramasau nArthAdutpadyate / ratnakIrtini0 pra0 90 / yasmAt prAparka vijJAnaM pramANa miSTamasmAbhiH tasmAt sA ca prApaNazaktirarthaparicchittireva nArthAdutpattyAdikamiti / nyA0biSTI.Ti. pR040 / 2 rUpAdiSu paJcAnAmAlocanamAtramiSyate vRttiH / sAMkhyakA0 28 / ubhayAtmakamatra manaH sngklpkm...| sAMkhyakA. 27 / Aha bhavatu tAvad grahaNamAtramindriyavRttirapratyayA / grahaNapratyayaprakAzAnAmidAnI ko bhedaH? ucyate-viSayasamparkAt tAdrUpyApattirindriyavRttigrahaNam, tathA viSayendriyavRttyanukAreNa nizcayo gaurayaM zuklo dhAvatItyevamAdiH pratyayaH / yuktidI0 pR. 103 / AlocitamindriyeNa vastu 'idam' iti sammugdham 'idamevaM naivam' iti samyak kalpayati vizeSaNavizeSyabhAvena vivevayatIti yAvat / sAMkhyata kau0 27 / 3 mudritamAryA tu vAdAMzca iti pATho vartate / Page #47 -------------------------------------------------------------------------- ________________ 16 bhaTTazrIcakradharapraNItaH [kA0pR027, vi0pR029 yate tadA [ yAgasyAnuvA]] dAdanUdyamAnatvam, guNasya vidhAtumuddiSTatvAduddezyatvam, tadarthatvena guNasyAvagamAt pradhAnatvam / tadevaM vidheyatvamupAdeyatvaM guNatvamiti trikamanudyamAnatvaM nirdezyavaM pradhAnatvamiti trikeNa virudhyate' / tantreNA''vRttyA veti / yatra dvAvardhinAvarthe yugapadekaM zabdaM prayoktuM prabhavatastatra tantryavahAra: yathaikaM dIpaM yugapad bahavazcintakAzchAtrAH prayuJjate, yatra tu yugapat prayoktuma ma sA) mA (ma) tatra tantrapratyanIkabhUtA AvRttiH, yathA asahabhojinAmekaM pAtraM yugapadbhuji[ 14A] kriyAyAmadhikaraNabhAvamapratipadyamAnaM krameNa pratipadyate / AvRttau hi pUrvArthasiddhi sApekSatvAduttarArthasiddheyu(yu) gapat prayoktRtvAbhAvaH / taduktam -- analArthyanalamiti / analasyApi tatra pratibhAsAnna tiSThedanyasyApi ca pratibhAsAnna pratiSTheta na gacchet analArthinastadanyapratibhA se kathaM prasthAnaM syAditi / itarathA vyavahArAbhAvAditi / yAvat taditaravyavacchedena jale'jalarUpatAyA abhAvena jalameveti vikalpena na nizcIyate tAvat tadarthinAM tatra pravRttirUpo vyavahAraH kathaM syAditi / utprekSAmAtraniSThitazaktaya iti / bahirasannapyAkAro'vidyopaplavAda vikalpairutprekSyate samullikhyate / tAvatyeva ca vikalpAnAM vyApArapariniSThA dRSTA na punarvastudarzane'pi / tathAhi - samastendriyavRttivyApAranirodhe vikalpayanta utprekSAmaha iti vaktAro bhavanti na tu pazyAma iti / jJAyate badhirAdiSviti / sati zravaNendriye grahaNAcchrAvaNaH zabdo badhirAdiSu ca zravaNendriyavaikalyAdasati zravaNe grahaNAbhAvAditi / apratyakSopalambhasya nArthadRSTi [ 14B] : prasiddhayati / apratyakSa upalambho yasyArthasya tasya dRSTidarzanaM na prasiddhyatItyarthaH / sApekSeNApyarthazabdena gamakatvAt samAsaH / 6 1 yajeta vAjapeyena svArAjyArthItyasau guNaH / nAma vA, guNatA tantrayogAd guNaphaladvaye // sAdhAraNayajeH karmakaraNatvena tantratA / trikadvayaM viruddhaM syAt tantratAyAM phalaM prati // upAdeya-vidheyatva-guNatvAkhyaM trikaM yajeH / uddezyAnUktimukhyatvatrikaM tasya guNaM prati // nyAyamA0 1.4. 6 / 2 hetubi0 pR0 67 / 3 vyavahAre'pyanyaparihAreNa pravartanAt / pra0vA0svo0 pR038 / 4 darzanaM cArthasAkSAtkaraNAkhyaM pratyakSavyApAraH / utprekSaNaM tu vikalpa vyApAraH / tathAhi -parokSamarthaM vikalpayanta utprekSAmahe na tu pazyAma iti vikalavyApAramanubhavAdadhyavasyanti / nyAyabi0TI0 pR086 / 5 zlokavA * anu0 60 / 6 pra0 vi0 pR0 96 / ciyAstadrUpayA jJAne niruddhe'nubhavaH katham / svaM ca rUpaM na sA vettItyusanno'nubhavo'khilaH // dhiyA'tadrUpayA'grAhyajJAnasvarUpayA niruddhe grAhye jJAne kathamanubhavaH ? svakAle jJAnaM na vedyate grAhakakAle prAyasyaivAbhAva iti kathaM buddhivedanam ? svaM ca rUpaM svanmate sA buddhirna vettItyanubhavo'khilo'rthasya jJAnasya cotsannaH syAt / jJAnaprakAzo hyarthaprakAzaH / sa ca svaparakAlayornAstIti prakAzo na syAt sarvasya / pra0vA0 mano 2. 427 / tulanA - aprasiddhopalambhasya nArthavittiH prasidhyati / tattvasaM 02074 7 Page #48 -------------------------------------------------------------------------- ________________ kA0pR0 31, vi00 34] nyAyamaJjarIgnanthibhaGgaH darzanasamanantarotpattyavAptadarzanacchAyeti / yathA'rthajatvAd darzanaM dezakAlAdyavacchinnasya idantayA'rthasya grAhakaM tathA darzanAnantaramutpadyamAno vikalpo'pi tacchAyAdhAritvAdarthapratibhAsI bhavan pratyakSAyate, yathA lAkSAnuraktasphaTikazakalasamanantaravRtti sphaTikazakalAntaramapi lAkSAnuraktamiva pratibhAsate tathA arthanirbhAsArthajadarzanAvyavahitotpattirvikalpo'pyarthanirbhAsa ivetyarthaH' / sAmAnyAkArapraviSTa iti / vikalpAropitayoreva hyAkArayoH pratibandhagrahastAdRzasyaiva cAnumeyateti / / anyatra pratibandho vastunoH / anyatra tadgrahaNopAyo'nvayavyatirekalakSaNaH vikalpAropitadhUmasAmAnyasya tadAropitenaiva vahanyAkAreNa, tayorgRhItuM zakyatvAt / na dhUmasvalakSaNasyAgnisvalakSaNena, tayoranyatrAvR[15A]tteH / anyatra pravRttimAptI, bAhye bAhyonmukhatayA pravRttestasyaiva ca prApteH / kaitavaM dyUtakAravRttamasamIkSyAbhidhAnAt / 1 bhadhigate tu svalakSaNe latsAmarthya janmA viklpstdnukaarii...| hetubi0 pR. 53 / 'adhigate tu svalakSaNe' AlocanAjJAnena 'tatsAmarthyajanmA' svalakSaNAdhigamabalabhAvI 'vikalpastadanukArI' sAkSAdanutpatterdarzanasaMskArAdheyavazAcca spaSTanIlasvalakSaNAkArAmukArI dRzyavikalpyayozcaikIkaraNAdevamuttyate / hetubi TI0 pR. 33 / sarva eva hi vikalpo'spaSTasvalakSaNAbhaH / naulAdi pazyatastu nirvikalpayato yaH spaSTArthapratibhAsAbhimAnaH sa tadvikalpasamasamayajanmano nirvikalpasya prasAdAt / hetubi. TI.A. pra. 287 / 2 nanu liGgamapi liGgivat sAmAnyameva / tathA dhUmaH kRtakaM vetyeva na liGgam / ki tahi? vahnikAryatayA'nityatvavyApyatayA ca gRhItam / na ca vizeSe vyAptigrahaH / sAmAnya ca nAdhyakSagamyam / vikalpamAtreNa tatpratItAvanAzvAsaH / naiSa doSaH / pratyakSeNa kAraNakAryayordhyAvRttidvayaviziSTayohItayovijAtIyavyAvRttyAzrayeNotpannavika. lpena kacidanumAnena vyAptiM gRhItavataH pazcAd dhUmakRtakatvAdidarzanAt tAdrUpye kAryavyApyabuddhirligabuddhiH / sA ca tatpratibandhAdanumAnameveti naastynaashvaasH| pra0vA mano02.81 / 3 tathA'numAnamapi svapratibhAse'narthe 'rthAdhyavasAyena pravRtteranarthagrAhi / sa punarAropito'thoM gRhyamANaH svalakSaNatvenAvasIyate yataH, tataH svalakSaNamavasitaM pravRttiviSayo'numAnasya / anarthastu grAhyaH / nyAya bi0 TI0pra072 / nanu ca tathAvidhaM sAmAnya vikalpagocaro'vastu / tadviSayatve'numAnasya kathaM bAhya pravartakatvaM tatprApakatvaM ca, yataH prAmANyamasya syAditi cet| ucyate,vikalpAH khalvete'nAdyavidyAvazAt svapratibhAsamanagnivyAvRttamavasyanto bAhyo'pyanagnivyAvRtta iti tadadhyavasAnameva bAyo bahniradhyava. sita iti manyante / anagnivyAvRttatayA bAhyasadRzavanyadhyavasAya eva bAhyavahUnyadhyavasAyaH / tayovivekApratipatteH / ata eva te vikalyA dRzyavikalpyAvarthAve kIkRtya bAhya loka pravartayanti / ... bAhyasambaddhatvAccAnumAnavikalpaH saMvAdakaH, adhyavaseyApekSayA ca pramANam / tadAha nyAyavAdI-"bhrAntirapi sambandhataH pramA' iti| dharmottarapra0 pra078 / anumAnasya svarthAvinAbhAvitvaM pAramparyeNa draSTavyam / dharmottarapra0pR040 / liGgavikalpasya ca svalakSaNadarzanAzrayatvAt paramparayA vastupratibandhAdavisambAdakatvam maNiprabhAyAmiva maNibhrAnteH |...n hi dhUmasva lakSaNasya liGgatA'vasthApayituM yuktA, tasyAsAdhAraNasya sapakSe vRttyabhAvAt...hetubi0dI. pR024| Page #49 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0032, vi0034 buddhayAruDhatvavarNanAditi / "sarva evAyamanumAnAnumeyavyavahAro buddhayAruDhena dharmadharminyAyena siddhayati'' iti' varNanAt / buddhiratra viklpjnyaanmbhipretaa| dvitIyaliGgadarzanam / sambandhagrahaNakAlApekSayA parvatAdau / nanu kSaNikatvena vinaSTatvAt kathaM sa eva pratyakSaH parokSo bhavediti / tannetyAha-kSaNabhaGga niSetsyAma iti / yathA darzanaviSayIkRtasya svalakSaNasya prApyasya cAnyatve'pi santAnApekSayaikatvamabhyupagamya pradarzitaprApakatvaM pratyakSasya bhaNyate, tadvat kSaNikatve'pyekasantAnApekSayaikaviSayatvaM pratyakSAnumAnayoH kimiti neSyata iti bhAvaH / zabdAttu tadavacchinnA vAcye sajAyate matiriti vkssymaannprvrmtenaah| 1 svabhAvapratibandhe hi satyartho'rtha na vyabhicarati, tadAtmatvAt / tadAtmatve sAdhyasAdhanamedAbhAva iti cet / na / dharmabhedaparikalpanAditi vkssyaamH| tathA cAha-"sarva evAyamanumAnAnumeyavyavahAro buddhyArUDhena dharmadharminyAyena" iti / medo dharmadharmitayA buddhathAkArakRto mArtho'pi, vikalpabhedAnAM svatantrANAmanarthAzrayatvAt / pra0vA svo vR0 pR02 / AcArya dignAgenApyetaduktamityAha-tathA cetyAdi / sarva eveti yatrApi sAdhyasAdhanayoragnidhUbhayorvAstavo bhedastatrApi svalakSaNena vyavahArAyogAt / anumIyate'nenetyanumAna liGgam , anumeyaH sAdhyadharmI sAdhyadharmazca, teSAM vyavahAro nAnAtvapratirUpaH buddhayArUDhena dharmadharmiNorbhedastena, buddhipratibhAsagatena bhinnarUpeNa medavyavahAra iti yAvat / yadi tarhi buddhiparikalpito dharmadhamivyavahAra evaM tahi kalpitAddhetoH sAdhyasiddhiH prAptA / tatazca hetudoSo yAvAnucyate sa sarvaH syAt / tadAha bhaTTaH--yadi vA vidyamAno'pi medo buddhiprakalpitaH / sAdhyasAdhanadharmAdevyavahArAya kalpyate // tato bhavatprayukte'smin sAdhanaM yAvaducyate / sarvatrotpadyate buddhiriti dUSaNatA bhavet // iti // [ lo0vA nirAla. 171-72] atrAha-bheda ityaadi| etadAha-artha evArtha gamayati kevalam / dharmadharmitayA'yaM dharmo'yaM dharmIti yo medo nAnAtvam , ayameva buddhayAkArakato bayA parikalpito nArtho'pi na liGgamapi buddhayAkArakRtam / vikalpanirmitAdeva liGgAt kasmAdarthapratipattirna bhavatItyAha-vikalpetyAdi / vikalpamedAnAM vikalpavizeSANAmicchAmAtrAnu. rodhitvena svatantrANAmanarthAzrayAdarthApratibaddhatve sAkSAdanutpatte lambanatvAdityarthaH / pravA0 karNa pR024| 2 liGgadarzanAni tAvat trINi / tAnImAni-yadA prathama dRSTAntarUpa upAtte mahAnasAdau yad dhUmadarzanaM tat prathamaM liGgadarzanam, yadA tu anyatra parvatAdau yad dhUmadarzanaM tad dvitIyam, yadA punaH 'vahivyApyadhUmavAnayaM parvataH' itirUpo yo liGgaparAmarzastat tRtIyam / asmin sandarbha nyAyabhASyaM draSTavyam (1.1.5)-"tatpUrvakamityanena liGgaliGginoH sambandhadarzana liGgadarzanaM cAbhisambadhyate / liGgaliGginoH sambaddhayordarzanena, liGgasmRtirabhisambadhyate / smRtyA liGgadarzanena cApratyakSo'rtho'numIyate // " 3 nyA0ma0(kA0)dvi0bhA0pR025, nyA0 maM0(vi0)pR0453 4 ko'yaM pravaro nAma iti cintanIyam / nyAyasUtrakAragautamasya vizeSaNarUpeNa 'pravara' iti zabdaH vArtikakAreNa vRttikAreNa ca prayukta iti / yathA-'yadakSapAdaH pravaro munInAM' (vAti ka. pR02); 'eSA munipravaragotamasUtravRttiH' (vRtti0)| kintu atra vivakSitaH pravaraH nyAyasUtrakArAd bhinnaH / pravaro bhASyavivaraNakAraH iti cakradharasya matam [39B] | Page #50 -------------------------------------------------------------------------- ________________ vi0pU037] nyAyamaJjarIgranthibhaGgaH re stanayitnuzabdazravaNAt taddhetorvAyvabhrasaMyogavibhAgAdeH prijnyaanm'| [15B] suzikSitacArvAkA udbhaTAdayaH / tasya tajjJAnagrAhyatveti / tasya gopiNDasye tajjJAnagrAhyatvamupamAnajJAnagrAhyatvam / tadanyathAnupapatyeti / vAcakazaktireva nityatvaM vinA nopapadyate, sambandhajJAnakAlagRhItasya vyavahArakAle'sattvAt / kA0 pR035, prameyAnupravezaprasaGgAditi / jIvato yo gRhAbhAvaH sa labdhAtmabhAvaH pakSadharmavAsAdanadvAreNa hetutAM pratipadyate, tasya tu gRhAbhAvasya jIvanaviziSTasya bahirbhAva vinAtmalAbha eva nAsti, tadA'kSepeNaivAtmalAbhAt; ityanumAnaprameyasya --- liGgagrahaNasamaya eva - tadgrahaNaM vinA liGgagrahaNAbhAvAd gRhItatvena prameyAnupravezitA / imAmevottaragranthenAbhivyanakti / pramANadvayasamarpiteti / pramANadvayenAgamA'bhAvAkhyenaikadevadattaviSayo yau bhAvAbhAvo viruddhau samarpitau tayoH samarthanArthamavirodhenAvasthAnArtham / prameyadvayaM parAmRSatyeveti / prameyadvayamAgamAbhAvasambandhi bhAvAbhAvAtmakaM parAmRzatyupapAdakatvena, yaH abhAvaH sa gRhe, yastu bhAvaH sa bahiriti / anyathA tatsaMghaTanAyogAditi / 1 draSTavyam nyAyabhASyam (2.1.3) / 2 na hyadRSTArthasambandhaH zabdo bhavati vAcakaH // tathA cet syAdapUrvo'pi sarvaH sarva prakAzayet / sambandhadarzanaM cAsya nA'nityasyopapadyate // samba ndhajJAna siddhizced dhruvaM kAlAntara sthitiH / anyasmin jJAtasambandhe na cAnyo vAcako bhavet // gozabde jJAtasambandhe nA'zvazabdo hi vAcakaH / zlo0vA0zabdani0241-44 / nityastu syAd darzanasya parArthatvAt / nityaH zabdo bhavitumarhati / kutaH ? darzanasya parArthatvAt / darzanamuccAraNaM tatparArtha paramartha pratyAyayitum / uccaritamAtre hi vinaSTe zabde na cA'nyo'nyArthaM pratyAyayituM zaknuyAt / ato na parArthamuccAryeta / atha na vinaSTastato bahuza upalabdhatvAdarthAvagama iti yuktam / zAbarabhA0 1.1.18 / arthapratipattyanyathAnupapattyA tu nityasvameva yuktam / na hi pratyuccAraNamanyasyAnyasya kriyamANasyArthapratyAyakatvaM saMbhavati sambandhaprahaNAsambhavAt agRhItasambandhasya cApratyAyakatvAt / na cAnyasmin gRhItasambandhe'nyasya pratyAyakatvaM sambhavati / zAstradI0 pR0559 3 gehAbhAvatvamAtra tu yad svatantra pratIyate / ma tAvatA bahirbhAva caitrasyaivAvadhAryate // siddhe sadbhAvavijJAne gehAbhAvadhiyAtra tu / gehAdutkAlitA sattA bahirevAvatiSThate // tenAtra nirapekSasya vyabhicAro mRtAdinA / yasya tvavyabhicAritvaM na tato'nyat pratIyate / tasmAt pratyakSato gehe caitrAbhAve hyabhAvataH / jJAte yat sattvavijJAnaM tadeveda bahiH sthitam // pakSadharmAtmalAbhAya bahirbhAvaH pravezitaH / tadviziSTo'numeyaH syAt pakSadharmAnvayAdibhiH // zlo0vA0 arthApatti023-27 / na caitramAtreNa vizeSita gamayati, mRte'pi bhAvAt / nApi jIvanamAtreNa, caitrabahirbhAvAbhAve'pi devadattavahirbhAve sadbhAvAdityarthaH / ubhayavizeSitasya tu gRhAbhAvasya bahirbhAvasAdhakatvam, tasya copapattirbahirbhAvAvagatipUrviketi na tadavagatau tasya liGgatvam / umbekaTIkA 0 zlo0vA0 arthApatti0 25-26 / Page #51 -------------------------------------------------------------------------- ________________ 20 praNAtaH bhaTTazrIcakradharapraNItaH [ jaay'uuo47, bior023 ekavastuviSayayorbhAvAbhAvayoH saMmIlanAyAH abhAvAdityarthaH / evamarthApatteApAraM pradarya phalatastu tasya niyamAMza eva paryavasAnamiti darzayitumAha-atazca yeyamAgamAditi / pUrvaM hyaniyatadezatayA pratipa[ 16A ]ttirabhUt , gRhAbhAve tu kutazcitpramANAdavagate saMvinneti niyatadezatayotpAdAt / evaM ca sati yadyapi jIvato gRhAbhAvenAtmalAbhasamaya evA''kSipto bahirbhAvastathApi niyamasya pUrvamanavagatasyAvagamAdasti pRthak prameyalAbhaH, AkSiptabahirbhAvasya labdhAtmalAbhasya gRhIterbahirastIti niyamAvagatiparyantatvAt / tadato vailakSaNyAditi / na hyanumAne gamakaM gamyAkSepapUrvakamAtmAnamAsAdya niyamAMze vyApriyate ityarthaH / taduktam - 'dhUmAvagamavelAyAM nAgnyadhInaM hi kiJcana' iti' [zlo0 vA0 arthApatti0 20] / na ca vibhAvarIbhojanalakSaNo'rtha iti / ekasmin kriyApade prayukte sarvakArakAkSepasiddhiH, kArakapade vA prayukta ekasmin sarvakriyAkSepAt kArakapadaM kriyApadaM ca kArakAntarakriyAntaravyAvRttaya upAdIyate / yathA 'gAmAnaya' iti gAmityanenaiva kriyAmAtrAkSepAd Anayeti badhAnetyAdivyAvRttyarthaM kalpyate / tasmAd bhedo vAkyArtha iti bhedavAkyArthavAdimatam / na ca parasparAsaMsRSTAvanyato bhettuM zakyau / ataH saMsargapratItistatrA''rthI / sAkAGkSANAM vA parasparasambandhAt saMsoM vAkyArthaH; arthAntarAdabhinnayozca saMsargoM nopapadyata iti bhedapratItistatrA''rthI / viniyoktrI zrutiryatra kalpyA prakaraNAdibhistatra vyAptibodho'pi durghaTa iti sambandhaH / prakaraNAdibhiriti liGgAdipramANapaJcakaparigrahaH / kazcittu 'vIhI16B] navahanti' iti dvitIyAzrutito'pi 'bIhyartho'vaghAtaH' iti zrutyantarakalpanamicchati / liGgena zratikalpanaM yathA 'barhirdevasadanaM dAmi' iti[mai0saM01.1.2] mantrasyAbhidhAnasAmarthyalakSaNena liGgena bahirlavanamanena mantreNa kartavyamiti zruteH parikalpanam / tathAhi devAH sIdantyasminniti devasadanaM barhirdAmi lunAmItyabhidhAnasAmarthyam / vAkyAd yathA 'aruNayaikahAyanyA somaM krINAti' iti [tai0saM0 6.1.6.7] 1 zlovvA0arthA0 20 / mudrite tu zlokavAti : 'na tadgrahaNavelAyAM' iti pATho vartate / 2 dra0 zA0bhA0 3.3.7.14 / etasya vidheH sahakArabhUtAni SaTpramANAnizrati-liGga-vAkya-prakaraNa-sthAna-samAkhyArUpANi |...ttr nirapekSo ravaH zrutiH |...seyN zrutiliGgAdibhyaH prabalA |...shbdsaamrthy liGgam |...tdidN li vAkyA dibhyo balavat |...smbhivyaahaaro vAkyam |...tdidN vAkyaM prakaraNAdibhyo balavat |...ubhyaakaakssaa prakaraNam / ... idaM ca sthAnAdibhyo balavad |...deshsaamaany sthAnam |...tcc sthAnaM samAkhyAtaH prabalam / ...samAkhyA yaugikaH zabdaH / arthasaM0 pra0 24-51 Page #52 -------------------------------------------------------------------------- ________________ 21 kA0037, vi0040] nyAyamaJjarIgranthibhaGgaH zrutyA krayArthayoraruNaikahAyanyokyiAdekakriyAsambandhanibandhanAdekahAyanIdravyAruNaguNayoH parasparasambandhAvagamakazrutiparikalpanam / prAbhAkarAstu vAkyodAharaNam 'aruNayA krINAti' ityevamAhuH; krINAtipadAruNapadasambandhAtmakAd vAkyAdasmAdevAruNAyAH krayArthatvaM pratIyate, na tRtIyayA zrutyA / sA hi kArakamAtre akriyAzeSe'pi dRSTA / yathA 'godohanena' pazukAmasya praNayet' iti [Apa0au0 1.16.3] phalArthatvAdapraNayanArthasyApi godohanasya kArakatayaiva praNayanena samba[17A ]ndhaH, na praNayanazeSatayA / yathA ca zAlyartha kulyAnAM praNItAnAM ya AcamanapAnAdinA sambandho nAsAvAcamanAdizeSatayA api tu kArakatvena, evaM tRtIyAyA ataccheSabhUte'pi prayogadarzanAnna tataH zeSatvanizcayaH, kintu padAntarasambandhAtmakavAkyAdeva / ato'tra 'aruNayA krINAti' iti na tRtIyayaiva zeSatvapratipattiH, api tu krINAtipadasamabhivyAhArAtmakAd vAkyAdevetyAhuH / prakaraNAt 'samidho yajati' [zatapathabrA0 2.6.1.1.]ityAdInAM prayAjAdInAM darzapUrNamAsaprakaraNe zravaNAt tAdarthyapratipAdakazrutikalpanam / sthAnAd yathA 'dabdhirnAmAsya dabdho'haM bhrAtRvyaM dabheyam' iti tai0saM0 1.6.2.4.] mantrasyopAMzuyAjasya sthAne krame sannidhAvAgnAtasya prakaraNAt sakaladarzapUrNamAsArthatve prApte sthAnAd dezasAmyAdupAMzuyAjArthabhAvagamakazrutiparikalpanam / anAmnAtakartRkeSu puroDAzAdiSu padArtheSvAdhvaryavamityAdisamAkhyayAdhvAMdikartR[17B]katvapratipAdayitRzrutikalpanaM yat tat samAkhyAyAH / bhAvAbhAvobhayadharmakasyeti / yadAhanAsiddhe bhAvadharmo'sti vyabhicAryubhayAzrayaH / dharmo viruddho'bhAvasya sA sattA sAdhyate katham // [pra0 vA0 3.190]iti / vAkyAthai hi samagrAMze / vAkyArtho hi devadattasya pInatAkhyena dharmeNa kAlavizeSAvacchinnasvakAraNabhUtabhojananiSedhasahitena saMsargaH / sa yadi rAtrau na bhuGkte kadA tarhi bhuGkte ?, bhojanaM vinA ca kathaM pIna iti sApekSatvAd duHsthito na samaprairapekSitairazaiH paripUritaH, yadA susthito nirAkAGkSo bhavati tadA'sau vAkyena pratipAdito bhavati / bhAvatastu nirAkAGkSasya pratipAdakaM vAkyamucyate / yadAhuH sAkAGkSAvayavaM bhede parAnAkAGkSazabdakam / kriyApradhAnaM guNavadekArtha vAkyamucyate // [vAkyapa0 2.4] 1 gauyate'sminniti godohanam / yasmin pAtre gRhe pratidinaM gaurduhyate tat pAtra godohanazabdenocyate / 2 dadhirdhAtukamAyudham / jai0nyaa0maa03.3.5| 3 dabheyam hiMsyAm / 1 madhvaryavamiti samAkhyAtAni karmANyadhvaryuNA kartavyAni / hautramiti ca hotraa| zA0bhA0 3.3.6.13 / Page #53 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH kApR037, vi0pR0 40 samagrAMzaparipUraNaduHsthita iti tu pAThe samagrAMzAnAM paripUraNAya paripUrayituM paripUraNanimittaM duHsthita iti vyAkhyeyam / samagrAGgaparipUraNeti tu pAThe spaSTa evArthaH / yA mantrairaSTakAliGgairiti / yAM janA abhinandanti' rAtriM dhenumivA''yatI[m] / saMvatsarasya yA patnI sA no astu sumaGgalI] // [18A] [athava0 3. 10] aSTakAyai surAdhase svAhA / ityAdayo mantrA aSTakAdikarmavizeSaprakAzakA dRzyante, na cAvihitasya prakAzanamasti; vihitAnAM karmaNAM prayogakAle mantraiH prakAzanAt / ato mantraprakAzanAnyathAnupapattitaH 'aSTakAH kartavyAH' iti [Azva0 gR.] vaidika vidhiparikalpanam / zrutiliGgAdibhiryA ceti prAgvyAkhyAtam / vizvajityadhikArazceti / 'vizvajitA yajeta'iti [tAMbrA0 19.4.5] hi tatra zrayate / yajeta yAgaH kartavya iti / sa ca niSphalaH, kathaM kartavya iti ? tatkartavyatAsiddhaye phalAkSepaH, taccAdhikAranimittatvAdadhikArazabdenoktaM phalam / athavA 'vizvajitA yajeta' iti kevalA preraNA zrUyate / sA ca preyaM vinA kasyeti tasyA anupapattyA svargakAma iti preryasamarpakapadaparikalpanam / yAgasya kartavyatA tadviSayapreraNAvazAd bhavati / adhikriyata ityadhikAraiH svargakAmaH preryastasya kalpanA / 'saurya cakai nirvayet brahmavarcasakAmaH' iti tai0saM0 2.3.2.3] atra brahmavarcasaM prati sauryasya carAvidhAnaM zrUyate / na cAnavagatasvarUpasyAtra vidhAnaM sambhavati / ato'dhikAravidhyanyathAnupapattyA karmasvarUpAvagamakasyotpattividhikalpanam / darzapUrNamAsayoH hi 'Agneyo'STAkapAlo bhavati' tai0saM0 2.6.3.3] ityAdivAkyebhyo'vagatasvarUpayoH svarga prati 'darzapUrNamAsAbhyAM yajeta svargakAmaH' [ ] iti vidhAnAt / 'aindrAgnaM caraM nirvapet [18B] . 1 mudritAtharvavede tu 'pratinandanti' iti paatthH| nanu nopalabhanta evaMjAtIya prantham / anupalabhamAnA adhyanumimIran, vismaraNamapyupapadyata iti / tadupapannatvAt pUrvavijJAnasya traivarNikAnAM smaratAM vismaraNasya copapannatvAd pranthAnumAnamupapadyata iti pramANaM smRtiH / aSTakAlijhAzca mantrA vede dRzyante 'yAM janAH pratinandanti' ityevamAdayaH / tathA pratyupasthitaniyamAnAmAcArANAM dRSTArthatvAdeva prAmANyam / zA0 bhA0 1.3.1. / 3 karmajanyaphalasvAmyabodhako vidhirdhikaarvidhiH| karmajanyaphalasvAmyaM karmajanyaphalabhoktRtvam / arthasaM0, pR072| 4 sauryacarau caruH sthAlI kiM vA'nna laukikokkitaH / sthAlyasyA zrapaNaM yogyaM kapAlavikRtitvataH // vidvacchatiprasiddhayA'nnaM devatA tddhitoktitH| yogyatvena pradeyaM tatpuroDAzahaviryathA // jainyA0mA0 10.1.10 / 5 tatra karmasvarUpamAtrabodhako vidhirutpattividhiH / arthasaM0 pR0 20 / Page #54 -------------------------------------------------------------------------- ________________ kA0 pR041 vi0045 ] nyAyamaJjarIgranthibhaGgaH 23 [prajA ? ] kAmaH' ityAdau kAryamAtraM bhAvanAmAtraM karaNam, phalaM ca- Agneyena caruNA bhAvayediti nirdiSTam / kathamaMzastu nopadiSTaH / na cAnupakRtaM karaNaM bhavatIti karaNarUpatAnyathAnupapattyA 'prakRtivad vikRtiH kartavyA' iti 'kalpyate / upadiSTetikartavyatA kaM karma prakRtiH, anupadiSTetikartavyatAkaM tu vikRtiH / vidhyanta itikartavyatA | svabhAvatAviveti / vRkSo'yaM zizapAtvAdityatra yAvadeva ziMzapAkhyo bhAvo gRhItaH tAvadeva vRkSatvamapi tatsvabhAvo gRhIta eva / tadgrahaNe tasyAgrahaNAt tatsvabhAtaiva na syAdityarthaH / bhASyamapyevaM yojayantIti / dRSTaH zruto vA'rtho'rthakalpanA arthasya kalpakaH, kasyArthasyetyapekSAyAM yo'nyathA nopapadyate tasyeti yojanA prAbhAkarapakSe / nanu samAsAntargatenArthazabdena kathamanyathA nopapadyata ityasya sambandhaH, tatra guNIbhUtatvAdarthazabdasya; naivaM, kalpanAzabdenApi sambandhe'nyathA nopapadyata ityasyAyamevArtho labhyate yataH / idamevAha-yataH sA kalpanA prameyadvAriketi / prameyadvArikA prameyamukhenAnyathA nopapadyate / prameyasyAnyathAnupapadyamAnatvAt 'sA'nyathA no [ 19A ] papadyate' ityucyate na sAkSAdityarthaH / tadevAha - 'kalpyamAno'rtho'nyathA nopapadyate' iti / udAharaNamanyat tu vyatta (tya) yena pradarzitamiti / tathAha"gRhadvAri sthito yastu bahirbhAvaM prakalpayet / yadA tasminnayaM deze na tadA'nyatra vidyate ||" [ zlo0 vA0 arthA0 34] 1 vikRtau sarvArthaH zeSaH prakRtivat / jai0 sU0 3.4.34 / yatra samagrAGgopadezaH sA prakRtiH yathA darzapUrNamAsAdiH / tatprakaraNe sarvAGgapAThAt / yatra na sarvAGgopadezaH sA vikRtiH yathA sauryAdiH / tatra katipayAGgAnAmatidezena prAptatvAt / arthasaM0 pR0 37 / 2 svabhAvahetu nirUpaNam nyA0bi0 3.9-20 / 3 arthApattirapi dRSTaH zruto vA'rtho'nyathA nopapadyata ityarthakalpanA / zA0 bhA0 1.1.5. / 4 nanu " dRSTaH zruto vA'rthaH anyathA nopapadyate" iti gamakasyAnyathAnupadyamAnatAM darzayati / apranthajJo devAnAMpriyaH - "dRSTaH zruto vA'rtho'rthaMkalpanA" iti kimidamarthakalpaneti ? dRSTaH zruto vArtho'rthAntarasya pramANamityarthaH / "anyathA nopapadyate' iti kena sambadhyate ? pramityeti vadAmaH, anyathAnupapadya mAnatAmApAdayan arthAntaraM gamayati / bRhatI pR0 113 / syAdevam - yadyanupapannaM gamakaM syAt / iha tu yanmopapadyate tadeva gamyam - gRhAbhAvena hi vinA bahirbhAvo nopapadyate / kimidAnImupapAdakAdanupapanne buddhirarthApattiH ? ko doSaH ? na khalu kazcid doSaH, kintvasau naivAsti na hyupapAdakadarzanAdanupapanArthe buddhirbhavati, yadi syAt, vRkSatvadarzanAcchiMzapAtvaM kalpyeta, vRkSatvena vinA zizapAtvasyAnupapatteH, tasmAdanupapannameva gamakaM nopapAdakam / zAstradI0 pR0 290-91 / ekadezI prabhAkaraH prathamaM manobhilaSitarItyA pariharati -- syAdevamiti / zAstradI0pra010290 / Page #55 -------------------------------------------------------------------------- ________________ 24 bhaTTabhocakradharapraNItaH [kA0pR041,vi0pR045 iti vArtikaM bhASyodAhRtArthApatteH pratyakSeNApi hi bahirbhAvaM pratipadya gRhAbhAvena saha sambandhagrahaNAdarthApattipUrvakatvAbhAvAdanumAne'ntarbhAvamAha / imaM cA'ntarbhAvamanirAkRtyaivodAharaNAntaraM citte vidhAyAha "tadApyavidyamAnatvaM na sarvatra pratIyate / na caikadezanAstitvAt vyAptihetobhaviSyati // " iti [zlo0 vA0 arthA0 35] gRhavyavasthitaM catramupalabhya tasminneva kAle tadanyathAnupapattyaiva sarvatrAbhAvamupalabhya tasya gRhavyavasthitadevadattabhAvenAvinAbhAvagrahaNe tatrApattipUrvakatvameva sambandhagrahaNasya / 'nanu caitrAdhiSThitadezavyatiriktasamIpadeze caitrasyAbhAvenAbhAvaM pratipadyAbhAvenAvinAbhAva. grahaNAt kimucyate'rthApattipUrvakatvamityAzaGkayAha-'na caikadezanAstitvAt' iti / caitrAdhiSThitavyatiriktAnantadezagato hyabhAvo bhAvasya sambandhI, na sannikRSTavyatiriktade[19B]zagata eva / tasya ca pramANAntareNAbhAvenApyavagamAbhAvAdApattipUrvakatvam / dRzyasya hyanupalabdhirUpeNAbhAvenAbhAvaH siddhayati / na ca viprakRSTadeze dRzyatA'stIti ekadezanAstitvamAtrAt kevalAnna hetoruttarakAlamabhAvAnumApakasya gRhasadbhAvasya vyAptigraho'stItyarthaH / itthametadumbekAdidRSTyA vAttikavyAkhyAnam , tadanuyAyinA granthakRtApi tadevAnusRtyoktam / tattvatastu 'tadApyavidyamAnatvam' iti vArtikaM vyAkhyAyamAnaM prakRtodAharaNasamarthane'pi saGgacchate / tadA hyayamarthaH- tadApItyasya yadApi dvAri sthitastadApi dRzyAnupalambhAdabhAvo gRhe sidhyatu, na punaH sarvatra pratIyate, dRzyatvAbhAvAt , ataH sarvatrAbhAvanizcaye'rthApattaireva vyApAraH / ayaM bhAvo-gRhe yadA, na tadA bahirityevaM vyAptau gRhItAyAM gRhAdarzanAd bahirbhAvaH siddhayati, na caivamarthApatti vinA vyAptigrahaH sambhavati, dUradeze abhAvasyApyavagantumazakyatvAt ; ato'rthApattyA ekadezabhAvAnyathAnupapattirUpayA dezAntare'pyabhAvakalpaneti / nanu mAvasyAbhA[20A ]vena [saha] sambandhagrahaNAd bhAvalige)naivAbhAvAvagatirityAha-'na caikadezanAstitvAd gRhAbhAvAd gRhItAt kAraNAt sarvAbhAvaiheMtorliGgasya vyAptisiddhiH' / ayamarthaH-bhAvAkhyaM liGgamabhAvAvagatau yena saha gRhItasambandhaM tasyaiva gamakaM bhavitumarhati, gRhAbhAvena ca tasya sambandhagraho vRtto'tastasyaiva gamakaM bhavatu; na ca 1 'nanu'ta Arabhya 'arthApattipUrvakatvam'paryanto bhaGgabhAgaH umbekaTIkAyAM (zloka 35) zabdazo labdhaH / 2 mudritombekaTIkAyAM tu 'sambandhI na' sthAne 'sambandhinaH' iti paatthH| Page #56 -------------------------------------------------------------------------- ________________ kA0pR043,vi0pR046] nyAyamaJjarIpranthibhaGgaH gRhAbhAvena saha vyAptirgRhItA yA sarvAbhAvaiH saha vyAptiH siddhayati, atiprasaGgAdivyalamaprakRtAbhidhAnena / mama tvadRSTa(STi)mAtreNeti / asya pUrvamardham-'yasya vastvantarAbhAvo gamyastasyaiva duSyati' iti' [zlo0 vA0arthA0 40] / asyArthaH- yasya vAdino bauddhasya vastvantarAbhAvo'nagnivyAvRttilakSaNo'numAnagamyastasya tattaddezA nava]gamarUpo doSaH / yAvat sarvAnagnivyAvRttAn dezAn [nAva]gacchati tAvad vyatirekagraho na siddhayatItyevaMrUpaH / nanu cAgnyAdyabhAve'pi dhUmAdivyatireki[ 20B]........[ 21A]* tra vAkyasyaiva tatpratipattihetoApAraH / kArya hi tena pratipAdyam / nirAkAGkSasya ca tasya pratipAdane tatpratipAditaM bhavati iti tAtparyam / [durAvidUreti] dUravyavasthitA guNIbhUtA aGgabhUtA yAH kriyAH, [adUravyavasthitA] aguNabhUtAzca pradhAnakriyAH / dUravyavasthitatvaM bhinnavAkyopAdAnatvam / tathAhi'Agneyo'STAkapAlo bhavati' tai0saM0 2.6.3.3]ityAdibhirvAkyaiH pradhAnakriyA upAttAH 'samidho yajati'[ za0 brA0 2.6.1.1. ]ityAdibhistu gunnkriyaaH| etattu 'darzapUrNamAsAbhyAM yajeta svargakAmaH' ityadhikAravAkyApekSayotpattivAkyAnAmuktam / kvacittu adUravyavasthitA ekavAkyopAttA guNA'guNakriyAH / tadyathA "etasyaiva reva. tISu vAravantIyamagniSTomasAma kRtvA pazukAmo hyetena yajeta" iti tAM. brA0 17. 7.1] / atha hi vAravantIyakaraNaM guNakriyA anyasyotpattivAkyasyAbhAvAt , yAgazca pradhAnakriyA'nenaivopAttA | AdigrahaNAd dravya-devatA-tadvizeSaNAdInA[21B]mavarodhaH / evamAdinAnekena kArakakalApenoparaktaH kAryAntarAd [vya]vacchinnaH kAryAtmA yo vAkyArthaH / athavA guNakriyA dravyaM prati guNatvena sthitA dravyacikIrSakatvena vyavasthitA yA avaghAtAdayaH, yAzcAguNakriyA niyogArthAH smidaadystaaH| dUravyavasthitA vikRtiSu prakaraNAntaropAttatvena, adUravyavasthitAzcaikaprakaraNatvena prakRtiSu; anyat samAnam / kArakatvaM tu kriyAdravyAdInAM sAkSAt pAramparyeNa ca; niyogasaMpattestadadhInatvAt , na punarghaTAdAviva mRdAdInAM pravRttiviSayatvena kArakatvam / pravRttiprayojanaM hi niyogo, na pravRttiviSaya iti prAbhAkarAH tatsiddhaye hi dhAtvarthe prava 1 mudritazlokavArtike 'gamyaH'sthAne 'prameyaH' iti pATho vartate, 'eva' tu nAstyeva / 2 avAcyAni sarvANyakSarANi etatpRSThasthAni / 3 tAni dvadhaM guNapradhAnabhUtAni / yaistu dravyaM cikIrghyate, guNastatra pratIyeta, tasya dravyapradhAnatvAt / yaistu dravyaM na cikIyaMte, tAni pradhAnabhUtAni, dravyasya guNabhUtatvAt / pU0mI0sU0-2. 1. 3. 6-8 / kriyArUpANi ca dvividhAni-guNakarmANi pradhAnakarmANi ca / etAnyeva sannipatyopakArakANi ArAdupakArakANIti cocyante / arthasaM0 pR0 52 / Page #57 -------------------------------------------------------------------------- ________________ bhazrIcakradharapraNItaH kApU043. vi0pR.|| tara, na tu tannoti / tadanuvartIni tu padAni tasminnaimittike nimitAni bhavantIti hyasyAyamAzayaH- yadi padAnAM vAkyArthAvadhRtau sAmarthyamanyato'vadhRtaM syAt tadA tadanusAritayA vAkyArthapratyayo'pi bhavet : yadA punarvAkyArthasya kAryarUpasya pravRttinivRttilakSaNena vyavahAreNAvagamAt tatrAvApodvApAbhyAM padAnAM nimitta. tvamavagamyate tadA yathAvagata[nimitta naimi[22A)ttikAnusaraNAdeva / yathA padAnAM nimittatvaM saGgacchate tathA avagantavyam / ata eva vAcakatvAdanyannimittatvam / vAcakatvaM sambandhagrahaNasApekSatvena, nimittatvaM punastasminnirapekSatvena vAkyArthAvagamaM prti| anyathA prathamazrutAd vAkyAdarthapratipattirna syAt / naimittikAnukUlyaparyAlocanayeti / naimittika niyogAnukUlyam , adhikAriNi sati tasya sampattisiddheH / kvacipachayamANAnyapIti / darzapUrNamAsayoH 'aindraM dadhi, aindraM payaH' iti pradhAnaM havirdvayaM vidhAyoktam-'yasyobhayaM havirAtimAchet sa aindraM paJcazarAvamodanaM nirvapet' iti tai0 brA0 3.7.1.7] / yasya havirAtimAchet-haviryAgAyogyatAM vrajediti / havirAtigamananimittA paJcazarAvaudanakartavyatA pratIyate / haviSazcArtiGgatasya vidheyapaJcazarAvapravaNatvena pratItasyobhayavizeSyatvAzrayaNe tu svArthatvaparArthatvalakSaNaM viruddhaM rUpadvayaM prasajyate / havizcedArtimAchet taccobhayamityubhayapadena ca vizeSyatve haviSo'bhidhAnAvRttilakSaNo vAkyabhedaH' prasajyate / havirAtimA,di[22B]tyekavAramuccAritaM haviriti tacceddhavirubhayamiti punaruccArayitavyaM prasajyate / tata uddezyatvAd grahAdhekatvavad vizeSaNAvivakSA / tasmAddhavirArtigamananimittaiva paJcazarAvaudanakartavyatA / ubhayapadaM tu zrutamapi na vivakSitam / ubhayamubhayAtmakaM yadetaddhaviH prakrAntamityanuvAda 1 bhinnAvimAvI, ubhayAbhidhAne vAkyaM bhidyeta / zAbarabhA0 1. 2.7 / AvRttyA ubhayavidhAvAvRttilakSaNo vAkyamedaH |...ekvaakysy pratyekamubhayapadArthe vyApAramedenobhayavidhAyakatve vAkyabhedo bhavati |....vidheysyobhytve tadvidhAyakavAkyasyApi vyApAramedeneva tadvidhAyakatvaM sambhavati, nAnyathA / arthasaM0 kau0 pra0 18-19 / 2 darzapUrNamAnAbhyAM svargakAmo yajeteti zrUyate / tatredamasti vacanaM, yasyobhayaM havirAtimAdaindra paJcazarAvamodanaM nipediti / tatra sNdehH| kimubhayasminnArte paJcazarAvo nirvaptavya utAnyatarasminniti / kiM prAptamiti cet pazyasi, evaMjAtIyaka ekasyA''Amiti / tatra brUmaH / ubhayoriti / kutaH / yathAzrati bhavitumarhati / yacchrayate tadavagamyate / ubhayozcA''rtI bhrUyate / zrayamANaM ca vivakSituM nyAyyam / itarathA yAvadeva haviriti tAvadevobhayaM haviriti syAt / tasmAdubhayorA paJcazarAva iti / naitadevam / upapAto hi, Artisambaddha dravya, tatkAraNam / tasya lakSaNaM havirArtiH / tadvayastaM samastaM ca nimittam / na hyabhayazabdena zakyaM vizeSTuma vizeSyamANe hi vAkyaM bhidyeta, haviSa mAtau paJcazarAvaH / sa cobhayasya haviSa iti / shaabrbhaa06.4.6.| Page #58 -------------------------------------------------------------------------- ________________ htopR044, vi0pR047] nyAyamaJjarIpranthibhaGgaH mAtratayaiva samanvayo na vivakSitatveneti yAvat / yathA yAvetAvubhau cANDAlau gacchantau pazyasi tau na spraSTavyau, yadi spRzeH tat snAyAH iti atraikacANDAlasparze'pi snAnAdubhAvityasyAvivakSA / yathA ca yadyetAvubhau vyAdhitau syAtAM tadauSadhaM deyamityekasyApi vyAdhitatve oSadhadAnam / kacidanyathA sthitAnIti / 'prayAjazeSeNa havIMSyabhidhArayet' [ ] ityatra zeSavAcoyuktyaiva prayAjazeSasya karmAntaraM prati guNatvaM na sambhavati, prayAjArthatvena gRhItasyAjyasya yaccheSaM tadapi prayAjArthameva, atastasyAjyArthatAkaraNasyAsambhavAt pratipattikamataivai nyaayyaa| pratipattikamatve ca prayAjazeSasya pratipAdyamAnatvAt pradhAnatvena dvitIyAnirdeza eva yuktaH / 'kRSNavi[23A]SANAM cAtvAle prAsyati' iti [ kRSNaviSANAyA iva haviSAM cAdhArasvena saptamIti nirdeza eva yuktazcAtvAla itivat / tena prayAjazeSaM haviSSvabhidhArayediti pratipattikarmatvena vAkyArthAnuguNyAt samanvayo yuktaH / pratipattireva hi tadA prayAjazeSasyAjyasya dRSTArthA / ataH paraM hi juhvAmAjyAbhAgArthamAjyaM grahIta. vyam , tatparArthenAjyenAmizritaM kartavyamavazyaM taccheSaM parityaktavyam / parityAga eva ca viziSTena rUpeNa pratipattiH, yathezvarazirodhRtasya mAlAdeviziSTe pradeze tyAgo na yatra tatra / samidAdayaH paJcAGgayAgAH prayAjAkhyAH / ata eva ca na sopAnavyavahitamiti / zrutArthApattiratra sopAnam / na yajau ma(ka)raNavibhaktimiti / 'svargakAmo yajeta' ityetAvat tAvacchyate, na tu yAgaH karaNam, svargaH phalamiti; tathApi vAkyArthabhUtaniyogasAmarthyalabhyametada ubhayo rUpaM / tathAhi-svargakAmo yAgAnuSThAne niyujyate / sa ca tatrAnyadicchatyanyat karotIti nyAyAt kathaM pravarteta ? na ca yAge'pravRttI niyogaH sampattiM labhata iti niyoga eva svasi[23B]ddhaye yAgasya karaNatvaM svargasya ca phalatvaM vyavasthApayati; so'yamAdhikArika evAnayoH sambandho na zrUyamANavibhaktikRta iti / niyogagarbhatvAcca viniyogasyeti / yo'yaM viniyogaH zeSabhAvaH zrutyAdinA pramANenAvaghAtA 1 abhidhArya prayAjAnAM zeSeNa haviratra kim / zeSadhAraNatatpAtre kArye no vA'bhidhAraNam // mAnyathA tena te kArye na kArye pratipattitaH / prAjApatyavapAyAzca na ko'pyartho'bhidhAraNAt // jaiminyA0 mA0 4.1.14 / 2 pratipattikarma cAtvAlakRSNaviSANaprAsane. DAbhakSaNAdikamupayuktakRSNaviSANapuroDAzA disaMskArakaM / upayuktasyA''kIrNa karasyAvaziSyamANadravyAdevihitadeze saMskAravizeSahetuH prakSepaH pratipattikarma / arthasaM0kau0 pR0 54 / 3 aGgapradhAnasambandhabodha ko vidhirviniyogavidhiH / yathA dadhnA juhotIti, sa hi tRtIyayA pratipannAabhAvasya dadhno homasambandhaM vidhatte, dannA homaM bhAvayediti / arthasaM0 pR. 22-23 / Page #59 -------------------------------------------------------------------------- ________________ 28 [ kA0pR044, vi0pR0 47 dInAM pratipAdyate'tyantapArArthya lakSaNastAdarthyenAnuSThAnaparyantaH sa niyogagarbho niyogApekSAkRtaH, na punaH zrutyAdInAmeva tathAvidhe tasmin sAmarthyam / 'saktUn juhoti [ ] ityAdau homakRtasya saktusaMskArasya niyogenAnapekSitatvAt satyapi dvitIyA zrutirna homasya saktvarthatAmanuSThAnaparyantAM darzayati / 'godohanene pazukAmasya praNayet' iti [Apa0 zra0 1. 16. 3] praNayanaM prati zrutApi godohanasya karaNatA niyogena tathAnapekSaNAt phalaM prati nIyate / 'kRSNalamavahanti' ityatra tu pratyutAvaghAtArthatA kRSNalasya niyogavazAdeva / niyogena ca svasAdhanasaMskArakatvenAvaghAtasyApekSaNAt / yaveSvazruto'pyavaghAtaH kriyate / ata eva dvAratAdarthe zrutyAdInAM vyApAramAhuH / niyogena svasiddhayarthamAkSiptAnAmavaghAtAdInAM zrutyAdayo dvAramupA [24A] yaM pradarzayanti, avaghAtena cenniyogasyopakartavyaM tattadIyatrIhyupakAradvAreNopakurviti / niyogavyApAraparigRhIte vastunIti | niyogasya vyApAra upAdAnAtmA, tatprayuktAkSepAparaparyAyagrAhakavyApAreNa parigRhItaM sarvaM niyogArthatvena vyavasthApitam / ayaM bhAvaH / anuSThAnasiddhyarthaM vA prayAjAdInAM prakaraNAdibhiH zrutyantarakalpanaM tAdarthyasiddhaye vA ? na tAvad anuSThAnasiddhayarthaM niyogavyApAraparigrahAdeva tatsiddheH / atha tAdarthyasiddhaye tadapi na, vinApi zrutyantarakalpanaM zrutyAdibhirarthAnAmeva zeSazeSibhAvapratipAdanasya kartuM zakyatvAditi / bhaTTazrIcakradharapraNItaH gauNa lAkSaNikAdibhiriti / abhidheyAvinAbhUtaH padArthoM yadA kAryayogitvena vivakSyate tadA abhidheyAvinAbhAvAllakSaNAta Agato lAkSaNiko, yathA 'gaGgAyAM ghoSaH prativasati' iti ghoSaprativasanalakSaNena kAryeNa taTa eva lakSyamANaH sambadhyate / 'siho mANavakaH' ityAdau tu siMhajAtyAbhidheyayA lakSyamANo yaH zauryalakSaNo [ 24B] guNaH, saguNo'rthaH avacchedako'nyasya; ata eva guNAdavacchedakAdAyAto gauNa ityucyate / atra hi tena guNena zauryalakSaNena lakSyamANena yo'vacchidyate devadattaH sa kAryayogI, na punarguNaH, lakSaNAyAM tu lakSyamANa eva kAryayogIti vizeSaH / ata eva yasyAsAvacchedakatvena guNo vivakSyate tasya vizeSyasya devadattAderavazyaM prayogo gauNe; na tu lakSaNAyAM taTena lakSyamANenAnyadavacchidyate, ata eva tatrAvacchedyasyAprayogaH / yathAha""gauNe hi prayogo na lakSaNAyAm" iti [ ] prabhAkaropAdhyAyaH / gauNalAkSaNikA - dibhirityAdigrahaNaM lakSitalakSaNAdyartham / zrutiliGgAdimAnAnAmiti zrutiliGgayo I 1 dra0Ta01 pR011 / 2 abhidheyAvinAbhUtapratItirlakSaNocyate / lakSyamANaguNairyogAd vRtteriSTA tu gauNatA | kAvyaprakAze (2.12) kArikeyamuddhRtA / / Page #60 -------------------------------------------------------------------------- ________________ kA0pU044, vi0pR047] nyAyamaJjarIgranthibhaGgaH virodhe yathA 'nivezanaH saGgamano vasUnAm' iti[mai0 saM0 2. 7. 12]mantro liGgAdabhidhAnasAmarthyAdindraprakAzanasamartha iti yAvadindropasthAne viniyujyate tAvacchRtyA 'aindrayA gArhapatyamupatiSThate' iti[ mai0 saM0 3.2.4 ] gArhapatye viniyogAlliGgaM bAdhya[25A] te, klaptasya kalpyamAnApekSayA balavattvAt / upatiSThata iti 'upAnmantrakaraNe' iti [pANini 1. 3. 25] AtmanepadaprayogAdabhidhAnaM vivakSitam, tatpratyeva mantrasya karaNatvAt / tenopatiSThetAbhidadhyAt. stuvItetyarthaH / liGgavAkyayorvirodhe yathA 'syonaM te sadanaM kRNomi, ghRtasya dhArayA suzevaM kalpayAmi, tasmin sIda amRte pratitiSTha, vrIhINAM medha sumanasyamAnaH' iti tai0 brA0 3.7.5] mantraM prati saMzayaH-kiM sakalo'yaM mantraH puroDAzArthe barhiSa upastaraNe puroDAzAsAdane ca prayoktavyaH, uta kalpayAmyantaH upastaraNe 'tasmin sIda' ityAdiH puroDAzAsAdana iti ? sarveSAM padAnAmasmin mantre sAkAGkSatvAdekavAkyatvAdubhayatra prayoga iti vAkyasAmarthyAt prAptaH, liGgasyAbhidhAnasAmarthyasya balIyastvAt kalpayAmyantasyopastaraNe viniyogo'parasyAsAdane / 'tasmin sIda' ityAderapyekavAkyatvAd yAvadupastaraNaprakAzanasAmarthya kalpya[25B]te tAvat klaptasAmarthyena kalpayAmyantenopastaraNasya prakAzitatvAnna kalpanAM labhate; evaM 'syonaM te sadanaM kRNomi' ityAderapyekavAkyatAbalAd yAvat puroDAzAsAdanaprakAzanasAmarthya kalpyate tAvat 'tasmin sIda' iti kluptapuroDAzAsAdanaprakAzanasAmopahatatvAnnaiva kalpanAsambhavaH / ekavAkyatayA hyabhidhAnasAmarthya yAvat kalpyate tAvat kluptena bAdhitatvAd viprakarSaH / vAkyaprakaraNayorvirodhe yathA-'agniridaM havirajuSatAvIvRdhata maho jyAyoskrAta, agniSomAvidaM havirajuSetAmavIvRdhetAM maho jyAyo'kAtAm, indrAgnI idaM havirajuSetAmavIvRdhetA maho jyAyo'krAtAm' [tai0 brA0 3.5.10.3, Azva0 zrI. 1.9.9] ityAdi sUktavAkanigadaH / tatra paurNamAsIdevatA amAvAsyAdevatAzca samAmnAtAH paraspareNaikavAkyatA nAbhyupayanti / tatra liGgasAmarthyAt paurNamAsIprayogAdindrAgnIzabdaH utkraSTavyo'mAvAsyAyAM ca prayoktavyaH paurNamAsyAmindrAgnyordevatayorabhAvAt kaM prakAzayatveSa zabdastatra prayujyamAna iti / itikRtvA tata utkRSya tatra tayordevatayorabhA[26A][vAdasAnnAyyayAjinaH sambhavAt tatrAmAvAsyAyAM prayottavyaH / tasya yaH zeSaH 'avIvRdhetAM maho jyAyo'krAtAm' iti sa kiM yAvatkRtvaH samAmnAtaH tAvatkRtva ubhayoH paurNamAsyAmAvAsyayoH prayoktavyaH prakaraNasya balavattvAt, atha yenendrAgnIzabdena sahaikavAkyatAM prApto yatrAsau tatraiva prayoktavyo vAkyasya balIyastvAditi ? tatra prakaraNavazAd yAvat sarvaiH sahaikavAkyatA kalpyate tAvadindrAgnIzabdena kluptayaikavAkya Page #61 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH kA0045, vi01048 sayA prakaraNa bAdhyata iti viprakarSaH / kramaprakaraNayovirodhe yathA, rAjasUyaprakaraNe'bhiSecanIyasya krame zaunaHzepAdyupAkhyAnamAmnAtam , tamki prakaraNavazAt sarvArthamAhosvit kramAmnAnAdabhiSecanIyArthamiti ! tatra kramAmnAtena yAvat sannidhAnabalodbhUtAkAGkSAkRtaikavAkyatA'bhiSecanIyena sahAsya kalpyate'bhiSecanIyasya pRthakprayojakazaktibalalabdhaprakaraNabhAva kalpanayA tAvat saptayaivAdhikAravidheH prakaraNazaktyaikavAkyateti viprakarSaH / kramasamAkhyayorvirodhe yathA pauroDAzikamiti samA[26B ]mnAte kANDe sAnnAyyakrame 'zundhadhvaM daivyAya karmaNe' iti tai0 saM0 1.1.3.1] zundhanArtho mantrazcAmnAtaH / sa kiM samAkhyAsAmarthyAt puroDAzapAtrANAM zundhane viniyoktavyo'dha sAnnAyyapAtrANAM sannidheriti ? tatra yAvat pauroDAzikamiti samAkhyAbalAt puroDAzasannidhiM dharmANAM kalpayitvA pugeDAzArthatvaM pratipAdyate tAvat kRptasAnnAyyasannidhAnabalenaiva sAnnAyyArthatvasya prAptatvAnna samAkhyayA sannidhikalpanAdvAreNa puroDAzArthatvakalpanamiti viprkrssH| sAnnAyye dadhipayasI / atha tatkalpane teSAM virAntikavRttiteti / liGgaM hi sAkSAdeva zruti kalpayati, vAkyaM punaliGgamabhidhAnasAmarthyamakalpayitvA na zrutikalpanAyAM prabhavatIti dUgantikavRttitA; etacca prAk spaSTIkRtameva / vaikRtasya vidheH kAcidAkAGkSati / 'prAkRtavidhinA dRSTAdRSTasAdhanopakAravatA sampannam , ahamapi ca vidhiH, mayApi ca tathAvidhasAdhanopakAravatA sampattavyam' iti yA''kAGkSA sA co[27A]dako dharmAkSepakaH padArthaH / yathopadeza kAryamiti / asyArthaH-kiM dharmA yathopadezaM ye yatsambandhena ityAdibhiH pramANaira padiSTAste taiH sambandhamanubhUya pazcAt kAryeNa niyogena sambadhyante Ahosvid yathAkAryamupadezaH prathamaM kAryeNa niyogena sambadhya pazcAcchratyAdikRtasteSAM parasparasambandha iti / anena ca kiM yajiprayuktA dharmA utApUrvaprayuktA iti bhASyakRtA yaH saMzayaH saptamAghe [7.1.1] kRtaH sa vyAkhyAtaH / tatra yadi yathopadezaM kAryamiti pakSaH tadA prathamaM tAvad yajinA sarve dharmAH sambandhyante tatsambandhavidhAnArthaM ca yaji 1 aitareyabrAhmaNe paJcamAJcikAyAM harizcandropAkhyAnarUpo'yamitihAsaH sa eva zaunazzera ityAkhyAyate / 2 dra0 balAbalAdhikaraNam (tantravA0 3.3.7) / 3 upadezo hi pranyasandarbhaH / sa cArthAntarAnvitaM vidhyartha kAryatayA pratipAdayati / sa tAvattathAbhUta evaupadezikaH / tenApi yadaparyavasyatA''kSipyate tadapyaupadezikam / tena vikRtAvapi vidhyabaiMkalpittasyopakArasya bhavatyaupadezikatvam / nyA0ra0mA0pra0 265-69 / 4 tatreda vivAmaMte, ki yajiprayu kA ete dharmAH-kathaM yajirguNavAn syAdityevamarthamAmmAyanse-mAhosvidapUrvaprayukAH-kamarva syAditi / zAbarabhA0 7.1.1. / Page #62 -------------------------------------------------------------------------- ________________ Frago45, vi048] nyAyamArambhika rudezyo yajisvamAtreNa, na tu viziSTamiyogasAdhanatvaviziSTaH, parArthasya sataH prAdhAnyenoddeSTumazakyatvAd viziSTAnuvAde vAkyabhedaprasaGgAcca / tasmAd yathodeza(sya.)syA mahAderekatvasyAvivakSA prAgavad vizeSazcoddezyatvAdevobhayapadavizeSyatvAbhAvaH / tathA ca nirvizeSaNaM yajimAtramu[27B ]dizya prayAjAdidharmavidhAnam / tacca yajimAtraM prAkatavaikRteSu sarvayAgeSu samAnamiti sarva'.... .... .... vyetyatidezakalpanayA vikRtiSu dharmaprAptizcintanIyA / atazca nArabdhavya uttaraH SadakaH / atha nu .... .... na tadA pratikaraNamapUrvazabdAbhidheyAnAM kAryANAM niyogAnAM bhedAd ye dharmA yena kAryeNa .... zabdAntarAdipramANavazAsAdita bhedatvena bhinnatvAt / atazca darzapUrNamAsakAryasambandhitvena te .... vyaH uttaraH SaTkaH atidezatazca prAptau / uktam-'prakRtivad vikRtiH kartavyA' iti / tatra yajau zrayante .... tvAccApUrvasya tenaiva prathamaM dharmANAM sambandhaH sa evAsmAnaM sAdhikAraM sAdhayituM karaNami .... [28 A] tyAdikRtaH pazcAt parasparasambandha iti kiM yathopadeza kAryamatha yathAkAryamupadeza i[ti]. .... zayaH / yathAkAryamupadeze hi vyavasthA dharmANAM tatra yatra na vihitAstatra kAryopakArAkAkSiA] .... iti codakastaM padArthamasAvAkSeptumarhati yena kAryasyopakAraH kazcit kartuM zakyate na ca .... lakRtenAvaghAtena kazcidupakAro janayituM zakyate prakRtAviva dRSTasya tuSakaNavimo [ka] .... NAH kRSNalAsteSAmavaghAtena kimiva kriyeta ? ataH prAptyabhAvAdeva kRSNaleSvarthalopAdaka[raNam ?] ... bhAve kIdRzI bAdhanA / askhaNDamaNDalavidhyanta[kANDa?]pAptena hyazAMzikayA codakaH pravarsata iti / ma.....[28 B] [akhaNDamaNDalavidhyanta[kANDa]prApteriti tatra granthakRtA tAvada nenaivAmiprAyeNAtiprasaGgamAzaya alamanayetyAdinopasaMhRtam / idaM tvatrottarama-prakRtau vidhidRSTAdRSTopakAravatsAdhanasiyA sampannastatrAyamapi vaikRto vidhirupakAramebApekSate na tu tajjanakAn padArthAn , prAkRtasya vidherupakArApekSitvadarzanAt / sa ca prAkRta upakAro'pekSAsamaye vibhAgenApekSituM na zakyate / upakArajanakA hi vibhaktAH, na tu saijanyate yo mahopakAraH / atastena mahopakAreNAvibhaktena kathaM vibhAgena padArthA AkSeptuM pAyente ? yathA vanazabdAdavimAgena vRkSANAM pratItau na dhavAnathinA tatpratItisamaye dhavatyAgaH zakyakriyaH; evamavibhaktopakArApekSAto dharmANAmAkSepe nAnupayuktAnAM parityAgaH zakyakiya iti / imameva cArtha hRdi vinivezyAha-na hyazAMzayika(zAMzika)yA codakaH pravartata iti / 1 aSTAviMzatitamaM patramatra khaNDitamasti / Page #63 -------------------------------------------------------------------------- ________________ 32 bhaTTazrIcakradharapraNItaH [kA.pR045, vipR048 etena paNDitamanya iti AnandavardhanAcArya dhvanikAraM parAmRzati / sa hi yasmin kAvyaprabhede vAcyavAcakau prakaraNAdisahAyau' vAcyadazottIrNasya pratIyamAnasya prAdhAnyena sthi[21A]tasya vyaJjakatA pratipadyate taM kAvyaprabhedaM dhvanimAha / yathA ca vyAkaraNamUlatvAt sarvavidyAnAM prathamairvidvadbhirvaiyAkaraNaiH zrUyamANeSu varNeSu sphoTAbhivyaJjakatvAt dhvanizabdaH prayuktastathA'munApi tAdRze prabhede vyaJjakatvasAmAnyAd dhvanizabda eva prayuktaH / Aha ca "yatrArthaH zabdo vA tamarthamupasarjanIkRtasvArthI / vyaktaH kAvyavizeSaH sa dhvaniriti sUribhiH kathitaH" ||iti // [dhvanyA0 1.13] asyodAharaNaM-bhama dhammiA ityAdi / bhama dhammia ! vIsattho so suNo aja mArio teNa / golANaikacchakuDaGgavAsiNA dariasIheNa // [gAthAsaptazatI, 2.75] bhrama dhArmika ! vizrabdhaH sa zuniko'dya mAritastena / golAnadIkacchalatAkuJjavAsinA dRptasiMhena // kacchaH kUla bhAgaH / kuDaGga latAgahanam / atra ca yadyapi kadAcidavinayavatyA caurya suratakrIDAsu pracchAyatayA sarvasvabhUtAni godAvarIkulavartIni latAgehAni pratyahaM puSpAvacayArthamAgatena dhArmikeNa coryamANasaubhAgyAni rakSantyA vaidagdhyAd bhayopanyAsapUrva / tatra tasya bhramaNaparihArAyaivamuktam, tathApyaJjasA pravrajitasya zuno bhaya[29B]mAzaGkamAnasya siMhena tasya vyApAdanamupanyasya bhayanivRtti kRtvA bhramaNaM vidhIyata iti vidhervAcyatA / atha ca vidhirUpavAcyArthotthApanAGgabhUtena dRptasiMhakartRkazvavyApAdanalakSaNena vAcyenArthAtmanA vAkyenaivamarthAbhidhAnavyavadhAnena vyaJjakenAmunA sambhUya dvAbhyAM prakaraNAbhidhAtRtipattivizeSaparyAlocanasahAyAbhyAM 'tatra mA bhramIH' iti niSedhAvagatiH kriyate, vidhi 1 saMsoM viprayogazca sAhacarya virodhitA / arthaH prakaraNaM liGga zabdasyAnyasya saMnidhiH / / sAmarthyamaucitI dezaH kAlo vyaktiH svarAdayaH / zabdArthasyAnavacchede vizeSasmRtihetavaH // vA0pa0 2.315-16 / 2 yatrArthoM vAcyavizeSaH vAcavizeSaH zabdo vA tamartha vyaktaH, sa kAvyavizeSo dhvaniriti / anena vAcyavAcakacArutvahetubhya upamAdibhyo'nuprAsAdibhyazca vibhakta eva dhvaneviSaya iti darzitam / dhvanyA0 1.13 / 3 tulanA'prathame hi vidvAMso vaiyAkaraNAH, vyAkaraNamUlatvAt sarvavidyAnAm / te ca zrayamANeSu vaNeSa vaniriti vyavaharanti / tathaivAnyaistanmatAnusAribhiH sUribhiH kAvyatattvArthadarzibhi cyavAcakammizraH zabdAtmA kAvyamiti vyAdezyo vyajakatva jAmyAda dhvaniriti uktaH / dhvanyA0 pR0141-142 / Page #64 -------------------------------------------------------------------------- ________________ kA0pR0 45, vi0vR0 48 ] niSedhayozca yugapad vAcyadazopArohA'sambhavAdekasya vAcyatvamaparasya pratIyamAnatvam / atra ca yadyapi svata eva bhramaNapravRtterapravRttapravartanAtmakavidhyarthAbhAvAnna mukhyaM vidhitvaM tathApi svarasasiddhAyA api bhrameH zrabhayAnnivRttAyAstannivAraNena yaH pratiprasavaH sa eva vidhizabdena nirdiSTaH / nyAyamaJjarIgranthibhaGgaH 'taruNyekA'hamevAsmi sArdhaM dRkchrutihInayA / zrazvA ciragato bhartA' ityevaMprAyazlokaikadezo'yaM 'pAntha ! mA me gRhaM viza' / iti etad etenetyAdinA nirAkurute / ayamAzayaH / vede zabdanibandhanatvAdarthavyavasthAyAstatra yathAzabdamartha - vyavasthA'stu, loke punarjJAtamarthe paraM pratipAdayituM zabdAn prayuJjate jJAnaM [30A] ca pramANAntarAt / tat zabdapratipAditaM vastu yadi pramANAntareNa na virudhyate tadyathAvagatameva grAhyam, virodhe tu na, yathA'virodho bhavati tathA tasyArtho vyavasthApyaH / tathAhi-yathA "gaGgAyAM ghoSaH" iti lakSaNAyAM srotorUpasyArthasyAdhAratvAnupalambhAt pramANAntarAnuguNyena taTapratipAdana eva paryavasyati zabdavyApAraH, yathA ca gauNe. 'siMho mANavakaH' ityAdau dvayoraparajAtyorviruddhayorekatra samAvezAsambhavAd guNavizeSa eva zauryalakSaNe pratipAdanazaktiH siMhazabdasya, evamatra yadyapi vidhAvabhidhAnazaktiH paryavasitA tathApi tAtparyazakteraparyavasAnAd vidhau ca padArthAnanvayAd mA bhramIriti niSedha eva jhagiti vAkyArthatayA'vabhAsate / tato'tra yadyapi vavyApAdanopanyAsena bhayanivRttiM kRtvA bhramaNameva vidhIyate tathApi dRptapadavizeSitasiMhapadArthaparyAlocanAyAM sadarpapazJcAnanabAdhitAdhvapratipAdanena sutarAM bhaya hetUpanyAsAd viruddhakAraNopalambhAd bhramaNavidhirna vAkyArthatAmupagantumalam, pratyuta tanniSedhasyaivodbhUtanimittatvami[30B]ti tasyaiva vAkyArthatopArohaH / yadyapi sAkSAlloTA pratipAdyamAno vidhiH zrUyate tathApyananvayavalAd bhrametyanena viparItalakSaNayA bhramaNaniSedha eva pratipAdyate / dRzyate ca viparIta lakSaNayApi vyavahAraH / tathAhi - candradarzasvabhAvAmamAvAsyAM darza 1 atra visrabdho bhrameti vidhivAkye tatra nikuJje siMhastiSThati tvaM ca zuno'pi bibheSi tasmAt tvayA tasmin na gantavyamiti niSedhaH pratIyate / kAvyAnu0vR0 1.19 / dra0dhva0 loca0 / 2 etannaiyAyikAnAM matam / tasya khaNDanaM sAhityadarpaNe ( 4.3 ) kRtamasti / "atra bhrama dhArmiketyato bhramaNasya vidhiH prakRte anupayujyamAnatayA bhramaNaniSedhe paryavasyatIti viparItalakSaNAzaGkA na kAryA 1 vidhi - niSedhAtpadyamAnAveva niSedha-vidhyoH paryaMvasthataH tatraiva tadavasaraH / yatra punaH prakaraNAdiparyAlocanena vidhiniSedhayorniSedhavidhI avagamyete tatra dhvanitvameva / " 5 Page #65 -------------------------------------------------------------------------- ________________ rUka bhaTTazrIcakradharapraNItaH [ kA0 pR045. vi0pR0 48 zabdena viparItalakSaNayA pratipAdayanti / api ca, asti tAvadevaMprAyAd vAkyAditthambhUtanaimittikAvagatiH, asyAM cAvagatau yathA nimittAnAM nimittatvamavakalpyate tathA kalpyamiti / etadeva cetasi nidhAya 'etena paNDitaMmanyaH' ityatra 'etena' iti sarvanAma prayuktam / yuktaM ca pratIyamAnArthapratipatteH zAbdatvameva, anyathedRzamarthamavagamya prati'pattuH 'utprekSito mayA'yamartho na tu zabdAt pratipannaH' iti pratItiH syAt, asti ca zAbdatvena pratItiH, ataH zAbda evAyam / yasya tu yathAzrutagrAhiNo vidhimAtrapratItyaiva saMtoSaH so'navadhAritavAkyArtha eva / yadAhu: - ' gantavyaM dRzyatAM sUryaH' ityukte bahirniHsRtya pravizya yo brUyAd 'dRSTaH sUryo nirmalaH prakIrNarazmiH' iti, na tena yathoktaM kRtamityucyate, kAlavizeSopalipsAnibandhanatvAd vAkyasyeti / tathA kAkebhyo rakSyatAM sarpiriti bAlo - [31A]ssya coditaH / upaghAtapare vAkye na vAdibhyo na rakSati || [ vAkyapa0 2. 312] evaM caivamAdau sarvatra naimittikAvagatipUrvakatvena nimittAnAM nimittatvavyavasthApanAnna nimittasvarUpamAtrAzrayaNena vyavahAraH pravartanIyaH / Aha ca- stutinindApradhAneSu vAkyeSvartho na tAdRzaH / padAnAM pravibhAgena yAdRzaH parikalpyate // [ vAkyapa0 2. 247 ] | taditthasthite nyAyasya samAnatvAd yathA 'rasAyanopayogAdamRto jAyate' 'dadhyupayogAt pRthivyAM nimajjati' ityatra 'dIptAgnirmandAgnizca bhavati' ityayamarthastAtparya zaktayA vAkyArthastathA sarvatra vyaGgayAbhimato'rthAtmA vAkya tAtparyazaktikoDIkRtatvAd vAkyArtha eva / ' pAntha ! mA me gRhaM viza' ityatra niSedhaM prati kAraNopanyAso yaH kRtaH sa viruddhatvAt vidhimeva paryavasthApayatIti vidhireva vAkyArtha ityalamatiprasaGgena / tatra tatra lakSaNAdau / tathA tathA tenaiva prakAreNa lakSaNAdyAtmakavyApArasamAzrayeNa / dRzyAdarzanazebdavAcya iti / dRzyasya darzanayogyasya yadadarzanaM tacchandA bhilapyaH / sAtmano'pariNAmo veti' / ghaTajJAtRtAlakSaNAvasthA'nAvirbhAvo'trApariNAmo vivakSitaH / 1. mama hi dRzyAdarzanamabhAvajJAnakAraNam, adarzanaM ca darzanAbhAvaH / zAstradI0 pR0 328 / 2 zlo0vA0 abhAvapra0 11 / sA pratyakSAderanutpattiH niSedhyAbhimataghaTAdipadArthajJAnarUpeNa pariNataM sAmyAvasthamAtmadravyamucyate, ghaTAdiviviktabhUtalajJAnaM vA / tasvasaM 0 paM0 pR0 471 / tatra kumArilena trividho'bhAvo varNitaH / Atmano'pariNAma ekaH, padArthAntaravizeSajJAnaM dvitIyaH, "sAtmano'pariNAmo vA vijJAnaM vA'nyavastuni" iti vacanAt / pramANa nivRttimAtrAtmakastRtIyaH / tavasaM0paM0 pR0473 / Page #66 -------------------------------------------------------------------------- ________________ kA0pR050, vi0053] nyAyamaJjarIpranthibhaGgaH gRhItvA va[ 31 B]stusadbhAvam' / vastunaH zuddhasya bhUtalasya sattAm / smRtvA ca pratiyoginaM ghaTam / nimIlitAkSasyApi bhAvAt sato'pyakSasyAnapekSaNam / / gauramUlakamupalabdhavata iti / gauramUlakAkhyo grnthkRdbhijngraamH| anaikAntikatvAt satyapi ghaTe bhUtalasyopalambhAt / __ anumAnAntaranibandhane tu tadgrahaNe'navastheti / yenApi hi liGgena ghaTAbhAvaM gRhItvA tasya ghaTAbhAvasya ghaTAdarzanena saha sambandho gRhyate, tenApi ghaTAbhAvena saha gRhItasambandhenaiva satA ghaTAbhAvaH pratipAdyaH, atastasyApyanumAnAntaragRhItenAbhAvena saha sambandho grAhyaH, tasyApyanumAnAntaragRhItenetyanavasthA / sambaddhamapi na sarva cAkSuSamiti / cakSurazmInAM mUrtatvAdavazyaMbhAvyAkAzena saMyogaH, sarvamUrtadravyasaMyogitvAt tasya / tadidamasiddhamiti / mImAMsakAnAM hi samavAyo'siddhaH, sa kathaM teSAM dRSTAntIbhavet / tathAhi ta AhuH-- "na cApyayutasiddhAnAM sambandhitvena kalpanA / nAniSpannasya sambandho niSpattau yutasiddhatA // " ityAdi / [zlo0vA0pratyakSa kA0146] cakSurUpasannikarSe'pi samAno dossH| rasenApi saha cakSuSaH saMyuktasamavAyasambhavAt / yogyatA ve[ 32 A ]ti / niyatArthavijJAnaheturatIndriyo niyatavijJAnAtmakakAryAnumeyo yogyatAtmakaH sambandhaH / / nAstyevetyeSa vocyatAm-nAstyevaiSa iti vocyatAmiti sambandhaH / mecakabuddhayeti / mayUragrIvAyA varNe yathA vyaktitiraskRtAnekavarNasambhave mecakavyavahAra evaM vyaktitiraskRtAkhilAbhAvagrAhiNyAmapi buddhau mecakatAmAtragrahaNena tadanyA 1 prlovvaaabhaav027| 2 na caitadanumAnatvaM sambhAti / kathaM hi ghaTenApi saha dRSTaM bhUtalamanekAntikatvAt tadabhAvamanumApayediti / nyaayrtnaa033| na bhUtalam ; satyapi ghaTe prasaGgAt / zAstradI0 pR0325 / 3. ...nivRttezcAbhAvAtmikAyA na pratyakSeNa prahaNa smbhvti| nivRttyantareNa tadanumAne tadapi nivRttirUpatvAd nivRttyantareNAnumAtavyam , tadapi tathetyanavasthApattiH / zAstradI0 pR0342 ghaTAnupalabdhistahi liGgamastu... / atha ghaTopalabdhyabhAvo'nupalabdhiH tasyApyabhAvasyAnumAnavelAyAmanvayagrahaNavelAyAM cA'nupalabdhyantarApekSA, tasyAmapi tathetyanupalabdhyAnantyAdanavasthA, tathA'nvayavelAyAM liGgayabhAve'pi / evaM cAvItaheturapi nirAkartavyaH, darzananivRttyA hi dRzyanivRttiranumAtavyA, darzananivRttirapi abhAvarUpatvAd nivRttyantareNAnumAtavyA, ityanavasthA / nyAyaratnA0 38-41 / Page #67 -------------------------------------------------------------------------- ________________ 28 ___bhaTTazrIcakradharapraNItaH [kA04050, vi0pR053 bhAvagrahaNasiddhiriti / yadi hyanye'pi padArthA dRSTAH syuH tadA kathaM svarUpamAtreNa dRSTaH syAt / na hyanyaiH saha dRSTaH svarUpamAtreNa dRSTo bhavati / naiSa vastvantarAbhAvasaMvittyanugamAd vineti' / yAvad vastvantarAbhAvasaMvittimasau nAnugacchati nApekSate tAvadasau na bhavatItyarthaH / abhAvAntarakaraNe tvanavastheti / tadapi hyabhAvAntaraM kriyamANaM ghaTavirodhitvAt kizcitkaramabhyupetavyaM, tacca ya[pa]bhAvAntaraM kuryAt tadA'navastheti / / athApyanavarAtmA'sau kRtaM pralayahetubhiH, nityasya nAzayitumazakyatvAt / mUrtirAtmanIti mahatparimANAdanyat parimANAntaram / bhAvo bhAvAdivAnyasmAditi / yathA bhAvo'nyasmAd bhAvAditaretarAbhAvavazAda bhidhate tathA itaretarAbhAvA[32 B][dbhidyate bhAvo na vA ? na bhidyate ced bhAvAbhAvasaGkaraprasaGgaH / atha bhi[dyate] [svataH], abhAvAntaravazAt [vA] / svatazced bhAvAnAmapi svata evAstu [bhedaH] / abhaavaantrvshaaccedn[vsthaa]| [a] saGkIrNAbhAvavazAd bhAvAnAmasaGkarastadvazAccAbhAvAsaGkara ityAzaGkayAha-bhavedanyonyasaMzrayamiti / abhAvAntarajanyatve ca parasparama[nyA]saGkarasya, tasyApyabhAvAntarajanyA [asaGkaratA] cedanavasthA duruttareti / tadevAha-abhAvAntarajanyA cedanavasthA duruttareti / na vai zabdAnusAreNa vastusthitirupeyate zabdAnAmarthAsaMsparzitvAt / svabhAvAnupalabdhiriti / ghaTasya pratiSedhyasya dRzyasya yaH svabhAvaH AtmIyaM rUpaM tasyAnupalabdhiH / atra ca dRzyasyeti vizeSaNaM kartavyamanyathA santamasavyavasthitasya ghaTAderanupalabdhimAtreNAbhAvavyavahAraH syAt svabhAvAsiddheH / kAryAnupalabdhiriti / nanu ca nAvazyaM kAraNAni kAryavanti bhavantIti vahnizca[33 A] syAd dhUmazca na bhavediti tannetyAha-nirapavAdeti dhUmajanmanyapratihatasAmarthyA ityarthaH / 1 pralobhvA0abhAva0 15 / 2 pralobhvA0abhAva0 5 / mUrtiH kAThinyam / tattvasaM0paM0 pR0472 / 3 tulanA-"kiJca bhAvAbhAvayorbhedo nAbhAvanibandhano'mavasthAprasaGgAt / bhatha svarUpeNa bhedaH, tathA bhAvAnAmapi sa syAditi kimabhAvena kalpitena / " pramANavA. karNa0 pR031 / "yadi cetaretarAbhAvavazAt ghaTaH paTAdibhyo vyAvarteta tarhi itaretarAbhAvo'pi bhAvAdabhAvAntarAcca prAgabhAvAdeH kiM svato vyAvarteta, anyato vA?" prameyaka pra0208 / syA0ra0 pR0581 / nyAyakumuda0 pR0474| 4 tatra vAcyeSu puruSAyattavRttImA zabdAnAmavastusaMdarzinAM yathAbhyAsa vikalpaprabodhahetUnAM pravRtticintA, tadarazAda vastuvyavasthApanaM ca kevalaM jADyakhyApanam / pramANavA0svo0vR0 pR023 / 5 svabhAvAnupalabdhiyathA-nAtra dhUma upalabdhilakSaNa praaptsyaanuplbdheriti| nyAyabi0 2.31 / Page #68 -------------------------------------------------------------------------- ________________ kA0pR053, vi0pR057] nyAyamaJjarIgranthimaGgaH tAdRzazca dhUmAnupalambhenAvazyamabhAvasiddheH' / vyApakAnupalabdhiriti / zizapAsvarUpapratibaddho dharmo vRkSatvAkhyastasya vyApakastasyAnupalambhAcchizapAyA abhAvaH / svabhAvaviruddhopalabdhiriti pratiSedhyasya zItasparzasya svabhAvena svAtmanA yo viruddho'gnistasyopalabdheH zItasparzAbhAvaH / svabhAvaviruddhakAryopalabdhiriti / [ni] dhyasya zItasparzasya svabhAvenAtmanA yo viruddho'gnistasya kArya dhUmastadupa[lambhA]cchItasparzAbhAvaH / viruddhavyAptopalabdhiriti / dhruvabhAvitvasya niSedhyasya [viruddhaM he]tvantarApekSitvam tena vyAptasya nAzasyopalambhAd dhruvabhAvitvAbhAvaH / dhruvabhAvi tvasya hetvanta]rApekSitvaM .viruddham / na hi lAkSAdidravyAntarApekSo [varNo dhruvo] bhavatIti / dhruvamavazyaM bhavatIti dhruvabhAvI bhUtasyApi kRtakasyApi yasyAvazyaM [33 B] ........ 1 kAryAnupalabdhiya'thA-nehApratibaddhasAmarthyAni dhUmakAraNAni santi, dhUmAbhAvAditi / nyA0bi0 2.32 / yatheti / iheti dharmI / apratibaddham anupahataM dhUmajananaM prati sAmarthya yeSAM tAnyapratibaddhasAmarthyAni na santItisAdhyam / dhUmAbhAvAditi hetuH / kAraNAni ca nAvazyaM kAryanti bhavantIti kAryAdarzanAdapratibaddhasAmarthyAnAmevAbhAvaH sAdhyaH, na tvanyeSAm / nyA0bi0dharmo0TI0 2.32 / 2 iyamapyanupalabdhiApyasya zizapAtvasyAdRzyasyAbhAve prayujyate / upalabdhilakSaNa prApte tu vyApye dRzyAnupalabdhirgamikA / tatra yadA pUrvAparAvupazliSTI samunnatau dezau bhavataH, tayorekastarugahanopeto'para caikazilAghaTito nivRkSakakSakaH / draSTApi tatsthAn vRkSAn pazyannapi zizapAdibhedaM yo na vivecayati, tasya vRkSatvaM pratyakSam apratyakSaM tu zizapAtvam / sa hi mivRkSa ekazilAghaTite vRkSAbhAvaM dRzyatyAd dRzyAnupalambhAdavasyati / zizapAtvAbhAvaM tu vyApakasya vRkSatvasyAbhAvAditi / tAdRze viSaye'syA abhAvasAdhanAya prayogaH / nyA0bi0dharmo0TI0 2.33 / 3 iyaM cAnupalabdhistatra prayokavyA yatra zotasparzo'dRzyaH, dRzye dRzyAnupalabdhiprayogAt / tasmAd yatra varNavizeSAd vahirdRzyaH, zItasparzo dUrasthatvAt sanmapyadRzyaH, tatrAsyAH prayogaH / nyA0bi0dharmonTI0 2.34 1 viruddhavyAptopalabdhiryathA-na dhruvabhAvI bhUtasyApi bhAvasya vinAzaH, hetvantarApekSA NAditi / nyaa0bi02.36| pratiSedhyasya yad viruddhaM tena vyAptasya dharmAntarasya upalabdhirudAhartavyA / yatheti / dhruvam avazyaM bhavatIti dhruvabhAvI, neti dhruvabhAvitvaniSedhaH sAdhyaH / vinAzo dharmI / bhUtasyApi bhAvasyeti dharmivizeSaNam / bhUtasya jAtasyApi vinazvaraH svabhAvo nAvazyaMbhAvI, kimutAjAtasyeti apizabdArthaH / janakAddhetoranyo hetuH hetvantaraM mudrAdi / tadA pekSate vinazvaraH / tasyApekSaNAditi hetuH / hetvantarApekSaNaM nAmAdhruvamAvitvena vyAptaM yathA vAsasi rAgasya ranjanAdihetvantarApekSaNamadhruvabhAvitvena vyAptam / dhruvabhAvitvaviruddhaM cAdhruvabhAvitvama / vinAzazca vinazvarasvabhAvAtmA hetvantarApekSa iSTaH / tato viruddhavyAptahetvantarApekSaNadarzanAd dhravabhAvitvaniSedhaH / nyA0bi0dharmo0TI0 2.36 / 5 patra 34 nopalabhyate / anyAzcAnalabdhayo nyAyabindau yathA-"kAryavirudvopalabdhiryathA-nehApratibaddhasAmarthyAni zItakAraNAni santi voreti / vyApakaviruddhopalabdhiyathA -nAtra tuSArasparzo vaheriti / kAraNAnupalabdhiryathA-nAtra dhUmo vanyabhAvAditi / kAraNaviruddhopalabdhiyathA-nAsya romaharSAdivizeSAH, sannihitadahanavizeSatvAditi / kAraNaviruddhakAryopalabdhiryathA -na romaharSAdivizeSayuktapuruSavAnayaM pradezaH, dhUmAditi / " nyA0bi0 2.37-41. tAsAM vistArastu dharmottaraTIkAto vijnyeyH| Page #69 -------------------------------------------------------------------------- ________________ kA0pR054,vi0pR057 bhazrIcakradharapraNItaH - [anupalabdherabhAvAtmakatvAditi yathA ghaTAbhAvo'bhA]vatvAdanupalabdhyA paricchidyate tathA anupalabdhirapyabhAvatvAdevAnupalabdhyantareNa pricchedyeti'| upalabdhilakSaNaprAptasyeti / upalabdherlakSaNaM janikA sAmagrI, tAM prApto janakatvena tadantaHpraviSTa upalabdhilakSaNaprApto dRzya ityarthaH / tatkAlamadRzyatve'pi ekajJAnasaMsargiNo bhUtalAdedRzyatvAd yogyatayA ca dRzyatvasamAropaH / yadi dRzyasyAnupalabdhyA abhAvanizcayaH, nAdRzyasya, tadA nabhaHkusumAderadRzyatvAdanupalabdhyA abhAvanizcayo na syAdityAzaGkayAha-ekAntAnupalabdhi(bdhe?)Sviti / teSvapi dRzyatvayogyatAyA yogAd yujyamAnatvAditarakusumavadityarthaH / pizAcAdestu dRzyatvayogyatA. 'navadhAraNAditi / tadanavadhAraNaM tu svabhAvaviprakRSTatvena pizAcAdInAm / trividhA cA'dRzyatA bhavati-svabhAvaviprakarSeNa yathA pizAcAdInAm , dezaviprakarSeNa yathA meAdInAm , kAlaviprakarSeNa yathA rAmAdInAm / ato nAstitvanizcayastatra kartumazakyaH, saMdeha eva tatretyarthaH / yadi tarhi adRzyasyAnupalabdhyA abhAvanizcayo na siddhacati, tadA 'apizAco'yaM caitraH' ityasyAmapi pratItAvabhAvanizcayo na syAt , adRzyatvAt pizAcasya, tatazca[35 A] pizAcApizAcarUpatayA caitraM prati saMdeha eva syAdityAzaGkayAhatatrApi tvapizAco'yamiti / ayamAzayaH-yatra padArthasya svarUpeNAsattvaM sAdhyate . 1 nanvayamanupalambhaH pratIto vA syAdabhAvajJAne heturapratIto vA ? na tAvat pratIto'navasthAnAtAt / so'pi hyuralambhA'bhAvarUpatvAdanupalambhAntareNa pramAtavyaH, evamanupalambhAntaramapItyanavasthAnAt / nyAyakaNikA pR069 / atrAnupalabdheliGgAdasattAyAmupalabdhera. bhAvo'pyanyayA anupalabdhyA sAdhya ityanavasthAnAdapratipattiH syAt / pra0 vA svo vR0 pR0 3 / 2 avidyamAno'pi ca ghaTAdirekajJAnasaMsargiNi bhUtale bhAsamAne samagrasAmagrIko jJAyamAno dRzyatayA saMbhAvitatvAt pratyakSa uktaH |...kevlmekjnyaansNsrginni dRzyamAne ghaTo yadi bhaved dRzya eva bhavediti dRzyaH saMbhAvitaH / nyA0bi0dharmo0TI0 2.28 / upalabdhilakSaNaprAptasyeti, upalabdhirjJAnaM tasyA lakSaNAni kAraNAni cakSurAdIni / taipilabdhilakSyate janyata iti yAvat / tAni prApto janakatvenopalabdhikAraNAntarbhAvAdupalabdhilakSaNaprApto dRzya ityarthaH / syAdvAdaratnA0 3.92 / (pr0610)| 3 anyathA cAnupalabdhilakSaNaprApteSa deza-kAla-sva. bhAvaviprakRSTeSvartheSvAtmapratyakSanivRttarabhAvanizcayAbhAvAt / nyaa0bi02.27| 4 pizAcAdInAM hi svabhAvo nopalabhyate'tha ca te nAstitvenAvagantuM na zakyante / kathaM punaryo ghaTAdirnAsti sa upalabdhilakSaNa prAptastatprAptatve kathaM tasyAsattvamiti cet / ucyate / AropyaitadrapaM niSidhyate / srvtraaropitruupvishesstvaannissedhsy| yathA nAyaM gaura iti| na hyatraitacchakyaM vA sati gauratve na niSedho niSeve na vA gaurasvam / namvevamahazyamapi pizAcAdikaM dRzyarUpatayAropya pratiSidhyatAmiti cet / naivam / AropayogyatvaM hi yasyAsti tasyaivAropaH / yazcArthoM vidyamAno niyamenopalabhyeta sa evAropayogyo na tu pizAcAdiH / syAdvAdatnA0 3.92 (pR0 610) Page #70 -------------------------------------------------------------------------- ________________ kA0pR054,vi0pR058] nyAyamaJjarIpranthibhakaH tatrAnupalabdhimAtrasya vyabhicArAt savizeSaNayA tayA sAdhyam , anyasya mAnAntarasya tathAvidhAsattvasiddhAkavyApArAt; yatra tu pararUpeNAsattvaM sAdhyate tatra yadeva pratyakSaM pramANaM parasya rUpaM nizcinoti caitrAdestadeva pizAcAdirUpatAmapi tasya vyavacchinatti / yo hi padArtho yena rUpeNopalabhyate tadeva tasya rUpam , caitrazca svena rUpeNopalabhyamAnaH kathaM pizAcaH syAt ; ataH pratyakSamahimata eva tasyApizAcarUpatvasiddheH kiM dRzyatvavizeSaNApekSayA' / yatra tu saMyogitvena vivakSA 'caitrAdhiSThite pradeze pizAco nAsti' ityAdau tatra saMdeha eva yuktaH, paramANvAdivadadRzyapadArthasambandhe'pi pradezapratipatteravizeSadarzanAt , na viha tathA / yo hyatadAtmA pratyakSeNopalabhyate kathamasau tadAtmA syAt / yathA nIlavastu pItaM na bhavatItyatra nAnupalabdheApAraH, pratyakSata eva tatsiddheH / pItasambandhAbhAve tu tasya nizcaye'nupalabdhereva vyApAraH, tathA prakRte'pIti / [pizAcetararUpa iti] pizAcAdita[35B]radUpaM svabhAvo yasya / kiMphalaM tadvizeSaNamtadanupalabdhervizeSaNaM dRzyatvaM kiMphalaM na kacidupayujyate ityarthaH / __ anAlambanam asadAkAraniSThatvAd yathAha dharmottaraH / AtmAlambanam svAkArAlambanaM yathAha dharmakItiH / bhedAbhede na cintyA ceti / yathA pradezAd ghaTaviviktatA kiM bhinnA Ahosvid abhinnA tadvad ghaTAdapi sA kiM bhinnA viviktatA Ahosvid abhinneti / kAmaM vidhivikalpAnAmapi mA bhUt pramANateti / darzanAnAM pra(prA)mANyadAyino vikalpA na svataH pramANamiti bauddhAbhiprAyaH / tatrApyAha naiyAyikaH prAmANyaM darzanAnAM cediti / 1 nyA0bi0dharmoNTIkA(2.36.)gateyaM carcAsmin saMdarbhe rasAvaheti matvA'vatAyaMte yathA-"...parasparaparihAravatoyoryadaikaM dRzyate tatra dvitIyasya tAdAtmyaniSedhaH kAryaH / tAdAtmyaniSedhazca dRzyatayA'bhyupagatasya saMbhavati |...vstuno'py dRzyasya pizAcAderyadi dRzyaghaTA. tmakatvaniSedhaH kriyate dRzyAtmakatvamabhyupagamya kartavyaH / yadyayaM ghaTo dRzyamAnaH pizAcAtmA bhavet pizAco dRSTo bhavet / na ca dRSTaH / tasmAt na pizAca iti / dRzyAtmatvAbhyupagamapUrvako dRzyamAne ghaTAdau vastuni vastuno'vastuno vA dRzyasyAdRzyasya ca tAdAtmya prtissedhH| dra0nyAyakaNikA pR0128 / 2 nanu yadi kaivalya pradezasvarUpaM tattarhi saghaTe'pi pradeze vidyata iti tatrApi tasya pratyayasya sadbhAvaprasaGgaH / adhAtiriktaH mukhAntareNAbhAva evAbhyupagato bhavatIti cet... / ratnakI0ni0 pr.67| ghaTaviviktatA hi bhUpradezAd bhinnA vA syAdabhinnA vA? umbekaTI. pr.412| nanu ca bhoH kiM bhUtalameva kaivalyaM kiM vA tadatireki ? nyAyasAravyA0 pR0 56 / dra0 prakaraNapaJcikA pR0118-124 / 3 tasmAdadhyavasAyaM kurvadeva pratyakSa pramANaM bhavati / akRte tvadhyavasAye nIlabodharUpatvenA'vyavasthApitaM bhavati vijJAnam , tathA ca pramANaphalama Page #71 -------------------------------------------------------------------------- ________________ bhAnIyakaparapraNItaH [phA0055, vi0059 lAkSaNika virodhamiti / lakSyate vyAvRttatvena vastu vastvantarAd yena tallakSaNamasAdhAraNaM padArthAnAM svarUpam , tatprayojanaM yasyAsau lAkSaNikaH parasparaparihArasthitatAlakSaNo virodhaH;' tadvazAddhi padArthAnAM parasparAsaMkIrNasvarUpalAbhaH / "sadasatI tattvam' iti saccAsaccetyaviparItarUpeNa gRhyamANaM tattvamityarthaH / prAmANyaM vastuviSayamiti / dvayorapi pratyakSAnumAnayorvastuprAptiparyantapramANavyApAratvAd vastuviSayatvam / grAhyabhedastahi kathamukta AcAryadignAgenetyAhaa[36A]rthabhidAM grAhyabhedaM jagau kathitavAnAcAryo dignAgaH / katham ! pratibhAsasya bhinnatvAditi / pratibhAsata iti pratibhAsa AkArastasyArthakriyAkAritvenArthakriyAkAritvAbhAvena ca pratyakSagrAhyasyAnumAnagrAhyasya ca sphuTAsphuTatve bhinnatvAt / ekasmin punargrAhye tayoH sphuTAsphuTayorAkArayorayogAda asambhavAditi / yadyapi vastuniSThatvamubhayostathApi grAhyAkArabhedAd viSayabhedaH, ekasya hi svalakSaNaM grAhyamaparasya sAmAnyam / adhigamarUpatvamaniSpannam , ataH sAdhakatamatvAbhAvAt pramANameva na syAdu jJAnam / nyA.bi. dhoM.TI. 1.21 / avikalpakamapijJAnaM vikalpotpattizaktimat / niHzeSavyavahArAcaM tadvAreNa bhavatyataH // tattvasaM01306 / pratyakSa sannihitarUpAdimAtragrAhi vikalpAntareNakatvAdhyavasAye sati pravartakam / pravA0bhA0 pra0216 / 1 tasmAnna sa eva vimaSTo'pi tu paro notpannaH kAraNAbhAvAt / tadanupalabdhau sa naSTa ityabhimAnamAtrakam / tenavaMbhUte viSaye sahAnavasthAnalakSaNavirodhavyavasthA / paramArthataH kAraNabhAvavizeSa eva virodhaH / parasparaparihArasthitalakSaNo virodha evameva / yaH kSaNikaM janayati sa nityasvabhAvaM janayitumasamarthaH / tena nityatvasthAnutpattireva / yathA cAnityatvamapi [amizritaM?] nityatvena tathA nIlasvAdayo'pi parasparamiti nAnayorvizeSaH / nAnayoH paramArthataH paraspara virodhayorvizeSaH / tataH parasparaM vilakSaNatvameva virodhaH kAraNavazAt / sa ca padArthasvarUpamevAnyathA svarUpAbhAvAt / pra. vA0bhA0pra0234 / 2 tulanA-kiM punastattvam ? satazca sadbhAvo'satazcAsadbhAvaH / satsaditi gRhyamANaM yathAbhUtamaviparItaM tattvaM bhavati / asaccA'saditi gRhyamANaM yathAbhUtamaviparIta tattvaM bhavati / nyaaybhaa0pr02| 3 tatra pratyakSamanumAna ca pramANe dve eva, yasmAd lakSaNadvayaM prameyam , na hi svasAmAnyalakSaNAbhyAmanyat prameyamasti / svalakSaNaviSayaM hi pratyakSam , sAmAnya lakSaNaviSayamanamAnamiti pratipAdayiSyAmaH / pramANasamu070 1.2 / 4 mAnaM dvividhaM viSayadvavidhyAt zaktyazaktitaH / arthakriyAyAM ... // pra0vA 2.1 / 5 vizadapratibhAsasya tadArthasyA vibhAvanAt / vijJAnAbhAsamedazca padArthAnAM vizeSakaH // pra0vA 2.130 / indriyagovaroArthoM vizadapratibhAsaH / pra0vA0bhA0pU0247 / na vikalpAnuviddhasyAsti sphuttaavbhaasitaa| pra0vA0 2.283 / sphuTAbhatvAdeva ca nirvikalpakam / vikalpa vijJAnaM hi saGketakAladRSTatvena vastu gRhNacchandasaMsargayogyaM gRhNIyAt / saGketakAladRSTatvaM ca saGketakAlotpannajJAnaviSayatvam / yathA ca pUrvospannaM vinaSTaM jJAnaM saMpratya sat , tadvat pUrva vinaSTajJAnaviSayatvamapi saMprati nAsti vstunH| tadasadrUpa vastuno gRhNAd bhasaMnihitArthaprAhitvAd asphuTAbhaM vikalpakam / tataH sphuTAbhatvAnirvikalpakam / nyA0vi0dharmo TI0 1.11 / Page #72 -------------------------------------------------------------------------- ________________ kA pR058, vi0pR062] nyAyamaJjarIpranthibhaGgaH pratibandha iveti / pratibandho gamyasya gamakAyattatA / kriyayA karvasthayeti / 'devadattena gamyo'yaM prAmaH' ityAdau / 'kuzUlabhettA'yaM caitraH' ityAdau tu karmasthayA / yaistu mImAMsakaiH sadbhiriti prAbhAkarAn nirdizati / se hi jJAna ca sAlambanamicchanti, zabdaM ca bAhyArthaviSayam , atha ca nAstIti pratyayaM zabdaM ca nirviSayamAhuH / ___ ghaTo hi na pratIyata iti / ghaTasyAdarzanamAtrameva tat kevalam, na punaghaMTAbhAvasyAtra pratibhAsa ityarthaH / adarzanAdeva cAstitvAsiddhiH / yaiva cAstitvAsiddhiH saiva nAstitvasiddhiH' / kaH punarasya bauddhapakSAt prAbhAkarasya pakSasya vizeSaH ? ayaM vizeSaH-bau[36B]ddhapakSe'nupalabdhyA abhAvavyavahAraH sAdhyaH, sa ca savikalpakajJAnasvabhAvaH, vikalpapratibhAsi ca na bAhyamiti teSAM matam ; prAbhAkarANAM tu vikalpasya bAhyavastuviSayatvAt tathAvidhe vyavahAre'nupalabdhyA'bhyupagamyamAne balAd abhAvAlambanatvamAyAtIti teSAM vyavahAro bhUtalaghaTayorvaiviktyasthApanAmayaH, puruSecchAkRtaH, kevalabhUtaladarzane ghaTasmaraNe ca sati pazcAd 'bhUtalameva pratyakSeNa gRhItaM na ghaTaH' ityevaMrUpo yo bhavati, sa eva vivakSitaH, na jJAnasvabhAva iti / darzanAdarzane eveti / 'ghaTo hi na pratIyate, na tu tadabhAvaH pratIyate'' ityevaM vadadbhirevamabhyupagataM bhavati 'ghaTAnupalambhavyatirekeNAnyad ghaTasyAsattvaM nAsti, sa evAsatvam' iti / khapuSpasya pizAcasyeti / khapuSpasya dRzyatvAd anupalabdhyA abhAvanizcayaH, pizAcasya mRdantaritavAriNazca dRzyatvAbhAvAnnAstyabhAvanizcaya iti vyavasthA / sA anupalabdhimAtrAnnAstitAvyavahAriNAM bhavatAM mate vighaTate / mRdantaritavAriNaH sarva 1 kimanena pramIyate ? uktam-nAsti ityayamarthaH / kiM ca tannAsti ? pramIyamANasya prameyatA; atazcApramiteH pramANatetyalaukikamiva pratibhAti / bRhatI0 pR0119 / adarzanamabhAvo hi tanmAtrAnubhavAtmakam // 52 // tanmAtrAnubhavazcAya yddrshnruupitH| vimRzyate bhUtalAdau tadabhAvo'padizyate // 53 // tanmAtrAnubhavazcAyaM na meyaH phalabhAvataH / kizca svayaM prakAzo'sAviti nyAyavido viduH // 54 // nAstIti zabdastatraiva svasaMvedye pravartate / tena nAstIti vijJAnabhyAyema na samAgatam // 55 / meyAbhAve tato mAnamabhAvAkhyaM kathaM bhavet / ghaTasattA na labhyA hi bhAsattA coditAt kramAt // 56 // prakaraNapaM0 amRta0 / 2 tasmAnnAstIti vyapadezo'pramIyamANatAmAtrA''lambano na punarabhAva vigrahavantaM gocarayati / tathA ca ghaTo nAsti, na pramIyata ityarthaH / nyAyakaNikA pR064 / Page #73 -------------------------------------------------------------------------- ________________ R bhaTTazrIcakradharapraNItaH [kA0pR058, vi0062 dA'nupalambhA'bhAvAt kathamavizeSa ityAha-sarvadA'nupalambho'pIti / etaduktaM bhavatikila bhava[37A] taivamucyate-'sarvadA yo nopalabhyate tasyApratItimAtreNa nAstitvanizcayo bhavati, mRdantaritavAriNazca kadAcidupalambhena sarvadA'nupalambhAsiddheH tasyApratItimAtrAnnAstitvanizcayaH kathaM sidhyedityataH sarvadA'nupalambhastasya nAstIti tasya na nAstitAnizcayaH' iti, tadayuktam , anena krameNa pizAcasyApi nAstitAnizcayaprasakteriti / bhavatviti cet / tannetyAha-AgamAd yuktitazcApIti / AgamAdavagato niyatazarIrAvacchinno yaH pizAcastenAvazyamadRzyena niyate kvacid deze bhAvyam / ayamapi ca vivAdAspadaM dezo niyatadeza eva, atrApi pakSe tasyAvasthitiH sambhAvyata iti sambhAvanAyuktiH / anupalabdhe punaranupalabdhireveti evamasyASTIkAyA avataraNam-satopi ghaTAderanupalabdhidarzanAt kathamIzvarAderanupalabdhimAtrAnnAstitAnizcayaH, ataH saMdeha eva yuktaH / na ca 'iha ghaTo nAsti' itivadupalabdhi[la]kSaNaprAptatvaM tasya, yena nAstitAnizcayaH syAt , tasmAnnAstitAsaMdeha eva tasya prApta ityAzaGkayAha-'upalabdhiviSaye hyanupalabdhiH kAraNAntaramapekSate, anupalabdhe punaranupalabdhirevAnu[37B]palabdhiH' iti / asyArthaH / sato'pi ghaTasyAnupalabdhidarzanAdupalabdhaghaTAdiviSayA'nupalabdhi stitAnicaye kAraNAntaramupalabdhilakSaNaprAptatvamapekSate, anupalabdhe punarIzvarAdau yA'nupalabdhiH saivAnupalabdhiH, saiva nAstitAvyavahArasAdhanI, na tatra dRzyatvAdeH kAraNAntarasyApekSopayujyata iti yAvat / nanu yadi sarvadA'nupalambhAdapi na nAstitAnizcayaH pizAcAdestahiM khapuSpAderapi na prApnotItyAzaGkyAha-khapuSpAdestviti / nAnupalabdhimAnaM kevalaM tatra vyApriyata ityarthaH / - upekSitazca bhASyArtha iti / 'abhAvo'pi pramANAbhAvo nAstItyasyAsanni. kRSTasyArthasya' iti [zAbarabhA0 1.1.5] bhASyasyAbhAvAtmakapramANaprameyapratipAdakatvAt / sa hi vastvantaropAdhiriti / yadA svakAraNa evAnutpattistadA prAgabhAvaH, yadA tu svakAraNAdanyatrAnutpattiH tadetaretarAbhAvaH, 'iha deze kAle vA idaM nAsti' ityapekSA'bhAvaH / svakAraNAddhi vastvantaramupAdhiravacchedakamitarasmAd yasya / AkhyAyi 'khAryA khalu droNaH sambhavati' iti / AkhyAyi AkhyAtaM kenacit / ata AgamAt sambandhagrahaNamatra / Page #74 -------------------------------------------------------------------------- ________________ kA0pR060,vi064] nyAyamaJjarIgranthibhaGgaH AptagrahaNaM sUtra' iti[38A] tatra hyupadeza ityukte lakSaNama vinizcitaM syAt / na hyupadezamAtrasyAvyabhicArAdiviziSTapramAjanakatvaM sambhavatIti kathaM tasyaivaMrUpatA nizcIyetetyavinizcitatvamAyAtaM lakSaNasya, AptagrahaNaM tu tadvinizcayAya kRtam , astyApta sambandhyupadeza evarUpa ityevamartham , na lakSaNAyeti / cArvAkadhUrtastviti udbhaTaH, sa hi lokAyatasUtreSu vivRtiM kurvan 'athAtastattvaM vyAkhyAsyAmaH' 'pRthivyApastejovAyuriti' sUtradvayaM yathAzratArthatyAgenAnyathA varNayAmAsa / prathamasUtre tatvapadena pramANaprameyasaGkhyAlakSaNaniyamAzakyakaraNIyatAmAha, dvitIyasUtramapi prameyAniyamapratipAdakaM tena vyAkhyAtam / tatra hi 'pRthivyApastenovAyuriti' ya itizabdaH sa evaMprAyaprameyAntaropalakSaNatvena tasyAbhimataH / na hi tatkarasthaM tatraiveti / na hi cakSuH svagolaka eva pratIti janayedityabhiprAyaH / vyApitvAdakuzalamindriyamiti / asyArthaH-na hi tvagUgatamevendriya tatraiva tvaci pratItimAdadhAti iti brUmo yena cakSuSi tathA adarzanAdayuktatocyeta, kintvantargataM vyApi yadindriyaM tad bahistva[38B] gagatasya vakrAGgulitvAdeH kriyAvizeSAvagamaM janayad grAhakam / nanvantargatasya tvagindriyasya grAhakatvaM kva dRSTamityAhaAnAbhestuhina jalamiti / nanu dravyAntareNa saMyogo'GgulInAmantastvagindriyeNa gRhyatA nAma antaHpraviSTenevodakena, viralAGgulitvaM tu saMyogAbhAvaH kathaM gRhyatetyAha-saMyogabuddhizceti / yathA saMyuktA amulya imA iti cAkSuSI buddhirevaM viralA amulya iti, cakSuSa eva tatrApi vyApArAvizeSAt / evaM santamase yathA aGgulisaMyogagrAhi tvagindriyaM tathA tatsaMyogAbhAvarUpaviralatAgrAhyapi tadeva bhaviSyatItyarthaH / mAkuJcitatvasya tarhi vakratvAparaparyAyasya kathaM tena grahaNamiti / tatrApyAha-kriyAvizeSagrahaNAditi / tasmAt tvagindriyAdeva kriyAvizeSasyAGguligatasyAkuJcanAkhyasya karmavizeSasya vizeSaNabhUtasyAvagamaH / AkuJcitA amulya iti vizeSyajJAnaM yat tat tajjameva / yathA cakSuSA caitragataM calanamupalabhya calatyayaM caitra iti vizeSyajJAnaM cAkSuSamevamidamapIti siddham / bhaTTazrIzaGkarAtmajazrIcakradharakRte [39A] nyAyamaJjarIgranthibhaGge prathamamAhnikam // 1 AptopadezaH zabdaH nyA0sU01.1.7 / Page #75 -------------------------------------------------------------------------- ________________ // dvitIyam Ahnikam // ghore jagajjalanidhau bhavato yayA'mI majjanti na smRtipathapratipannayA'pi / sA kA'pyacintyacaritasya vicitrarUpA zaktirjayatyuDupakhaNDabhRto bhvsy|| prajJonmeSapaTu prapaJcaya vaco bauddha ! tvamapyudbhaTAzcArvAka ! svavikalpajAlajaTilAH svairaM gira[:] sphAraya / re mImAMsaka ! sAGkhya ! jaina ! bhavatAM yat sammataM brUhi tat svAtantryAnmama rocate na hi na hi tryakSAhate'nyaH prabhuH / / OM namaH zivAya / atathAvidhasvarUpasyeti / saMzayaviparyayAtmakasyetyarthaH / avyAptizca tadavasthaiveti / saMzayAdestathAvidhaphalajanakatve'pyaprAmANyaprasakteH / atrAcAryAstAvaditi / vakSyamANavyAkhyAtRmatApekSayA tAvacchabdaprayogaH / iha ca sarvatrAcAryazabdena uddyotakaravivRtikRto rucikAraprabhRtayo vivakSitAH, vyAkhyAtazabdena ca bhASyavivaraNakRtaH pravaraprabhRtaya iti / yadA jJAnaM pravRttiriti / bhASyakRtA hi "akSasyAkSasya prativiSayaM yA vRttiH sA pratyakSam" [nyA0 bhA0 1. 1. 3] ityabhidhAya "vRttistu sannikarSoM jJAnaM vA" [nyA. bhA0 1. 1. 3] ityuktam , "yadA jJAnaM vRttiH" nyA0 bhA0 1. 1. 3] ityAdyabhihi[39B]tam / indriyasya hi viSayaM prati vRttiApAraH, kadAcit tena sannikarSo'thavA tadviSayajJAnajananamiti / smRtyA ca tasya vinazyattA, smRterjJAnarUpatvAjjJAnasya ca jJAnAntaravirodhitvAt / upalabhyAnuvAdeneti / smaraNAnantaraM parAmarzAnabhyupagame dhUmajJAnasya vinaSTatvAt sa dhUmo'gnimAnityupalabdhadhUmAnuvAdena pratItiH syAt natvayaM dhUmo'gnimAnityupalabhyamAnadhUmAnuvAdenetyarthaH / yadA dhUma evAgnimattayA sAdhyate tadaivam , yadA tu parvatastadApi sa dhUmavAn pradezo'gnimAniti syAnna tvayamiti / nanu vahvijJAnAnantaraM dhUmaparAmarzasmaraNam, tato'gnau sukhasAdhanatvasmaraNam , 1 kastAvadabhipretaH jayantabhahasya 'bhAcAryAH'itipadena / prazno'yamane kaizcarcitaH / caukhambAprakAzitanyAyamaJjarIsampAdaka-ma0ma0gaGgAdharazAstrimatena 'AcArya'padaM tAtparyaTIkAkArapAcaspatimizrANAM dyotakam (nyAmma pR062ttippnnii)| tatpadena jayantabhaTTasya buddhisthAH vyomazivAcAryA iti DAkTara-paM0mahendrakumAreNa prameyakamalamArtaNDasya prastAvanAyAM(pR.18) sUcitam / tatpadadvArA jayantabhaTTena svaguruparamparApannaH ko'pi pUrvAcAryo nirdiSTaH iti ma0ma0 paM0zrIphaNibhUSaNAH (nyAyadarzana pR0107) manyante / upakRtA vayaM cakradhareNAtra saMdarbha vishissttvaartaaprdaanen| 2 ruciTIkAto vistRtamuddharaNaM dharmottarapradIpe (pR.175) upalabhyate / Page #76 -------------------------------------------------------------------------- ________________ kA0pR0 66, vi0pR070] nyAyamaJjarIgranthibhaGgaH tena dhUmaparAmarzasmaraNasya vinazyattA, tato vinazyadavasthaparAmarzasahitAt sukhasAdhana tvasmaraNAdagnau tajjAtIyatvaparAmarzaH, tasmAd vinazyadavasthAcca sukhasAghanatvAnusmaraNAt sukhasAdhanatvanizcayo bhaviSyatIti AzaGkayAha-na ca dhRmaliGgAnumitadahanajJAnAnantaramiti / kimanena zikhaNDineti / akiJcitkaratvaM parAmarzasyAha / yathA bhISmavadhaH kirITinaiva sampAdito madhye tvakiJcitkaraH zikhaNDI' kRta iti / punaHsambandhagrahaNApekSaNAdanavastheti / tajjAtIyatvasya liGgasya tena saha gRhIta. sambandhasya tadgamakatvam / na ca sukhasAdhanatvasyAnyathA grahaNaM sambhavatIti punastasmAdeva liGgAt tadavagame tAva[40A]tsambandhagrahaNApekSitvaM yAvajjAtamAtrasya sukhahetutvAvagamaH / tatrApi janmAntare liGgaliGginoravinAbhAvagrahaNe jAtamAtrasyApi tasmAdeva liGgAdavagatiH, janmAntare'pyevamevetyanavasthA / na khalvatIndriyA zaktiriti / nanu yadyatIndriyA nAbhyupagamyate zaktiH kathaM tadRSTasya zaktitvamiti / tatrAha-na dharmAdeH zaktitvAdatIndriyatvamiti / itthaM ca pramANaphale na bhinnAdhikaraNe bhaviSyata iti / anena lokaprasidvayAnuguNyamasya pakSasya darzayati / loke hi parazunipAtasya karaNasya chidezca phalasyaikavRkSagatatvena darzanAt , ihApi tatraiva jJAne karaNatvaM phalatvaM ceti / savyApAramatItatvAditi / niyatArthAdhigame savyApArasya niyatArthaparicchedAkhyavyApAravataH 1 zikhaNDI-svayaivare vRtena bhISmeNApAkRtA kAcid ambAnAmnI rAjakanyA tapasA puruSatvaM prAptA / saiva zikhaNDIti saMjJayA vyavajahe / sa ca strIpUrvatvAnnindAspadam / tato bhArate yuddhe taM puraskRtyArjuno bhISmaM jaghAna / so'pi ca zikhaNDI pazcAdazvatthAmnA hataH / 2 na tAvada mImAMsakavadatIndriyA zaktirasmAbhirabhyupeyate / nyAyavAntA0TI0 pR0103 / 3 nanu puruSavartI bodhaH kathaM cittagatAyA vRtteH phalam / na hi khadiragocaravyApAreNa parazunA palAze chidA kriyata ityata Aha "aviziSTaH" iti / tasvai0 1.7 / tadeva ca pratyakSaM jJAnaM pramANa phalam / nyA0bi0 1.19 / bhinnapramANaphalavAdinaM prati bauddhenoktam-yadi pramANaphalayorbhedo'bhyupagamyate tadA bhinnaviSayatvaM syAt pramANaphalayoH / na caitad yuktam / na hi parazvAdike chedane khadiraprApte sati palAze chedo bhavati / tattvasaM060 pR0399 / atra bAhyAnAmiva pramANAt phalamarthAntarabhUtaM nAsti / pramANasamu0vR. 8 / 4 pramANasamu01.9 / uddhRteya paGktiH pramANavArtikAlaGkAre (pR. 349) sanmativRttyAM ca (pR. 525) tulanA-pra0vA. 2.301-319: tattvasaM0kA0 1344, nyAyabi0 1.18-19, sAGkakhyakArikAyuktidIpikA0kA05 (pR035); "ubhayatra tadeva jJAnaM phalam, adhigamarUpatvAt / savyApAravakhyAteH pramANatvam" nyAyaprave0pR07; "tasminnadhigamarUpe phaLe savyApArapratItatAmupAdAya pramANopacAraH" tattvArtharA0 pR056 / Page #77 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH kA0pR066, vi0pR070 pratItatvAdupalabdhatvAt phalameva sat pramANamiti bhaNyate / idameva hi dAtrAdeH karaNasya karaNatvaM yat kriyAyAM vyApRtatvam / nanvarthaparicchedAtmakatvAjjJAnasya kathaM svAtmanyeva vyApRtatvoktiH ? astyetat , kintu yadA arthAkArAnukAri jJAnamutpadyate tadaivamupacaryate / yathA pitRsadRzamapatyamupalabhya pituranena rUpaM gRhItamiti loko vyapadizati, atha ca nAnena kiJcidrUpaM gRhItam ; evaM niyatArthAkAraM jJAnamupalabhyArthagrahaNe vyApa[40B]tatvamartho'nena gRhIta ityevaM kalpayati' / yadAha yathA phalasya hetUnAM sadRzAtmatayodbhavAt / heturUpagraho loke'kriyAvattve'pi dRzyate // iti // [pra0 vA0 2.309] kRtiH karaNamiti / yathA bhAve siddhayato'pi karaNazabdasya, na kArakasyAdhikAre grahaNamiti bhAvaH / viSayAdhigamAbhimAnaH iti / adhigato'yaM mayA ghaTa ityevarUpo'trAbhimAno vivakSitaH / yadAbhAsaM prameyaM taditi / AbhAsata ityAbhAso grAhyAkAraH / ya AbhAso yasmiMstad yadAbhAsam ; yastatra jJAne grAhyAkAraH pratibhAti tat prameyamityarthaH / indriyagatyanumAnamapyastIti / na hi golakasthasyendriyasyAsatyAM gatau bAhyena viSayeNa sannikarSa upapadyata iti sannikarSAt tadgatyanumAnam / ghrANAdIndriyadharmavailakSaNyAditi / nityatvAniyataviSayatvAdinA vailakSaNyam / tadatadrUpiNo bhAvA iti / tadapiNastadrUpavantaH zAlyakurAH, atadUpiNazcAtadrUpavanto yavAkurAH[41A] / zAlyakurA yavAGkurAzca kathamekarUpA anekarUpAzcetyarthaH / evaM gUDhAzayena pRSTe spaSTamuttaramAha-tadatadrUpahetujAH / tadrUpairekarUpaiH zAli 1 yathA loke'pi hetUnAM sadRzAtmatayA sadRzarUpatayA udbhavAt phalasyA kriyAvasve'pi heturUpagrahaNavyApArAbhAve'pi heturUpagrahaH kathyate pitU rUpaM gRhItaM sutenetyAdi / pra0yA0mano0 pR0211 / tadyathA pitRsadRzaH putra utpattimAn pitRrUpaM gRhNAtIti vyapadizyate loke vinApi grahaNavyApAreNa, tathA jJAne'pi vyapadeza iti ko virodhaH / pra0vA.bhA. pR0344 / 2 pra0samu. 1.10 / Aha cetyAdinA prameyAdivyavasthAM tAM darzayati ya AbhA. so'syeti vigrahaH / svAMzapramANatva sAdhanAt atra viSayAbhAso grAhyaH / prameyaM taditi sa viSayAbhAsaH prmeyH| pramANaphalate punaH prAhakAkArasaMvittI (pR035A)iti / vizAlA0 / 3 pra0vA.2.251 / Page #78 -------------------------------------------------------------------------- ________________ kA0pU072, vi0076 ] nyAyamaJjarI granthibhaGgaH bIjairatadrUpairbhinnarUpaizca yavabIjairjanitA iti / paraH svAbhiprAyamAha - tatsukhAdi kimajJAnaM vijJAnAbhinnahetuja miti' / ekamevedamiti / harSaviSAdAdiranekAkAro vivartaH pariNAmo yasya / na svabhAvabhedena saMzayavaditi / yathA saMzayarUpatvenobhayako TispRzyasvabhAvenAnubhayakoTispRzo jJAnAntarAda viziSyate 'saMzayAtmakametajjJAnaM na vyavasAyAtmakam' iti tathA na sukhajJAnam, api tu viSayakRta eva tasya bheda: 'sukhasya jJAnam' iti / 1 2 tacca na svacchamiti / yadi hi viSayAnurAgarahitasya boghamAtrasyAnubhavanaM syAt tadA''tmIyena sukhAtmanApi svarUpeNa tasyAnubhavo yujyetetyabhiprAyaH / anvayavyatirekAbhyAM ceti / ayaM bhAvaH / sukhAdayo grAhyAH, na ca grA[41B] hyarUpameva grAham / yadi hi grAhyarUpameva grAhakaM syAt tadA ghaTo mayA jJAto'dhunA paTaM jAnAmItyAdau grAhyarUpAnuvRttivad grAhakarUpAnuvRttirapi nopalabhyeta, upalabhyate ca bodharUpo'nuvartamAno grAhakAkAraH, tato'vasIyate grAhyeNoparaktameva jJAnaM na grAhyarUpamiti / satyapi ghaTe kadAcidabhAvAdasatyapi ca tasmin paTAdau bhAvAt tato vyAvRttarUpAdanyaiva vilakSaNabodharUpatA pratIyata iti / anyadA'dRSTatvAditi / yadi sukhameva jJAnaM syAnna sukhasya jJAnaM tadA tadanantarabhAvini jJAne bodharUpatAvat sukharUpatA'pyanuvarteta / 'anyadA vA dRSTatvAt ' - prAGnItyA yadA grAhyAd bhinnaM bodhasvabhAvaM jJAnamupalabdhaM tadvadatrApi bhavatu, asyApi grAhyatvAt / yogyatAlakSaNa eveti / niyatasukhAdikAryagamyaH kazcit sambandhavizeSo yogyatAkhyaH / vilakSaNA hi dRzyanta iti / samavAyikAraNAnAM paramANUnAmagnisaMyogasya cAsamavAyikAr[42A]NasyAbhede'pi rUpatvarasatvAdinimittakAraNabhedAt pAkajAnAM rUparasAdInAM vailakSaNyaM bhedaH / 47 1 tat tasmAdimaM nyAyamullaGghya vijJAnena sahAbhinna eko heturindriyaviSayamanaskArasAmagrIlakSaNastasmAjjAtaM sukhAdikaM kasmAdajJAnam ? dvayamapi jJAnaM syAnna vA kiJcit pra0vA0 mano0 2.251 / ..... siddhA jJAnasvabhAvA sukhAdayaH / tatrasaM0 paM0 pR0327 / 2 bAhyendriyaira gRhIta sukhAdiprAyAntarabhAvAccAntaHkaraNam / prazasta0 pR0411 / tathA sukhAdayaH karaNapariccheyAH grAhyatvAd rUpAdivat / vyo0 pR0425 / arthapravaNasvabhAvAcca saMvedanAdata rUpasya sukhAderadhyakSeNa bhedagrAhiNA bAdhitaviSayatvAt abhedasAdhanasya / sukhAdau jJAnapratimAsAnuvRttyabhAvena ca tadvizeSAnupapatteH sarvathA tadabhinnahetujatvasyAsiddheH / nyAyakalAnidhi0 pR0167 | 'sukhaM jJAnAtmakam' iti bauddhamatasya nirAkaraNamanekena kRtamasti / draSTavyam - aSTasa0 pR0 78; syA ratnA0 pR0178, nyAyakumu0 pR0129, tAtparya0 pR0123 / Page #79 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR072, vi0 pR076 kvacit tu saGkalpo'pIti / yatra bhAvinaM rUyAdisaGgamaM citte saGkalpayati / AnandasvabhAvamapi viSayaM vyabhicaratyeveti / sukhajanakamantra viSayatvena vivakSitam, sukhasya tadAlambanatvenotpAdAt / 48 I pratyakSaM pratyakSamityetAvanmAtramabhidheyamiti / sAmAnyalakSaNApekSitvAd vizeSalakSaNasya / akSaM prati gataM janyatvena pratyakSam / tatra yataH pramANAt phalamutpadyate tat pramANaM pratyakSam / tacca phalaM jJAnamavyabhicAri vyavasAyAtmakaM ca bhaviSyati tathAvidhaphalajanakasyaiva pramANatvasya sAmAnyalakSaNe pratipAditatvAt / zabdakarmatApannaM jJAnamiti / 'rUpajJAnam' ityAdeH zabdasya karmatAmabhidheyatAmApannam / nandikuNDamiti / tIrthavizeSAkhyA / yathA daNDIti zukla iti / kevalapuruSapaTapratyayApekSayA'tra saatishytvm| [42B] / nanu vAcakaH sa ucyate yo vAcakatvena gRhItaH, saGketakAlabhAvI ca vAcakavena gRhItaH, sa cedAnIM nAstItyAha - nanu saGketAvagamasamaya iti / 'saMjJitvaM kevalaM param' iti / "yathA rUpAdayo bhinnAH prAkchabdAt svAtmanaiva tu / gamyante tadvadevedaM saMjJitvaM kevalaM param // " iti paripUrNaM vArttikam [ zlo0 vA0 pratyakSa 0 175] / yadvadrUpAdayaH sambandhagrahaNAt pUrvaM viviktatayA zabda viviktena rUpeNopalabhyante tadvad gotvAdyapi, savikalpakajJAne kevalaM saMjJitvaM pratibhAsata iti vArtikArthaH / anena tu " saMjJitvamiti vadatA 'vAcakaviziSTavAcyapratibhAsaH savika 1 bhayaM tu teSAmAzayaH rUpAdiviSayagrahaNAbhimukhaM hi tadakSajaM jJAnaM pramANaM vA phalaM vocyate; yadA tu tadeva zabdenocyate 'rUpajJAnam, rasajJAnam' iti tadA rUpAdijJAnaviSayagrahaNa vyApAralabhyAM pramANatAmapahAya zabdakarmatApattikRtAM prameyatAmevAvalambata iti na tasyAM dazAyAM tatpramANamiti / nyA0 maM(kA0 ) pR082, (vi0) pR087 / yAvadartha vai nAmadheyazabdAstairarthaM sampratyayaH, artha sampratyayAzca vyavahAraH / tatredamindriyArthasannikarSAdutpannamarthajJAnaM 'rUpam' iti vA, 'rasaH' ityevaM vA bhavati, rUparasazabdAzca viSayanAmadheyam tena vyapadizyate jJAnaM--rUpamiti jAnIte, rasa iti jAnIte, nAmadheyazabdena vyapadizyamAnaM sat zAbdaM prasajyate / ata Aha--avyapadezyam / nyAyabhA0 1.1.4. nyAyabhASyakAraH matasyAsya puraskartA iti ma0ma0 phaNibhUSaNA api manyante / F Page #80 -------------------------------------------------------------------------- ________________ kA0pR078, vi0pR0 83] nyAyamaJjarIpranthimaGgaH lpakajJAnajanyaH' ityabhyupagataM balAd bhavati" ityabhiprAyeNa jJApakatayopanyastam / kRta-taddhita-samAseSu sambandhAbhidhAnam / 'pAcakatvaupagavatvarAjapuruSatvAdau kRttaddhita-samAseSu sambandhAbhidhAnamanyatra rUDhacabhinnarUpAvyabhicaritasambandhebhyaH' iti' paripUrNa vArtikam [ ] / tena satyapi kRcchabdatve kumbhakAratvamityAdau na sambandhAbhidhAnam , jAtireva tatra svatyayAbhidheyA; rUDhizabdatvAt saMjJAzabdatvAdasya / zuklaguNavyAptaH zukla iti matvarthIya[43A]pratyayalopapakSe zuklasya bhAvaH zuklatvamiti na guNasambandhAbhidhAnam , api tu dravyAdabhedarUpeNAsya zuklazabdasya pravRtterguNamAtravAcitvameva / evaM sato bhAvaH sattetyatra padArthAnAM sattAsambandhenAvyabhicArAnna tatsambandho'bhidheyo'pi tu sattaiva / bhoH sAdho ! cakSurevainaM grahISyatIti kathaM na brapa iti / anena varaM cAkSuSatvamasyAbhyupagamyatAM na tvatyantAsambadhyamAnaM zAbdatvamiti / prauDhavAditayA svayaM zabdaviziSTArthapratibhAsam-abhyupagamenApi-pratipAdayati / nirvikalpakavijJAnaviSaye na ca tadgrahaH / nirvikalpake zabdaviziSTasyArthasya tadvAcyasyApratibhAsAt , cakSuSaH zabdAviSayatvAt / zAbdajJAnena tabodha iti / zabdAt tadanuraktArthapratyaye tenArthena zabdasya sambandhagrahaNam , gRhItasambandhazca zabdo'rtha pratyAyayatItItaretarAzrayatA / pratyakSAstreNa hantavya iti / ayaM bhAvaH / 'yadi arthAsaMsparzinaH zabdAstatpratyakSamapyarthAsaMsparzi prAptam, tatsamAnaviSayatvAcchabdAnAm' ityukte pratyakSasyArthAsaMsparzitvAnabhyupagamAnnivateta bauddhH| tatra nirvikalpakaM tAvA43B] samAnaviSayaM na bhavati vAcyatAviziSTArthapratibhAsasya bhavanmate zabdajatvAt , tAdRzasya cArthasya nirvikalpakAviSayatvAt ; savikalpakaM ca na pratyakSaM taveti / ___ anena vartmanA'vatarantaM zabdAdhyAsamiti / kila sati gaurayamityAdike zabdollekhenotpadyamAne jJAne sAmAnyAdayo'vabhAsante, asati tu zabdollekhena jJAne nAvabhAsante; ataH zabdavazAdavabhAsamAnAste kathaM na zabdAkArAH syuH / 1 uddhRtamidaM nyAyakaNikAyAm pR027)| tulanA-etena sarve yaugikAH kRt-taddhitasamAseSu vyAkhyAtAH / sarvatra hi bhAvapratyayaH sambandhamabhidhatte / rAjapuruSatvamaupagavatvaM pAcakatvamiti / tantravA0 3.1.6 / 2 dra. vAkyapa0 1.11.123 / ye yadAkArAnusyUtAH te tanmayAH ...."zabdAkArAnusyUtAzca sarvabhAvAH iti svabhAvahetuH / yataH pratyakSata eva sarvArthAnAM zabdAkArAnugamaH siddhaH / tathAhi-zabda eva pratyayo'rtheSUpajAyamAnaH zabdollekhAnugata evopajAyate / yathoktam-'na so'sti vartate ||iti|| jJAnAkAranibandhanA ca vastUnAM svabhAvaprajJaptiH / ataH siddhameSAM zabdAkArAnusyUtatvaM tassiddhau ca tanmayatvamapi siddhameva, tanmAtrabhAvitvAt tanmayatvasyeti / tatvasaM050 pR067-68 / Page #81 -------------------------------------------------------------------------- ________________ bhazrIcakradharapraNItaH [kA0079, vi0pU084 mataH zabdAkArA evAmI sAmAnyAdayo'rthA adhyastAH pratimAsante na punarbahiH santi / yathA raktaH sphaTikamaNiriti pratItiH sati lAkSAsannidhAne samutpapate'nyathA neti tadvazAllAkSArUpAdhyAropaH sphaTike kalpyate / evaM zabdavazAt samutpadyamAnAnAM sAmAnyAdipratyayAnAM zabdAkArasAmAnyAdirUpAdhyAropo'rthe kalpyatAmiti paryanuyuktaibhavadbhiridamevottaraM vaktuM zakyam -- "savikalpake jJAne zabdarahitasyArthasyAvasAsanam , zabdastu tatra cakSurAdivadupAya eva, na tu so'pi tatra pratibhAsate'taH pratibhAsamAnAnAM sAmAnyAdInAM kathamapratibhAsamAnazabdAkAratAkalpanA[44A] sambhavati" iti tadidAnImitthaM zabdaviziSTArthapratibhAse'GgIkriyamANe vighaTate / katham ? arthavacchabdasyApi yadi pratibhAso'bhyupagamyate tadAnIM zabdasyApratibhAsamAnatve yacchabdAkAratvanirAkaraNaM sAmAnyAdInAM kRtaM tannaiva kartuM zakyata iti / punaranena mArgeNAvatarat kena vAryate zabdAdhyAsa iti / evaM cedaM zabdAdhyAsapakSAvataraNaM vizvarUpaTIkAto' vyapadezyapadaM vyAcakSANaiH bhaTTazrIzazAGkadharapAdairvyAkhyAtam / granthakArastvapavargAhnike svAbhiprAyeNa zabdAdhyAsasvarUpaM prapaJcayiSyati / zabdAkArasya sAmAnyAderarthe nyAsaH samAropaH zabdAdhyAsaH / cayastviSAmiti / vibhurharirambarAt khAdavatarantaM muni kramAnnArada ityanena vizeSeNAbodhi buddhavAn / yaH pUrva dUratayA spaSTagrahaNAbhAve sati tviSAM cayastejasA piNDa ityavadhAritaH, punaH kiJcinnikaTatayA zarIritayA jJAtAkAram , tato'pi naikaTyAdavayavavibhAgAvabodhAt puMstvena nitim , tato'pyatinaikaTyAnnArada ityevamabodhi / sa eva viSayo'vabhAsate aviziSTa eva bhAsata ityarthaH / niHsandhibandhanasya zuddhapuruSapra[44B]tyayapratibhAsyAdavibhaktasvarUpasya / praiSAnuvacanasya vacanAntarataH prApteriti / 'maitrAvaruNaH praiSyati cAnu cA''ha' iti vacanAntareNa yat prAptaM praiSAnuvacanaM tadanUdya daNDitvaM vidhIyate, yat praiSAnuvacanaM maitrAvaruNenavijA kartavyaM tad daNDinA yajamAnataH prAptadaNDahastena kartavyam / pazuyAge'dhvayuNA agnaye chAgasya vapAyA medasaH preSyeti, evaM preSito maitrAvaruNo yat 'hotaryaja' iti pratipreSaNaM karoti tat praiSAnuvacanam , tadeva 'zreSyati cAnu cA''ha' iti atra preSyatItyanena vihitam, na kevalamevaMbhUtaM praiSAnuvacanamasau karoti iti yAvadanu cA''ha anvAha ca anuvAkyAmapyasAveva paThatItyarthaH / prakRti 1 dharmottarapradIpe (pR.175) vizvarUpaTIkA uddhRtA sA nyAyabhASyaTIkA iti pradIpakAradurvekamitreNa tatra spaSTIkRtam / 2 zizupAlavadhe 1.3 / 3 dra0 zA0bhA0 3.7.21. / jai0nyA0mA0 3.7.21. / / Page #82 -------------------------------------------------------------------------- ________________ kA0pR084, vi0pR089] nyAyamaJjarogranthibhaGgaH vadbhAvena prAptAnAmiti / somaprakRtitvAd evaM bhUtAnAmavya [ 45A]ktayAgAnAM zyenAdInAM prakRtivadbhAvAt SoDaza RtvijaH prAptA eva; tAn prAptAnanUya lohitoSNISatA teSAM vidhIyata iti / saMjJAkarmopadezIti / saMjJAsaMjJisambandhakriyA saMjJAkarma' / gatyantaramapi sambhavatIti / yatra vRddhoktaM vAkyamupalabhya paraH pravartate'nyazca taTastha evaM zabdArthe vyutpadyate - amuSmAcchandAdavagatAdatrAyaM pravRttaH, tannUnamasyAyamartha ityAdiprakAreNa / evamastviti cecchAntamiti / zAntam mA bhUdevamamaGgalametadityarthaH / tatrApyanena nyAyena zAbdatA na nivartata iti / tatrApi yasmAdanyaM vRddhaM pratyudIritAd vRddhavAkyAd yatrArthe tasya vyutpattirjJAtA, tadarthagrahaNakAle tasya vAkyasya smaraNAt / sambandhastripramANaka iti / zabdavRddhAbhidheyAMstu pratyakSeNaiva pa[45B]zyati / zrotuzca pratipannatvamanumAnena ceSTayA // anyathAnupapattyA ca vetti zakti dvayAzritAm / arthApatyAvabudhyante sambandhaM tripramANakam || iti || [ zlo0 vA0 sambandhAkSepaparihAra, 140-41] 51 ceSTayA pravRttinivRttilakSaNayA'numAnenAnumAnabhUtayA / pramANatrayAvagamyatve'pi sambandhasyArthApatteH sAkSAd vyApArAditarayostadupakAratvena 'arthApattyA'vabudhyante' ityuktam / kartRkaraNavyatiriktaM jJAnajanakamiti / jJAnajanmani kArakatrayavyApAropalambhAcchuktikAyAH kartRkaraNarUpatAnanvayAdavazyaM karmatayA viSayatvenA''lambanatvenAnyayo vAcya iti / kvacit sadRzavijJAnamiti / yathA marIciSu jalajJAne / kAmazokAdayaH puro'vasthitastryAdidarzane / kudarzanAbhyAsa bauddhAdidarzanAbhyAsa AtmAdau nAstitAjJAne / cakSuSastimiraM dvicandrAdijJAne / nidrA svapnajJAne / cintA yamartha cintayati tatpratyakSatayA puro'vasthitamiva gRhNAti / dhAtUnAM pittAdInAM vikRtiH zarkarAdestiktatAdijJAne / nanu jAtataimirikasyehajanmani ghaTAdigatasya dvitvasyA'nanubhavAt smaraNAbhAvAd dvicandrAdijJAnAnutpAda ityAzaGkyAha- alakSyamANe taddhetAviti / idamevottarazlokena 'bAlasyendudvayajJAnamasti nAsti' ityAdinA vyanakti / yadyapIhaja1 saMjJAkarma tvasmadviziSTAnAM liGgam / pratyakSapUrvakatvAt saMjJAkarmaNaH / vai0 sU0 2.1.18-19 Page #83 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0pR084, vi0pR089 nmani[46A] nAnubhavastathApi janmAntarAnubhUtasya' adRSTavazAdanusmaraNamiti tAtparyam / alakSyamANe vA svazirazchedAdAvanubhavAbhAvAdadRSTasya kaarnntaa| nanu jAtataimirikasyApi timirameva mithyAjJAne hetuH / satyam, tattu timiraM dvitvasmaraNadvAreNa janakam , tasya smaraNaM cAnubhUte bhavati, na ca jAtamAtrasyehajanmanyanubhavo'sti / atha timirameva janmAntarAnubhUtasmaraNahetuH kasmAnna kalpyate / na, dRSTasya hetorjanmAntarAnubhUtasmaraNasAmarthyakalpanAyAmananubhUtarajatasyApIhajanmani zuktikAyAM sAdRzyajanitajanmAntarAnubhUtarajatasmaraNe sati rajatajJAnaM syAt , na ca dRzyate / ataH adRSTameva janmAntarAnubhUtasmaraNajanakatvena kAraNaM kalpyam , yatra kAryaM ca dRzyate na ca tadanuguNakAraNaM tatra sarvatrAdRSTasyaiva kAraNatvAt , agnerU jvalanAdau / nanvidamatra kAraNamidaM cAtretyatra kiM pramANam ? tadAha-nUnaM niyamasiddhayarthamiti / yadi hi ajanakaM pratibhAseta tadajanakatvAvizeSAd yatkiJcit pratibhAseta; zuktikAyAM ghaTo'pi pratibhAseta, rajatavat tasyApyajanakatvAditi / smRtyanumAnAgameti / smRtyAdInAM bAhya karaNavyApAroparame'pyupalambhAt , akaraNasya cAtmanastajjanmani bAhyaviSa[46B] yajJAna iva sAmarthyAdarzanAt karaNaM kalpyam , tacca mana iti / yogarUDhistu nasammataiveti / yA paGkajAdiSu kaizcidabhyupagatA tasyA dUSaNaM svayamapyAha-yatrApi hi dvayaM dRzyata ityAdinA / avyayIbhAvavyAkhyAnamiti / akSamakSaM gataM pratyakSamiti vIpsAyAmavyayIbhAvaH / 'pratyakSeNa pratyakSAditi 1 janmAntarAgataM vyutpannasaGketaM mano'sti baalaanaam...mno0243| itikartavyatA loke sarvA zabdavyapAzrayA / yAM pUrvAhitasaMskAro bAlo'pi pratipadyate // 1.123 // vA0 pa0 / bhatItabhavanAmArthabhAvanA vAsanAnvayAt / sadyojAto'pi yadyogAditikartavyatApaTuH // 1216 // tattvasaM0 / 2 agnerUrvajvalanaM vAyozca tiryakUpavanamaNumanasozcArya karmetyadRSTakAritAni / vai0 sU0 5. 2. 14. / vibhutvaM cAtmano vajherUddhajvalanAd vAyostiryaggamanAdavagatam / te hydRssttkaarite|...ysy karmaNo gurutvadravatvavegA na kAraNaM tasyAtmavizeSaguNAdutpAdaH, yathA pANikarmaNaH paruSaprayatnAta . UvajvalanatiryakapavanAdInAM karmaNAM gurutvAdayo na kAraNamabhAvAt, tatsatkAryaviparItatvAcca / tasmAdeteSAmapi Atma vizeSaguNAdevotpAdo nyAyyaH / nyA. kaM0 pr0213-215| 3 nyAyabhA0 1.1.15 / 4 yatra yogArthAnvitarUDhayarthAvabodhaH tatra sarvatra yogarUDhiH; yaugikArthabuddhirUpasahakArilAbhAt viziSTArthopasthApakAvaM rUDheogarUDhitvam / nyA. si0 dI0 pR0 48 / 5 paGkajAdipadAnAM yoga eva ityeke vadanti, rUDhiH ityapare vadanti, rUDhiH iti gautamIyAH AhaH / nyA. si. dI0 pra0 42 / 6 akSasyA'kSasyeti bhASyamanubhASya tAtparyamAha-ayaM ca sUtravivakSAyAmiti / akSamakSaM prati vartata iti vigRhyAvyayIbhAve kRte sarvendriyAvarodho bhavati / nanu yadIDazo vigrahaH kasmAt punarbhASyakAreNA'kSa. Page #84 -------------------------------------------------------------------------- ________________ kA0pR086, vi0pR092 ] nyAyamajjarI granthibhaGgaH darzanAt' iti nApapATha: etayoravyayIbhAve'pi sambhavAt / 'apaJcamyAH' iti paJcamyA amAdezapratiSedhAt, 'tRtIyAsaptamyorbahulam' iti [ pANini 2 4 84] ca tRtIyAsaptamyorbahulavacanAt / ataH 'pratyakSasya pratyakSayoH' ityAdi paThanIyam / nanu ca pratigatamakSaM pratyakSam ' atyAdayaH krAntAdyarthe dvitIyayA' iti [vArtika 1. 4. 79] tatpuruSAzrayaNAt paravalliGgatAyAM pratyakSo bodha ityAdi na syAt / ucyate--'dviguprAptApannAlaMgatisamAseSu paravalliGgatAniSedhAdabhidheyaliGgataiva bhavati, prApto jIvikAM prAptajIvika itivat / 53 abhilApasaMsargeti / abhilapyate'ne[47A] na hyabhilApaH zabdastena saMsargaH sambandhastayogyaH sAmAnyAkAraH pratibhAsate'syAmityabhilApasaM sargayogyapratibhAsA / bAloM hi yadA stanaM pUrvopalabdhastanaikyena na gRhNAti na tadA rodanAdiparihAreNa tatra mukhamarpayati, ataH zabdasaMsargAbhAve'pi tadyogyatvAt pratibhAsyasya tadgrAhijJAnasya kalpanAtvasiddhaye yogyagrahaNam / tamantareNApi bhAvAt, AbhogAdAviti zeSaH; AbhogAdau hi indriyasambandhaM vinApi nAnArthakalpanA jAyante / 3 yaH prAgajanaka iti / yo'rthaH prathamendriyasannikarSakAle savikalpakasya na syAskSasyeti vigRhyata ityata Aha- anyathA tu vastunirdeza iti / arthamAtramanena pratipAdyate na punaH samAsa ityarthaH / nyA0vA0tA0TI0 pR0 101 / 1 'nAvyayIbhAvAt ataH am tu apasamyAH' pANini 2. 4. 83 / 2 'dviguprAptApannAlaM pUrva gatisamAseSu pratiSedho vAcyaH' vArtika 2.4.26 / 3 abhilApasaMsargayogyapratibhAsA pratItiH kalpanA / nyA0bi0 1.5 / tatra cit pratItirabhilApasaMsRSTAbhAsA bhavati / yathA vyutpannasaGketasya ghaTArthakalpanA ghaTazabdasaMsRSTAbhAsA bhavati / kAcittu abhilApenAsaMsRSTApi abhilApasaMsargayogyAbhAsA bhavati / yathA bAlakasyAnyutpannasaGketasya kalpanA ||... bAlo'pi hi yAvad dRzyamAnaM stanaM ' sa evAyam' iti pUrvadRSTatvena na pratyavamRzati tAvannoparatarudito mukhamarpayati stane / pUrvadRSTAparadRSTaM cArthamekIkurvad vijJAnamasaMnihitaviSayam, pUrvadRSTasyAsaMnihitatvAt / asaMnihitaviSayaM cArthanirapekSam / anapekSa ca pratibhAsaniyama hetorabhAvAdaniyata pratibhAsam / tAdRzaM cAbhilApasaMsargayogyam / nyA0bi0TI0 1. 5. / tulanA -- utpannamAtrasya hi bAlakasya stanaM dRSTvA prAgbhavI prastajjAtIyApekSitAnubhavajanitaH saMskAra Avirasti / tatazca smaraNam, tato'pekSitopAyatAnumAnam, tataH pravRttiH, tataH tasyAH sAmarthyam / nyA0vA0tA0TI0 pR0 13 / 4 cittasyAbhogo manaskAraH pUrvAnubhUtAdisamanvAhArasvarUpaH / abhi0 dI0 pR0 70 / manaskArazcetasa AbhogaH / AbhujanamAbhogaH / Alambane yena cittamabhimukhIkriyate / sa punarAlambane cittadhAraNakarmA / cittadhAraNa punastatra Alambane punaH punazcittasyAssvarjanam / trizikAvi0 bhA0 3 / manaskAraH katamaH ? cetasa AbhogaH / AlambanacittadhAraNakarmakaH / abhi0 samu0 pR0 6 / 5 pra0 vi0 pR0 42 / Page #85 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH kA0pR086, vi0pR062 janakaH sa pazcAdapyajanaka eva / tasya hi tajjanmanyupayogo yogyadezAvasthitatvam , sa ca prAgapyasti; prAk cedajanakaH sa pazcAdapyajanaka eva / ato'rthAbhAve'pi netrdhiiH| netraghorUpatayA bhavadabhimatA savikalpikA buddhirbhavediti / arthopayoge'pIti' / arthasyopayoge'pi yogyadezA[47B]vasthitatve'pi yadi smaryamANazabdasaMparkamapekSeta tajjJAnam , tadA so'rtho vyavahito bhavet / smaraNajanmanyeva tasya vyApRtatvAt tajjanmani punaravyAparaNaM vyavadhAnam / laukikI sthitimiti / hastasthadaNDe daNDI na pAdAdyAkrAnte'pIti saGkalpya saMyojyaikatra tathA pratyeti daNDIti ucyate / nanu tathAvidhe daNDItyAdau kalpanAjJAne yadupalabdhaM rUpam kIdRk tadupalabdha. mityAha-saketasmaraNopAyamiti / dRSTasaMkalanAtmakaM pUrvadRSTasya dRzyamAnena saha saMyojanAtmakam / ekasyArthasvabhAvasyeti / ekasya nirbhAgasya / pramANairiti / savikalpakaiH pratyakSarbhavadabhimatairanumAnaizca / yadi hi pratyakSeNaivAnityatvAdisakalavizeSacchuritaH zabdo gRhItastat 'anityaH zabdaH kRtakatvAt' ityanumAnena kiM kAryamityarthaH / / jAtijAtimatobhado na kazciditi / na vyaktervyatiriktA jAtirupalabhyate, taduktam-'ayaM gauH' iti hi laukikAH pratipadyante, na 'idaM gotvavad dravyam' iti bhedena / AtmAnaM no darzayati, eSo'hamasmAd vyatirikta iti / nanu jJAnAnAM nirviSayatvAbhAvAd bhinnasAmAnyAbhAve kathaM sAmAnyAkA[48A] rajJAnAdaya ityAzajhyAha-vyaktiviSayA evaita iti / na tame(tenai ?)kazcodho bhavati / nAsau doSa ekasya vAcyaH / indriyAlokamanaskAreti / manaskAraH samanantarapratyayaH / na zabdo'syAmarthArUDho'vabhAsate ityadhyAsapakSaH / svarUpAdapracyutasyAsatyAkAropagraho vivartaH - svapna ityavijJAtasya svApAkArAparityAgenAsatyagajAzvAkAropagrahaH / 1 pra0 vi0 pR0 42 / 2 pra0 vA0 2.145 / 3 pra0 vA02. 174 / 4 pra0 bA0 3. 42 / 5 dra. Ti04. pR053| 6 samazcAsau jJAnatvena, anantarazcAsau avyavahitatvena, sa cAsau pratyayazca hetutvAt samanantarapratyayaH / nyA0bi0TI0 pR059 / dharmo0pra0 pR05' / manaskAro hi vijJAnasyopAdAna kAraNam / he0bi0TI0 pR094 / 'samanantara'zabdaH samazcAsau bodharUpatvenAnantarazcApavahiteneti vyuttasyApi prakRtatvAnmanaskAra eva draSTavyo na svAgamasiddhayAzrayaNenopAdAnamAtre, upAdAnalakSaNasyaivAbhidhAnAt zakanbhvAdipAThAcca dIrghatvAbhAvo'vaseyaH / he0biSTI0A0 pR0 333 / cittacaittA acaramA utpannAH smnntrH| abhi0 ko0 2.62 / Page #86 -------------------------------------------------------------------------- ________________ kA0pR992, vi0pU099] nyAyamaJjarInanthimaGgaH mahAsAmAnyamanye viti' / brahmavidAM hi sadrUpatAyAH sarvatrAvyabhicArAt saiva pAramArthikI pratyakSamAhyA na bhedAH, teSAmapAramArthikatvAt, yathA ghaTAdau mRdUpataiva satyaM na vikArAH, teSAmAdAvante cAsattvenAsadbhistulyatvAt / tathA ca zrutiH 'vAcArabhbhaNaM nAmadheyaM vikAro mRttiketyeva satyam' iti [chAdogya upa06.1.4.] / mRdrUpatApi yadA'pagacchati tadA sanmAtramanuglikhitavizeSamavatiSThata iti tadeva sanmAnaM satyam , na ca bhedaH pratyakSasya viSayaH, tasyetaretarAbhAvarUpatvena pratyakSAviSayatvAt taduttarakAlabhAvinAM tu vizeSagrAhiNAM vikalpAnAmaprAmANyAt / vAktattvamapara iti / yathA hi brahmavidAM sarvatra sadrUpatAyA avyabhicAreNa paramArthasattvA[48B]nnirvikalpakagrAhyatvamabhimataM tathaiva zAbdairapi sarvatra pratyaye zabdarUpatAyA anugamAt tasyA evAsatyAkAropagraharUpavivartarUpatvAd rUpAdInAM paramArthAsattvAdi] vAktattvaM zabdatattvaM saiva pratyakSaviSayatvenoktA / tathAhi bhedAnAM tadvivartatayA tairasatyatvaM pratipAditam / yadAhuH anAdinidhanaM brahma zabdatattvaM yadakSaram / vivartate'rthabhAvena prakriyA jagato yataH // [vAkya0 1. 1] yathA vizuddhamAkAzaM timiropapluto janaH / saGkIrNamiva mAtrAbhizcitrAbhiH pratipadyate // tathedamamalaM brahma nirvikAramavidyayA / kaluSatvamivApannaM bhedarUpaM pratIyate // [ bRhadA 0bhA0vA0 3.5. 43-44] vijAtIyaparAvRttiviSayA yadi kalpaneti / ayaM bhAvaH-sajAtIyavijAtIyavyAvRttirUpaM hi svalakSaNam , tannAgRhItAyAM sajAtIyavijAtIyavyAvRttau pratyakSeNa gRhItaM bhavati / gRhItaM ced vijAtIyavyAvRttirapi sAmAnyarUpatayA bhavadabhimatA gRhItaiveti kathaM svalakSaNaikaviSayaM nirvikalpakam ? zabalaM vastu nirvikalpakagrAhyaM ye manyante tAn pratyAha-citratApi pRthagbhUtairiti / nityaM tattvAnupagrahAt / 'gogoM[59A]tvam' ityAdyapi darzanAt / atha tAdAtmye'pi dharmadharmiNo buddhayA niSkRSya pRthakkRtya aMzA dharmA vyapadizyante 'gogotvam' ityAdau tadAha-aMzaniSkarSapakSe viti / na hyasati bhede niSkarSaH kartuM zakyatetyabhiprAyaH / atha manyeta kenAMzaniSkarSapakSo'bhyupagata iti tadAha 1 mahAsAmAnyabhanyaistu ... / pralo vA pratyakSa. 114 / vedAntavAdinastu mahAsAmAnya nirvikalpakasya vissymaahuH| umbekttii0| 2 tulanA-na hyanyataH svArthamavyavaMcchindat pratyakSa pricchintti....| siddhivi0 pR0 147 / Page #87 -------------------------------------------------------------------------- ________________ 56 yasya yatra yadodbhUtiriti / bhaTTazrIcakradharapraNItaH yasya yatra yadodbhUtirjighRkSA vopajAyate / vetyate'nubhavastasya tena ca vyapadizyate // [ zlo0 vA0 abhAva0 13 ] iti bhaTTazlokaH / tatrodbhavaH prameyadharmaH, jivRkSA pramAtRdharmaH / yadA sajanaM gRhamasakRdupalabdhavato nirjanagRhadarzanaM tadA 'nAsyatra kazcit' ityevaMrUpajJAnajananayogyasyAbhAvAMzasyodbhavaH, yadA tvapUrvameva pradezavizeSaM pazyati tadA 'ko'trAste' iti evaMrUpapratItisamarthasya bhAvAMzasyodbhavaH / ayamasau bhAvAbhAvAMzayoH prameyadharmayorudbhavaH / jighRkSA tu yadA nirjanapradezArthI tadA abhAvAMzasya grahaNam, yadA tu zItAdyAta gRhaM mRgayate tadA bhAvAMzasyeti / cetyate'nubhavastasyaivAMzasya, tatprakaTatAyA evodbhavAt ; tenaiva cAMzenAsau padArthoM vyapadizyata iti / [ kA0pR092, vi0 pR099 timi [49B] rAzubhramaNeti / saMkSobho vAtAdisambandhI jvalatstambhAdidarzanahetuH / timirAzubhramaNa nauyAnasaMkSobhairAhito vibhramo yatra / bhavatu matimahimna iti / bhavatu AstAM tAvat / yadetaMm nyAyamArga tulArUDhaM jagadekatra yanmatiH / jayet tasya ka gambhIrA vAco'haM jaDadhIH ka ca // [ he0bi0 TI0 pR0 1 ] ityAdi stutivAkyairarcaTAdiracitairjagadabhibhavadhIraM ceSTitaM dharmakIrteH sambandhino matimahimnaH kathyate tadetad dRSTamiti yojanA, na kiJcidetaditi tAtparyam / sAmyAnna yasyeti / tairapyavikalpiketyabhihitatvAt / 'codanAlakSaNo'rtho dharmaH' [mI0 sU0 1. 1. 1.] iti prakRtapratijJA - saGgatya - bhAvAditi / codanaiva dharme pramANaM na pratyakSAdi, yataH tadevaMlakSaNakaM prasiddha mityevaMlakSaNAnuvAdena prakRtasaGgatirbhavenna lakSaNavidhAnena ' evaMrUpaM yat tat pratyakSaM boddhavyam' iti / ' evaM satyanuvAdatvaM lakSaNasyApi sambhavet' [ zlo0vA0 pratyakSa-sU0 39 ]; evaMsati 'samyagarthe hi saMzabdo duHprayo | 50A ]ganivAraNa:' [ zlo0 vA0 pratyakSasU0 38 ] ityAdiprakArapratipAdane / 1 pratyakSaM kalpanApoDhamabhrAntam / tayA rahitaM timirAzubhramaNanauyAna saMkSobhAdyanAhitavibhramaM jJAnaM pratyakSam / nyA0bi01.4,6 / 2 dra0 zAbarabhA0 1.2.3-4 / kecidetatsUtraM dvidhA kRtvA "satsaMprayoge" ityAdi "tatpratyakSam" ityevamantaM pratyakSalakSaNaparatvenavyAcakSate, "animittaM vidyamAnopalambhanatvAt" itIdaM tasya dharma pratyanimittatvaparatvena / bhASyakAreNa tu sakalameveda sUtramanimittatvaparatvena vyAkhyAtam / tatra pUrvaprasthAnaparityAge kAraNamAha vArtikakAraH - varNyata iti / yaH pratyakSalakSaNaparamidaM sUtraM vyAcaSTe, tenAsya sUtrasya "ce danAlakSaNo'rtho dharmaH " ityanyA pratijJayA saha sambandho vaktavyaH; na cAsAvastItyabhiprAyaH // zlo vA0 umbe 0 TI0 pratyakSas0 1 / Page #88 -------------------------------------------------------------------------- ________________ kA0pR096, vi0pR0103] nyAyamaJjarIpranthimanaH nirAlambanavibhramAH svapnAdijJAnAni / atha sati saMprayoga iti 'sati'saptamIpakSa eveti / saMprayoge puruSasyendriyANAM buddhijanmeti kriyamANe saMprayoga iti kiM saptamyadhikaraNe ubhayasya ca bhAvena bhAvalakSaNamiti sandehaH syAt / adhikaraNasaptamIpakSe hi saMprayogaviSayaM yad jJAnaM tat pratyakSa syAnna saMprayujyamAnaghaTAdiviSayamiti, tannivRttyarthaH sacchabdopAdAnam / sati saMprayoge samprayoge satItyarthaH / tathA cAha saptamyaiva hi labhyeta sadarthaH kalpanA punaH / pareSAM vAraNIyeti yatno jaimininA kRtaH / / (zlo0vA0pra0sU0 37) iti / zuktikAyogo duSTatvAt 'saM'zabdena vaaryte| kathaM tasya duSTatvamiti cet tadAharajatekSaNAditi / yadapyatrabhavAniti / atrabhavAn pUjyo vRttikAra upavarSaH, tatkRtasattacchabdavyatyayapakSe sacchabdaH zobhanaparyAyaH 'satpratyakSaM zobha[50B] naM pratyakSam' ityarthaH / dharmazca trikAlA'navacchinna iti / yajetetyAdau hi vidhirbhAvanAyAH kAryatvamavagamayati, tena ca kAryAtmanA rUpeNa saiva bhAvanA dharmaH, taccAsyAH kAlatrayAsaMspRSTaM rUpam / ayajata yajate yakSyata iti dharme kAlatrayAsaMsparzana tatpratIteH / na ca khapuSpAdivat kAlatrayAsaMsparzAd asattvam AzaGkyam , yato na khapuSpAdInAM kAlatrayAsaMsparzakRtamasattvam api tu upalambhakapramANAbhAvanibandhanam / pratyakSatvamado hetu: zeSahetuprasiddhaye iti / asya paramarddham -'asmadAdau prasiddhatvAdyogyarthamabhidhIyate' iti / [zlo0 vA0 pratyakSa0 21] unduravairiNo mArjArAH / rAmAyaNe zrUyate iti / rAmAyaNoktyA prAmANikatvamasyArthasya darzayati, tasya ca pramANatvaM pramANabhUte bhArate tadarthasaMkIrtanAt / ziSTaizca ziSTasmRtitvena parigrahAditi / tAratamyasamanvita iti / tathAhi-ye tAratamyasamanvitAste parAtizayayogino dRSTA, yathA'NutvamahattvAdayaH parimANavizeSAH paramANutvaparamamahattvalakSaNe parasminnatizaye prakarSe vizrAntAH / 1 asAmarthya ca matvA'sya dhRttikAreNa lakSaNe / tatsaMprayoga ityevaM paatthaantrmudaahRtm||13|| pralo. vA0pra0 sU0 / kiM tahi pratyakSam ? tatsaMprayoge puruSasyendriyANAM buddhijanma satpratyakSam / yadviSayaM jJAnaM tenaiva saMprayoge indriyANAM puruSasya buddhijanma satpratyakSam / yadanyaviSayajJAnamaH nyasaMprayoge bhavati na tat pratyakSam / zAbarabhA0 1.1.5. / 2 asti kASThAprAptiH sarvajJabIjasya sAtizayatvAt parimANavaditi / yogabhA0 1. 25. / prajJAtizayavizrAntyAdisiddhestasiddhiH / pramo0 1.1.16. / Page #89 -------------------------------------------------------------------------- ________________ 58 bhaTTazrIcakradharapraNItaH [ kA0 pR096, vitpR0 104 yatrApyatizaya iti / so'tizayaH svArthAnatilaGghanAt svArtha svaviSayamanatilaGghya dUragaM sUkSmaM vA svArthaM gRhNAtu na punA rUpe grahaNaM zrotravyApArAdityarthaH / vRSadaMzo mArjAraH / sampAtiH gRdhrarAjaH / 1 kAmazokabhayonmAdeti / kAmazokabhayairyo janita unmAdazcittavaikRtyam / sa ca caurasvapnazca tadAdibhirupapalu [51A]tAH / yatra svapne cauraM dRSTvA sahasaiva prabuddhaH zastrANyuyacchati sa caurasvapna iti dharmottaro vyAcaSTe / saMsthA bhyAsopakalpita iti / ekasyaiva padAderdazakRtva AyuccAraNamabhyAsArthaH, saMsthA adhyetRprasiddhA / niSpratikAzamiti / nirgataM pratikAzamanyasAdRzyaM yasmAt tanniSpratikAzam-ananyasadRzamityarthaH / pratyUhabhAvanAbhyAseti / rAgAdInAM mithyAjJAnamUlAnAM pratyUho mUlavirodhitvena viruddho yaH tattvajJAnAkhyaH tasya / pramANamidamiSyatAmiti / evaMbhUtasya bhavadbhiH pramANatayA'bhyupagamAt / taduktam -- "tatrA pUrvArthavijJAnaM nizcitaM bAdhavarjitam / aduSTakAraNArakhdhaM pramANaM lokasammatam // " [ pramANavA0 bhA0 pR021] iti // na bhrAturdharmiNa iti / tatra deze bhrAturasattvam, na svarUpeNetyarthaH / ata eva nAniyata nimittakamiti / aniyata nimittakatvAnnirnimittatvam, atazcAprAmANyaM prAtibhasyeti teSAmabhiprAyaH / nanu ca ArSAkhyasya jJAnavizeSasya pratyakSAdivilakSaNasya dharmavizeSAd RSINAM kadAciccAsmadAdInAmutpadyamAnasya pratibhAtvamuktam, atastasyAH kathaM pratyakSatvamityAha-na cArSajJAnamiti / kecit si [51B] - ddhAnAM yogijJAnavad jJAnavizeSa utpadyate tat pratibhetyAhuH, tadapi na, asmadAdInAmasiddhAnAmapi pratibhAyA darzanAdityAha - - na ca siddhadarzanamiti / cirasthAyIti gRhyate iti / cirasthAyitvaM hi bhAvikAlasattvam, tat kathaM pratyakSeNa gRhyeti bhAvaH / [niSpratidhayuktiriti ] niSpratighA yuktirnirbAdhamanumAnam / "Atmendriyamano'rthasannikarSAd yad utpadyate jJAnaM tadanyad anumAnAdibhyaH pratyakSam " iti [vai0 sU0 3 1.13] vaizeSikoktaM pratyakSalakSaNam / tatra AtmA manasA saMyujyate, mana indriyeNa indriyamartheneti yaH sannikarSaH tasmAt / indriyagati 1 zlo0vA0codanA0 114 / 2 pra0 vi0 pR0 74 pra0 vA0 2 282 / . 3 pramANavinizcayaTIkAyAm / 4 ArSa siddhadarzanaM ca dharmebhyaH / vai0 sU0 9 24 / 5 bRhaTThIkA - / Page #90 -------------------------------------------------------------------------- ________________ kA0pR0 103, vi0pR0112] nyAyamaJjarIgranthibhaGgaH jJAnamAnumAnikaM yat tathA 'ayaM panasaH' iti vobhayajaM jJAnaM]' pratyakSa prasajyata iti tadvyavacchedAya 'anyadanumAnAdibhyaH' iti vizeSaNam / rAjA vyAkhyAtavAniti / rAjA rAjavAtikakAraH / sAmAnyavihitasyeti adhyavasAyamAtrasya pratyakSatve utsargatvAt prApte liGgazabdajAdhyavasAyasya liGgazabdaviSayatvena pratipAdanAt taditarasya pratya[52A]kSateti tAtparyam ||ch|| bAdhA'vinAbhAvayovirodhAditi / avinAbhAvena sAdhyapratibaddhaM sAdhanaM khyApyate, bAdhayA tu sAdhyaM vinApi sAdhanasya sadbhAva iti jJApyata iti virodhaH / evaM ca satyAkSepavAcoyuktiriti / anyathA hi parAmarza eva syAnnAkSepaH / apratIyamAnasya hi kalpanamAkSepa iti / tadabhAvAt sutarAM tatrAvRttiriti / tathA cAhatasmAdvaidharmyadRSTAnte neSTo'vazyamihAzrayaH / tadabhAve'pi tanneti vacanAdapi tadgateH // iti / / [pra. vA0 3. 25] / nanu vastUnAmadvirUpatvAditi / kathaM hi yat sAdhyadharmAdhikaraNatayA labdhasapakSavyapadezaM tadviparyayeNa cAsAditavipakSabhAvaM tadeva tathAvidhaM pakSavyapadezaM labhetetyarthaH / saMdigdhavipakSavRtteriti / zyAmo'yaM tatputratvAditi saMdigdhavipakSavRttiH / yadyapi dRzyamAneSu tatputreSu zyAmatvadarzanAt sapakSavRttitvamasya tathApyadRzyamAneSu 1 tathA hyakRtasamayo rUpaM pazyannapi cakSuSA rUpamiti na jAnIte, rUpamiti zabdoccAraNAnantaraM pratipadyata ityubhayajaM jJAnam / vyom0puu0555| 2 ko'yaM rAjA? kItha-hola-AdimahodayA rAjA tu dhArApatirbhoja iti mnynte| kintu teSAM mataM na saGgatam / nyAyamaJjaryAmuddhRtaM rAjavacanaM yuktidIpikAyAmupalabhyate - 'pratirAbhimukhyena vartate' (yu dI0 kA05) / sAMkhyatattvakaumudyAM ye dve kArike vAcaspatimizreNa rAjavArtikata uddhate te api yuktidIpikAyAmAdyapaJcadazakArikAsu prApte / ato yuktidIpikaiva rAjavArtikam iti me matiH / ko'yaM yuktidIpikAkAra iti na vidmaH / etadviSaye viziSTaM saMzodhanamapekSyate / 3 tulanA-tatra abAdhitaviSayatvaM tAvat pRSag lakSaNaM na bhavati, bAdhA'vinAbhAvayovirodhAt / hetubi.pR068| 4 bAdhAyA avinAbhAvasya ca virodhAditi / tathAhi-satyapyavinAbhAve yathokte bAdhAsambhavaM manyamAnairabAdhitaviSayatvaM rUpAntaramucyate, sA ceyaM tatsambhAvanA na sambhavati bAdhAyA avinAbhAvena virodhAt sahAnavasthAnalakSaNAt / tameva virodhaM sAdhayannAha-avinAbhAvo hi ityAdi / satyeva hi sAdhyadharma bhAvo hetoravinAbhAva ucyate, pramANabAdhA tu tsminnsti| yadi hi satyeva tasmistadabhAvaviSayaM pramANaM pravarteta tadAsya bhrAntatvAdapramANataiva sthAditi kuto bAdhA? tataH sa hetustallakSaNaH sAdhyAvinAbhAvo dharmiNi syAt / atraM ca sAdhyadharmaH kathaM na bhavet yato bAdhAvakAzaH syAt / tasmAdavinAbhAvasya pramANabAdhAyAzca sahAnavasthAnam , avinAbhAvenopasthApitasya ca tadabhAvasya parassaraparihArasthitilakSaNatayA virodhena ekatra dharmiNyasaMbhavAditi / hetubi ttii0puu0206| Page #91 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0pR0103, vi0pR0112 kadAcidazyAma[52B]Svapi tatputratvaM bhavediti tatputratvasya vipakSe azyAma ca vRttiH sandigdhA / vyatirekavAnevAyaM heturiti / na sandigdhavipakSavRttirityarthaH / / - vyavahAro hi nAnyatheti / yatne kriyamANe'pi yannopalabhyate taccennAstitayA nizcIyate tadA sarpAdyabhAvanizcayanibandhano vyavahAro na syAt / ata eva viruddhAvyabhicArIti / ata eva vastuno'dvirUpatvAdeva parairiSTo'pi bhavadbhirviruddhAvyabhicArI' neSyata iti / viparItasamAropavyavacchedArthamiti / yo hi zaghIyasISu zizapAsu pravRttavRkSavyavahAro lavyAM ziMzapAyAmavRkSatvamAropayati tasyAsau Aropo'nena vyavacchidyate 'vRkSo'yaM ziMzapAtvAt " ziMzapAtvapratibaddhaM vRkSatvaM na drAdhIyastvAdipratibaddhamityarthaH / atha vidyadAcanityatvAditi / yadanityatvaM prayatnAntarIya[ka]tvapratibaddhaM na tat tato'nyatra vidhudAdAviti nAsti tasya tato'nyatra vRttiriti / anityatvamiti bhAvAbhidhAyIti / 'tasya bhAvastvatalau' [pANini 5.1.119] iti tvapratyayasya bhAvAbhidhAyitvam , na cAbhAvasyAbhAvastIti(sya bhAvo'stIti ? ) viruddham / tasmA[53A]dubhayAnteti / prAgabhAvapradhvaMsAbhAvaviziSTavastvAdhArA sattA ubhayAntaparicchinnetyabhidhIyate / vinAzenAstu tAdRzA bhaavinaa| vinAzI zabdaH anityaH zabda iti / 'yasya guNasya hi bhAvAd dravye zabdanivezastadabhidhAne tvatalAdayaH' ityatra dravyazabdena vizeSyamuktam, guNazabdena tu 1 anekAntikaH SaTprakAraH-sAdhAraNaH, asAdhAraNaH, sapakSakadezavRttivipakSavyApI, vipakSakade. zavRttiH sapakSavyApI, ubhayapakSakadezavRttiH, viruddhAvyabhicArI ceti |......viruddhaavybhicaarii yathAanityaH zabdaH kRtakatvAt ghaTavat , nityaH zabdaH zrAvaNatvAt zabdatvavaditi / ubhayoH saMzayahetutvAd dvASapyetAveko'nakAntikaH samuditAveva / nyAyaprave0pU03-5 / pramANasamuccaye'pi parArthAnumAnaparicchede diGnAgena nirUpito'yaM viruddhaamybhicaarii| svalakSaNayuktayorhetvorekatra dharmiNi virodhenopanipAte sati viruddhaavybhicaarii| hetuSi0pR070 / viruddhAvyabhicAryapi sNshyheturukH| sa iha kasmAnnoktaH ? anumAnaviSaye'saMbhavAt / na hi saMbhavo'sti kArya-svabhAvayorukalakSaNayoranupalambhasya ca viruddhatAyAH / nyA0bi0 3.110-112 / 2 yAvanto'sya paramAvAstAvanta eva yathAsvaM nimittabhAvinaH samAropA iti tadvyavacchedakAni bhavanti pramANAni saphalAni syuH| pra0vA svo00 pR017| tasmAdapohaviSayaM liGgamiti prakIrtitam / pra0vA.3.46....ityAropitavyavacchedArtha saadhnN....sNprvrtte| mno03.44|3 tula. nArtha draSTavyA nyA0bi0dharmonTI02.16 / 4 yA ubhayAntaparicchinnavastusattA sA anityteti| nyA0vA02.2.12 (pR0593)| 5 tulanA-yasya guNasya yogAd yasminnarthe zabdanivezastadabhidhAne svtlau| nyA0yA02.2.12 (pR0593)| Page #92 -------------------------------------------------------------------------- ________________ 61 kA pR0108, vi0pR0118] nyAyamaJjarIpranthibhaGgaH tatra zabdasya pravRttinimittamAtramuktamiti manyate, taccAbhAve'pi kizcidasti yadazAdabhAvatvamiti bhvti| tacca bhAvavailakSaNyAdi kishcidvshyklpymitybhipraayH| dharmiNa eva tadavacchedo bhavatviti / kAraNotpAdAvacchinno dhanyeva kRtakaH, tasya ca yaH kAraNata utpAdastadeva kRtakatvamiti / eka eva dharma iti / utpAdAkhyo vinAzAkhyazca / na sUtrakAreNa sAmAnyagrahaNaM kRtamiti' / 'udAharaNasAmAnyAt sAdhyasAdhanaM hetuH' iti hi kriyamANe na ghaTAkhyodAharaNasAmAnyaghaTatvaM zabde'stItyahetutvaM syAt / kArya kAraNamityAdi / 'masyedaM kArya kAraNaM saMyogi samavAyi virodhi ceti laiGgikam' iti sUtram [vai0 sU0 9. 18] / [53B] asyArthaH- asyedaM kAryamiti kAryadarzanAd yat kAraNe jJAnamutpadyate tallaiGgikamAnumAnikam ; evaM kAraNAdidarzanAt kArya-kAraNa-saMyogyantara-samavAyyantara virodhyantareSu yajjJAnaM tallaiGgikam / kAryAt nadIprAdupari deze vRSTeranumAnam , kAraNAd viziSTAyA meghonnate vinyA vRSTeH / saMyogino dhUmAdagneH, samavAyina uSNasparzAda vAristhasya tejasaH, virodhino visphurjanaviziSTAhernakulasya / . atazca tatsvabhAvaH kAla iti / sUryAstamayAdiH kAlo'tyAsannatArakodayasvabhAva iti bhAvAt svabhAvAnumAnAt svabhAvahetuteti ta aahuH| tAdAtmyatajjananayorapIti / vRkSatvazizapAtvayoragnidhUmayozca yat tAdAtmya tadutpattizca te kiMkRte iti / ata eveti / avinAbhAvasmRti vinA'numeyapratIteranutpAdAddhetoH / nanvavinAbhAvasambandhasmaraNasyAnumAnatve kevalasaMskArajanyasyApi [he!]tutvaprasaGga ityAzaGkyAha-pratyutpannakAraNeti / pratyutpannaM vartamAnam / dhUmasya sannihitasya darzanAd utpannA'vinAbhAvasmRtiH 'yatra dhUmastatrAgniH' [54A]ityevaMrUpA 'ihaiva ca dhUmo'to'trai. vAgninA bhAvyam' ityasyAM pratItau paryavasyati, na tu kevlsNskaarjnitetybhipraayH| SoDaza vikalpA iti / tathA coktamsarvo'nirdhAritaH pUrvaH zailastho'gnizcaturvidhaH / pratyekaM sAdhyate sarvapUrvAnirdhAritAdribhiH // [ ] 1 dra0 nyA0sU01.134 / 2 eke tAvad varNayanti liGgaliGgisambandhasmRtiranumAnamiti / nyaavaa01.1.5| atrAcArya dezIyamatamAha-eke tAvaditi / satsvapItareSu smRterabhAvAdanumiteranutpAdena smRtirevAnumAnam , itare tadanugrAhakA ityarthaH / nyAvA tA0 TI0 / 3 pranthirayaM mudvitanyAyamAryA nopalabhyate / - Page #93 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0 108, vi0pR0 118 viziSTa iti / evaM catvAro'gnayaH pratyekaM caturdhA bhidyamAnAH SoDaza bhavanti / tatraite paJcadaza pakSAH / tatra prathamaH pakSaH - ' sarvo'gniragnimAtraM sarvatra yatra kacana vidyate ' iti siddhasAdhyatayA iSTam, vinA'pi dhUmadarzanamasyArthasya lAbhAditi, atra hi sarvazabdaH prakRtApekSaH / 'anirdhAritaH pUrvopalabdha ihopalabhyamAnazca yaH sa sarvaH sarvasminnanirdhArite deze pUrvatreha bhavatyeva' iti dvitIye tRtIye caturthe pratyakSAdivirodhaH; na hi sarvo'gniH zazazRGgavadanirdhArita ekasmin deze, pUrvAnubhUte rasavatyAkhye, samupalabhyamAne cAdrau sambhavati / paJcamaH pratyakSaviruddhaH, 'anirdhArito'gniH sarvatra deze vidyate ' iti / na hyanirdhAritasya kasyacidagneravyApakatvAt [ 54B] sarvatrAvasthAnasambhavaH, rasavatyAdau ca nirdhAritasyApi darzanAt / SaSThe ca ' anirdhArito'gniranirdhAritadeze vidyate' iti siddhasAdhyatayaiva [iSTam ], kasyacidagneravazyaM kvaciddeze bhAvAt / 'anirghArito'gniH pUrvatra rasavatyAM vidyate' iti saptame tathA 'anirdhArito'gniriha parvate vidyate ' iti aSTame ca pratyakSavirodhaH, ubhayatra nirdhAritasya darzanAt / 'pUrvo'gniH sarvatra vidyate ' iti navame'pi pratyakSavirodha eva tasya tadezaM pratyAgamanAbhAvAdavyApakatvAt sarvatra vRttyabhAvAt / tathA 'pUrvo'gniranirdhArita deze vidyate' iti dazame'pi prAgvat pratyakSavirodha eva / 'pUrvo'gniH pUrvatra vidyate' iti ekAdaze siddhasAdhyatA, avazyaM yastatra sa tatra bhavatIti / etat tu aciradRSTAbhiprAyeNoktam, na tu pUrvo'gniravazyaM sarvadA vA tatra sambhavatIti / 'pUrvo'gnirihAdrau vidyate' iti dvAdaze asarvagatatvAt tasyAnyatra vRttyasambhavAt pratyakSavirodhaH / evaM 'zailastho'gniH sarvatra vidyate' iti trayodaze'pi dvAdazavat pratyakSavirodha eva / sa eva zailastho'gniranirdhArite kvacideze vidyate ' iti catu [55A]rdaze sa eva / sa eva pUrvasmin deze vidyate' iti ca paJcadaze tasyAgnera sarvagatatvenAnyatra saJcArAbhAvAt pratyakSAdiviruddhataiva / 62 tatra dezavizeSAvacched ityAdi' / ayaM bhAvaH / svarUpeNa gRhItasyotpalAdelAdi avacchedakam / na ca dezagrahaNamantareNAgnigrahaNaM samastIti dezagraha utpalagraha iva prAkUpazcAdagnigraho nIlatvagrahavaditi balAdAyAtamagnereva vizeSaNatvam / na hyagrahIta utpale tasya nIlatvasambandhaH pratipAdayituM zakyate / vizeSyatvena hi grahaNaM vizeSaNagrahaNAt parataH, svarUpeNa tu pUrvameveti / [pramANasyAgauNatvAditi ] | pramANaM pratyakSAdi agauNam, upacArAnAzrayaNena tallakSaNapadAnAM vyAkhyAMnAt / 1 granthirayaM mudritanyAyamaJjaryA' nopalabhyate / 2 lokAyatasUtramidaM saMbhAvyate / tathApi karNagomiTIkAyAm ( pR026) asya sUtrasyopayogaH 'bhrAntaM hyanumAnam' iti saugata siddhAntasya pUrvapakSasthApanAya kRtaH, tathA - 'atha pramANasyAgauNatvAd abhrAntatvAd anumAnasya tu bhrAntatvAd bhaprAmANyamityucyate / ' / Page #94 -------------------------------------------------------------------------- ________________ kA001pR09, vi0 pR0 120 ] nyAyamajjarIgranthibhaGgaH sAmAnye siddhasAdhanAditi' / vyAptigrahaNasamaya eva dhUmamAtrasyAgnimAtreNa vyAptigrahaNAdatrApi dhUmamAtramagnimAtreNa vyAptaM gRhItameva iti smRtimAtramidAnIM na svapUrvaM kiJcidityarthaH / avasthA dezakAlAnAmiti / guDUcyAderabhinavajAtasyAnyA zaktiranyA cirajAtasya, tathA vatsadezajAtasyAnUpadezaprabhavAcchaktibhedaH, vasaMtA [55B] digRhItasya ca zaradAghRtvantarodbhUtAt / anumAnavirodho vA yadIti / yatra balIyasA durbalasya viSayo'pahriyate tatrAnumAnavirodhavyavahAraH, yatra tUbhayoH prayogaH samakakSatayA saMzayApAdakastatra viruddhAvyabhicAritA, yatpunaH prayuktaM sadabhimataM dharmaM vihanti tadiSTavighAtakRt yathA 'cakSurAdayaH parArthAH saMghAtatvAt zayanAdivat" ityatra zarIrarUpasaMghAtaparArthatvena zayanAdInAM darzanAdiSTAsaMhatarUpAtmArthatvAsiddheriSTavighAtakAritvam / 6x " 1 'vizeSe'nugamAbhAvaH sAmAnye siddhasAdhanam' ityapi lokAyatasUtramiti karNagobhinA sUcitam / "mastatrApi sa eva paryanuyoga ityevaM sarvatra paryanuyogaparANyeva sUtrANi / tathA ca sUtram 'vizeSe... ' (karNa0 pR026) / 2 kArikeyaM vAkyapadIye (1.32) upalabdhA / tatra tu 'kAlAdime 'sthAne 'kAlAnAM " iti pAThaH / seyaM kArikA tattvasaGgrahe'pi prAptA (1460 ) | zrI somAnandanAthena zivadRSTi. granthe vAkyapadIyA kArikeyaM nirdiSTA, TIkAkAra- utpaladevena tu sA uddhRtA vyAkhyAtA ca / "na cApi bhavato'numAnaM samyagjJAnamiSTam "avasthA dezakAlAnAM... atidurlabhA" iti "hastasparzAdivAndhena...na durlabhaH // " iti cAnyacca vadantaH / na hi vastuvyavasthApane zaktatAyAM pratyakSAt nyUnatA tasya syAt / azaktAyAM tu aprAmANyameva // ' utpaladevaTIkA 33 / arcaTenApi hetubindau ( pR0 154) uddhRteyaM kArikA / tattvasaGgrahapaJjikAkAreNa kRtA vyAkhyA atrAvatAryate - " avasthAdezakAlamedena padArthAnAM zaktayo bhinnAH / ato na zakyate'numAnAt tadbhAvanizcayaH kartum / na hyevaM zakyate'numAnAt pratyetum devadatto bhArodvahanasamartho na bhavati, devadattatvAt bAlAvasthadevadattavaditi / atra hi avasthAmedena zaktibhedasambhavAd vyabhicAraH / tathA dezabhedena AmalakIkharjUrAdInAM rasavIryavipAkabhedo dRzyate / tatra naivaM zakyate vaktum - sarvAssmalakI kaSAyaphalA anubhUyamAnAmala kI vaditi / tathA kAlamedena kUpodakAdInAM zItoSNAdibhedaH sambhavati / tatra sarvA ApaH zItA iti na zakyate nizcayaH kartum / ityevamAdi avasthA dezakAlAnAmiti bhedAdityapekSya SaSThI / bhAvAnAmiti prasiddhyapekSayA // 1460 // 3 'nanu ca tRtIyo'poSTa vighAtakRd viruddhaH / yathA parArthAzcakSurAdayaH saGghAtatvAcchyanAsanAdyaGgavaditi / tadiSTAsaMhatapArArthyaviparyayasAdhanAd viruddhaH / sa iha kasmAnnoktaH / anayorevAntarbhAvAt / nyA0bi0 3.86 - 90 / 'bhayaM ca viruddha AcAryadignAgenoktaH / sa kasmAd vArtikakAreNa satA tvayA noktaH ? dharmo0TI0pR0 213 / 4 Atmana astitvasAdhanAya sAMkhyenoktamidamanumAnam / saGghAtaparArthatvAt... puruSo'sti ... // 17 // sAM0kA0 / iha saMvAtAH parArthA dRSTA / tadyathA zayanAsanarathacaraNAdayaH / asti cAyaM zarIralakSaNaH saMtrAtaH / tasmAdanenApi parArthena bhavitavyam / yo'sau paraH sa puruSaH / yu0dI 0 / Page #95 -------------------------------------------------------------------------- ________________ 64 mahAvIcakradharapraNItA [kA0pU0110, vi0pR0121 yad yasya (tarkasya ?) yAvAn viSaya iti| pUrvoktameva dRDhayati-yad yasmAd yasya yuktyAderyAvAnniyamo viSayaH sa yuktayAtmA tAvadiSTaviSaye nirUpyate pravartyate / na ca pratibhAmAtramiti / bAhyanimittAniyantritA pratibhAsamAnA sadbhUtAkArA prajJA prtibhaa| yauktikam yuktibalAt kalpyam / / tayorevAnvayastatreti / yathA 'nAstyatra dhUmo'gnyabhAvAt' iti yatra yatra Anya[56A]bhAvastatra tatra dhUmAbhAva ityanvayaH / yatra tu dhUmastatrAgniriti vyatirekaH / viruddhAnumAnavirodhayoriti / dharmavizeSANAM viparyayahetavo'tra viruddhAH, yathA yadi kAryatvAcchabdasya parAzritatvaM siddhayati, rUpAdiSu tathAdarzanAt, tadA teSu tathAdarzanAdeva nityasarvagatAzritatvAbhAvo'pi siddhayediti / iSTavighAtakRt punaH sAdhyasyaiva dharmasya vihanteti vizeSaH / sadvitIyaprayogAstviti / anityaH zabdaH kRtakatvAd ghaTavaditi prayukte paraH sadvitIyaprayogeNa pratyavatiSThate-'astu tatsAdhyadharmAdhikaraNatvazUnyadharmighaTAnyatarasadvitIyo ghaTo'nutpalatvAt kuDyavat' ityAdinA / utpannA svata eva tarkAbhyAsanirapekSeNa pratItiryatastadutpannapratIti / yatrApyanumitAditi' / prabhAbhedenAnumitAd dezAntaraprAptirUpAlliGgini sUryagatyAdau / maulikam mUle bhavaM prabhAbhedarUpam / __ bhAvadharmasya he[56B]torasiddhatvamiti / yAvat tasya sattA na siddhA tAvat dharmoM hetuH kathaM bhAvadharmo bhavet / abhAvadharmasya viruddhatvam , na hyabhAvadharmeNa bhAvaH sAdhayituM zakyate pratyuta tasyAbhAvasAdhakatvAt / hetunA yaH samagreNetyaisyottaramardham -- 'arthAntarAnapekSitvAt sa svabhAvo'nuvarNitaH' iti // dhRmasyAnyaizca kalpitA sA prameyatA 'agnimAnayaM dhUmaH' iti / rolambo bhramaraH / gavalaM mahiSazaGgam / kriyAvamarzana miti / utpannAmantyatantukriyAM yadA'vamRzati 'antyatantukri 1 pralobhvA0 anu0170 / 2 tatra yadi bhAvadharmoM heturucyate, sa kathamasiddha sattAke syAt / pra. vA.svo vR0 pR063 / 3 abhAvadharma bhAvamAtravyApino'rthasya vyavacchedaM hetuM sattAyAM vadato'sya biruddho hetuH syAt , tasya bhAve kvacidasaMbhavAt , abhAva eva bhAvavyavacchedasya bhAvAt / / pra0vA0 svo0vR0 pR064| 1 prvaa03.6| 5 mudritanyAyamaJjaryA tu kriyAdarzanamiti paatthH| sa ca na samIcInaH / Page #96 -------------------------------------------------------------------------- ________________ kA0pR0 121, vi0pR0133] nyAyamaJjarIgranthibhaGgaH yeyam' iti tadA tadanantaramasakRt paTotpattidarzanAdavinAbhAvasambandhasmaraNam' / dhunI ndii| [Avarteti]AvartAnAM yA vartanAH sampAdanAstAbhiH zAli lAdhyazIlaM yadudakam / . rodhopaghAtetyanena pUrvapakSasUtraM 'rodhopaghAtasAdRzyebhyo vyabhicArAd anumAnamapramANam' iti[nyA0sU0 2.1.37.] sUcitam / yadi nadIpUrAd vRSTayanumAnaM tadasau rodhAt setubhaGgAdapi bhavati; yadi pipIlikANDasaJcArAd bhaviSyavRSTayanumAnaM tadasau rathAdyupaghAtAdapi bhavati ; yadi ca kekAravAd mayUyA(rA)numAnaM tadasau puruSeNAnukriyamANo'pi tatsadRzo bhavatIti / dezAntareNa zailAdinA saMyogaH sambha[57A]vatIti / atidUravartitvAt sUryasyeti bhAvaH / sa eva bhaavprtyyenoktH| tatra darzanazabdaprayoge sati 'tacchabdavAcyo'yam' iti zabdaprayogAt / tadabhAve kathaM vtiH| "tena tulya kriyA cedvatiH" [pANini 5. 1. 115] iti kriyAtulyatve vateH smaraNAt / apare punariti prAbhAkarAH / adRSTaM skhalakSaNaM svarUpaM yasya kriyAdestadadRSTasvalakSaNam anavadhRtasvarUpamityarthaH / tathAhi-yathA satyapi bIje salilAdyabhAvAd aGkuro'bhavan bIjavyatiriktakAraNAntarApekSa iti gamyate evaM satyapi devadatte saMyogavibhAgau kadAcid bhavantau kadAciccAbhavantau devadattavyatiriktakAraNAntarApekSAviti gamyate / tasya hItthamastitvamAtreNAvagatiH, 'asti kiJcitkAraNAntaram' ityevaMrUpeNa kriyAderanumAnAt , ata evAdRSTasvalakSaNatvam / tathA ca taTTIkA-''atra kecinnItijJamanyA [ana]vadhRtasvalakSaNameva kacidanumAnena sAmAnyato gRhyate iti manyante, tadbhamApanayAyedamuktam-'tattu dvividhayA(dham)' iti / adRSTasvalakSaNaviSayamapyanumAnamasti kriyAdiSu / kathaM punaradRSTasvalakSaNe sambandhidarzanam ? [57B]utpattimataH phalasya darzanAt" ityAdi 1 tulanA- bhapi cAntyatantusaMyogAnantaraM paTo jAyate tatrApi zakyaM kAraNAt kAryAnu. mAnam / yadA khalvayamanyata evodabuddhasaMskAro vyAptismRtimAn avicalevitareSu tantuSu atyantAnutpannAyAM kriyAyAmindriyasannikarSAt prathamameva parAmRzati-tathA ceyamiti, tadeva kriyAto vibhAga ityekaH kAlaH, atha yadA vibhAgAt pUrvasaMyoganAzastadA parAmarzAdavazyaMbhAvipaTaviziSTeyaM kriyetyanumAnotpAda ityekaH kAlaH, athAntyasya tantoH tantusaMyogo'tha paTotpAdo'tastatra rUpAyatTAdaH, atha pratyakSadarzanamityanumAnotpAdasya parastAccaturthe kSaNe pratyakSam / yadi tu kriyotpAdAnantaramA locanamiSyate tathApi tRtIye kSaNe pratyakSasyotpAdAnnAnavasaramanumAnam / ' nyAvvAtA0TI0 1.1.5 (pR0175)| 2 mudritamaJjaryA 'dhunI' zabdasya prayogaH nAsti / Page #97 -------------------------------------------------------------------------- ________________ bhazrIcakradharapraNItaH [kA0pR0121, vi0pU0133 [bRhatI 1.1.5] / nanu mImAMsakabhASyakRtA devadattasya dezAntaraprApti gatirvikA dRSTvA Aditye'pi dezAntaraprAptyA sAkSAd vizeSarUpeNaiva kriyAnumAnamuktam, ataH kathamevamucyate ityAzaGkayAha-na tu vizeSaviSayamiti / vizeSe vyAptigrahaNasyAsambhavAditi / gateninyaparokSatvAnne kadAcit pratyakSeNa dezAntaraprAptyA saha sambandhagrahaNaM tasyA iti / adRSTasvalakSaNAnumAne tu sambhavati sambandhagrahaH; yathA aGkarAdi kArya satyapi bIje kadAcid dRzyamAnaM bIjAtiriktakAraNAntarApekSamiti dRSTam evaM saMyogAdi satyapi devadatte kadAcid dRzyamAnaM tadatirikta kAraNa pekSIti bhavati sambandha grahaH / zaktAvapi dAhAdeH kAdAcikatvAt kAryatvam , kArya ca kAraNaM vinA na sambhavati, dRSTasya cAgnisvarUpasya mantrAdisannidhAne vyabhicArAt adRSTasya kAraNatvakalpanA kAryatvabalAdeva, iti kAryamAtrAcchavasyanu[58A]mAnam / kAryavizeSAcca saMyogAdeH kriyAnumAnam / athavA yathA bhATTaiyAkhyAtam-'yatra tenaiva dhUmena tasyaivAgneranumAnaM tat pratyakSato dRSTasambandham , yatra tu anyena vizeSeNa samndhagraho'nyasya cAva- : gamastat sAmAnyatodRSTam tadanena 'na tu vizeSaviSayam' ityAdinA nirAkriyate / yo vizeSo'numIyate tena saha vyAptina gRhItA, na cAnyena vyAptI gRhItAyAmanyasyAnumitiH, atiprasaGgAditi / vitatAlokAvayavIti / AkAzate A samantAt prakAzata iti vyutpattyA''lokAvayavina evAkAzatvam / sAGkhyAnAM tu kuto'numAnaghaTaneti / teSAmupAdAnarUpA jAtiH, yathAghaTAdInAM mRdupAdAnam , sarveSu ghaTAdiSu mRdrapatAnuvRtteH, saiva teSAM jAtiH sAmAnyam / 1 pratyakSeNa gacchati dravye, saMyogavibhAgAtiriktavizeSAnupalabdheH / yastvayaM gacchatIti pratyayaH, sa saMyogavibhAgAnumitakriyAlambanaH / prakaraNapaM0 anu0 pR0217 / zAstradIpikAyAstakaMpAde lokavArtikavyAkhyAne nyAyaratnAkare ca bhATTasammataM karmaNa: pratyakSatvaM samarthayAmAsa pArthasArathi nandIzvarasta prabhAkaravijayasya navame prakaraNe pArthasArathinoktaM duSaNamapAsya prabhAkarasammataM karmaNo' numeyatvaM vyavasthApayAmAsa / 2 sarvabhAvAnAM zaktiradRSTasvalakSaNApi kAryeNAnumIyate. bhagneyathAbhUtAdeva dAho dRSTaH, tathAbhUtAdevAgnemantrauSadhipraNidhAne kArya na dRshyte| na tatra dRSTameva svarUpaM kAraNam / yaddhi dRSTaM kAraNaM tasyAjanakAvasthAto vilakSaNatvAbhAvAt kaaryaanudyprsnggaat| prakaraNapaM0anu0pR0218 / 3 yadi dhayantarApekSA tatra saamaanydRsstttaa| syAdamidhUmayoH saiva tasmAdevaM pracakSate // 140 // pratyakSadRSTaH saMbandho yayoreva vizeSayoH gomayendhanatajjanyavi. zeSAdimatiH kRtaa||111|| taddezasthena tenaiva gatvA kAlAntare'pi tam / yadAgni budhyate tasya pUrvabodhAt punaH punaH // 142 // saMdihyamAnasadbhAvavastubodhAt pramANatA / vizeSadRSTametacca likhitaM vindhyavAsinA // 143 // pralo0vA anu| dra0 tantra0vA0pR036 / Page #98 -------------------------------------------------------------------------- ________________ kA0pR0127, vi0pR0139] nyAyamaJjarIgranthibhaGgaH yastu 'ayaM ghaTo'yaM ghaTaH' ityAdika ekAkArapratyayaH sa teSAM mate sAdRzyanibandhano na sAmAnyanibandhana iti / yaduktam-'piNDasArUpyame[58B]va sAmAnyam" iti; sArUpyAvacchinnaH piNDa evaanugtprtyyheturityrthH| taccopAdAnaM prativikAramanyaccAnyaccAbhyupagantavyam ; anyathA vikArAH parasparaM bhinnAstadupAdAnaM yadyabhinnamupeyate tadA cA'bhinnAtmanyupAdAne bhinnAtmano vikArasya kathaM sambhavaH / tatra [pAdAne yo'zo nAsti sa ced vikAre'bhyupagamyate tadA'sata utpAdAt satkAryavAdahAnApattiH / tadbhinnAtmano vikArasya bhinnAtmaivopAdAnamabhyupeyam / pracitAM kAcidAzrityeti / kriyAkSaNaparamparAyAH pracitatvena vRddhayA 'cireNa kRtam' iti pratyayaH / . muhUrtayAmAhorAtreti / 'muhUrtena kRtam' ityAdivikalpAnAmapi kAryamAtrAlambanatvam ; yathA sAmAnyavikalpasya vyaktimAtrAlambanatvaM tadvadeSAmiti bhAvaH / prAvaraM matamupasaMhRtya 'anye manyante' ityAdinA''cAryamatamAha / [dRSTaH parAparatvasyeti / dUrastho'pi yuvA aparo'prakRSTakAlatvAt kAlApekSayA, digapekSayA'tra para evAsau; nikaTastho[59A]'pi sthaviraH prakRSTakAlatvAt kAlApekSayA tu paro digapekSayA tvapara eva san / utpattisthitinirodheti / utpattiyogyutpadyamAnam, sthitiyogyutpannam, nirodhayogi prAgabhAvAkrAntaM yat phalam / atazca yaducyata ityanena 'vartamAnAbhAvaH patataH patitavyapatitakAlopapatteH' iti sUtraM nyA0sU0 2.1.39] sUcayati / atikrAnte 1 tulanA-svalakSaNAnAmAtmabhUtameva sAdRzyamAkRtiH, tadeva sAmAnyam, tasya vAdaH, sa yasyAstIti / tadvA vaditaM zIlaM yasya saarkhysy| prvaa0krnn0pr0213| 2 ma kAlo nAma kazcit padArtho'sti / kiM tarhi ? kriyAsu kaalsNjnyaa| yktidiikaa050| syAnmatam-kriyAmAtrameva kAlaH |...srvo'yN kAlavyavahAraH kriyAkRtaH / kriyA hi kriyAntaraparicchinnA anyakriyAparicchede vartamAnA kAlAkhyA bhvti| yo'pi samayo nAma bhavadbhirucyate sa paramANuparivartana kriyAsamaya eva kAlasAmAnAdhikaraNyAt / na samayaparimANaparicchedako'nyaH tataH sUkSmataraH kazcidasti kAlaH / tatsamayakriyAkalApa AvalikA, tatpracaya ucchavAsa ityAdi samayakriyAkalApaparicchinnA AvalikA ucchavAsaparicchede vartamAnA kaalaakhyaa| evamuttaratrApi yojyam / loke'pi godohendhanapAkAdiranyo'nyaparicche de vartamAnaH kAlAkhya iti kriyaiva kAla iti...| tatvA0rAja0pR. 482 / 3 aparasmin paraM yugapadayugapacciraM kSipramiti kAla liGgAni / vaisU0 2.2.6 |ttr pareNa dikapradezena saMyukte yUni paratvajJAne jAte sthavire cApareNa dikpradeze saMyukte'paratvajJAnotpattau kRSNakezAdivalIpalitAdiparyAlocanayA yena nimittena yUni aparatvajJAnaM sthavireca paratvajJAnaM jAyate sa kAlaH / ... / candrAnandavR0va0sU02.2.6. / Page #99 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0 127, vi0 pR0 140 nAdhvanA yaH samprayukto'tItakAlaH, anAgatenAdhvanA yaH samprayuktastaccheSaH, tRtIyasyAdhvano'bhAvAt kiMsamprayukto vartamAnaH syAdityadhvavyaGgyakAlavAdyabhiprAyaH / 68 AyAmiyAminIti / AyAmI dIrgho yo yAminInAM rAtrINAM bhogaH vistarastena hetunA saphalaH saprayojanaH AbhogavibhramaH pariNAhAzrayo guNavizeSo yeSAm / prAgbhAgo yaH surASTrANAmityasya 'prAgbhAgaH punareteSAM teSAmuttarataH sthitaH ' iti zeSaH / surASTravAsino yadA pUrvadigrekhAta udyantamAdityaM pazyanti tadA mAlavA dakSiNadiksaMsthaM pazyanti; surASTro [59B]ttarAd avasthitatvAnmAlavAnAm / sa eva vartamAnabhavatIti / uktam ayameva hi te kAlaH pUrvamAsIdanAgataH / avazyaMbhAvinaM nAzaM vidyuH sampratyupasthitam // [ ] iti // bhASyAkSarANIti / bhASyakAro hi tatra tatra vAkyamevopamAnazabdenAha"yathA gauravaM gavaya ityupamAne prayukte" ityAdau [nyA0 bhA0 1.1.6] / atha sopaplavA anirAkAGkSA | zyAmalApi tAdRzyeva / sU0 atyantaprAyeti / 'atyantaprAyaikadezasAdharmyAdupamAnAsiddhi:' [ nyA0 2.1.44] iti sUtra lakSayati / atyantasAdharmyAdupamAnaM na siddhyati, na hi bhavati yathA gauravaM gauriti prAyaH sAdharmyAdapi na hi bhavati yathA'naDvAMstathA mahiSa iti, ekadezasAdharmyaM tu sattApekSayA sarveSvastIti / tasya tu jJaptirgRhIte pratiyoginIti / amukasyAyaM sadRza iti dvayoH grahaNasApekSatvAt sAdRzyapratyayasyeti / Tara sAdRzyamiti / na hi goH pakSIkRtAyA gavayagataM [ sAdRzyaM dharmaH, ] tasya gavayadharmatvAt / nApi gogatamiti / gogataM yad gavayasAdRzyaM ' gavayasadRzI sA' iti buddhinimittam tat prAgupamAnayApArAdasiddham / pratijJArthaikadezatva [60A ] nApi kalpyamAnaM grahaNam / .... 1 zlo0vA0zabda nityatA 163-64 2 tulanA - " atyanta sAdharmyAdupamAnaM na sidhyati / na caivaM bhavati yathA gaurava gauriti / prAyaH sAdharmyAdupamAnaM na sidhyati, na hi bhavati yathA'naDvAneva mahiSa iti / ekadezasAdharmyAdupamAnaM na sidhyati, na hi sarveNa sarvamupamIyata iti "nyA0 bhA0 2.1.44 / 3 gavaye gRhyamANaM ca na gavAmanumApakam / zlo0vA0 upamAna0 44 / 4 na tAvad gogatasya, upamAnajJAnotpatteH prathamamapratIteH tatprameyatvAt tasya / umbrekaTI0 upmaan044| 1 pratijJArthaikadezatvAd gogatasya na liGgatA // 44 // zlo0vA0 upamAna0 / Page #100 -------------------------------------------------------------------------- ________________ kA0pR0135, vi0pR0149] nyAyamaJjarIpranthimaGgaH atra bhavataivAtmanaH pratikUlamabhihitamiti / bhUyo'vayavasAmAnyayogo yadyapi manmate / sAdRzyaM tasya tu jJaptirgRhIte pratiyogini // iti vadatA bhavatA sAdRzyasya sattvaM tAvadabhyupagatam, grahaNaM tu sAmAnyavad bhaviSyatItyetadeva 'sAmAnyavacca' ityAdinA[zlovA0 upa035] vyaktIkRtam / bhUyo'vayavasAmAnyayogasya sAdRzyalakSaNasya iSTatAmAsevya prabhAkareNa tallakSaNaM kRtam"sAdRzyamiti sAdRzyam"[bahatI0 1.1.5.]; (sAdRzyam] anenAsya', 'amunA sadRzo'yam' iti yato buddhirutpadyate tat sAdRzyam / citrAdAvavyAptiriti / citre rekhArUpe hi na khuratvAdisambhavaH, prANisthakhurAdyavayavavyaGgyatvAt teSAM khuratvAdInAm / 'atha tvadhikatA kAcit' ityasyottaramardham-'yAvaddhIndriyasambaddhaM tat pratyakSamiti sthitam' iti[glovA0 upa0 9] / yamayoriti / yugapadekasmin garbhe sambhUtau yamau / sAmAnyayogo'nyo'nyacceti / satyapi sAmAnyayoge prANyantareSu sadRzapratyayAnutpAdAt / - aparIkSAmiSeNApIti' / na parIkSitavyAni pratyakSAdIni pramANAnIti miSeNa vyAjena / Agneyo[60B]'STAkapAla iti / ayaM hi darzapUrNamAsapradhAnayAgaSaTkAntaHpAtitvAd vihitasakaletikartavyatAkaH / vidhyAdirastIti / yadvAkyamupalabhya puruSaH kasmiMzcidarthe pravartate kutazcid vinivartate sa vidhiH; vidhIyate'nenArtha iti, yathA loke 'devadatta gAmabhyAja zuklAm' iti, tasya 'abhyAja' iti AdiH, itaro'ntaH; vede'pi 'darzapUrNamAsAbhyAM yajeta' iti vidhyAdiH, vidhyanto'pradhAnavivarjitaM kRtsnaM pauroDAzikaM brAhmaNam, tena sahito'yaM vidhyAdiviziSTApUrvanirvRttaM prati puruSaM pravartayati' iti vidhyAdividhyantayorlakSaNam / / bhinnAnumAnAdupameyamukteti / agnyAdiyutaM 'Agneyo'STAkapAlo bhavati' ityAdisambaddhaM yat prayAjAdikamitikartavyatAjAtam / sauryAdivAkyaiH 'saurya caruM nirvaped brahmavarcasakAmaH' tai0saM0 2.3.2.3]ityAdibhiH / asahApi dRSTaM taiH sahAzrutamapi, tadgatatvena kathaM pratyAyayedupameti ? no'smAkamupayujyate / kathaM ca pratyAyayituM zaknuyAdityAha-sAdRzyataH tatsadRzatvAdAgneyAdeH / 1. pralo0vA shbdlkssnn07| 2 pratau tu ... pravartayati / tasmAt so bhU iti...' isyevarUpaH pATho labdhaH / 3 pralobhvA0upa052 / Page #101 -------------------------------------------------------------------------- ________________ 70. bhaTTazrIcakradharapraNItaH kA0pR9135, vi0pR0149 tadapacAre teSAM vrIhyAdInAM vihi[61A]tAnAmapacAre parihArAdikRte 'asambhave pratinidhiH' iti nIvArajAtau nIvArajAteH pratinidhirmukhyasthAne viniyogaH / prativihita midamiti / 'maivaM, gavayasAdRzyasyApi pUrva grahaNAt' ityAdinA pratividhAnAt / pratinidhirapi caivaM nAsti niivaarjaateH'| kathaM nAsti / tadAha-na hi bhavadupamAnAd 'nohisadRzA nIvArAH' iti sAdRzyabuddhiH / kIdRzI tarhi buddhirityAha-bhavati tu matireSeti // bhazrIzaGakarAtmajazrIcakradharakRte nyAyamaJjarIgranthibhage dvitIyamAhnikam // 7 zlovA0 upa0 53 // Page #102 -------------------------------------------------------------------------- ________________ // tRtIyam Ahnikam // // OM namaH zivAya // lakSaNavinizcayArthamiti / avyabhicArAdiviziSTArthopalabdhijanakatvaM pramANa lakSaNam / tad dRSTe viSaya upadezasya pramANAntarasaMvAdasambhavAnnizcIyetApi, adRSTe tu viSaye pramANAntarasaMvAdAsambhavAt kathaM tadvinizcaya iti tadarthamAptagrahaNam / Aptasyopadezo dRSTe viSaye'vyabhicArAdivizeSaNArthopalabdhijanakatvena dRSTaH, adRSTe'pyAptopadezarUpatvAt tathAvidho bhavatyeveti / yathA niyatagandhAdhupalabdhijanakatvaM lakSaNaM ghrANAdInAM kathaM vinizcI[61B] yeteti tadvinizcayAtha 'bhUtebhyaH" iti padam / viziSTa. bhUtaprakRtikatvAd bhavati niyatArthopalabdhijanakatvaM lakSaNamiti / evaM hi aitihyasyeti / 'iha vaTe yakSaH prativasati' etadupadezarUpaM na tvAptopadezaH, etadupadeSTurAptasyAniAtA(nA)t / - buddhayAdipadavaditi / yathA 'buddhirupalabdhiH' ityatra paryAyANAmeva la[kSa]Natvamuktam / bimbasyApIti / bimbasya pratibimbe dRSTe devadattasyaitatpadamiti pratIteH / na varNebhyo'rthapratipattirapi tu varNAbhivyaktAt sphoTAditi pakSaM nirAkartumAhazrotragrAhyasya varNarAzerityAdinA / ___ AptiM doSakSayamAcakSate / 'kSINadoSo'nRtaM vAkyaM na yAd hevasambhavAt' iti [mATharavR0 5] , tadupadezaH satya eveti / hastasaMjJAdiliGge'pIti / yadetthamagulyastadedaM boddhavyamiti / azva ityAdizabdavaditi / azva iti ghoTakAbhidhAyi prAtipadikam , AkhyAtaM tu zvayateH caGi sipi "vibhASA dheTzvyoH " (pANini 3.1.49] iti zveH aDi 'zvayateraH' [pANini 7.4.18] ityatve'DAgame ca kRte yat siddhayati tad bRMha(hi)[ta]vAMstvamityarthe / 1 nyA0sU0 1.1.12 / 2 bhUtebhya iti| nAnAprakRtInAmeSAM satAM viSayaniyamaH, naikaprakRtInAm / sati ca viSayaniyame svaviSayagrahaNalakSaNatvaM bhavatIti / nyA bhA0 1.1.12 / 3 iti hocurityanirdiSTapravaktRkaM pravAdapAramparyamai tihyam / nyA0 bhA0 2.2.1 / 4 buddhirupalabdhirjJAnamityanAntaram / nyA0sa0 1.1.15 / 5 varNAnAM pratyeka vAcakatve dvitIyAdivoM. ccAraNAnarthakyaprasaGgAt / Anarthakye tu pratyekamutpattipakSe yogapadye notpattyabhAvAt / abhivyaktipajhe tu krameNavAbhivyaktyA samudAyAbhAvAt ekasmRtyupArUDhAnAM vAcakatve saro rasa ityAdI arthapratipattyavizeSaprasaGgAt tadvyatirikaH sphoTo nAdAbhivyaGagyo vaackH| mahAbhASyapra0 pra016 / 6 Agamo hyAptavacanamAptaM doSakSayAd viduH / kSoNadoSo'nRtaM vAkyaM na yAtvisaMbhavAtU / / mATharavR. 5. / Page #103 -------------------------------------------------------------------------- ________________ bhaTTa zrIcakradharapraNItaH [ kA0pR0 140 vi0pU0 153 AptavAdAvisaMvAda sAmAnyAditi / yathA dhUmasAmAnyAdagnisAmAnyanizcaya e[62A]vamAptavAdasAmAnyA [da] visaMvAditvasAmAnyanizcaya ityarthaH / AptavA dAnAM vA avisaMvAdaH sAmAnyaM rUpam, yo ya AptavAdaH sa so'visaMvAdItyarthaH / padAttu vizeSaNAvagatIti / gozabdAd gotvaviziSTapiNDAvagateH / sA dezasyeti / prameyatA, pUrvasminnarthe 'tasmAddharmaviziSTasya dharmiNaH syAt prameyatA' iti [ zlo0 vA0 anu0 47] tasyA eva prakrAntatvAt / gatvAdisAmAnyAtmakasya hetoriti / gakAraaukA ravisarjanIyavyatirekeNAnyasya bhinnasya gozabdasyAbhAvAt teSAM ca kSaNikatvenAnyatrAnvayAbhAvena gamakatvAbhAvAt tatsAmAnyAnAmeva hetutvamiti / 9 72 tatpUrvavati / anvayagrahaNe sati arthabuddhiH, arthabuddhau satyAmanvayaprahaNamiti / etena vyatirekagrahaNamiti / kimartha buddhAvutpannAyAm 'yatreyamarthabuddhirnAsti tatra zabdabuddhirapi nAsti' ityAdi / tatra yo'nveti yaM zabdamiti / tathAhiyathA 'ghaTaM karoti' ityatra karmazaktiH pratIyate tathA ghaTazabdApAye 'paTaM karoti' ityatrApi pratIyamAnA 'am' pratyayavAcyatvamAtmano nizcAyayati; evaM 'ghaTaM karoti' ityatra ghaTaprAtipadikArtho yo'vagataH sa sa [ 62B] tyapyam - prayoge 'paTaM karo [ti]' itya. trApratIyamAnaH prakRtyartha iti nizcIyate / samayaniyamArthAviti / prakRtipratyayAtmakatvAcchabdasya kasya kasminnaMze samayaH kRta ityayamaMzo'sya zabdAMzasya vAcyosyamasyeti prAguktAbhyAmanvayavyatirekAbhyAM nizcIyate / naivAvagatipUrviketi / na hi yena pUrve dhUmAdagniravagataH sa eva dhUmAdagniM pratipadyate'pi tu yenApi na pratipanno'gninA saha bhUyodarzanena dhUmasya gRhItaH sambandhaH so'ti pratipadyata eva tato'gnim | zabdastu yena tadarthavAcakatvenAvagataH sa eva tato'rtha pratipadyate nAnyaH / 1 dharmakIrteH pramANavArtikagatakArikA (3.219 ) jayantena sUcitA / sA yathA - AptavAdAvisaMvAda sAmAnyAdanumAnatA / buddheragatyAbhihitA parokSe'pyasya gocare // 2 atha 'gauH' ityatra kaH zabdaH ? kAraukAra visarjanIyA iti bhagavAnupavarSaH zA0 bhA0 1.1.5 / 3 zlo0vA0vAzyA0 160 / tatra yo'nveti yaM zabdamarthastasya bhavedasau / anyathA'nupapattyA hi zaktistatrA'vatiThate // iti paripUrNa padyam / 4 anvayavyatirekAbhyAmapyartho gamyate tayoH / amAdyupajanA'pAye vRkSArtho hyanugamyate // 157 // vRkSaM vRkSeNa cetyatra vRkSatvaM tAvadeva hi / karmatvaM hIyate pUrva kara NatvaM ca jAyate // 158 // tathA vRkSaM ghaTaM ceti karmatvamanugamyate / vRkSatvaM hIyate'nyA ca ghaTadhIrupajAyate / / 159 / / zlo0vA0vAkyA0 / cakradhareNa etatkArikAvyAkhyAnaM kRtamasti / Page #104 -------------------------------------------------------------------------- ________________ kA0pR0144, vi0pR0156] nyAyamaJjarIgranthimanaH 73 tatrApi pratItireveti / yadyapi pUrvamarthamanyena tataH pratipannaM jJAtvA svayaM na pratipadyate'pi tu parapratIti vinaiva svayameva pratipadyate tathApi pareNa vaktrA 'aramA cchabdAdayamoM bhavatA pratipattavyaH' iti vadatA 'asyArthasyAsmAcchabdAt pratItiH' 'ayaM zabda etadarthavAcakaH' iti tadarthapratItireva tasya zabdasya vAcakatve kAraNatvena nirdiSTA / atastatrApi tAdRzAd vAkyAd 'yata etasyAsmAcchabdA[63A]detadarthapratItirasti etadarthavAcako'yamato'hamapyasmAdamumartha pratipadye' iti bhavatyavagatipUrvikaivAvagatiH / yattu pUrvavarNakrameti / yathAha bhaTTaH pUrvasaMskArayuktAntyavarNasaMskArakalpanA / vivakSAdi ca dhUmAdI nAstItyetena bhinnatA / / yeruktA tatra vaidharmyavikalpasamajAtitA / dhmAnityaviSANyAdi]vizeSAnna hi bhinnatA // trailakSaNyaparityAgo yAvanna pratipAdyate / tAvadvizeSamAtreNa vadato jAtitA bhavet // [zlo0vA 0zabdapa016-18] na hi yaddhamAdagneranumAnaM yacca kadAcidanityatvAt kRtakatvasya viSANitvAcatuSpA[da]tvasya tadanumAnatayA parasparaM bhidyate / janmAdhikopayogIti' / anumAyAmanumAne yastrilakSaNo hetuH sa na janmAghikopayogI, jJAnajanmano jJAnotpAdAdadhike kArya na vyApriyate / jJAnajanmanyeva tasya vyApAra ityarthaH / trilakSaNazabdenAtra heturuktaH / arthopagrahavarjitA niyatArthaviSayatvahInA / niyamAt avazyaMbhAvAt , avazya hi jIvan vivakSati / niyogabhAvanAbhedeti / bhedaH saMsagoM vA vAkyArtha iti vaiyAkaraNAH kecit / [63B] AdigrahaNAd bhedasaMsargau vAkyArtha ityapi saMgRhItam , tathA kriyA vAkyArtha 1 pralo0vA0vAkya0 246 / 2 athavA samarthAdhikAro'yaM vRttau kriyate / sAmarthya nAma bhedaH, saMsargoM vA / apara Aha bhedasaMsargau vA sAmarthya miti / kaH punarbhedaH saMsargo vA ? iha rAjJa ityukte sarva svaM prasaMktam , puruSa ityukte sarvaH svAmI prsktH| ihedAnI 'rAjapuruSamAnaya' ityukte rAjA puruSaM nivartayatyanyebhyaH svAmibhyaH, puruSo'pi rAjAnamanyebhyaH svebhyaH / evametasminnubhapato vyavacchinne yadi svArtha jahAti kAmaM jahAtu na jAtucit puruSamAtrasyAnayanaM bhaviSyati / mahAbhASya 2.1.1. (pR0330)| tatra bhedaH saMsargAvinAbhAvitvAdanumIyamAnasaMsarga: sAmarthyam , saMsargo vA bhedaavinaabhaavynumeybhedH| ubhau vA yaugapadyanAzrIyamANo sAmarthyamityarthaH |...ttr maidapakSe rAjA puruSaM svAmyantarebhyo nivartya svArtha jhaati| puruSastu ajahadapi svArtha svAntarebhyo rAjAnaM nivartayati / ..evaM saMsarge'pi yojyam / mahAbhA0pra0 2.1.1. / Page #105 -------------------------------------------------------------------------- ________________ 74 bhaTTazrIcakradharapraNItaH [kA pR0 144, vi0pR0 156 ityapi / niyogabhAvanAvAdimate niyogasya' bhAvanAyA" vA saMsRSTAyA vAkyAt pratI. yamAnatvAt tayorevaikatarasya vAkyArthatvam , na saMsargasya bhedasya vA tatpratItyuttarakAlaM pratIyamAnasya / vyatiSaktArthamiti] taduktam-"vyatiSaktato'vagateya'tiSaGgasya" iti [bRhatI. 1. 1. 7] parasparaviruddhAzceti / nAthavAdAdhAgamA azucilakSaNAdipratipAdakA IzvarapraNItatayA'bhimatAH keSAzcit , tadapekSayedamuktam / vyAghAtaH yathA-'udite juhotyanudite juhoti' ityAdau / punaruktatA yathA'triH prathamAmanvAha triruttamAm' iti / sakRduccAraNenaiva karmasvarUpaprakAzasiddheH punaruccAraNaM punaruktam / phalasyAnupalambha:-kRtAyAmapi putrakAmeSTAvanantaraM putrasyAnupalambhAt / viSaryayaH antyeSTyAm-tatra hi pAtracayaM vidhAyAha 'sa eSa yajJAyudhI yajamAno'JjasA svarga lokaM yAti' iti, svargaphalaviparItasya bhasmIbhAvasyopalambhAt / yajamAnazarIrAvayaveSu yajJapAtrANAM viziSTena rUpeNa viracanaM paatrcyH| arthavAdAnAma viruddhArthAbhidhAyinAm / 'dhUma evAgnerdivA dadRze nArciH, acirevAgnernaktaM dadRze na [64A] dhUmaH' ityAdInAm / mantrANAm ca kIdRzo'nvayo vidhAyakatvenAbhidhAyaka 1 ko'yaM niyogo nAma ? nizabdo niHzeSArthaH yogArtho yuktiH niravazeSo yogaH niyogaH / niravazeSatvAta bhayogasya manAgapyabhAvAt , avazyakartavyatA hi niyogaH / niyogaprAmANikA hi niyogapratipattimAtrataH pravartante / pra0vA0bhA0 pR014 / niyukto'hamanena vAkyeneti niravazeSo yogaH niyogaH, tatra manAgapyayogAzaGkAyAH saMbhavAbhAvAt / tattvArthazlo pR0261 / aSTasahasrI pR05 / 2 tena bhUtiSu kartRtvaM pratipannasya vastunaH / prayojakakriyAmAhuH bhAvanAM bhAvanAvidaH // tantravA0 2.1.1. / bhAvyabhAvanasamartho hi vyApAro bhAvanA / bhAvanAvi0 6 / bhAvanA nAma bhaviturbhavanAnukUlo bhAvayiturvyApAra vizeSaH / arthasaM0 pR07 3 dra. kalyANI mallikakRta 'nAthasampradAyera itihAsa darzana o sAdhanapraNAlI' / / tadaprAmANyamanRtavyAghAtapunaruktadoSebhyaH / nyAnsU0 2.1.57 / vihitavyAghAtadoSAcca havane 'udite hotavyam anudite hotavyam samayAdhyuSite hotavyam' iti vidhAya vihitaM vyAhanti - 'zyAvo'syAhutimabhyavaharati ya udite juhoti, zabalo'syAhutimabhyavaharati yo'nudite juhoti, zyAvazabalAvasyAhutimabhyavaharato yaH samayAdhyuSite juhoti' / nyA.bhA. 2.1.57 / 5 punarukatAdoSAcca / abhyAse dezyamAne 'triH prathamAmanvAha triruttamAm' iti punarukkadoSo bhavati / punaruktaM ca pramattavAkyam / nyA0bhA0 2.1.57 / 6 anRtadoSAt , putrakAmeSTau / 'putrakAmaH paNyA yajeta' iti neSTau saMsthitAyAM putrajanma dRshyte| nyA0bhA02.1.57 / 7 zAbarabhASye (1.1.5) uddhRtam / Page #106 -------------------------------------------------------------------------- ________________ kA0pR0 152, vi0pR0166] nyAyamaJjarIgranthibhaGgaH tvena vA / nAmadheyAdipadAnAm udbhidAdInAM kiM guNArthatvena samanvaya uta karmanAmadheyatayeti / jIvikopAyabuddhayeti / yathoktam agnihotraM trayo vedAstridaNDaM bhasma muNDanam / buddhipauruSahInAnAM jIviketi bRhaspatiH // iti // ' vikalpayonayaH zabdA iti / 'amumathai pratipAdayAmi' ityevamAtmakavikalpopArUDhArthapratipAdanAya zabdaprayogAt zabdAcca 'ayamartho'vagataH' ityevaMrUpavikalpodayAt / niSedhavAkyaikavAkyataiva na syAditi / ananubhUtArthaM na prayoktavyaM yathA kimiti zabdaparatve bhavatyekavAkyatA, arthaparatve tu yathA kimityapekSAyAmagulyagrahastiyUthazatayorAdhArAdheyasambandharUpo'rtho na saGgacchate / / taduktamiti / prAbhAkaraM vaco jJApakatvenAha-'pramANAntaradarzanam' iti / vaktA yadvazena parasmai artha pratipAdayati tadasya pramANAntaradarzanazabdena vivakSitam , tacca kadAcidajJAnamohAdyapi bhavati / tattathyamapi bhavatIti / pauruSeyaM vaca iti prakRtam / pIThabandhaH bhUmikAracanam / aprAmANyamavastutvAditi / aprAmANyaM dha[64B]mi, kAraNadoSato na syAditi sAdhyam , avastutvAditi hetuH / 'vastutvAttu guNaisteSAM prAmANyamupajanyate' isyuttaramardham [zlo0vA0codanA0 39] / [cakraketi] triyantryAdInAM parasparasApekSANAM cakravad bhramatAM ckrvy[p]deshH| __ arthAnyathAtveti / arthAnyathAtvajJAnAt 'zuktikeya na rajatam' ityAdau, hetU. sthadoSajJAnAt kAraNadoSajJAnAd dvicandrajJAnAdau / camasenApaH praNayantIti / camasena yajJapAtravizeSeNa apaH praNayanti vizipTena mantreNa prAG nayanti, gArhapatyadezAdAhavanIyadezaM nayanti / piSTasaMyavanAdyartha tAbhissaMyute piNDIkRte piSTe puroDAzanirvRttidvAreNAgneyo'STAkapAlo bhavatIti pradhAnayAganivRtteH kratUpakArakatvAt kratvarthazcamasaH / 1 bRhaspateH dhRtaM sarvadarzanasamahe / 2 (saMbhavataH dignAgasya) prasiddhabauddhakArikeyamanekAntheSUddhRtA yathA syAdvAdaratnAkare pR0 701, siddhivinizcayaTIkAyAM pR. 449, 620, nayacakraTIkAyAM pra. 243 / 'etadatrAkUtam-vikalpayogayo hi zabdAH . ...' nyAvA0 taa0ttii0pR04.3| 3 bRhatI 1.1.2 / 4 zA0bhA0 1.2.2 / 5 tallakSaNam"svApekSaNIyApekSitasApekSatvanibandhanaH prasaGgazcakrakaH" vAcaspatyama pR0 2836 / 6 zloka vA0codanA0 53 / Page #107 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA pR0152, vi0pR0166 godohanena pazukAmasya praNayediti / yaH pazukAmo yajamAnastadartha gAvo duhyante yasmin pAtre tenAdhvaryurapAM praNayanaM kuryAt ; atra godohanamiSTapazusampAdakatvena puruSeNArthyamAnatvAt puruSArtham , kratostu camasakRtenaiva praNayanenopakArasiddheH kratunA'napekSamANatvAnna kratvartham / tadevamanayoH kratvarthapuruSArthatvena bhinnaviSayatve'pi godohanaM praNayanamakurvanna pha[65AJlAya prabhavati, kriyAmanAzritya kAraNasya zuddhasya phalaM janayitumasAmarthyAt ; atastena praNayanamavazyaM kAryam ; tena cet praNayanaM kriyate kRtatvAt praNayanasya tenaiva saMyavanAdikAryasiddherAccamaso nivartate / nanvatrAstvekakAryasvAnnivRttiH, dArTAntike tu dvicandrajJAnadoSajJAnAdau kIdRzyekakAryatA ? ucyate / ekasminnarthe tathAtvAtathAtvapradarzanena vyApAra ekakAryatvam / doSajJAnam 'duSTaM me cakSuH' iti jJAnam doSANAmayathArthajJAnajananadvAreNa dvicandrajJAnapratibhAsino'rthasyAtathAtvaM jJApayati, dvicandrajJAnam tu tathAtvameva svapratibhAsyasyArthasyAvedayate; na vai tat tathAtvamatathAtvaM caikasya vastunaH sambhavatItyarthAd bAdha ityarthaH / tricaturajJAnajanmano nAdhiketi' / janmana iti pnycmii| vaktradhIna iti sthitamityasyAparamardham-'tadabhAvaH kacittAvad guNavadvaktRkatvataH' iti [zlo0vA0codanA0 62] / vaktabhAvAllaghIyasI" aytnsiddhaa| tat pramANaM bAdarAyaNasyeti / tat zAbdaM bAdarAyaNasyAcAryasya mate'napekSatvAt pramANam , anyAnapekSaM pramANaM svata eva pramANamityarthaH / evaM mImAMsakadRSTyA svataH prAmANyaM prati[65B]pAdya vedasya tadaprAmANye dhrmkiirteH| zlokadvayam girAM mithyAtvahetunA doSANAM puruSAzrayAt / ___ apauruSeyaM satyArthamiti kecit pracakSate // [pra0vA0 3.224] ityekaM mImAMsakamatAnuvAdatayA vyavasthitamaparaM ca tatpratiSedhAyagirAM satyatvahetUnAM guNAnAM puruSAzrayAt / apauruSeya mithyArthaM kinnetyanye pracakSate // [pra0vA0 3.225] iti vyatyayeneti-tadidAnI yathA paThituM yujyate tathA paThitumAha-girAM mithyaatvhetuunaamityaadinaa| 1 zlovvA0codanA. 60 / 2 pralo0vAJcodanA0 68 / . 3 mI0 sU0 1.1.5 / vvwww Page #108 -------------------------------------------------------------------------- ________________ kA0pR0160, vi0pR0173] nyAyamaJjarIgranthibhaGgaH 77 asti kUpe jalamiti / etad jJAnamubhayakoTispRktvenAnutpadyamAnamapi saMvAdavisaMvAdAbhAvAt saMzaya iti kalpyate / saMvAde samyag jJAnaM syAt visaMvAde tu mithyA, saMzayaviparyayasamyagjJAnAtiriktasya caturthasya jJAnAtmano'nabhyupagamAttu saMzaya eva / yadi tAvat spaSTate[ti] / satyarajatavadarthAntaravivekena yatrArthaH pratibhAsate se spaSTaH / samanantarameva viruddhajJAnAntarAnapasAryamANasvabhAvo niSkampaH / anAzvAsasthAnaM yo na bhavati saMbhAvyamAnArthatvAt [66A]sa nirvicikitsH| abhizApaparamparA 'saMzayAtmA vinazyati' [bhagavadgItA 4.40] ityaadikaa| pUrvapratyayApekSeti / vyabhicAritA hi jJAnasya doSahetukA, te ca sannikarSaviprakarSApekSAH kAraNaM mithyAdhiyaH / tatra yadA viprakarSAd doSebhyaH mithyAdhIstadA'sau sannikarSAnnivartate, marIcitriva dUrAjjAtA jaladhIH sannikarSAttu marIcidhIreva; yatra punaH sannikarSaviprakarSayorapi tathAtvaM tatra samyaktvameva / itIyaM sA pUrvapratyayApekSottarA saMvit / saMzayo hi sAdharmyanibandhano jJAne vizeSadarzanAnnivartate sthANAviva karapAdAdivizeSadarzanAdityabhiprAyeNoktam-vizeSadarzanaM veti / nAtIva hRdayaGgamamiti / uttarasyA api saMvidaH kadAcidasatyarthe samutpAdAzaGkAsambhavAd vizeSadarzanasya cAsatyapi vizeSa iti / tathA ca vizeSadarzane'pi saMzItiH kacit karAdyavayavAvaloka[66B] rUpe, tathAhi -'tasyAH pANirayaM na komaladalazcalatyatrAGgulipallavaH' ityAdau saMzayya pazcAnnizcinute / viSayasya calatveti / calatvaM marIcikAdau, sAdRzyaM zuktikAdau / ataH pUrvamavyabhicAritvadarzane siddha iti / kiJcit phalajJAnamavyabhicAri dRSTam kiJcicca vyabhicAri yadA tadA tRtIye jJAne saMzayaH / tatra yadavyabhicAri dRSTaM tasya yathA'vyabhicAritvagrahastathA'syApi iti bhAvaH / yatta tadvizeSajJAnamapIti / arthakriyAyAM yadvizeSajJAnAMze cAcamanAdikAyakalApajJAnaM prAgudAhRtaM tadapi jJAnatvAdanyato nizcitaprAmANyamiti tannizcAyakasyApyanyataH prAmANyanizcaya ityanavasthA' / arthakriyAjJAnaprAmANyAdvA tatprAmANyanizcaye itaretarAzrayatvam , tatprAmANyAdarthakriyAjJAna[prAmANyamarthakriyAjJAna prAmANyAcca tatprA 1 yadi hi sarvameva jJAnaM svaviSayatathAtvAvadhAraNe svayamasamartha vijJAnAntaramapekSeta tataH kAraNaguNasaMvAdA'rthakriyAjJAnAnyapi svaviSayabhUtaguNAdyavadhAraNe'paramapekSeran , aparamapi tatheti na kazcidartho janmasahasreNApyadhyavasIyeteti prAmANyamevotsIdet / zAdI0pU078 / Page #109 -------------------------------------------------------------------------- ________________ 78 bhaTTazrIcakradharapraNItaH [kA0pR0160, vi0pR0173 mANyam / etadeva 'amatipattimahatatAkathanaM vA' ityanenoktam , itaretarAzrayatve hi ekApratipattAvitarApratipattiriti / prmaannto'rthprtipttaaviti'| pramANAdarthapratipattistataH pravRttezca sAmarthya phalAbhisambandhastato'rthavat pramANaM jJAyate, arthasahakAritvena jJAyate pramANatayA[67A] jJAyata ityarthaH / prayogakriyAbhyAvRttiriti / yathA 'dvibhuktaH' iti bhojanasya yA prayogakriyA'nuSThAnasampAdanaM tasyAbhyAvRttiH paunaHpunyam / parIkSitaistu tatparIkSAkaraNamiti / yaiH pramANaiH parIkSitaiH parIkSA kriyate teSAmapi parIkSitAnAM pramANAnAM parIkSAkArINi pramANAni apramANAni vaa| apramANaiH parIkSAkaraNamayuktam , pramANaizcaiteSAmapi prAmANyaparokSaNamanyata iti anavasthA / prAmANyamasya niraNAyi nizcitam / suzikSitAstviti prAbhAkarAn nirdizati / iyamasmi kRtyA sItA saMvRtteti / kRtyArAvaNAkhyanATakoktaM vastUpahAsaparatvena nirdizati / tatra hi jAtavedasA rAvaNavadhAya kRtyotthApitA sA rAvaNAgamanasamaye svarUpatirodhAnena sItArUpA saMvRttA 'iyamasmi kRtyA sItA saMvRttA' ityabhidhAya / __ bhavatvityAdi / anAdyavidyAyAtA asatyarUpapradarzanazaktirvijJAnasya vAsanA yatsambandhAdAtmAnaM pradarzayad vijJAnamasantamapi bAhyAkAraM darzayatIti bauddhAH / yadanta yarUpaM hItyasyottaram-'so'rtho vijJAnarUpatvAt tatpratyayatayApi vA' iti / tadeva vijJAnaM pratyayaH [67B] kAraNa yasyAsau tatpratyayaH, tasya bhAvaH tatyatyayatA, tayA / bahibuddherasammavAditi / bahiSpratibhAsastAvadavazyAbhyupeyaH, bahizca buddhirnAstIti balAdasakhyAtivAdApattiH / tasmAt pramuSitAmenAM smRtimicchanti tArkikAH / abhyaste viSaye'vinAbhAvasmRtivaditi yojanA / sarveNa sarva sarvAtmanA / sAmAnAdhikaraNyena keciditi / "yadA vaiyadhikaraNyAnavabhAsastadA sAmAnAdhikaraNyabhramaH, tannibandhanaH parAmarzo'pi 'tathA cedaM rajatajAtIyam' iti yadi 1 nyA0 bhA0 pR0 1 / 2 sAmarthya punarasyAH phalenAbhisambandhaH / nyA0bhA0 pR02 / 3anya yadi pramANaH pramANasiddhirbhavatyanavasthA / vigrahavyA0 32 / 4 Alambanapa0 6 / 5 prAbhAkarAH / nanu zuktikAyAM rajatajJAnaM 'smarAmi' iti pramoSAt smRtijJAnamuvataM, yuktaM rajatAdiSu / bRhatI0 pR068 Page #110 -------------------------------------------------------------------------- ________________ kA0pU0173, vi0pR0188] nyAyamaJjarIgranthibhaGgaH 79 bhavettathA'pi nAsmatpakSakSatiH: pravRttyAdivyavahAravat so'pi bhavatu yadyanubhUyate" iti kecit prAbhAkarAH / rajatajJAnAnantaraM tadupakAritAsmaraNam , tataH parAmarzaH / etena pItazaGkhAdibhrAntaya iti / kAmalopahataM cakSuH svagataM pItatvaM gRhNacchaGkhagataM zuklatvaM grahItuM na zaknoti svagataM ca pItatvaM svagatatvena na gRhNAti / ___anubhUtatAgrahaNaM hIti / vastugatA'nubhUtatA yadA jJAnena gRhyate parAmRzyate 'jJAtaH sa' ityAdinA rUpeNa tadA smaraNam ; anubhUyamAnatayA tu grahaNam 'ayam' ityAdinA rUpeNa / / viruddha vizeSAH zuktirUpApekSayA ye viruddhA rajatatvAdayaH / ekIkR[68A]tya pravartate ityasyApi 'tayorbhedamagRhItvA pravartate' itye varUpa evArthoM yataH' / parAnubhUtena smaraNamiti / bhavatA'pi svapne svazirazchedAnubhavaH smRtirUpa evAbhyupagatastatra ca svAnubhavAsambhavAt parAnubhUtasyaiva smaraNamavazyAbhyupeyam / manodoSanibandhaneSu mAnasanidrAdidoSajeSu svapnAdijJAneSu / timiraM titauvivaravaditi / titau* paripavanam / saMyajatrairaGgAni iti / "saM te vAyurvAtena gacchatAM saM yajatrairaGgAni samAziSA yajJapatiH" mai0 saM0 1. 2. 15] / vAyuste tava sambandhI vAtena saGgacchatAM sambandhyatAm, aGgAni yajatrairdevaiH saGgacchatAm , yajJapatiryajamAna Asi(zi)SA saGgacchatAmiti pazuvizasanamantrasyArthaH / atra prakRtasya 'gacchatAm' ityasyaikavacanatvAt 'yajatrairaGgAni' ityatra 'gacchantAm' iti laukiko vAkyazeSaH kAryaH saMzabdastu zrUyamANaH sthita eva / na vA mImAMsakA iti / viparItakhyAtiratyAjyatvAd bhAryAsthAnIyA / naisargikazaktyAtmaketi / vAcyavAcakazaktyoH parasparaniyatatvaM zaktyAtmakaH sambandhaH / 1 grahaNasmaraNe ceme vivekA'navabhAsinI // 33 // samyag rajatabodhAt tu bhinne yadyapi tttvtH| tathApi bhinne nA'bhAtaH bhedA'grahasamatvataH // 34 // samyag rajatabodhazca samakAthaMgocaraH / tato bhinne abuddhavA tu smaraNagrahaNe ime // 35 // samAnenaiva rUpeNa kevalaM manyate janaH / vyavahAro'pi tattulyaH tataH eva pravartate // 37 // samatvena ca saMvittaH bhedasyA'grahaNena ca / prkrnnpN0| 2 titau paripavanaM bhavati tatavadvA tunnavadvA tilamAtratunnamiti vA / nirukta 4.9 / saktavaH paripUyante yena dravyeNa tat paripavanamucyate / tatena carmaNA madaM 'titu'| tunnairvA chidraH tadvat titau / tilamAtrANi vA tunnAni tasminniti titau / durgavyAkhyA / Page #111 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0pU0174, vi00189 anveSaNIyaM tahiM prAmANyakAraNam mahAjanaparigrahAdi / klezakarmavipAkAdi iti / klezA rAgAdayaH 68B] | karmANi zubhAzubhAni / vipAko jAtyAyu gAH / AdigrahaNAd AzayaH saMskAro dharmAdharmAkhyaH / taduktam'klezakarmavipAkAzayairaparAmRSTaH puruSavizeSaH IzvaraH' iti (pAtaJjalayogasUtraH 1. 24] karturdRzyatvamiti azarIrasya kartRtvAnupapatteH sazarIratve cetarakartRvad dRzyatvam, dRzyasya cAnupalabdhirabhAvaM sAdhayatyeveM / yujyate'tiprasaGgata iti / akizcitkarasya sattvamAtreNa kAraNatvakalpanAyAM caitrasya vraNaropaNe sthANorapi kAraNatvaM prasajyate / taduktam zastrauSadhAdisambandhAccaitrasya vraNaropaNe / asambaddhasya kiM sthANoH kAraNatvaM na kalpyate / / iti // [pramANavA01.24] brAhmaNa mAneneti / daivikAnAM yugAnAM tu sahasra parisaGkhyayA / brAhmamekamahajJeyaM tAvatI rAtrireva ca // ityAdinA [manusmRti 1. 72] // tatparatvamasAmpratam / tatparatve hi nityatvavyAghAtaH, tenaiva kartuH pratipAdanAt / tadutpattiprakAreti / tasyotpattau yaH prakAra itikartavyatA, utpannasya ca prayojanam / yeSAmapyanavagatotpattInAmiti / zabdAdhikaraNe[69AJ bhASyaM zabdasya kAraNAbhAvAddhetoH kAraNavinAzAt kAraNasaMyogavinAzAdvA vinAzAzaGkApratiSedhaparam-'yeSAmanavagatotpattInAM dravyANAM bhAva eva lakSyate, teSAmapi keSAJciH danityatA gamyate, yeSAM vinAzakAraNamupalakSyate, yathA'bhinavaM paTaM dRSTvA, na cainaM kriyamANamupalabdhavAn, athavA'nityatvamasyAdhyavasyati rUpameva hi dRSTvA / tantuvyatiSaGgajanito'yaM tadvayatiSaGgavimocanAt tantuvinAzAdvA vinayati 1 avidyA'smitArAgadveSAbhinivezAH paJca klezAH / yo0 sU0 2.3 / 2 kuzalAkuzalAni karmANi / vyA0bhA0 1.24 / kuzalAkuzalAni dharmAdharmAH teSAM ca karmajatvAd upacArAt karmatvam / tatvavai0 1. 24 / 3 sati mUle tadvipAko jAtyAyu gAH / yo. suu02.13| 4 klezamUlaH karmAzayo dRSTAdRSTajanmavedanIyaH / yo. sU. 2. 12 / cittabhUmau zerata ityAzayA vAsanAH, tAzca vipAkAnuguNAH tatkAraNAni, yatastattaccharIrasAdhyabhogavAsanAmadodhyaiva karmaNA vipAko dIyata iti / yogavA0 1, 24 / 5 sa cAyaM jaganti sRjana sazarIro'zarIro vA syAt / sazarIro'pi kimasmadAdivad dRzyazarIraviziSTa uta pizAcAdivadadRzyazarIraviziSTaH / syAdvAdana 0. pR. 24 / / Page #112 -------------------------------------------------------------------------- ________________ kA0pR0179,vi0pR0195] nyAyamaJjaromAnthabhaGgaH ityevamavagacchanti / na caivaM zabdasya kiJcitkAraNamupalabhAmahe yadvinAzAd vinaG. kSyatItyavagamyate" iti bhASyam [zAbarabhA. 1.1.6.21] / nanu kRtakatvAdanityatvAnumAnaM na punaranityatvAt kRtakatvAnumAnam , evaMsatyanityatvAt prayatnAnantarIyakatvAnumAnamapi syAdityAha-vastugatayozceti / samavyAptikatayA 'yad yat kRtakaM tat tadanityaM, yad yadanityaM tat tat kRtakam' iti / naiva [samavyAptiH] pratyatnAnantarIyakatvAnityatvayoH, 'yad yadanityaM tat tat prayatnAnantarIyakam' iti kartumazakyatvAt , vidyudAdau vyabhicA[69B]rAt / vastugatayoriti vastugrahaNenAbhAvagatayoAptyabhAvamAha; pradhvaMso hi kRtako'pi nAnityaH, prAgabhAvazcAnityo'pi na kRtaka iti / tena yatrApyubhau dharmoM ityasya antyamadham-'tatrApi vyApyataiva syAdaGgaM na vyApitA miteH' iti [zlo0 vA 0anu0 9] / yadyapi kAmacAreNa vyApyavyApakabhAvaH siddhayati tathApi vyApyatvena gamakatvaM vAcyaM na vyApakatvena; " 'viSANyayaM gotvAt na 'viSANitvAd gauH' " ityAdiSu vyApyatvenaiva gamakatvasya darzanAt / taduktam vispaSTaM dRSTametacca govissaannitvyormitau| vyApyatvAd gamikA gAvo vyApikA na viSANitA // [zlo0vA0anu0 8] vyApyavyApakayozca lakSaNam - yo yasya dezakAlAbhyAM samo nyUno'pi vA bhavet / sa vyApyo vyApakastasya samo vA'bhyadhiko'pi vA // iti // [-lovA0anu0 5] yaH kRtakatvadhUmAdiryasyAnityatvAgnyAdezakAlAbhyAM samo 'yatra deze kAle vA anityatvaM tatrAvazyaM kRtakatvam' iti, nyUnastu 'yasmin deze kAle vA'gnistatra dhUmo nAvazyam' iti sa vyApyaH; vyApakastu anityatvAkhyaH samaH kRtakatvena, abhyadhikazca dhUmAdagniH, asatyapi dhUme tasya bhAvAt / siddhaM yAniti / kanvayavyatirekAnuvidhAyi yAdRk sannivezavizeSAdi dRSTaM[70A] tasmAd yadanumIyate kartRjAtaM tad yuktamiti tAtparyArthaH / zabdasAmyAda 10vA0 1.13 / bhasannivezavyAvRttaM sannivezamAtra tu sadapi na tatkAryatayA prtykssmupsthaapyti| pratyakSavyApAra vivAde ca paTupracArA vyavahAriNa: zaraNam / na hi kazcid vyavahArI ghaTaM puruSakRtaM pazyan zarAvAdi parvatAdikaM vA tatkRtamavadhArayati / yadA tu zarAvAdInapi tata udayamAsAdayataH pazyati tadA tAnapi tatkRtAnavaiti / ataH sanniveza vizeSa puruSakArya dRSTavataH sannivezamAtrAta tadanumAnamayuktam / mno01.13| Page #113 -------------------------------------------------------------------------- ________________ bhaTTazrI bakradharapraNItaH [ kA0pR0179, vi0 pR0 195 bhemi iti' / sannivezazabdasAmyAd ghaTAdisannivezAt karturanumitirayuktA, yathA dhUpo'pi pANDurbhavatIti tacchandasAmyAdanyenApi pANDudravyeNa nAgneranumAnam / vyabhicArANAmapIti / tathAhi prameyatvAdayo'pyanityatvasiddhaye upAdIyamAnA yena yena nityena vyabhicAradarzanAdanaikAntikatAM prApyante tasya tasya pakSIkaraNAt samyagdhetutAM vrajeyuH / adRzyasya ca karturanupalabdhito nAstitvanizvayAnupapatteriti / pizAcAdivaditi bhAvaH / tatsamarthanam paralokasamarthanam, tasmin samarthita eva te nirAkRtA bhavanti / tAvataiva nAstikatA'bhyupagamasteSAmapAkRto bhavati, paralokAnabhyupagama eva hi nAstikatvaM yataH / vastuno dvairUpyAnupapatteriti / yathA yasya nityatvaM sa nityo yasya tu tadabhAvaH so'nityo na punarnityAnityo'nyaH kvacidasti, evaM yasya sAdhyasambandhaH sa sapakSo yasya tu tadabhAvaH sa vipakSo na punastRtIyaH kazcidapi rAziviMdyata iti bhAvaH / athAsya liGgAbhAsatvamiti pUrvArdhena paramatamAzaGkyottarArdhaM 'nanu taM de [70B]zamAsAdya' iti samarthayati / yadapi vizeSaviruddhatvamiti / asarvajJakartRpUrvakAH kSityAdayaH kAryatvAd ghaTAdivad iti / vizvatazcakSuriti / vizvasmin vizvataH / vizvasmin yAni cakSUMSi tAni cakSUMSi yasya sa vizvatazcakSuH / evaM vizvasambandhIni mukhAnyeva mukhaM yasya, vizvasambandhino bAhava eva bAhU yasya tatyAdA eva pAdau yasyeti viprahItavyam / sa dyAvApRthivI janayan bAhubhyAM bAhusAdhyena vyApAreNa dvipadaM manuSyAdIn saMghamati saMyunakti, anekArthatvAd dhAtUnAM saMpUrvI dhamatiH saMyojanArthaH / patatriNaH pakSiNastu pakSaiH pakSavyApAreNa saMghamati saMyunakti / tadadhInA dvipadAM catuSpadAM svasvavyA[pA] re 1 1 pra0 vA0 1. 14 / vastubhede ghaTe prasiddhasya puruSapUrvakatvasya sanniveza iti zabdasAmyAd amedinaH sannivezamAtrAt parvatAdau na yuktA anumitiH pANDudravyAdivad hutAzane / yathA pANDuvizeSasya dhUmasya kAraNatvena dRSTe vahnau pANDuzabda sAmyAd abhedino yataH kutazcit pANDudravyAd dhUmAderanumAnamanucitamato yattad buddhimavyAptaM sannivezAdi taddharmiNi nAstIsyasiddhirhetUnAm / mano0 1. 14 / 2 na IzvarAnabhyupagamaH nApi vedAnabhyupagamaH nAstikatvaM bhAratIya darzanaparamparAyAm / dra0 pANini 4 4 60 sUtrasya nArAyaNopaniSad 3.2 / 1 bhASyam / 3 tai0 A010 / Page #114 -------------------------------------------------------------------------- ________________ kA0pR0186,vi0pR.203] nyAyamaJjarIpranthibhaGgaH pravRttiriti darzayati / atra saMzabdena vyavahitenApi dhamatItyasya sambandhaH, "chandasi pare'pi" "vyavahitAzca" iti [pANini 1.4.81-82] smaraNAt / apANipAdo javana iti / svataH pANipAdarahito'pi javano grahItA pAdasAdhyavegagamanayukto hastasAdhyagrahaNayuktazca; cakSaHzravaNa [71A]rahitazca tajjanyadarzanazravaNayuktaH; sa vetti vedyamamanasko'pi sarvajJatvAt , na ca tasyAsti vettA tato'dhiko yasmAt / tamAhuragryaM pradhAnaM kAraNam , mahAntaM vibhum / kriyAzaktiH prakAzazaktizcetarAtmanAM karaNadvArikA, bhagavataH punaH svata iti darzayati / atha 'evaMbhUto'yaM raudrazcaruH prazasto yasyaivaMvidho rudro devatA' iti devatAstutidvAreNa karmastutiparyavasAyitvAdevaprAyANAM mantrArthavAdAnAM kathaM svArthaniSThateti ? tatrApyAha--na ca kArye evArthe vedaH prmaannmityaadi| na cetaretarAzrayamiti / satIzvare kartaryasya prAmANyam , sati caitatprAmANye IzvarakartRkatvasiddhiriti / stavarakebhya iveti / paTTasUtranirmitaci(zci)trarUpaH paTa stavaraka ucyate / akSaraH paramAtmA, kUTastho'vicalarUpatayA nitya ityarthaH / lokatrayamAvizyAdhiSThAtRtvenAbhivyApya / dvA suparNA iti / dvau kSetrajJaparamAtmAnau, suparNI zomanagatI, saha yujyete niyamyaniyantRbhAveneti sayunau[71B] parasparasambaddhau, samAnaM khyAnaM prasiddhirtRitvAmUrtatvAditulyadharmayogena yayostau sakhAyau tulyakhyAtI, samAnaM vRkSamiva vRkSa zarIrAkhyaM pariSasvajAte samAzritya pravartete; tayorekaH pippalamiva pippalaM svakarmaphalaM svAdu miSTaM svAdu ca kRtvA bhuGkte, anaznannanyaH karmAbhAvena tatphalasyAbhAvAt, abhicAkazIti sarvamabhipazyannAste / yathA supI pakSiNAvekaM vRkSaM samAzrayata ityupamayaivamabhihitam / saMsAryAtmanAM tu sugatitvAnuvAdo bAhulyApekSayA, na tu sarvadA saMsAryAtmAnaH sugataya iti / dvA ityatra aukArasya chAndaso DAdezaH / karmabhiH sarva bIjAnAmityasya pUrvamardham-'kasyaciddhetumAtrasya yadyadhiSThAtRtocyate' iti / krmbhisttsiddhrdhisstthaatRtvsiddheH| bIjakAryatvAd bIjazabdena kAryamatrocyate, upabhogasAdhanatvAdvA kArya bIjamuktam , karmadvAreNa cAtmecchApUrvakatvAt sarvakarmaNAmAtmecchAdhiSThAtRtvasiddhirvivakSitA / maThacchAtrANAM bhinnAbhiprAyANAmapi kacit kArye saGgAne'pi nAsti sarvatraikamatyamiti prdrshyitumaah--mtthprssdo'piityaadinaa| . 1 zvetAzvataropaniSad 3.19 / 2 bhagavadgItA 15.16 / 3 bhagavadgItA / muNDakopaniSad 3.1 / 5 pralo0 vA0 sambandhAkSepaparihAra 75 / Page #115 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA pR0187,vi0pR0203 t[72A]smaaddhvdeveti'| samastakSayajanmabhyAM samastakSayajanmanI Azritya / atItaH kAlaH dharmI samastakSayajanmayukto na bhavati, kAlatvAt , adyatanakAlavaditi dRSTAntaH / na prayojanAnuvati pramANamiti / pramANAt tathAvidhaM tadaizvaryamavagamyate, yadi tanniSprayojanaM tatpramANaM kiM karoti / na hi loSThadarzanasya niSprayojanatvAt suvarNadarzanaM taditi kalpyate / nityamabuddhamuditAya / nityo yaH prabodho jJAnaM, nityazca yo modaH sukhaM tadyuto yaH / / sAdRzyAd dadhyatreti i-kAravad ya-kArasyApi tAlavyatvAt / smRteAkaraNalakSaNAyA "iko yaNaci"[pANini 6. 1. 77] ityAdikAyAH / prayogAbhiprAyazceti / 'zabdaM kuru' 'zabdaprayogaM kuru' iti, ato na 'zabdamutpAdaya' iti; yathA 'gomayAn kuru' saMskArArtho na karotyartho na tUtpAdayeti / siddha hi zabde'rthe iti / siddhe nitya ityarthaH / taduktam -'siddhe zabdArthasambandhe lokato'rthaprayukta zabdaprayoge zAstreNa dharmaniyamaH kriyate' iti [pANinivA0 1. 1. 1] / tahi yatsahazamasau prayukta iti / yataH yenArthaH pratipannaH so'pi sAkSAdarthavAn na bhavati sambandhAbhAvAt tenArthanAbhinavotpannatvena tasyApyartha[72B] vatsAdRzyena gamakaH / mUlasAdRzyAvinAzAditi / yathAhi-pitRsadRzaH putrastatsadRzaH tatputro mUlapituH sAdRzyAd dUrIbhavan dRzyate yAvad anye'pi tatputratatputrAstatsAdRzyaM manAgapi na spRzantIti / 1 zlovA0 sambandhAkSepaparihAra 113 / 2 api ca dadhyatretyatrekAraH prakRtiryakAro vikRttirityapadizanti / yadvikriyate tadanityam / ikArasAhazyaM ca yakArasyopalabhyate tenApi tayoH prakRtivikArabhAvo lkssyte| zAbarabhA01.1.6.10 / 3 yadaparaM kAraNamukta zabdaM kuru mA kArSIriti vyavahartAraH prayuJjate / yadyasaMzayaM nityaH zabdaH, zabdaprayoga kurviti bhaviSyati / yathA gomayAn kurviti saMvAhe / zAbarabhA0 1.1.6.14 / 4 arthavatsAdRzyAdarthAvagama iti cet / na kazcidarthavAn sarveSAM navatvAt / zAbarabhA0 1.1.6.18 / arthavAn kataraH zabdaH zroturvakatrA ca kathyatAm // yadA pUrvazrutaM zabdaM nA'sau zaknoti bhASitum / na tAvadarthavantaM sa bravIti sadRza vadet // nArthavatsadRzaH zabdaH zrotustatropapadyate / arthavadgrahaNAbhAvAnna cAsAvarthavAn svayam // baktuH zrotRtvavelAyAmetadeva prasajyate / evaM ca sarvavataNAM na zabdaH kazcidarthavAn // pralo0 vA0 zandanityatA0 260-263 / 5 atha tatkAlajaiH puMbhistasmin zabde'vadhArite / pravRtteranumIyeta tatsAdRzyaparamparA // 265 // tatra sambandhamArgeNa pUrvoktena prasajyate / smArya tanmalasAdRzyaM tadadhInA'rthanizcayAt / / 266 // vastunyutpattibhinne ca dUrAdArabhya klpitm| stokastokavizeSeNa sAhazyaM viprakRSyate // 267 / pralo0vA0 zabdanityatAdhi0 / kiJca, svabhAvavilakSaNeSu vastuSu satyAmapi sAdRzyaparamparAyAM stokastokabhedenaiva dUrasthasya mUlasAdRzyamatyantameva nazyet vizeSatastu zabde stokavizeSAdevA'rthA'nyatvaM bhavati, svarabhedAdeva bahuvrIhitatpuruSArtha medAt, ki punarvyamjanamAtrAkramAdibhedAdityAha vastunIti sArdhena / nyAyaratnAkara0 / Page #116 -------------------------------------------------------------------------- ________________ kA0pR0194,vi040212] nyAyamaJjarIgranthibhaGgaH bhinnairvaktRmukheti / sthAnaM tAlvAdi, prayatna ISatspRSTatAdiH, karaNaM jihvA. mUlAdi / zabdatvaM vyabhicArIti / sarvavarNeSu bhAvAnniyatArthapratipatterabhAvAt / vyajakabhedAdhInamiti / yathaikamapi mukha khaDgAdivyaJjakabhedAnnAnevopalabhyate / na bhinnatvameSitavyamiti / anyathA abhinnapratyayAnirvAhAt / vyajanabhedapratyayavaditi / yathA vyaJjanAnAM halAM bhedapratyaya upAdhikRta iti / yatpunaraSTAdazeti / hasvadIrghaplutabhedena trayo'kArAste ca pratyekaM sAnunAsika niranunAsikatvena SaT sampadyante te ca SaT pratyekamudAttAnudAttasvarita bhedenASTAdaza sampadyante / avarNakulamiti / vyaJjakabhedamanuvartamAnAnAM varNAnAmekakaNThAdisthAnAva. cchedena samudAyavAcI kulazabdo yathaikadezAdyupAdhiko vRkSeSu vanazabdaH / vikRto dIrghaplutarUpo varNaH / saMvRtAd hasvAd varNA[73A]t / nityastu syAditi' / darzanasyoccAraNasya parArthatvAdarthaprati pattyarthatvAt , na cAgRhItasambandho'tha pratyAyayatIti nityaH / nityastu syAditi sUtre tuzabdaH pUrva pakSavyAvRttyarthaH / ArabdhakAryA anArabdhakAryAzceti / ArabdhaM kArya paTalakSaNaM yaista ArabdhakAryAH sAkSAt paTasyArambhakAstantavaH, aMzvAdayastu sAkSAt paTasyAnArambhakatvAdanArabdhakAryAH, aMzubhirhi tantavaH sAkSAd Arabhyanta na paTaH evam azvArambhakairapyazavo na tantavo yAvat paramANava iti / tirohite bhAvAditi / tirohite vinaSTe zabde pratyabhijJAnasya bhAvAt , tasya nirviSayatve zabdAvinAzitAyAM na praamaannymityrthH| anenopodaghAtena prastAvena / stimitasamIraNeti / stimito nizcalo yaH zrotravartI samIraNaH / na hi tasyAdhAradvAraka iti / yadyapi zabdo vyApI tathApi tadAdhArANAmavyApitatvAt tadvAreNa yaH saMskAraH sa kathaM sakaladezAvasthitazabdasaMskAra iti zaGkAmanena nirAkaroti / / 1 mI0sU0 1.1.6.18 / 2 sA hi syAcchabdasaMskArAdindriyasyobhayasya vaa| tatra sarvaiH pratIyeta zabdaH saMskriyate yadi / / 52 // nirbhAgasya vibhorna syAdekadeze hi sNskiyaa| na cA'syASsdhArabhedena saMskAra niyamo bhavet // 53 // yataH zabdo nirAdhAro vyomA''tmAdivadeva ca / adhAyAkAzamAdhArastatrA'navayave'sati // 54 // na syAt pradezasaMskAraH kRtsnazabdamaterapi / na hi sAmastyarUpeNa yAvadvyoma vyavasthitaH // 55 // zakyate sakalo bodhumekadezena saMskRtaH / glo0vaa0shbdnitytaa| Page #117 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kAlpR0194,vi0pR.215 AkAzavadanAzritatvAt keSAJcinmImAMsakAnAmAkAzavadanAzritaH zabda iti / yadi vA naiva gRhNAtIti' / mandoccArite naiva vA gRhyate, gRhyate cet sa[73B] kala e[va] varNo gRhyate na tu tasya bhAgA gRhyanta ityarthaH / ka evamAha sahasrAkSa iti / yasya vi sahasramaNAM saH yadyevaM vaktuM zaknuyAt 'na dRSTaH' iti, na punaralpadarzI dvidRgiti / yogyatAlakSaNo niyataviSayagrahaNarUpakAryAnumeyaH / tathA ca bhartamitreti / bhartRmitrAkhyastantrazuddhayAdiprakaraNakRnmImAMsakaH 'karNazaSkulyAM pavanajanitaH saMskAraH zrotram' ityAhai, tadanvayavyatirekAnuvidhAyitvAcchabdagrahaNasya / na dRSTasteSu buddhivaditi / yathA liGgAdibuddhiliMGgyAdibuddhimArabhamANA dRzyate tathA na zabdaH zabdAntaramityarthaH / mUrtimattva kriyAyogeti / vIcyA hi mUrtimattvAdinA vIcyantarakAraNajAtasya preraNaM kriyate, tasmin hi sati vIcyantaraniSpatteH / tathA coktam- "dezAntaragataM kArya nAmUrtasyAnabhidhnataH" [lo vA0 zabdanityatA0 92] iti / ___ pAratantryAd guNatvaM rUpAdivat setsyatItyAzaGkayAha-na zabdaH pAratavyeNeti / kApilAstu bruvata iti| zrotrasyAhaGkArikatvAd vyApakatvena gamanAsambhavaH, zabdAbhighAtena tu yA tasya vRttirudeti sA zabdadezaM gacchatIti keSAJcit sAGkhyAnAM[74A] matam / sA zabdena vikriyate svanirbhAsA saMpAdyate / gacchantyAH pratikUlo hIti / yasyAM dizyutpannaH zabdastatra zrotravRttiryAntI tadigAgatena vAyunA pratihanyeta / 1 pralo0 vA0 sphoTavAda 10 / 2 kumArilabhaTTena svAnabhimata bhartR mitra siddhAnto'yaM pralo. vA0 zabdanityatA0 130-131 kArikAdvaye nirdiSTaH / tathAhi-imameva ca saMskAra zabda. grahaNakAraNam // kecit tu paNDitaMmanyAH shrotrmitybhimnvte| 3 tatra ye tAvadicchanti prAksayogavibhAgataH // 88 // zabda utpadyate tasmAdanyastatsadRzaH punaH / tadanantaradeze'bhyastAdRganyastataH paraH / / 89 // vIcitaraGgavRttyaivamantyaH zrotreNa gRhyate / pralo0 vA. zabdanityatA 4 tulanA-'guNAnAM paratantratvAt...'pralo0 vA. AtmavAda 102 / guNasya dravyaparatantratvAt .. / hetubi0 pR0 58 5 jainakApilanirdiSTaM zabdazrotrAdisarpaNam / "lovA0zabdanityatA0 106 / 'mAdizabdena zrotravRtterUpAsanam' nyA. rtnaa| Page #118 -------------------------------------------------------------------------- ________________ kA0pU0 199, vi0 pR0217 ] nyAyamajjarogranthibhaGgaH yatra zabda utpannastata Agacchan zabdAnukUlo vAto'nuvAtaH zabdadezaM punagacchan prativAtaH / sUkSmaiH zabdapudgalaiH' zabdaparamANubhiH / nibaddhA na ca kenaciditi / udakAdinA kRtamIlanA ityarthaH / prApta eveti / mahAbhUtakSobhajaiH zabdastatrastha eva gRhyate zrotreNa zrotrasya hi tadguNAdeva tAdRzI zaktiH kalpyate; yathA ayaskAntamaNerdUrasthasyApyayasaH samAkarSikA zaktidarzanAdeva kalpyate tadvadasyeti bhAvaH / 87 zabdo yadyapyavarNAtmeti / ayamAzayaH / yathA gAdayo varNA varNAntaravilakSaNena prAtistikena rUpeNa zrotrapratyaye pratibhAsante naivaM bheryAdiSu zabdeSu zabdatvamAvyatirekeNAnyasya kasyacid upalabdhiriti / yA tvanaikAntikatvoktiriti / paJcakRtvo gozabda uccarita ityAdi yat pratyabhijJAnamuktaM tanna nityatvasAdhanAyAnumAnatvenApi tvanityatvavAdinA'munA pratyabhijJArUpeNa pratyakSeNa viruddhatodbhAvya [74B]te; anaikAntikatvAdayazcAnumAnadoSA na pratyakSe udbhAvayituM yujyanta iti bhAvaH / atha mA bhUt prakRte dUSaNam, yathA punaranumAnaM pratyabhijJAbAdhitatvAcchandAnityatvasAdhakaM pratyakSaviruddhatvena na pramANam, tathA buddhikarmaNorapyanumAnamanityatvasAdhakaM pratyabhijJAbAdhitatvAdapramANaM kasmAnneSyate / evaM ca tayorapi nityatvaM prApnotItyAzaGkyAha - siddhAntAntaracinteti / 1 saho so poggalo citto / pravacanasA0 2.40 / zabdasyApIndriyagrAhyatvAd guNatvaM na khalvAzaGkanIyam, tasya vaicitryaprapaJcitavaizvarUpasyApyanekadravyAtmakapudgalaparyAyatvenAbhyupagamyamAnatvAt / guNatve vA na ta vadamUrtadravyaguNaH zabdaH guNaguNinoravibhaka pradezatvenaikavedana vedyatvAdamUrta dravyasyApi zravaNendriyaviSayatvApatteH / paryAyalakSaNenotkhAtaguNalakSaNatvAnmUrta dravyaguNo'pi na bhavati / paryAyalakSaNaM hi kAdAcitkatvaM guNalakSaNaM tu mityatvam / ... tato'stu zabdaH pudgalaparyAya eveti / pracacanasA0 tatvadI0 / 2 " aprAptAnyakSimanaH zrotrANi" abhi0 ko0 1.43 "cakSuHzrotramano'prAptaviSayamupAttAnupAttamahAhetuH zabda iti siddhAntAt " tatvasaM0 paM0 pR0 603 / 3 mahAbhUtasaMkSobhajaH zabdaH ityanye / nyA0 bhA0 2.2.12 / bauddharAddhAntamAhamahAbhUtasaMkSobhana iti / nyA0vA0tA0TI0 2.2.12 / 4 mudritanyAyamaJjaryA tu 'yadvA yadyapi varNAtmA' iti pAThaH / 5 'ayaM bhAvaH / nAyaM kRtvasucpratyayaprayogaH svarUpeNaiva zabdAbhede liGgatayocyate yenAnaikAntikatvamucyeta / kintu prAyeNa pratyabhijJA sAhacaryaM kRtvasucpratyayasyAstIti tAdRzapratyabhijJAjJApanArtho'yaM kRtvasujupanyAsa iti / tantravA0 1.1.6.20 / 6 syadetat- buddhikarmaNI api te pratyabhijJAyete te api nitye prApnutaH / zA0 bhA0 1.1.6.20 / nanu pratyabhijJArUpaliGgena yadi zabde nityatvaM sAdhyate tadA'nityatvenAbhimatayorbuddhikarmaNorapi pratyabhijJAyamAnatvAdanaikAntikatvaM hetoriti zaGkate - syAdetadityAdinA / tantravA0 / Page #119 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0 pR0 199, vi0 pR0217 nirbAdhaM pratyabhijJAnamiti / ayamAzayaH / zabda AnumAnikyanityatA, pratyakSeNa ca pratyabhijJAnAtmanA nityatvamiti pratyakSasya balIyastvAnnirbAdhA sA pratyabhijJA / dhIkarmaNoH punarAnumAnikI pratyabhijJA, anityatA'pyAnumAnikI; tatazca tulyabalatvAt tatrAnumAnayornAsti nirbAdhatA pratyabhijJAyAH / buddhau karmaNi cAtIndriyadravyAdhAre apratyakSatvAdanumAnAt pratItiH pratyatya ( bhi) jJAyA AnumAnikatvamuktam / anityatvamapyAnumAnikameva, sarvedA kAryAnupalabdhigamyatvAt tasyeti / pazyatAM tArkikANAM pazyatastArkikAn anAdRtyetyarthaH / arthApattiH pUrvayuktA ca tasmin 'darzanasya parArthatvAt' iti / anu[75A ]vadati yad dhruvAM vAcaM vAcA virUpanityayetyAdikam / zikSAvidastvati / te hi manyante vAyvavayavA eva bahirniHsRtAH zabdAtmanA sthUlIbhavanti / kASThebhya eva niHsRtA dhUmAvayavAH sUkSmAH sthUladhUmAvayavijanakatayA sampadyanta iti / 88 yespi sthUlavinAzeti / yo'yaM ghaTAdermudgarAdibhyo asabhAgasantatirUpaH sthUlo vinAzaH pratyakSamupalabhyate'sau vinazvarasvabhAvasyAvazyAbhyupeyo'vinazvarasvabhAvasya ? [ avinazvarasvabhAvasya ] tadabhyupagame gaganAderapi vinAzitvaprasaGgAt / vinazvarasvabhAvatve cApekSaNIyAbhAvAt pratikSaNameva vinAzakalpaneti / sarvadA'bhivyaktasyopalambhAdantAbhAvaH // zabdabrahma vaiyAkaraNavaditi / yathA vaiyAkaraNAnAM upalabhyamAnA api bhinnA varNA niravayavaM zabdatattvaM na bhindanti vyaJjakatvena tatsvarUpAnupravezAbhAvAt teSAm, evaM bhavato'pi mImAMsakasya paropAdhitvAd varNabhedaH zabdasvarUpaM nAnupravizediti / 1 nityastu syAd darzanasya parArthatvAt / mI0sU0 1.1.6.18 / 2 liGgaM caivaM bhavati, 'vAcA viruranityayA' iti / zAbarabhA0 1.1.7.23 / virUpA ca sA nityA ceti vigrahaH / rUpayatIti rUpaM kartA / vigataM rUpaM yasyA iti kartRrahitetyarthaH / ata eva nityA vAgityarthaH / iyaM ca zrutiragnistutiparA satI vAco nityatvaM yotayatIti liGgaM bhavatIti / tantravA0 / 3 'nanu vAyukAraNakaH syAditi vAyurudvataH saMyogavibhAgaiH zabdo bhavatIti / tathA ca zikSAkArA AhuH - 'vAyurApadyate zabdatAm iti" / zAbarabhA0 1.1.7.22 / 4 dra0 pra0vA0 3.92-196, 3. 269-283 / na prAg nityo bhUtvA pazcAdanityaH syAt ekasvabhAvatvAt / sa tarhi bhAvaH vinAzama nAvizan kathaM naSTo nAma / nityasvabhAva- vinAzayora paraspara rUpatvAt / yata evaM yadi avazyaMbhAvI vinAza iSyate tadA tena vinAzasvabhAvena bhavitavyam tathApi vinAzahetuH vyartha ityuktam tasmAd vinAza pratyanapekSo bhAvaH tadbhAvaniyataH / tato yaH san sa vinAzI / nazvaratAyA mivRttau sattvanivRttiriti bhanvayavyatirekasiddhiH / hetubi0 63 / 5 60 zlo0vA0sphoTavAda 24-25 / 1 Page #120 -------------------------------------------------------------------------- ________________ kA0pU0201,vi.pR0220] syAyamaJjarIpranthibhaGgaH tadapi vA bhinnamityeka iti / eka iti vaizeSikAH, pAkajotpattinyAyena ya AzutaraM zarIrasyArambhavinAzAvAhuH, sAGkhyA vA pariNAmavAdinaH, bauddhA vA kSa[75B] NikavAdina iti / ___ anyA ca vizeSabuddhiriti / vizeSabuddhiryatra padArthAnAM prAtisviko vizeSaH pratibhAti spaSTatayA yathA gabuddhau ykaaraadivytiriktvrnnsvruupaavbhaasH| anyA ca bhedabuddhiryatra prAtisvikavizeSApratibhAse'pi vailakSaNyamAtrapratibhAso bhinnavaktRtayocAritayoriva gakArayoH / kathaM punarasati vizeSopalambhe padArthAnAM bhedagraha ityAhavizeSApratibhAse'pIti / [vicchedeneti vicchedenAnyatvena pratItidarzanAditi / gavyaktyantarAd vicchinnA-bhedena na pratIyata ityarthaH / pratisikthaM vizeSo na pratibhAtIti / tilAdInAM hi ye sikthagulakAste tulyajAtayo anabhilakSyaguNakriyAgatavizeSAzca / ato jAtyAdikRtastAvat teSAM vizeSo nopalabhyate / nApi yathA nityAnAM paramANvAdInAmantyavizeSasambandhastathA teSAmasti, anityatvAt teSAm / evaM ca vizeSAnupalambhe'pi yathA tatra dRSTatvAd bhedabuddhirdurapahavA tathehApi bhaviSyatIti bhAvaH / [76A] yatne satItyAdinA'vayavasannivezakRtavizeSadarzanena guNasya " bhedakatvamAhU, kazcid gulakastrikoNaH kazciccaturana iti / avayavasannivezasya ca trikoNasvAdeH saMyogavizeSatvAt / nanu buddhirapyekA nityA ceti sAGkhyAbhiprAyeNAha athavA bhaTTa[]STyA yathAha bhaTTaH buddhInAmapi caitanyasvAbhAvyAt puruSasya naH / nityatvamekatA ceSTA bhedastu viSayAzrayaH // svarUpeNa yathA vahninityaM dahanakarmakaH / upanItaM dahatyartha dAhyaM nAnyaM tu nAnyadA // yathA vA darpaNaH svaccho yathA vA sphaTiko'malaH yadyannidhIyate yogyaM tacchAyAM pratipadyate // , tatra punarjaTharAmalasambandhAt kalalArambhakaparamANuSu kriyAvibhAgAdinyAyena kalalazarIre maSTe samutpanapAkajaiH kalalArambhakaparamANubhiradRSTavazAdupajAtakriyairAhAraparamANubhiH saha sambhUya zarIrAbhataramArabhyata ityeSA kalpanA zarIre pratyahaM draSTavyA / nyA0kaM0 pR085 / 2 pralovA0 sphoravAda 22 / 3 mudrita lokavArtike tu 'cAnyathA' iti pAThaH / 12 Page #121 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0pR0202,vi0pR0220 tathaiva nityacaitanyAH pumAMso dehavRttayaH / / gRhNanti karaNAnItAn rUpAdIn dhIrasau ca naH // tenopanItasambandhabhaGgitvAd bhaGginI matiH / na nityaM dAhako vahnirdAhyAsannidhito yathA // [lo0 vA0 zabdanityatA0 404-408] iti / aho rasamArUDho bhaTTa iti / tathAhi guNanityatAM pratyapyasAvAha etayaiva dizA vAcyA[76B] zuklAderapi nityatA / saMsargibhedamAtreNa syAttatrApi hi bhedadhIH // svarUpaM tu tadeveti ko jAtIH kalpayiSyati / ityAdi / [zlo0 vA0 zabda nityatA0 411-412] advaitasya ca nAtidavIyAniti / upalabhyamAnabhedanirAkaraNadvAreNa / gatvavadidAnI vivAdAspadIbhUtatvAditi / yathA bhedAdhiSThAnaM gatvaM gavyaktibhedasyaupAdhikatvena svato gavarNasya bhedAbhAvAnnirAkriyate tadvat zAbaleyAdibhedapratibhAsasyApyaupAdhikatvena piNDabhedasya svato'sambhavAd bhedaadhisstthaangotvaabhaavH| cakSu ApArabhedAdapyupapatteriti / yathaiko'pi varNo dhvanibhedAd bhinnaH pratibhAsate tathaiko'pi gauH punaH punazcakSuSA dRzyamAnaH zAbaleyAdibhedena pratibhAsata ityarthaH / atvAbhyupagame agamanazabdavadAgamane'pyakArapratyabhijJAne tulyArthatAzaGkAnivAraNAyAha-yaH punarakAre'pIti / marutAmapi tathA vyutpatteriti / yathA vyaJjakavazAd akAra eva dIrghatayA pratibhAti tathA agamana-AgamanAdau bhedapratItidarzanAt tathaiva vyutpattiH / apara Aheti prbhaakrH| vyaktyantarAnu[77A]sandhAna miti / vyakyantare dRSTe pUrvAnubhUtasya gavyaktyantarasya yatrAnusandhAnaM parAmarzaH / tatkRtaM hi tat / yat kasyAzcid vyaktervyaktyantare'nusandhAnaM na sarvAsAM tat sAmAnyakRtamityarthaH / gavayagrahaNasamaye gopiNDAnusandhAnavaditi / anenAnusandhAnasya parAmarzakatvAt smaraNasvabhAvAbhedAt sAdRzyadarzanameva hetutvena kalpyate na sAmAnyAnubhava iti / piNDasArUpyakArita piNDasAdRzyajanitamityarthaH / 1 mudrita lokavArtike tu 'tenopanetR' iti paatthH| 2 mudrita lokavArtike tu "sannidhinA' iti pAThaH / Page #122 -------------------------------------------------------------------------- ________________ kA0pR0207, vi0pR0226] nyAyamaJjarIgranthibhaGgaH etena brAhmaNatvAdIti / etena zravaNagrAhyatva kRtazabdaH 'zabda' ityabhedapratyanirAkaraNena / ' brAhmaNo brAhmaNaH' ityAdirapyabhedapratyayo viziSTAnuSThAnAdyupAdhikRta iti hi Ahe / girizRGgamAruhyeti / sApekSatayA saklezatayA tadapekSayA dRSTAntaH / etena sarvatra yaugapadyAditi / sarvatra sarvagavISu gozabdAduccAritAd yugapat pratyayadarzanAdAkRtivacanatvaM gavAdeH zabdasyAvagamyate, vyaktivacanatve hi niyataikavyaktipratipattiH syAt / tatra ca dravyatva-sattAyAkRtInAM bahvInAmapi sambhavAnniyatAkRtivacanatvamanvayavya [77B] tirekA myAma sakRtprayogAnnizcIyate, asakRtprayogazca nityatvaM vinA na ghaTata iti 'sarvatra yaugapadyAt' [mI0 sU0 1.1.6.19] iti sUtrArthaH / etadapi gatvAdijAtyupalakSitAnAM bhinnAnAmapi prayoge siddhayatyanityatvapakSe'pItyanenAbhiprAyeNoktam - paJcakRtvo brAhmaNA bhuktavanta iti / atra bhujikriyAvad bhoktRNAmapyanyatvam / yadapi 'saGkhyAbhAvAt' [mI0sU0 1.1.6.20 ] iti sUtram zabde saGkhyAyA abhAvAnnityatvamityasyArthaH / saGkhyAyA abhAvAcca yathA nityatyaM tathA''ha bhASyakAraH- - " aSTakRtvo gozabda uccarita iti hi vadanti nASTau gozabdA iti / kimato yadyevam ? anena vacanenAvagamyate pratyabhijAnantIti" [ zAbarabhA0 1.1.6.20] / idameva cedRzaM bhASyaM cetasi nidhAyAha - yadapi pratyabhijJAnaM taddvArakamudAhRtamiti / taddvArakaM kRtvasuprayogadvArakamityarthaH / niyamo nanu kiMkRta iti / vinAzadhIreva bAdhikA na pratyabhijJA ityevaMrUpaH / mai vinAzitAbuddhiriti / pratyuccAraNaM hi zabdA bhinnA upalabhyante, sati caikye bhedabuddhirnAnuguNeti bhedabuddhirvinAzAvagamasyopo [78A ] dvalikA / sA ceyamiti yathA pratyabhijJA sAdRzyAdinA'pyupapadyata ityanyathAsiddhA naivaM vinAzadhIrityarthaH / ye punaratra gandhA udAhRtA iti / yathA dagdhabhuvo jalasamparkAd gandhAbhivyaktistailasya cAtapayogAditi / bhana sopahAsameSa dUSita iti / yathAha bhaTTa : - amumeva ca saMskAraM zabdagrahaNa kAraNam // kecittu paNDitaMmanyAH zrotramityeva manvate / saMjJAsazcAraNAdeSa bahumAnaH svacetasi // 1 yo'pi cAyaM zabdazabdaH, so'pi zrotragrahaNopAdhilabdhapravRttiriti na jAtu jAtikalpanAye vibhavati |.......anyaiv dizA brAhmaNatvAdijAtirapi nivAritA / prakaraNa paM0 pR0 101 / Page #123 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA-pR0207,vi0pR0226 mudhaiSAM bahumAno'yaM vastvanutpAdya kizcana / [zlo0 vA0zabdanityatA0 130-132] saMskAravyatirikte ca sarvalokasya vastuni // zrotrazabdaH prasiddho'yaM svAcchA(ccha)nyenApanIyate / [glo0vA0zabdanityatA0 136-137] tato vedAnusAreNeti' / 'dizaH zrotram' iti [ ] vedAnusAreNa / dizaH kAryAntarAkSepAditi / kAryAntareNa pUrvAparAdipratyayena digAkSipyate sattayA vyavasthApyata(te) / AkAzasya tu zabdavyatirekeNAnyat kAryAntaraM nAstIti / Agamasya cA'nyaparatvam / anena hi 'sUrya te cakSa(kSu)rgamayatAd dizaH zrotram' [ ] ityAdinA pazusaMjJapanakAle zamitA protsAhyate 'te tava pazoH sambandhi [78B] cakSurayaM zamitA sUrya gamayatAt' iti; na ca bhavatA zamitrA'sya pazorapakAraH kriyate pratyutopakAra eva, etaccharIrAvayavAnAM devamUrtiprAptihetutvAd bhavataH / pazunihantA'dhvaryukarmakaraH mitetyucyate / pradezAntare ca saiva kAryamArabhata iti / gacchato dhUmAdidarzanAdavinAmAvasambandhagrahaNadvAreNa yatra dhUmadarzana jAtaM tato dezAnniHsRtasya dezAntare vahnayAdibuddhidarzanAditi / sIdatsaciveti / sacivAH sahakAriNaH, sIdadadarzanavad yat sAmarthya tat sApekSatayA mandA vRttiH svasAmarthyamiti yasya / adravyaM vA bhavati dravyamiti / na vidyate janaka dravyaM yasya / anekadravyaM janakaM yasyeti ca vigraho'nekadravyamityatra / AzritAH SaDapISyante padArthAH kaNabhojineti / taduktam-"SaNNAmAzritasvamanyatra nityadravyebhyaH" [prazasta0bhA0 pR0 116] iti / niyatagrahaNamUlamiti / niyatadezaM yadetacchabdasya grahaNamasya kAryatvameva mUla hetuH, nityatvapakSe hi madreSvabhivyako gozabdaH kazmIreSu zrayetetyAdinA niyatadezatayA grahaNAbhAvaH prtipaaditH| na samAnajAtIyArambhakatvAditi / samAnajAtIyArambhakatvenAkarmatvasAdhane hItaretarAzrayatvaM syA[79A]diti bhAvaH / AdimattvAditi / AdiH anutpannasyotpAdaH / na prayatnAnantarIyakatvam anekAntikamiti / abhivyaGgye'pi bhAvAditi / yaduktam AvaraNAnupalabdhezceti 1 zlo0 pA0 zabdAdhi0 150 / 2 nyA.sU. 2.2.14 / Page #124 -------------------------------------------------------------------------- ________________ kA0pR0213,vi0pR0232] nyAyamaJjarIpranthiMbhaGgaH sutrAvayavam' 'na hi stimitA vAyavaH' ityanena vyAkhyAtumAha / vArtikakRtApIti udyotkrenn| ____ ekArthasamavAyena ityasyottaramardham-'AdhAratvamathocyeta nAmUrtA''dhIyate hyasau' iti[zlo.vA0zabdanityatA0 340] / ekasmin gavAdAvarthe samavetA yA sattA gotvena saha, tayA jAtimattA gotvena saha, tayA jAtimattA gotvAdInAm / vastusanmAtrabandhanamiti / jAtimattvAdinA vastunaH sanmAnaM sattAmAtraM sAdhayituM zakyate, na punaranityatvAdivizeSa ityarthaH / / nyAye pratyukte kiMphalastatprayoga 'nyAyokte liGgadarzanam' [mI0 sU0 3.8.21.41]iti bhavadbhireva vyavasthApitatvAt / na ca zabdanityatvasiddhau nyAyo'sti ato niSphalo 'vAcAvirUpanityayA' ityAdiliGgadarzanopanyAsaH / sattvAdyadIti / na hi bauddhAnAM sthUlavinAzadarzanameva kSaNikatve hetura[79B] pi tu sattvAdyapItyAha / gatyantarAdanityatve'rthapratyAyakatvAnupapattilakSaNAt / zaktyantarAditi vA pAThe zaktyantarAdarthapratyAyanasAmarthyalakSaNAt / kiM prauDhavAdibahumAnaparigraheNa / matpakSo yukto yAvad bhavatpakSaH sarvathaiva nopapadyata iti vAdena yaH prauDhavAdyahamiti bahumAnastadAzrayaNena / kaviH kAntadarzanaH // bhaTTazrIzaGkarAtmajacakradharakRte nyAyamaJjarIpranthibhaGge tRtIyamAhnikam / 1 nyA.sU. 2.2. 18 / 2 pralovA0 anu0 21 / 3 dra0 pR088 Ti02 / Page #125 -------------------------------------------------------------------------- ________________ // caturtham Ahnikam // jaTAjUTabharasyandadgaGgAmbughanadurdine / ullasaccandrakaM vande nIlakaNThasya tANDavam || [80A] | // OM namaH zivAya // prakaraNacintA hetoriti / yata eva prakaraNe pakSe cintA saMzayaH / avigItA avipratipattyA sthitA | nanu sRSTikAle kartRdarzanaM smRtermUlaM bhaviSyatItyAha -- na ca mUla iti prathamata ityarthaH / tasmAt paurvAparya paryAlocaneti / vidhAyakavAkyAnaGgatvena kevalAnAM mantrArthavAdAnAM vizvatazcakSurityAdInAM adarzanAd 'raudraM caruM nirvapet' ityAdividhivAkyaikavAkyatayA vyavasthitAnapi tAn pRthag gRhItvA bhrAmyanti / yathA 'ghRtaghaTImAnaya, yAvad ApaNAd ghRtaM gRhyeta' ityetadvAkyaikavAkyatayA 'ghRtaghaTImAnaya' iti sthitaM riktaghRtaghaTIsaMpratyAyakaM pRthak kriyamANaM pUrNaghRtaghaTIbhramaM janayati / nAmAkhyAteti / nAmnAmabhinavatvaM sUcayati kRtaNatvasyAgnizabdasya kacit prayogaH / AkhyAtasyAbhinavatvaM 'hotA yajatu' ityatrArthe 'hotA yakSat' iti prayoge / upasargasya 'saM te vAyurvAtena gacchatAm' [ mai0 saM0 1. 2.15 ] ityAdau vyavahitasya prayogaH / stutiH' prazaMsA yathA - 'sarvajitA vai devAH samayajan sarvasyAptyai sarvasya jityai sarvamevaitenApnoti sarvaM jayati' ityAdi / aniSTaphalavAdo nindA / sa eSa vAva prathamo [ yajJo] yajJAnAM yajjyotiSTomo ya ete [ 81B] nAniSTvA'nyena yajate satyamevaitajjIryate vA pramIyate vA' ityAdi / anyakartRkasya vyAhRtasya vidhairvAdaH parakRtiH / "hutvA vapAmevAgre'bhighArayanti atha pRSadAjyaM tadu ha kaThacarakAdhvaryavaH pRSadAjyamevAgre'bhighArayanti [ agneH ] prANA vai pRSadAjyamiti badantaH" ityAdi / aitihyasamAcarito vidhi H purAkalpaH / " tasmAdvA etena purA brAhmaNA bahiSpavamAnaM sAmastomamastauSan yone yajJaM pratanavAmahe " ityAdi / nyAyabhASyoktAni stutyAyudAharaNAni / viziSTanAmadheyakartRsambandhanirvartyakarmapratipAdakasAmAnyakartRmAtranirvartyakarmapratipAdakayorarthadvAreNa vAkyayostu mImAMsakAH parakRtipurAkalpatAmAhuH / AdigrahaNamanuvAdAdiparigrahArtham / zAkhAntaroktisApekSeti / tulanA vidheH phalavAdalakSaNA yA prazaMsA sA stutiH sampratyayArthA stUyamAnaM zradhIteti / pravartikA ca phalazravaNAt pravartate "sarvajitA vai devAH sarvamayajan sarvasyAptyai sarvasya jityai sarvamevaitenA''pnoti sarva jayati" ityevamAdi / nyA0 bhA0 2.1.64 / 2 tulanA -aniSTaphalavAdo nindA varjanArthA ninditaM na samAcarediti / sa eSa vAva prathamo yajJo yajJAnAM yajjyotiSTomo ya etenAniSTvA'nyena yajate garte patatyayamevaitajJjIryate vA pramIyate bA" ityevamAdi / nyA0 bhA0 2.1.64 / 3 nyA0bhA0 2.1.64 1 Page #126 -------------------------------------------------------------------------- ________________ kA0pR0217, vi00237] nyAyamaJjarIgranthibhaGgaH zAkhAntaroktisApekSatvena vikSipto yo'rthaH / tathAhi sAmavede 'eSa vAva prathamo yajJAnAM yajjyotiSTomaH' iti jyotiSTomasya prAtha [ 82A ] myavidhAyakaM vAkyam / na ca tatra jyotiSTomo vihito'sti, ataH zAkhAntaravihitasApekSatA / babaraH prAvAhaNirakAmayateti pazumAn syAmiti / sa etAmiSTimapazyat satAM niravapat sa pazUn pratyapadyatetyAdi vAkyazeSo "babaraH prAvAhaNirakAmayata" [tai0 saM0 7.1.10] ityasya zAkhAntaraprasiddha ityAhu: / pravAhaNasya rAjJo'patyaM prAvAhaNiH / uddAlakasyarSerapatyamauddAlakiH / purUravo mA mRthA iti / purUravo mA mRthA mA pra papto mA tvA vRkAso azivAsa u kSan / na vai straiNAni sakhyAni santi sAlAvRkANAM hRdayAnyetAH / [Rgveda 10. 95.15] iti / urvazI viyoge kRtamaraNAdhyavasAyaM vihitaprapAtapAtasthaM nizcitahiMsraprANizarIrapradAnaM rAjAnaM purUravasaM munirniSedhati - he purUravaH mA mRthAH prANAn mA tyAkSIH, mA ca patapAtapAtaM mA ca kRthAH, mA ca patitaM santaM tvAM vRkA hiMsrAH prANinaH azivA bhISaNAH kSan vadhiSuH, yataH strIkRte bhavataitat sa [82B]rvaM kriyate na ca tAsAM strINAM sambandhIni sakhyAni prItayaH santi / na sthirasnehA yoSita ityarthaH / sAlAvRkANAM markaTAnAM hRdayaM cittamiva calA hyetA iti / prapapta iti sibU- aGi "pataH pum" [ pANini 7.4.19] iti pumAgame ca rUpam, u ityanarthaH ko (rthako ) nipAtaH; kSanniti hanterghazlAdeze luDi cchAndasaM rUpam / evaM cAdimataH pUrvamanu [SThi] tasyArthasyAbhidhAnAd vedasyApyAdimattvam asatyarthe tadabhidhAnAsaMbhavAt evaMvidhArthapazcAdbhAvatvaM vedasyeti / teSAmanyathA vyAkhyAnaM tviti / tathA ca prAvAhaNirityasya vyAkhyAntaraM kRtam / pravahatIti prAvAhaNirvAyurucyate sa ca nitya eveti / taduktam - " paraM tu zrutisAmAnyamAtram [mI0 sU0 1.1.8.31] iti / "" anupalabdhiriyamaneneti / na cet smaryate nAsti tasyopalabdhiH, ato'nu palabdherabhAvastasya // , , 1 " pravahaNAdyapatyAnAM babarAdInAm .. " tantravA01.1.8.28 / 2 uddAlakasyApatyaM gamyate auddAlakiH / zAbarabhA0 1.1,8.28 / 3 yacca prAvAhaNiriti / tanna / pravAhaNasya puruSasyAsiddhatvAnna pravAhaNasyApatyaM prAvAhaNiH / prazabdaH prakarSe siddho vahatizca prApaNe / na tvasya samudAyaH kvacit siddhaH / ikArastu yathaivApatye siddhastathA kriyAyAmapi kartari / tasmAd yaH pravAhayati sa prAvANiH / zAbarabhA - 1.1.8.31 / 95 Page #127 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH kA0pU0218,vi0pU0238 mantrArthavAdamUlatvamiti / vizvatazcakSurityAdemantrArthavAdAdanyathAgRhItAdIzvarasattAM gRhItvA smarantIti / upobalanamiSyata iti / udgataM balamubalaga(ma)dhikamudbalamupobalaM tasya karaNam upodabalanaM tena / citrajagatkAryeti / citraM jagallakSaNaM yat kArya tad yaiH guNaiH samAhartuM [83A] zakyate sarvajJatAdibhisteSAmAzayaH sthAnam / hautraM hotRkarmayAjyAnuvAkyApAThAdi / Adhvaryavamadhvaryukarma puroDAzAdikaraNaM homazca / audgAtramudgAtRkarma stotrAdipAThaH / sarvazAkhApatyayamiti / sarvazAkhAdhInaH pratyayaH pratItiryasya / na hye kasyAM zAkhAyAM nirapekSaM karma pratIyate / kAvyasamasyApUraNa iti / yatraikaH pAdaH kavinA racyate dvau vA ziSTamanyaiH pUryate sA kAvyasamasyA / yathA 'samudrAd vahnirutthitaH' iti 'sItA'samAgamAsahyAdAkarNAkRSTadhanvanaH / rAghavasya zarAGgAraiH' iti pAdatrayeNa pUrayanti / vizvavamukAvyam "jaradgavaH kambalapAdukAbhyAM dvAri sthito gAyati mattakAni" ityAdikam / prasiddhapadArthApekSayA'nanvitArthamiti varNayanti, mImAMsakabhASyakRtA'syaivAnanvitArthodAharaNatvena pradarzanAt / prakRSTAdhyayananivandhano bhaviSyatIti / pa(ka)ThenAsAdhAraNyenaivaiSA zA [83B] svA proktA ziSyebhyo nigaditA / bhavadbhirapyuktam / 'vedAMzcaike sannikarSam puruSAkhyA' [mI0sU01.1.8.27] iti pUrvapakSayitvA 'AkhyA pravacanAt' iti [mI0 sU0 1.1.8.30] siddhAntayadbhiH / tatkiM kAryakAraNeti / kAryakAraNalakSaNaH sambandho bIjAGkurayoriva, nimittanaimittikalakSaNaH kuvindapaTayoriva, AzrayAzrayibhAvalakSaNastu kunnddbdryoriv| AdigrahaNAt kAryotpAde'pyanivRttaH kAraNavizeSayonistatkRtaH sambandhaH pitAputrayoriva / pratyayaniyamahetutvAditi / viziSTArthaviSayapratyayastenAsambandhAnnopapadyata iti bhAvaH / 1 aradgavaH kambalapAdukAbhyAM dvAri sthito gAyati mttkaani| taM brAhmaNI pRcchati putrakAmA rAjanarumAyAM lazunasya ko'rthaH ||iti|| uddhRtaM tantravArtike (1.1.8.32). 2 'jaradgavo gAyati mattakAni' kathaM nAma aradgavo gAyet / zAbarabhA0 1.1.8.32. 3 prakarSeNa vacanamananyasAdhAraNaM kaThAdibhiranuSThitaM syAt tathA'tihi samAkhyAtAro bhavanti / zAbarabhA0 1.1.8.30 saMSasambandhamabhipretyocyate kAryakAraNanimittanemittikAzrayAzrayiyomAdayaH sambandhAH zandasyArthenAnupapannA eveti| shbrbhaa01.1.5| 5 tulanA-zabdArthavyavasthAmAdapratiSedhaH / nyAmsU0 2.1.54 / zabdAdarthapratyayasya vyavasthAdarzanAdanumIyate asti zabdArthasambandho vyavasthAkAra Nam / nyaa0bhaa0| zabdo saMbaddhamartha pratipAdayati pratyayaniyamahetutvAt prdiipvt...nyaayvaa| Page #128 -------------------------------------------------------------------------- ________________ kA0pR0224, vi0pR0244] nyAyamaJjarIgranthibhaGgaH niyogeti] vyavasthayA niyogo niyojanam / zabdArthAbhedavAdinAM hIti / zabda uccarite zabdAkAratayA prathamaM buddhivivartate, sA tathA vivRttA satI tato'rthAkAratayA vipariNamate, tasyAM ca tathAbhUtAyAM buddhau zabdasvarUpamevAkAratayA nirvRttamavagamyata ityAdi yuktyupanyAsapUrvakaM zabdArthayorabhedamAhuH zAbdAH' / saMzleSa iti] saMzleSarUpasambandha iti, prAguktanItyA zabdasaMsRSTasyaivArthasyAvagamAt / sAMsiddhika eveti / svAbhAvika eva zaktidvayaniyamalakSaNasambandha ityarthaH [84 A] | udaghotAdayaH pradIpAdayaH / / evaM pratIyate 'dhamo'gni vinA na bhavati' iti na punaH 'dhUmAdagniH pratIyate' ityevam / yadi pratyAyakatvaM zabdasya svAbhAvikaM tat prathamazruta eva kasmAnna pratyAyayedityAzaGkAnivAraNAyedaM zAbaraM bhASya "pratyAyaka iti pratyayaM dRSTvA" iti [zAbarabhA0 1.1.5] / mRNiraGakuzaH / kAryabhedasyAnyathA'pyupapatteH samayabhedenApyupapatteH / na ca vAcyaM kathamekasya zabdasya nAnArthateti, yato dRSTametadakSAdiSu zabdeSuH tadAha-akSAdivaditi / yathA bibhItakAditrayavAcino akSazabdasya yugapat trayavAcitbAsambhavAd vikalpena trayavAcitve'pi prakaraNAdivazAt kvacideva vyavasthite niyate viSaye vRttiH / evaM dezAntare anya]sminnanyasmin svArthe prayuktAnAM zabdAnAM vikalpenAnekArthavAcitve'pi dezavazAnniyatapadArthe vRttirbhaviSyati / tatazca 'yaba'zabdamAryA dIrghazUkeSu prayuJjate, mlecchAstu priyaGguSu, tat mlecchaprasiddhiM bAdhitvA dIrghazUkezvayaM yavazabdaH prayoktavyo na priyaguSviti na vAcyam , ubhayavAcakatve'pi dezavazAd vyavasthAyAH siddheH / pikanematAmarasAdizabdA[84B] nAmiti / pikanemAdhikaraNe hi "coditaM tu pratIyetAvirodhAt pramANena" [mI0 sU0 1.3.5.10] ityatraitaci(cci)ntitam / bhavatu yavAdizabdAnAmAryaprasiddha evArthaH, ye tu pikanematAmarasAdayaH mArna kacit prayuJya(jya)te(nate) teSAM kiM mlecchaprasiddha evArtha uta vyAkaraNAdivyutpatti 10 vAkyapadIya 1. 1. / 2 ekazabdamanekArtha ziSTairAcaryate yadA / vigAnema tadA tatra ko'rthaH syAt pAramArthikaH // yavavarAhavetasazabdAH priyaGguvAyasajambUSvapi kila kvApi dezAntare prayujyante / ...... bibhItake'kSazabdo hi yadyapyalpaiH prayujyate / tathA'pi vAcakastasya jJAyate zakaTAkSavat // tantravA0 1.3.4.8 / 3 ekasyApi hi zabdasya dezAdibhedena pratiniyataH saGketo 'nubhUyate, yathA gurjarAdau corazabdasya taskare drAviDAdau punarodane iti / sthA0 ra0 pR0703| ekasyApi hi zabdasya dezAdibhedene pratiniyataH saGketo'nubhUyate, yathA mAlavakAdau karkaTikAzabdasya phalavizeSe, gurjarAdau tu yonyAmiti / nyAyakumuda0 pR0 540 / Page #129 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0224, vi0 pR0245 samAzrayaNenArthAntaraM kalpanIyamiti / tatrAziSTAcAratvAnmleccha vyavahArasya varaM vyAkaraNAdinaivArthakalpaneti pUrvapakSayitvoktam "aziSTairapi yaccoditaM ziSTAnavagataM tadapi pratIyeta pratyetavyaM pramANenAviruddhaM sat na cAtra mlecchaprasiddhayAzrayaNe kazcit pramANavirAdhaH" ityarthaH' "coditaM tu pratIyeta" iti sUtrasya [ mI0 sU0 1-3-5-10] / pikaH kokilaH / nemo'gha (rdha) m / tAmarasaM padmam / aveSTayadhikaraNe ceti / ' aSTau yajJasaMyogAt kratupradhAnamucyate " [mI0 sU0 2.3.2.3] ityatrAveSTyadhikaraNe / atra hIyaM cintA kRtA / 'rAjA rAjasUyena svArAjyakAmo yajeta' ityatra nAnApazuso - meNTasamudAyAtmaka rAjasUyAkhyayAgamadhye'veSTirnAmeSTirAmnAtA / " AgneyamaSTAkapAlaM nirvapati hiraNyaM dakSiNA [85A]. aindramekAdazakapAlamRSabho dakSiNA, vaizvadevaM caruM pizaGgI paSThauhI dakSiNA, maitrAvaruNImAmikSAM vazA dakSiNA, bArhaspatyaM caruM zitipRSTho dakSiNA" [tai. saM. 1.8 19] iti paJceSTisamudAyAtmikA / tAmetAmaveSTimadhikRtyAha-etayAnnAdyakAmaM yAjayediti / punazca tAmevAdhikRtya zrUyate - "yadi brAhmaNo yajeta bArhaspatyaM madhye nidhAyAhuti mAhuti hutvA'bhighArayet, yadi vaizyo vaizvadevam, yadi rAjanya aindram" iti [ mai. saM. 4 4 9] tatra saMdeha: - kiM rAjyasya kartA rAjeti vyutpattisamAzrayaNena janapadapuraparipAlanarUparAjyakartRtvena brAhmaNavaizyayorapi rAjazabdayogasambhavAd rAjasUye'dhikArAd bArhaspatyAdimadhyanidhAnAdilakSaNasya guNasya vidhau brAhmaNatvAdijAtinimittatvenopAdAnam, Ahosvid a ( A )ndhreSu kSatriyajAtau rAjazabdaprayogAt tadAzrayaNena brAhmaNavaizyayoraprAptatvAd etayAnnAdyakAmaM yAjayediti vizi[85B]STaphalakAmayostayora pUrvopadeza iti / tatra pUrvapakSa:- AryaprasiddhayanugrahAt, rAjyakartari rAjazabdaprayogasAmarthyAnimittArthatvena brAhmaNAdyupAdAnaM samarthitam, siddhAnte tu a (AndhraprayogAzrayaNenApyAryaprasiddherbAdhAt tatsamAzrayaNena kSatriyajAtAveva rAjazabdaprayoga iti nizcityApUrvavidhireveti sthApitam / sUtrArthastu aveSTau brAhmaNAdipratipAdanaM kratupradhAnamaprAptameva tayoryajJakarma vidhAtum, kutaH ? yajJasaMyogAt, rAjJo hi kSatriyasya rAjasUyayajJena saMyogaH sambandho na tayoH, ato'prAptavidhirevAyaM brAhmaNavaizyayorityarthaH / 2 98 yathA 1 atha yAn zabdAn AryA na kasmiMzcidarthe Acaranti mlecchAstu kasmiMzcit prayuJjate pika nema sata- tAmarasAdizabdAsteSu saMdehaH - kiM nigamaniruktavyAkaraNavazena dhAtuto'rthaH kalpayitavya ta yatra mlecchA Acaranti sa zabdArtha iti / .... coditamaziSTairapi ziSTAnavagataM pratIyeta yat pramANenAviruddhaM tadavagamyamAnaM na nyAyyaM tyaktum / zAbarabhA0 1.3,5010 / 1 60 zAbarabhASyaM tantravArtikaM ca (2.3.2.3) / Page #130 -------------------------------------------------------------------------- ________________ kA pR0229, vi0pR0250] nyAyamaJjarIgranthibhaGgaH tava zaktiparyantA vyutpattiriti / vyutpattiH zaktidvayaniyamalakSaNasambandhAvagama iti / yathoktam-"anyathAnupapattyA ca vetti zakti dvayAzritAm" [zlo0 vA. sambandhAkSepaparihAra 141] / anyathApyupapatterityuktatvAditi / 'ayamasya vAcakaH ayaM ca vAcyaH' ityetAvanmAtravyutpattAvapyupapatteH / zabdabrahma iti / zabdabrahmaNo'nAdinidhanasyAyamAdyo vivartI vedAH na punaH kenacit kRtA iti vaiyAkaraNA yadAhuH-trayIrUpeNa tajjyotiH prathamaM parivartate" [vAkyapa0 1. 1 svopajJa0] ityAdi tadidamapavargAhinake nirAkariSyate / atirabhasojjihAneSviti / atirabhasena sATopamupagacchatsu / ardhajaratIyaM [86A]syAditi / yathA jaratyA argha jaghanameva kAmayate'rdhe na vadanAdi / athavA'nnAdisaMskAracAturyeNa tAM kAmayate bhadrikA pratipadyate na tUpabhogenetyarghajaratIyam / tatparimANAnAmiti / asya dravyasyeyAn bhAgo'syeyAniti / yathA 'karSaH karSo'rdhapalaM palatrayaM syAt , tathArdhakarSazca / maricasya pippalInAM dADimaguDayAvakazUkAnAm' ityAdau parimANavizeSaH saMyogavizeSazca / na ca smRtAvandhaparamparAdoSaH kasyacit sAkSAd draSTurabhAvAditi / yathA kumbhaM karotIti kumbhakAra ityatra "karmaNyaNa" [pANini 3.2. 1] tathA himavantaM zRNotItyatra kasmAnna bhavatIti codite satyAha-iha na bhavatyanabhidhAnAditi / te tu pratyakSeNaiva sarva viditavanto na punaranumAnAgamAbhyAmapIti / aviduSAmupadezo nAvakalpata ityanayA yuktyA vidvAMsaH kalpantAM nAmeti / evaM phalavedAdA[vi]ti / phalavedaH zasyapAlazAstram / tadvyAptigrahaNaM jane yadIti / loke satyArthamAptapraNItaM vaco dRSTam , vacanamapi ca satyArtham , tasmAdAptapraNItamiti / mRSA''yurvedasaGkIrtanam / yena 1 'pRthaktIrthapravAdeSu dRSTibhedanibandhanam' ityasyAparamardham / 2 evamapi yathaiva pAramparyeNAvicchedAdayaM veda iti pramANameSAM smRtirevamiyamapi pramANaM bhaviSyatIti / naitadevam / pratyakSe. NopalabdhatvAd granthasya nAnupapannaM pUrva vijJAnam / aSTa kAdiSu tvadRSTArtheSu pUrvavijJAnakAraNAbhAvAd nyAmohasmRtireva gamyate / tadyathA kazcijjAtyandho vadet smarAmyahamasya rUpavizeSasyeti / kutaste pUrvavijJAnamiti ca paryanuyukto jAtyandhamevAparaM vinirdizet / tasya kutaH ? jAtyandhAntarAt / evaM jAtyandhaparamparAyAmapi satyo naiva jAtucit saMpratIyurvidvAMsaH samyagdarzanametaditi / zAbarabhA. 1.3.1.1. / 3. zabarabhA0 1. 1. 2 / 4 mantrAyurvedaprAmANyavaJca tatprAmANyamAptaprAmANyAt / nyaa0suu02.1.68| Page #131 -------------------------------------------------------------------------- ________________ bhITTazrIcakradharapraNItaH [ kA0pU0229, vi0 pR0250 tasyAptapraNItatvaM siddhyati tenaiva vedasya semyatIti / akathi kathitam anapekSatayA' na vedavAcAmiti / nityatvena puruSaguNApe [ 86B]kSAyA abhAvAdityarthaH / 100 adharme dharmarUpeveti / vicitraM dharmAdharmAkhyaM kAraNamAtramarthApattyA'vagamyate, na punarvibhAgenArthApattito'vagatirasti, amuSmAt karmaNo'nuSThitAd idamiSTaM phalamavApya - te'muSmAttvidamaniSTamiti / kopayujyate'nuSThAnAnaupayikatvAt / padadvaye vastu | viruddhAnekapara (kamakAra) tvAditi / viruddho ghUkacaTakanyAyena hiMsA dharma ityevamAdirUpo'nekaprakAro yasyAH / gurudAragamanAdau ca viparyayAt / niSiddhatvenAdharma rUpe'pyupakArApekSayA dharmatvaprApteH / iSTAdIti / iSTayo darzapUrNamAsAdyAH satrANi dvAdazAhAdIni / yugapadakhilasargeti / asmAkamapyanAdireva saMsAraH kadAcit tu yugapat sarva pralIya punarudbhavati, bhavatAM tu krameNa sRSTipralayAviti vizeSaH / akathi ca racanAnAM kAryatA kathitetyarthaH / nezvarasya yuktA [ 87A] smRtiriti / smRtirhi parokSe bhavati, 1 tasya ca sakaladarzitvAt tadAnImanubhava evaM vaidikAnAM zabdAnAM vaktavyaH / anubha vAzrayaNe ca vartamAnakAlaviziSTasyAnubhavo'GgIkAryaH tatkAlaviziSTasya vA / tA (tatkAlaviziSTasyAnubhave vartamAne sarge prANinAM vedAgrahaNaM syAt, vartamAnakAlaviziSTasya tvanubhave prAktanAdanyatvAt prAGnItyA zabdAnini (bdAnityatvAdavazyama pUrvakaraNamevAyAti / saMskArAcca jJAne vinaSTe kAlAntare saMskAraprabodhAt smRtirbhavati, nityajJAnatvAcca bhagavataH kathaM smRtisambhava iti / anapekSatvalakSaNaprAmANyapakSe'pIti / mImAMsakapakSa ityarthaH / hotradhvayrvAdivyApArANAM vyatiSaGgaH parasparasambandhaH / prajApatirakAmayateti / bahuH syAmeko vartamAno'nekaH syAmityarthaH / kathaM ca tathAtvamityAha - prajAyeyeti bhUtAtmanotpadyetyarthaH / sa tapo'tapya [ta ] iti [87B] tapa iva tapa iti 'tapaH' zabdena saGkalpo'bhihitaH / satyasaGkalpatvAt paramezvarasya, tapasA yadApyate tasya saGkalpamAtreNaiva siddheH / uktaM ca- "yasya jJAnamayaM tapaH " [ ] iti / tapo'tapyata saGkalpamakarodityarthaH / tAMllokAnabhyatapat sAroddharaNAyAlocayat / 1 tasmAt tat pramANam / anapekSatvAt / na hyevaMsati pratyayAntaramapekSitavyaM puruSAntaraM vA'pi / zAbarabhA0 1.1.5 / 2 zlo0vA0 pratyakSa0 105 / 3 sarvadaiva cAnubhavasad-bhAvAt smRtisaMskArAvapi nAsAte ityaSTaguNAdhikaraNo bhagavAnIzvara iti kecit / nyAyakaM * pR. 142 / 4 zatapathabrA0 11.4.11 / Page #132 -------------------------------------------------------------------------- ________________ kA0pR0234, vi0pR0254] nyAyamaJjarIgranthibhaGgaH pAtriMzadabdikamityasyottaramardham - "tadapikaM pAdikaM vA grahaNAntikameva vA" iti[manu. smRti 3. 1] / brahmacAriNA carya caraNIyaM brahma / ka ? gurau gurugRhe / kimartham ? traivedikaM trivedagrahaNArtham / kiMkAlAvacchinnam ? tadAha-'ghATtriMzadabdikam" SaTtriMzato'bdAnA samAhAraH SatriMzadabdaM tatra bhavaM SAtriMzadabdikam / "grahaNAntikameva vA" iti yAvatA kAlena vedatrayaM grahItuM zaknoti tAvantaM kAlamityarthaH / 'AtharvaNena na prajyAt' iti AtharvaNena karmaNA trayyuktaM karma na pravRJjyAnna mizrayediti brAhmaNa upadezaH / ___ yadi yajJopayogitvamiti' / "krItarAjakabhojyAnna" ityetad vAkyamatharvavede'sti / "agnISomIye saMsthite dIkSitasya gRhe nAznIyAt" ityetacca trayyAM zrUyate / atharvavedasya yajJopa[88A]yogya(ga)zUnyatvena prAmANyameva nAstyataH kathamasya trayIgatena "agnISomIye saMsthite dIkSitasya gRhe nAznIyAt" ityanena saha virodha ityAzaGkya tantraTIkAyAmuktam krItarAjakabhojyAnnavAkyaM cAtharvavaidikam / na ca tasyApramANatve kizcidapyasti kAraNam // tantravA0 1. 3. 2] / yajJAnupayogaH kAlami(kAraNamiti cennetyAha-yadi yajJopayogitvamiti / AtmIyagocarA iti / AtmIyaH svasambandhI padArtho gocaro viSayo yAsAm / yaH padArthoM yasmin veda utpannaH sa padArthastasya vedasyAtmIyaH, atastena vedena tatpadArthaviSayAH kriyAH- yathA'sau padArthaH kriyate'nuSThIyate tathA pramIyate pratipAdyate-nAnyapadArthagocarAH / yathA yajurveda utpannayordarzapUrNamAsayoH kriyA yajurvedena pratipAdyate na sAmavedotpannasya zyenAderiti / ekabrahmatvigAzritA iti / RtvigantaranirapekSeNa brahmaNaiva nivartyante yaaH| __ azvamedhe pAriplavopAkhyAna iti / tatra rAjAnamabhiSiJcatIti rAjJo'bhiSekasamaye'bhiSecanIyeSTikra[88B]me AkhyAnAni santIti / harizcandropAkhyAnaM zaunakopAkhyAnaM viziSTarSirAjacaritasambandhA granthavizeSAH pAThyatvena coditAH, tatra ca pAriplavopAkhyAnasyAtharve(va)[ve]datayA stutiH kra(kR)tA / tathA ye'sya pratyaJco razmaya iti / tatrAdityo vai devamadhviti prakRte ye'sya devamadhvAtmana Adityasya / madhunADyo nu madhudhAriNyaH Rca eva puSpaM madhujanakam / atharvAGgirasa ityatharvavedamantrANAmAkhyA / atharvAGgirasa eva madhukRta 1 tantravA0 1.3.2. (pR. 189) / 2 tantravA0 1.3.2 (pR0 189) / 3 tantravA. 1.3.2 (pR.189)| 4 zatapatha 13.3.7. / 5 chAndogyopaniSad 3.3 / Page #133 -------------------------------------------------------------------------- ________________ 102 bhaTTazrIcakradharapraNItaH [ kA pR0233, vi0pR0254 ityatretihAsapurANaM puSpamiti granthazeSaH / manomaya iti' / AzugatitvAd / puruSavidhatAM rUpayitvA tadavayavavibhAgamAha--yajureva zira ityAdi / AdezaH "Adityo vai brahma" ityAdiko [chandogyopaniSad 3. 19. 1] rahasyavidhirUpo aMzavizeSaH / pratiSTheti / pucche hi sati labdhapratiSTho bhavati / brahmayajJavidhipakrama iti / brahmayajJo yatra vedAdhyayanameva viziSTayetikartavyatayA kriyate / tat kriyamANaM yajJazabdavAcyam / vAmagne puSkarAditi / "tvA[89A]magne puSkarAdadhya[tha]rvA niramanthata / mUnoM vizvasya vAghataH" ityagninirmathane mantraH / atrAtharvazabdenAtharvavid brahmA'bhihitaH / he agne tvAM puSkarAdaraNiSu zirArUpAdAkAzAd atharvA atharvavid brahmA niramanthata nirmathitavAnudapAdayat / araNisparzanarUpavyApAravattvena tatkarmaNi tasya mukhyatvAt / kathaM ca niramanthata ? adhi Adhipatyena yuktaH, RtvigantarANAmanujJAdAnena tasya prazAstRtvAt / tadanantaraM tu vizvasya moM mUrdhAnaH pradhAnabhUtA vAghata Rtvijo'gniM nirmathitavantaH, hotrAdayaH vAghata RtvijaH, 'Rtvijo bharatAH kuravo vAdhataH' iti RtviGnAmasu pAThAt / atra brahmaNa Rtviktve'pi mukhyatvena pRthaganirdezo 'brAhmaNA AgatA vaziSThAzca' itivat / zrutIratharvAGgirasIrityasyAtya(ntya)mardham-'vAkchastraM brAhmaNasya tena hanyAdarIdvi(rIn dvi)jaH' iti[manusmRti 11. 33] / vAgatrAbhicArarUpA vivakSitA / atharvamantrairAbhicArikaiH zatruna trUna)bhicaredityarthaH / kuryAt prayuJjIta / agorapyasya vijJAnAditi na kevalam , [api tu]na hAyanairna[89B]palitairna vittena na bandhubhiH / RSayazcakrire dharma yo'nUcAnassa no mahAn ||iti| 'varSAdikRtajyaiSThyavyatirekeNa sAGgavedAdhyayanabalalabdhAnUcAnavyapadezo no'smAkaM mahAn jyAyAn' ityevam RSayo dharmamaryAdAM kRtavantaH; yAvadasya pUrvoktasya gAdeH sambandhino'Norapi svalpasyApi arthadvAreNa vijJAnAdapi yo labdhAnacA navyapadezaH so'pi no mahAniti RSayo dharma cakrira ityarthaH / naiSThiko brahmacArI yo brahmacaryeNaiva zarIraM niSThAm-antaM nayati / pazcAgniH 1 taittirIyabrahmopaniSad 2.3. / 2 zatapatha 11.3.8 / 3 taittirIyasaMhitA 3.5. 11 / 4 shaataatpsmRtiH| 5 tulanA-"A samApteH zarIrasya yastu zuzrUSate gurum" [manusmRti 2.24 4] ityanena naiSThikabrahmacaryamuktam / medhAtithi 3.1 / 6paJcAmividyA nAma chAndogyopaniSadi vidyA''mnAyate (5.109) "steno hiraNyasya'' ityAdi yasyAH phalaM tadadhyayanasambandhAt puruSo'pi paJcAgniH pUrvavat / anye tu paJcAyo yasya trayastretA'gnayaH sabhyAvasathyau ca dvau paJcAgniH / manusmR0 medhA0 3.185 / gArhapatyaH, AhavanIyaH, dakSiNAgniH ityagnitrayasya tretA iti saMjJA / Page #134 -------------------------------------------------------------------------- ________________ kA0pR0234, vi0pR0256] nyAyamaJjarIgranthimanaH sabhyAvasathA(thyA)bhyAM saha tretyaa| vedAdhikaraNa iti / yatra "vedAMzcaike sannikarSa puruSAkhyA" iti [mI. sU. 1.1.8.27] kaThAdikRtatvena kAThakAdisamAkhyAvazAt kRtakatvena vedAnAM pUrvapakSaH kRtaH, vedAMzcaike sannikarSa sannikRSTakAlabhavaM vAkyajJAnaM manyante / yataH puruSaiH kAThakAdibhista[90A]sya Akhyeti tataH siddhAntitam "AkhyA pravacanAt" iti [mI. sU. 1. 1. 8. 30] / pravacananimittA'pyAkhyA bhavati na kevalaM kartRnimittA yataH kaThena prakarSaNAdhyayanamasya kRtamataH kAThakamityabhidhIyate, "tena proktam' iti[pANini 4. 3.101] prokte'pi tddhitsmrnnaat| sarvazAkhAdhikaraNe'pIti / sarvazAkhAdhikaraNaM yatra pratizAkhaM zrayamANAni agnihotrAdikarmANi kimanyAnyanyAni Ahosvid ekameva tatkarmeti cintyate / tatra kAThakaM kAlApakamityAdhabhidhAnAd bhedaH, kacidagnISomIya ekAdazakapAlaH zrayate kacid dvAdazakapAla ityAdirUpabhedAdibhyazca bhinnatvaM [iti] pUrvapakSamAzaGkya sarvazAkhAsvekatayA pratyabhijJAyamAnatvAt sarvazAkhApekSotpattikaM sarvazAkhApratyayamekaM karmeti vyavasthApitam / adhikaraNAntara iti / "saGkhacAyuktaM kratoH prakaraNAt" [mI0 sU0 3.3.12.32]ityatra / atra hi "e[90B]Sa vAva prathamo yajJAnAM yajjayotiSTomaH" iti vacanasamAzrayaNena jyotiSTomasya prathamayajJatvaM pUrvapakSe vyavasthApya siddhAnte prathamaprayogAbhiprAyeNa prathamayajJazabdo nirUpitaH 'prathamaM prayujyamAno yajJaH prathamayajJaH' iti / atra prasaGge cedamuktam-"na caitadasti yajJasyaiSa vAda iti / caturvapi vedeSu na prathamayajJa ityevaMsaMjJakaH kazcid yajJo'sti" iti [zAbarabhA0 3.3.12.33] / na trayIpratyayamiti trayIpratyayaM trayIpratipAdyam / tatsambaddham trayIpratyayasambaddham / iSTipazciti / iSTayaH darzapUrNamAsAdyAH / pshvo'nbndhyaadyaaH| ekAhA jyotiSTomAdayaH / ahInA ahargaNadvirAtrAdayaH / satrANi dvAdazAhAdIni / trayyupadiSTe'pi karmaNi atharvavedAditi / tasmAd brahmA purastAd homasaMsthitahomairyajJaM parigRhNIyAdityanArabhya vAkyamiSTipazusomAdiSvAtharvaNaM purastAddhomaM saMsthitahomaM ca brahmaNA kriyamANaM darzayati, atharvaveda eva tayo)mayorAmnAnAditi / vedAnuvAca kaM vo hotA!mityatra kaM kiMjJamiti vyAkhyeyam, utta[91A]re RgvidamityAdizravaNAt / vaH yuSmAkaM madhyAt kiMjJa 1 nAmarUpadharmavizeSapunaruktimindAzaktisamAptivacanaprAyazcittAnyArthadarzanAcchAkhAntareSu karmamedaH syAt / mI0sU0 2.4.2.8 / 2 ekaM vA saMyogarUpacodanAkhyavizeSAt / mI0sU0 2.4.2.9 / na caitadasti, yaduktaM zAkhAntareSu karmameda iti / sarvazAkhApratyayaM sarvabrAhmaNapratyayaM caikaM karma / zAbarabhA* / 3 tANDayavA0 16.1.2 / 1 gopathanA0 pUrvabhA0pra0 2 (pR.40)| Page #135 -------------------------------------------------------------------------- ________________ 104 bhaTTazrIcakradharapraNItaH [kA0pR0235, vi00256 vRNomItyarthaH / purastAdevaiSAM yajJo ricyate prathamata eva rikto bhavati / yajJe yanamiti' / UnamaGgairasampUrNam / viriSTaM vizeSeNa riSTaM, hiMsitamasamyakRtamantrAdiprayogam / yAtayAma nirvIryam / atharvaNAM mantrANAm / narte bhRgvAGgirovidbhaya iti / yAvad bhRgvazirovida Rtvijo brahmAkhyA na bhavanti tAvadanyaveda vidi satyapi brahmaNi sopapAnAdhikAro nAstItyarthaH / yogasidadhyadhikaraNanyAyeneti / yogasiddhyadhikaraNe hi-"ekasmai vA kAmAyAnyA iSTaya Ahiyante, sarvebhyo darzapUrNamAsau, ekasmai vA'nye kratavaH kAmAyA''hiyante sarvebhyo jyotiSTomaH" iti zrutivAkyamudAhRtya cintitam 'kiM sakRtprayoge sarve kAmA uta paryAyeNa iti / tatra sakRtprayogeNeti pUrva pakSitam , sarvanimittatvena zravaNAt; kaH khalu vizeSo'yaM bhavatyayaM na bhavatIti / tathA cAha"tatra sarve avizeSAt" iti [ mI0 sU0 4. 3. 10. 27 ] / tataH siddhA[91 B]. ntitaM "yogasiddhirvA'rthasyotpattiyogitvAt" [ mI0sU 0 4.3.10.27] iti / asyArthaH-na vA sarve kAmA yugapata, paryAyeNa yogasiddhiH kAmasambaddhasiddhiH / yadA yadA yaH kAmastadA tadA tasya siddhirityarthaH / arthasya kAmasya yugapadutpatterasambhavAdvirodhAcca / na hi AyuSkAmanA-maraNakAmanAdyAH sarvA yugapat utpattamarhanti, tathAvidhAnAM viruddhAnAmicchAnAM yugapadutpAdAdarzanAt / yajJAtharvANaM vai kAmyA iSTayaH 'citrayA yajeta pazukAmaH' [tai0saM02. 4. 6. 1.] ityaadyaaH| yajJA atharvayajJA rahasyayajJA ityarthaH / na sarvazabdaH saGkocito bhavati / azeSavedavRtterekaparihAreNa vRttiH saGkocaH / pUrvottarabrAhmaNe yatra 'RgvedaH kiM veda' iti pUrvamabhidhAya 'hautraM veda' ityuttaram / brahmaudane zrUyata iti / brahmaudanAkhye carau sa hi Rtvigudezena kriyate, na devatAntaroddezena, 'yad RtvijaH prAznanti tad brahmaudanasya brahmaudanatvam' iti vacanAd RtviksaMskArArthatvaM tasya na yAgadravyatvam ; atazcatuHzarAvanirvApeSTau hutvA Rtvija uddezyAH / brahmaNe [92A] tvA prANAya juSTaM nirvapAmi, brahmaNe tvA vyAnAya juSTaM nirvapAmi, brahmaNe tvA'pAnAya juSTaM nirvapAmi brahmaNe tvA samAnAya juSTaM nirvapAmItyabhidhAyAha-zrutA yA devatAstAsAmevaitajjuSTaM nirvapati; Rco vai brahmaNaH prANAH, RcAmevaitajjuSTaM nirvapati; yajUMSi vai brahmaNo vyAno, yajuSAmevaitajjuSTaM 1 gopathabrA0 pUrvabhA0 pra0 1 (pR. 11) / 2 gopathabrA0 pUrvabhA0 pra0 1 (pR. 15) / 3 mI0 sU0 4. 3. 10. 25:-28. 4 uddhRtaM zAbarabhASye Page #136 -------------------------------------------------------------------------- ________________ kA0pR0236, vi0pR0258 ] nyAyamaJjarIpranthibhaGgaH nirvapati; sAmAni vai brahmaNo'pAnaH, sAmnAmevaitajjuSTaM nirvapati; atharvANo vai brahmaNaH samAnaH, atharvaNAmevaitajjuSTaM nirvapati" iti [kAThakazatAdhyayana] / tatazcatuHzarAvo bhavatItyAha / yatazca mUlaM brahmaNo vedAH, vedAnAM mUlam Rtvijo'to yad Rtvigbhyo dattaM tadvedebhyo dattaM bhavatItyata Aha-'catuHzarAvo bhavati' iti / catvAro hIme vedAstAneva bhAginaH karotIti / stutiriyaM, tasya prativedamekaikazarAvApekSayA yazcatu:zarAva uktaH / catvAraH zarAvA vIhINAmatra nirupyante-vrIhipUrNAcchakaTAduddhiyante, juSTaM sevitam , tadudezena nirupyate / pRSThayasya caturthe'hanIti / dvAdazAhena prajAkAmaM yAjayediti / dvAdazAhamadhye pRSThyaH SaDaha AmnAtaH, pRSThayaH pRSThayAkhyastotravizeSo[92B]palakSitaH / tathA ca dvAdazAhe'haH klaptiH, prAyaNIyo'tirAtraH, pRSThyaH SaDahaH, trayazchandomA(gA !), avivAkyamaharudayanIyo'tirAtra iti / Arbhave pavamAna iti / tRtIyasavanabhAvini pavamAnAkhye stotravizeSe / caturNidhanaM catvAri nidhanAni gAnabhaktivizeSA yatra / catUrAtrasya SaDahasambandhino'nuSThitasya / dhRtya pratiSThAyai / catuSpadAnuSTubhA catuSpAdAnuSTupchando'tra prayujyate / yadatra karmaNyAtharvaNaM bhavati tad bhaiSajyameva / yajJe tannirvahaNameva karoti yato bheSajaM vA / bhAtharvaNAnIti / yAgabhaiSajAnyetAni yadAtharvaNAni karmANItyarthaH / nanu "narte bhRAvaGgirovidbhayaH somaH pAtavyaH" [gopathabrA0: 1. 1]ityasyAtharvavedavidaM brahmANaM vinA na somaH pAtavya ityarthoM vyAkhyAto, bhRgvagirorUpANAM mantrANAmatharvaveda eva pAThAditi / taccAyuktam, Rgvede yajurvede ca bhRgvagirA nAma kazcid RSistena dRSTAnAM mantrANAM darzanAditi / "naitadevam , 'Rga-yajuH-sAmAnyupakrAntatejAMsyAsaMstatra maharSayaH parivedayAMcakraH'' ityArabhya narte[93A] bhRgvaGgirovidbhayaH somaH pAtavyaH' ityanenAbhidhAnAt ; gobalIvardanyAyena bhRgvaziromantrA atharvamantreSveva vartante" ityAkSepapratisamAdhAne vaktavye satItthaM kimiti noktam / tathA "yadetat trayyai vidyAyai zukram" [zatapathabrA0 11.4.14] ityasya yathAzrutacaturthyantasya vyAkhyAnAntaramapi kurvanti / zukraM sArabhUto'yamatharvavedo brahmavedastena brahmatvaM kuryAt / kimartha(tha) ? 'trayyai trayIgatabhreSanibarhaNAtha(tha)m" ityAdyanyadapi bahuvaktavyamatrAsti, tatkathaM granthakRtA noktamityAzaGkyAha-etacca zAstrAntare vistareNeti / 1-7 tANDavAH 12.9. 8-10 / 8-9 gopathabrA0 pUrvabhA0 pra 1 (pR. 11-15) / Page #137 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0pR0236, vi0pR028 vedaviruddhamityanAhatam / kalpasUtrANAM vedavirodhe durbalatvAnmImAMsakaizcAvirodhe'pi teSAM prAmANyAnabhyupagamAt / anArabhyavAdapakSa iti / 'anArabhyAdhItAnAM prakRtigAmitvam' iti yadyapi prakRtau nivizate tathApi prAGnaye nAvido brahmatvapratipAdanAdatharvavihitena karmaNA samparko duSparihara iti niyatakamaikadezaviSayatayA tad vyAkhyeyamiti tAtparyam / / teSAm Rgiti'| arthavazena tathA 'agnimILe purohita[93B]m' iti [ Rgveda 1. 1]atra kriyAkArakalakSaNArthaparisamApteH pAdavyavasthA / nanu tarhi "agniH pUrvebhirRSibhiH' [Rgveda 1.1]ityatra kriyApadAzravaNAt pAdavyavasthA na prApnoti / uktamatra bhASyakRtaivArthagrahaNam-atrAnuvAdo vRttavazenApi bhavatIti / gItiSu sAmA'' khyeti / yasyAm Rci sAmotpannaM sA zuddhA paThyamAnA na sAmazabdavyapadezaM labhate / tacca sAma Rgantare'pi gItaM tacchabdena vyapadizyate / tathAhi-rathantaramanena zlokena gItamiti vyavahArastadevamanvayavyatirekAbhyAM gItereva sAmatvaM na RgvizeSasya / [zeSe yajuriti ]yA na gItiH na ca Rk tatra 'yajuH'zabdaH / medasA tarpayediti / yo'tharvAGgirasaH paThati tena devA medasA pitarazca madhusarpiA tarpitA bhavantItyarthaH / . sampradAyo gurumukhAd viziSTena rUpeNa grahaNam , tatprayojanaM yasyAvighnArthasya 'asyAM tithAvadhyeyam' 'asyAM na' ityevaMrUpasya dharmajAtasya, tat sAmpradAyikam / brahma ha vA iti / etad brAhmaNavAkyamadhye "so'paH spRSTvA tAsu svAM chAyAmapazyat , tAM cekSamANasya [94A]svaM reto'skandat tadapsu pratyatiSThat" iti prakramya "tAbhyaH zrAntAbhyaH taptAbhyaH saMtaptAbhyo yad reta AsIt tadabhRjyata, tasmAd bhRguH samabhavat , tatbhago gutvam" ityuktvA "tadatharvA'bhavat" iti bhRgorevAtharvatAmabhidhAyAha 'tamAtharvaNam' iti [gopathabrA0 pUrvabhAga pra01] / abhyazrAmyadabhyata pat samatapaditi / gAyatryAdicchandasAM punaH punaH prayogAt tadabhimAninInAM devatAnAM pIDAtaH zramaH, gAyatryAghabhimAninInAM ca devatAnAM zramAdatharvavedAbhimAninInAmapi devatAnAM zramaH, gAyatryAdidevatAsambandhAt tAsAm; ato'nena dvAreNAtharvANamabhyazrA myadakhedayat / antarbhUtaNyarthAH prayogA amI; abhyatapat viziSTaphalaniSpattaye samAlocayat prAvarttayadvA / zramajananAdeva ca samatapat samatApayad utpannasantApamakarot / tasmAt tathAzrAntAdata eva taptAt saMtaptAt / yathA sambandhipIDayA pIDitAH 1-3 mI0sU0 2.1. 35-37 / zAbarabhA0 2.1. 37 / 4 yAzavalkya smR0 1.44. / 5-7 gopathabrA0 pUrvabhA0pra0 1 (pR. 2, 4) / Page #138 -------------------------------------------------------------------------- ________________ kA0pR0238, vi0pR0260 ] nyAyamaJjarIgranthimana santaptA manasa UrdhvamutkrAntiM kurvate tathA tasmAdakSaramUrdhvamutkrAntamityarthaH / yathA ca loke taskaraiH pIDyamAne bAlakAdau tatsambandhino'tisnehAt prANotkrAntiM kurvanti taskarebhyazca sArabhUtaM sarvasvaM praya[94B]cchanti tathA'tharvavedAd apriyAd bhItyA tathAvidhAvasthAprAptAt sArabhUtAkSaraniHsRtiriti tAtparyam / tathA mahAvyAhRtInAmiti / tathAhi "prajApatirvA ida mana AsIt" ityupakramyA''ha-"sa imAMstrIn vedAnabhitatApa / tebhyastaptebhyastrINi zukrANyajAyanta bhUriti RgvedAd bhuva iti yajurvedAt svara iti sAmavedAt [tad] Rgvedenaiva hautramakurvata yajurvedenAdhvaryavaM sAma vedenaudgAtraM yadeva trayyai vidyAyai zukraM tena brahmatvam" iti [zatapathabrA0 11. 4. 14] pRthag brahmavedapratipAdakena zukrazabdena vyAhRtInAM nirdezAdatharvavedAdutthAnamiti drshyti| tathA ca "mana evAkSaramUrdhvamudagAt" ityasyAvasAna Aha "sa ya icchet sarvasvAthabhizcANaizca kurvItetyetayaiva taM mahAvyAhRtyA kurvIta' ityAdi [gopathabrA0 1.1] / anena prAguktotpattikAnAmAtharvaNatvaM darzitam / vRhadityAdInAM bRhajjanaH tapaH mahaH satyamityAsAm / svakarmabhreSe prAyazcittamiti / tathAhi [95A]-yadi Rkta ArtimAchaid bhUrityeva juhuyAt ;yadi yajuSTaH, bhuva ityeva; yadi sAmataH, svara ityevetyatharvavihitaM prAyazcittam / na ca tadAna hatamityanena mImAMsakairyadasyAprAmANyamApAditaM tadAzaGkate / upakramavirodhAt / sAmAnyena vedabrahmacaryamiti sarvavedaviSayatvenopakramAt / tena vedAntarAdhyayanakRta iti / yo'yaM 'SatriMzadAbdikam [manusmRti 3. 1]ityasya 'aSTAcatvAriMzataM varSANi' ityanena vikalpaH sa vedatrayakRte dvAdazakatraye sati caturthe dvAdazake'tharvavedApekSayA nirdiSTe tAvatsaGkhyAsadbhAvAditi sthitaH, na punaH prativedaM dvAdaza SoDaza vA varSANItyevam / anAdaro'pyasyAmiti / aSTacatvAriMzataM varSANi brahmacarye kRte' dArasaGgrahApatyotpAdanAdAvanyo bahukAlo yAtyataH kathaM kRSNakezateti virodhaH / atharvavedAdhyayanaparyudAsameveti / atharvavedAdhyayanaparyudAsamatharvavedAdanye[95 B]Su dedhvevaM vrataM caraNIyam , na punaratharvavedaH sarvathaiva nAdhyetavya iti tAtparyam / darzitaM ca atharvaziro'dhyayaneti / yaduktamtrinAciketo virajAzchandogo jyeSThasAmagaH / atharvaziraso'dhyetA catvAraH paGktipAvanAH // iti // [yamasmRti] yatta jyeSThasAmaga iti taduktam 1 aSTacatvAriMzadvarSANi paurANaM vedabrahmacaryam / baudhAyanadha0 sU0 1.2.1 / 2 kRSNakezo'gnImAdadhIteti zrutiH / baudhA dha0 sU0 1. 2. 6 / 3 parAzarasmRtimAdhavAcAryavyAkhyAyAM yamasmRteH uddhRtam / Page #139 -------------------------------------------------------------------------- ________________ 108 miti / bhaTTazrIcakradharapraNItaH [ kA0pR0238, vi0pR0, 260 agyAH sarveSu vedeSu zrotriyo brahmavittamaH / vedArthavijjyeSThasAmA madhutrisuparNakaH // iti // [ yAjJavalkyasmRti 1.219] jyeSThasAma-trimadhu-trisuparNAni vratAni tadanuSThA / yanastacchabdairukAH / tadanukalpa eSa vai prathamaH kalpaH pradAne havyakavyayoH / anukalpastva[yaM] yajJe sadA sadbhiranuSThitaH // [manusmRti 3.147] ityabhidhAya jyeSThasAmagAdayo'nukalparUpatayA darzitAH / vaihArikIti / vihAra AhavanIyAdiragnistretA tatra bhavA vaihArikI darzapUrNamAsAdikA / pAkayajJa aSTakAdayo gRhyAgninirvartyaH | vRttI prakArau / ityabhUmijJoktireSA / ubhayAsAmapi tatraivopadezada* rzanAditi / tulyaprabhAvaddhati / tulyaprabhAvarddhi mAhAtmyasampattyA pratyahaM vardhamAnaH adhikIbhavan ucito yogyaH stavo yeSAM bhujAnAM vedAnAM ca / japakSe bhagavadbhujAnAM [96 A ] karmaNi savyetarANAM vizeSAbhAvAt tulyaprabhAvarddhitvam / bhujapakSe vibudhA devA veda kSe vidvAMsasteSAmupAyapradarzanadvAreNa phalasampAdakatvam / catuHskandhopeta iti / vedapakSe'vayavaividhyarthavAdamantranAmadheyAdivAcyaiH pRthagarthaiH pravartanAstutiprayogapradarzanAdipratipAdakairata eva parasparasaMbaddhaiH / vRkSapakSe'vayavairmUla-svak-patrAdibhiH, tespi pRthagarthAH pRthakprayojanAH / tathAhi - kasyacid vRkSasya mUlAdayo bhinnakAryakartRtvenopalabhyante te ca parasparasambaddhA eva bhavanti / zAkhApakSe kusumaphale, vAkyavAkyArthI vedapakSe / [ vedapakSe] dvijairbrAhmaNaiH pIta AsvAdita uttamo rasa upaniSadartho yAsAm, vRkSapakSe dvijaiH pakSibhiH / pareSvevaM bruvANeSu / yathA bhavadbhirvedAnAM prAmANyaM sAdhyata IzvarapraNItatvena tantrA''gamAntarANAmapi tathaiva pratipAdayatsu / tadarthAnupraviSTeti / vedArthe'nuSTheye'nupraviSTAni 'AcAntena' kartavyam 'zucinA kartavyam' ityAdIni yAni zaucAcamanAdIni karmANi / andhaparamparAsmaraNatulyatvamiti yathA'ndhaH [ 96B ] rUpavizeSopalambhaM prati pRSTo'ndhAntaroktaM smRtvA kathayati 'tena mamaivamAkhyAtam' iti / 2 bhrAnteranubhavAdveti / ebhyaH sakAzAnmUlatvenAzrIyamANA codanaiva laghIyasI kalpanArahitA / dRSTAnuguNyasAmarthyAdityatra dRSTAnuguNyasAdhyatvAditi pAThAntaramanye vadanti, vyAcakSate ca dRSTAnuguNyaM sAdhyaM yasyAH sA dRSTAnuguNyasAdhyA 2. tantravA0 1. 3. 1.2 / 1 zAbarabhA0 1.3. 1. 1. 1 Page #140 -------------------------------------------------------------------------- ________________ kA0pR0241 vi0 pR0 264 ] " nyAyamaJjarI granthibhaGgaH 109 tadbhAvastattvam / yadetad dRSTaM vedavidanuSThAnaM tadAnuguNyaM codanAmUlatve sati sAdhyaM bhavati siddhayatItyarthaH / paridRzyamAnamantrArtheti / "yAM janA abhinandanti" iti [ atharvaveda 3.11] mantrArthavAdAt " aSTakAH kartavyAH" iti smRteH; "dhanvanniva prapA asi tvamagne" ityataH "prapAH pravartayitavyAH" ityasyAH smRterutthAnam / viprakIrNazAkhAmUlatvamiti' / viprakIrNA yAH kAzcit kvacideva deze paThyante na sarvAH sarvatra atastadarthasyaikatra DhaukayitumazakyatvAt smRtyupa nibandhastadartha saMkalanAnimittakaH / utsannazAkheti / yAH zAkhA anyaiH kaizcinna paThyante tA eva tu smRtikArAH paThanti, sairanyAkhyAtrabhAvenotsAdamAzaGkamAnaistadarthaM granthopanibandhaH [97A] kRtaH / AcamanAdi[smArta] padArtheti / 'AcAntena kartavyam' 'zucinA kartavyam' iti smArttapadArthamizrANAM vedistaraNAdInAM darzanAt / upadezena mantrAn saMprAduH upadezena ziSyopAdhyAyikayA aparebhyaH avarakAlInebhyaH zaktihInebhyaH mantrAn granthato'rthatazca saMprAduH saMprattavantaH / arthatazca mantrANAM jJAnAd dharmo'pi jJAto bhavati, karmaNAM viziSTa phalapradatvasya mantraiH prakAzanAditi / bRhadrathantaravidhyoriva 'vRhatpRSThaM bhavati' ' rathantaraM pRSThaM bhavati' ityanayoH / vedamUlatvavAdibhirapi kaizcidvikalpo vyAkhyAta eveti / ayaM teSAmAzayaH - kila bhavadbhiH pratyakSayA zrutyA''numAnikI zrutirvAdhyata ityabhidhIyate / tatra brUmaH - sA zrutirmanvAdInAM pratyakSA apratyakSA vA ? na tAvadapratyakSA, manvAdInAmAptatvahAneH evaM cAtivirodhe'pyaprAmANyaprasaktiH / atha pratyakSA, tadAnImidAnIntanapratyakSatvaM kopayujyate teSAM pratyakSatvena tasyAH prAmANyasiddheH prAmANyaM ced bRhadrathantara zrutyoriva virodhe vikalpaH kena vAryata ityAdi / viSayavibhAgena vA vikalpo vyAkhyA[97B] syata iti yathA prAjApatyAM tu kRtveNTa sarvavedasadakSiNAm / AtmanyagnIn samAropya brA[hmaNaH pravrajed gRhAt ] // iti saptamAdhe prAbhAkaraTIkA tAtparyam / nanu yathAkAryamupadeza iti ayamApatatsatramityanena saha virodhe viSayavibhAgo darzitaH / yaH paripakvakaSAyaH vigatA.... rUpAccodakAt prAptiH sA hi codayatyAkSipati padArthAnupakArasiddhayaghitArthi tvaH taM prati jAgamayaM vAda iti / na ca zrutismRtivirodhodAharaNamiti / 'prAjApatyaM zatakRSNalaM caruM nirvapedAyuSkAmaH ' ityAdau kAryasya kRSNalatA 1 zAkhAnAM viprakIrNatvAt tantravA0 1. 3. 1. 2 / 2 zAbarabhA0 1.3.2.3 / 3 * etacihmAntargata sarvamaspaSTam / Page #141 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0241 vi0pU0 264 " pratipAdakAni tAni parasparaviruddha zrutyudAharaNAnyeveti bhaTTa AcaSTe / tathA......... lakSaNasya tatropakArasya darzanAnniyataparimANA hi hemakanusmRtiriti bhASyakRtodAhRtam anayozca virodhe hi sarvA veSTitAra. .maityAdibAghAprakaraNArambhavaiphalya svarasata evAprAptatvAt ; sAGkhyAyane brAhmaNa etat paThyata iti hi sa Aha evamanyodAharaNeSvapi / ata eva nucodako yena yenAnArthI taM tamevAkSepsyati / kimidamucyate [98A] sotprAsamAha / sadAcArasyApyanibaddhasya vivAhe kaGkaNabandhanAdeH / vikSipta.............yAgAnAmupadezenaiva dharmavidhAnamiti na prakRtivad vikRtiH karta [ vyA]' iti / 110 kAnicit tadavirodheneti / na hi zaivAdau vaidikAnuSThAnanindAdvAreNa svakIyacarIyAnuSThAnaprazaMsA / prathamaM kAryeNa dharmAH sambandhyante / yathAkAryamupadeza iti pakSazravaNe'tra vaidivayAstasyAzca vratacaryAyA yugapadanuSThAnAsambhavAd gRha Izvaravadvikalpo bhavi / sambaddhAste tasyaiva na kAryAntarasya / darzapUrNamA - sakAryAd aindrAgnasaparyAdISTyanuSThAnAd vRSTidarzanAt saMvAda evamihApi viziSTamantrajapAdito viSAdyapA........ .. teSAM vihitatvAd / aindrAgnAdiSTa (STo ) padezataH prAptyabhAvAt prAptisiddhayaH / (mI) mAMsakadRSTyA'smaddRSTyA vA smRtInAM prAmANye yo nyAyaH so'trApi mA vA'bhUt tathApi prathamatastenaiva prathamaM sambadhyanta pUrvapakSayitvA niSphalatvAdyajeH saphalAdInAM prAmANyaM kathaM nirvahati / ucyate, smRtInAmeva tAvanmImAMsakasya prAmANyaM ........ . itikartavyatAM cAkSipati / prathamatastadAkSiptAnAM dvAramAtrapradarzanapara [98B] zruteH / yathaivASTakAdivAkyebhyo bAdhArahitA kAryAvagatirutpadyate svataH prAmANyaM ca sthitam ato vedamUlatvakalpanA, tathehApi bhaviSyati * athASTakAdismRtInAM vedamUlatvamupalabhyate naiSAm' iti aSTakAdismRtInAmapi kuto vedamUlatvasamupalambha: ? / pratyakSAdimAnAntarANAmasmin viSaye'nAzaGkanAdanumAnamarthApattirvA / 'tasmin viSaye pramANamanumAnamastu' iti cenna, liGgAbhAvAt / 'aSTakAdikAryapratipattismRtirliGgamiti cet; manuSTakAH kartavyA iti smarati, na cApratipannasyASTakAdeH kAryatayA smaraNaM saMbhavati, kAryapratipattizca puMso'tIndriyArthe dRSTatvAbhAvAd vedaM vinA na sambhavatIti vedamUlatvakalpanam' iti / tanna; sarvaveSTanAdinA vyabhicArAt / tathAhi 'udumbarI sarvAM veSTayet' iti smarati na ca tatsmaraNasya vedamUlatvaM bhavadbhiraGgIkRtam / atha tatra "audumbarIM spRSTrodgAyet" iti zrutibAdhitatvAnmUlAntarakalpanAyA abhAvAnmithyAtvam, na caivamaSTakAdAvapIti vAcyam, zrutibAdhAyA anupalambhAt / teSu tatsAmAnyena ca mithyAtvAzaGkAyAM svapnajJAnasAdha Page #142 -------------------------------------------------------------------------- ________________ kA0pR0241, vi0pR0264] nyAyamaJjarIgranthibhaGgaH [99A]mryeNa jAgrajjJAnasyApi mithyAtvAzaGkA syAt / atha tatra "doSajJAne tvanutpanne nAzaGkA niSpramANikA" [zlo0vA.codanAsU06.] ityAzaGkAnirAsaH, tA~vaM manvAdismRtAvapi bhaviSyati / na, niyamAsiddheH / yadi hi vahanyabhAve kvaci. dapi dhUmo dRzyeta tadA kiM zakyeta vaktuM yatraiva dhUmo dRSTastatraiva vahni vinA bhavatvanyatra punarvahanAveva dhUma iti; evaM yatra smaraNaM vedamUlatvaM vinopalabdhaM sarvaveSTanAdau tatra vedamUlatvaM vyabhicaratu nAma, anyatra tu vedamUlatvAvyabhicAri smaraNamiti / yato niyamasyAvinAbhAvasya nizcayo'numAnasya mUlam , tasya cAsiddhiH / viparyayasambhAbanAyAmapi, kiM punarviparyayadarzane'pi ? viparyayazca darzitaH / yat punaH "doSajJAne svanutpanne" iti tat pratyakSAbhiprAyeNa, yato na pratyakSaM liGgavaniyamanizcayApekSaM svaviSayaM paricchinatti / ki tahi~ ? bodhasvabhAvatvAdeva / atastatra satyAmapyAzaGkAyAM na niyamAsiddhiH / nizcitaniyamasya gRhItAvinAbhAvasya tu liGgasya liGgatvAt kathaM viparyayadarzane'pi liGgatvam ? athArthApattito manvAdismRtInAM vedamUlatvanizcayaH [99B] | smRtidADharcamanthathA'nupapadyamAnaM vedamUlatvaM kalpayati iti' / tanna, sarvaveSTanAdAvanyathApyupapatteISTatvAd bhaTTapakSe, prAbhAkarairevaMvidhA'rthApattyanabhyupagamAcca / 'nanu kalpayitvA manvAdInAM pratArakatvamanyathA'pyupapatteriti vaktuM na zakyate, tAdRzAM ca mahAtmanAM doSavattvakalpanAyAM bahuduSTakalpanA prApnoti' / na / saMsAriNAM rAgAdivahulatvena dRSTatvAt puruSavizeSAnabhyupagamAcca na kAcit kalpanA / taduktam-'sarvadA cApi puruSAH prAyeNAnRtavAdinaH' iti / [zlo0vA.codanAsU0144] / athaivaM vedamUlatvAnabhyupagame'STakAdivAkyebhyo'vagatemithyAtvaM prApnoti, kAraNAbhAvAt / tanna kAraNAbhAvanizcaye bhavataH pramANAbhAvAt , anizcite ca kAraNAbhAve'STakAdivAkyebhyaH pratipatterudbhavantyA apratipattitvAsiddhiH / yadi pratipatterapratipattitvaM neSyate bhavatA tadasyAH pratipatterbhavataH kiM janakaM pramANamiti ced , vAkyameva / mama hi pratyakSapakSapAtino niyamanizcayAnapekSAd vAkyAdavagatirutpadyate / na ca pareNa mUlakAraNAbhAvo nizcetuM zakyate, saMbhavAd ve[100A]dasaMyogasya traivarNikAnAm / traivaNikA hi manvAdayaH, teSAM ca traivaNikatvAdeva vedasaMyogaH sambhAvyate / sambhavamAtreNa cAbhAvanizcayo nirasituM zakyate / uktaM ca-'sambhavamAtranirasanIyazcAbhAvo pramANaM smRtiH| vijJAnaM hi tat kimityanyathA bhaviSyati pUrvavijJAnamasya mAsti, kAraNAbhAvaditi cet| asyA eva smRtedR DhimnaH kAraNamanumAsyAmahe / tattu nAnubhavanam , anupapattyA / ma hi manuSyA ihaiva janmanyevaMjAtIyakamarthamanubhavituM zaknuvanti / janmAntarAnubhUtaM ca na smyte| prandhastvanumaHyeta, kartRsAmAnyAt smRtivaidikapadArthayoH / tenopapanno vedasaMyogastraivarNikAmAm / zAbarabhA0 1.3.1.2 / Page #143 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0242, vi0 pR0264 nAzaGkitasiddhimapekSate / ' [ ] evaM parote kAraNAbhAvanizcaye niraste niSpratipakSAvagatiH pramANam / na ca kAraNasadbhAvanizcayAbhAvAt kAraNAbhAvo'pi sambhavatIti sambhavamAtreNAnubhavaviruddha kAraNAbhAvaH zakyate vaktuM yathA uktam- 'doSajJAne tvanutpanne' iti / anyenApyuktam- 'bAdhake sati sa nyAyaH, nAnubhUtaM tyaktavyam' [ ] / liGge punarniyama nizcayApekSAvagatiriti nAyaM nayaH samasti / ata eva prAGnayena vedamUlatvanizcayAbhAvAda bhASyakRtA "sambhavAd vedasaMyogasya " ityayuktam, anyathA nizcayo vaktavyaH, na sambhavamAtram / ata eva na vAcyaM 'vedasaMyoga eva vedamUlatve pramANaM bhaviSyati' iti, anizcaye pramANatvAsiddheH / atra zAstre smRtyadhikaraNe prabhAkaraTIkA sarvatropayujyate granthagauravabhayAt tu na pradarzitA / tadevaM yathA smRtyAdivAkyebhyo'vagate rutpadyamAnAyA [100B] mUlakAraNAbhAvena parairmidhyArUpatA zaGkitA sA traivarNikAnAM vedasambandhasya sambhavamAtreNa kAraNAbhAvanizvayanirAkaraNena nirastA / bhavanti hi manvAdayastraivarNikatvAd vede'dhikRtAH, asti teSAM vedena sambandhaH, tatkadAcid veda eva mUlakAraNaM sambhavatIti, evaM cet kathamekAntena kAraNAbhAvanizcaya iti, tathA zaivAdizAstrebhyo'pyavagate rutpadyamAnAyA ayameva nyAyaH, tatkartRRNAmapi vedasaMyogaH kenApahUnUyate / atastatrApi mUlakAraNAbhAvanizcayaH sambhavamAtreNa nirasanIya eva / tathA ca paJcarAtrAdau bhagavatsaGkarSaNAdayastravarNikA avicchedena kartAraH smaryanta eva / na ca vidvajjanAnAdarasteSAm, vidvadbhiH parivrAjakavarairapi tadAdaraNAt turye ca jJAnakANDe bhagavada bAdarAyaNasUtravRttikRtA bhagavatpuSkarAkSeNa parivrAjakamukhyena paJcarAtrAdervedamUlatvamaGgIkRtam / tatsUtrakRto'pi 'vijJAnAdibhAve vA tadapratiSedha:' [ brahmasUtra 2.2.44 ] iti vadatastatprAmANyamabhipretamiti lakSyate / asya sUtrasyArthamAhuH - " jJAnAnutpattikRtaM saMdehanibandhanaM viparya - yahetukaM vA apramA [101A]NaM bhavati / tadetat trividhamapi paJcarAtrAdiSu nAsti / 'vijJAnAdibhAve ' vijJAnaM tAvat tebhya utpadyata iti vijJAnAnutpattilakSaNAprAmANyanirAsaH / AdigrahaNAddhi saMzayaviparyayayoH paryudAsaH / vAzabdaH pakSAntaranivRttyarthaH / atastadapratiSeghaH prAmANyApratiSedha ityarthaH ityalaM bahUkkayA / " yespi vedavidAmayyA iti / tathA hi bhArate 112 paJcarAtraM ca sAGkhyaM ca vedAH pAzupataM tathA / jJAnAnyetAni rAjendra ! viddhi nAnA matAni ca // iti // [ zAntiparva 0 337.59 ] Page #144 -------------------------------------------------------------------------- ________________ kA0pR0143, vi0pR0266] nyAyamaJjarIgranthibhaGgaH 113 jJAyate'neneti vyutpattyA vidyAparyAyeNa jJAnazabdena vedasamakakSatayA nirdizan paJcarAtrAdIsteSAM vedavat prAmANyamabhyanujAnAti / tathA droNaparvaNi pitRvadhAmarSitamazvatthAmAnaM svayameva sAntvayituM "bhavatA liGgamUtyai [tiH] zivo nArcito yathA kezavArjunAbhyAM prAgbhave'rcitaH, ato na parAjetuM zakyo bhavatA / viramyatAmato'sadgrahAt" iti bhaGgyA zaivazAstra prasiddhaliGgArcanastuti vadatA tacchAstraprAmANyamanumanyate / dAnadharmeSu ca tacchAstraprasiddhAM dIkSAmupamanyunA kRSNAya pratipAditAM darzayaMstadeva zaivazAstrANAM prAmANyaM sphuTIcakAra / mo[101B]............'tyatharvazirasi mUlamantrabhRto'pyupalabhyata [eva] / bauddhAdInAM tu traivarNikAnAdarAd bedamUlatvAnabhyupagamAcca nAyaM nayaH samastIti / tadevaM mImAMsakadRSTayA naiyAyikamatAzrayaNena vyAsAdivedava(vi)dRSTayA ca smRtivacchavAdizAstraprAmANyamiti siddham / saMsAramocakA' iti / ye ghUkacaTakanyAyena prANivadhaM dharmamicchanti / niSiddha sevanaprAyamiti / yaduktam vinadhArA mRtaM caiva medo rudhirameva ca / pavitraM bhairava tantre sAdhakAnAM na saMzayaH ||iti|| tato yadyapi siddhiH syAdAkAzagamanAdikA / niraste hi jAtivAdAvalepa iti / brAhmaNo'smIti yo jAtibAdastatvato'valepo do jAtivAdAvalepaH / yadAha vedaprAmANyaM jAtivAdAvalepaH / / tIthe snAnecchA kasyacitkatavAdaH / sa(saM)tAmA(pA)rambhaH pApahAnAya ceti 1. 100 patraM nopalabhyate / 2. saMsAramocakAdezca hiMsA punnytvsNmtaa| pralo0 vA. autpattikasU0 5 / adharmanibandhane prANivadhe dharmanibandhanabuddhiviparyayaH saMsAramocakAnAm / syAdvAdaranA0 pra0 103 / etena saMsAramocakAnA vyApAdyopakRtaye duHkhitasattvavyApAdanamupadizatAmakuzalamAgaprattatvamAveditaM draSTavyam yatasta evamAhuH- yat pariNAmasundaraM tadApAtakaTukamapi pareSAmAdheyaM, yathA rogopazamanamauSadha, pariNAmasundaraM ca duHkhitasattvAnAM vyApAdanamiti, tathAhi-kRmikITapataGgamazakalAvakacara kakuSThikamahAdaridrAndhapavAdayo duHkhitajantavaH pApakarmodayavazAt saMsArasAgaramabhiplavante, tataste'vazyaM tatpApakSapaNAya paropakArakarasikamAnasena nyApAdanIyAH, teSAM hi vyApAdane mahAduHkhamatIvopajAyate, tIvaduHkhavedanA'nubhavataH prArabaddhaM pApakarmodoryodIryAnubhavanta: prtikssipnti...| nandisUtramalaya0 vR0 patra 13 / Page #145 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0pR0243, vi0pR0266 dhvastaprajJAnAM paJcaliGgAni jADye ||iti|| [dharmakIrteH] ye'pyanye keciditi / nAthavAdAdayaH / yathAhuHmAtA ca bhaginI caiva tathA'nyA yA svagotrajA / gamyA'parA tvagamyeti nAtha evaM kilAbravIt ||ityaadi|| vaidikAnarthAnantarAntare[103A]ti / vaidikAn bhUtadayAdIn / kecid viplAvayantyapi / yathA pratipAditaM 'ko'yaM mahAjano nAma' ityAdi / puruSazIrSeti / puruSazIrSamupadadhAti, surAgrahaM gRhNAti, gAmAlabhata ityAdiSu / vacanAntaraviruddham / "nAraM spRSTvA'sthi sasneham" ityAdiviruddham / ekatra te zreyasIti / niHzreyase, sarveSAM tadarthatvAt / kUTasthanityatveti / AtmA kUTastho'vicaladUpaH san nityaH, jJAnasantAnastu avicchedena pravahatpravAha iti / / kacidvA tadbhAve'pIti / yathA nityAnandasyAtmano'vasthAnaM mokSa iti kecit , anye citimAtrasya parizuddhasya cittasantAnasya, itare vizeSaguNaviyuktasyAtmana ityupeye bhedaH / na ca hRdayakrozaneti / hRdayakrozanaM vicikitsA / , anyadarzanAbhyAseti / punaH punaH yadabhyastaM 'nAraM spRSTvA'sthi sasneham' ityAdidarzana tatsaMskAravAsitAntaHkaraNAnAm / bhavatu kAmaM hRdayotkampaH, tasyAM hiMsAyAM vidherakhyApArAt / kathamavyApA razcet tadAha-karaNAMzopanipAtinI hIti / 'zyenenAbhicaran yajeta'ityatra hi zyenayAgAbhicArayorupAyopeyatAparijJAnamAtre'dhikAre vidheApAraH, pravRttau tu tatra vidhirudAste lipmAtastatra pravRttisiddheH / taduktam-'yasmin prItiH puruSasya tasya lipsArthalakSaNA' iti mI0 sU0 4. 1. 2.] / kratvarthaH punaH kratUpakArako yo'gnISomIyapazvAlambhAdistasya phalaM prati karaNatvasya sAkSAdanavagamAt tatra lipsAtaH pravRtterabhAvaH, pravRttI cAsatyAM setikartavyatAkasya kratoranirvAhAt / tatra zAstravidhireva pravartakaH / taduktaM bhASyakRtA "Rtvartho hi zAstrAdavagamyate" iti [zAbarabhA0 4. 1. 2.] / ato'sAvabhicAro'vaidhaH zAstrAvihita iti / tathA'pyadhikAribhedeneti / yastajjanyaphalakAmastadapekSayA / zatrA laDintaniSedhamiti / abhicaranniti hi zatRpratyayo lakSaNe / lakSaNaM ca pUrvasiddhaM bhavati / 'zayAnA bhuJjate yavanAH' iti zayanasya pUrvasiddhasya lakSaNa Page #146 -------------------------------------------------------------------------- ________________ kA0pR0249, vi0pR0273] nyAyamaJjarIgranthibhaGgaH svAt / maraNakAmasya sarvasvAra iti / 'sarvasvAreNa maraNakAmo yajeta' / [AyuSkAmeti / 'zatakRSNalaM caruH(5) prAjApatyamAyuSkAmo nirvapet' iti / 'manvAdicodanAnyAyaH sa yadyapi [104A] na vidyate' iti zaivAdiprAmANyasamarthanAvasare yat kicit sRSTaM tadidAnIM sarvAgamaprAmANyapratipAdanAvasara udghATayati - apare punarvedamUlatveneti / ajAmekAmiti / "ajAmekAM lohita kRSNazuklAM bahIH prajAH sRjamAnAM sarUpAH / ajo hyeko bhajamAno'nuzete jahAti cainAM bhuktabhogAmajo'nyaH / " zvetA upa0 4. 5] iti / atra lohitazuklakRSNagrahaNena rajaHsattvatamorUpatAM tasyA Aha / anuzete punaH punastayA sambandhaM bhajate / munayo vAtarazanA iti' / vAta eva razanA vAso granthanaM yeSAM te vAtarazanA ato vAsaso'bhAvAdeva vAtasteSAM razanA mata eva nirgranthA bhaNyante / rasanA iti tu pAThe rasyata AsvAdyata iti rasanaM vAta eva rasanaM yeSAM vAyubhakSA ityarthaH / evaM raktapaTaparigraheti / tathAhi raktapaTadarzanasaMsthopaniSadAkyamudAharati- "polkaso'paulkasazcANDAlo'cANDAlo brAhmaNo'brAmaNaH zramaNo'zramaNaH" ityAdi [yaha 0 upa0 4. 3. 22] taddarzayati / prasiddhAmalamArgapravRttaM zramaNamAcakSate, 'zrAmaNyamamalo mArgaH' iti hi te AhuH [104B]............ / ' .... .... ca niSedhena nivartyate tathA nindayA'pIti samA vRttiH / itaraprazaM. sArthamapi nindA bhavati yathA 'prApya gANDIvadhanvAnaM viddhi kaurava tAn striyaH' iti na kevalaM pratiSedhAyeti yo manyeta tamapi pratyAha-na hi nindA nindhaM ninditumi tyaadi| triH prathamAmiti / sAmidhenyaH samidhAmagnau prakSepaNamantrAH, tasya prakSepaNAkhyasya karmaNo hi prakAzako'sau mantraH, tacca sakRduccAritenApi tena zakyate ka prakAzanamiti triruccAraNaM punaruktam / ekAdaza ca te mantrAH paThyante, 'pazcadaza sAmadhenIranukra(ba)yAt' iti ca zrUyate, ataH prathamottamayostriruccAraNaM pazcadazasasyAsampattyartha kriyate / 1. munayo vAtarazanAH pizaGgA vasate malA / Rgveda 10.136.2 / vAtarazanA: vAtarazanasya putrAH / munayaH atIndriyArthadarzino jUtivAtajUtiprabhRtayaH / sAyaNamA0 / 2. patra 105 nopalabhyate / 3. zAbarabhA0 2. 4. 2. 21 / 4 prakRtAvabhyAsena sakhyA pUritA, triH prathamAmanvAha triruttamAmiti / katham ? paJcadaza sAmidhenya iti zratiH / ekAdaza ca samAmnAtAH / tatrAbhyAsenA''gamena vA saGkhyAyAM pUrayitavyAyAmabhyAsa uttaH / triH prathamAmanvAha, triruttamAmiti / anena niyamena prathamottamayorabhyAsaH vartavya iti / zAbarabhA0 10.5.8.27 / Page #147 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0250, vi0 pR0273 karmakartRsAdhanavaiguNyAditi / iSTayA pitarau saMprayujyamAnau putraM janayata iti / iSTaH karaNaM sAdhanam, kartRlakSaNaM pitaraH, tatsamprayogaH karma, trayANAmapi guNasaMyogAt putrajanma, vaiguNyAd viparyayaH / iSTayAzrayaM tAvat karmavaiguNyaM samIhAbhreSaH; kartRvaiguNyam avidvAn prayoktA kapUyAcaraNaM vA; sAdhanavaiguNyaM havirna saMskRtamupahRtamiti, mantrA nyUnAdhikAH svaravarNahInA i[106 A]ti, dakSiNA durAgatA hInA ninditA veti / upajanAzrayaM karmavaiguNyaM mi[thyAsamprayogaH ], kartRvaiguNyaM yonivyApAdo bIjopaghAtazca; sAdhanavaiguNyamiSTayAmabhihitam, kapUyAcaraNaH kutsitAcAraH, mithyAsamprayogaH puruSAyitatvAdinA samprayogaH / 116 bhUtasvabhAvavAda zveti / zarIrArambhakANi yAni bhUtAni teSAmIhak kazcit svabhAvavizeSo yat kAnicideva pazvAdibhiH sambadhyante kAnicinneti / taccaiva hi kAraNam iti / zAbaraM bhASyam " yacca kAlAntare phalasyAnyat pratyakSaM kAraNamastIti / naiSa doSaH " iti [ zAbarabhA0 1. 1. 5 ] ataH paraM sthitam / yadyapi pratyakSataH sevAdInAM kAraNatvamavagamyate tathApi zabdAt citrayA yajeta pazukAma:' [tai0 saM0 2.4.6.1] ityAdezcitrAdInAmapi kAraNatvAvagamaH; yathA pratyakSaM pramANaM tathA zabdo'pItyarthaH / karmAdivaiguNyagrahaNamiti / yathA karmAdivaiguNyAt phalaM na bhavatyevaM tIvraprAgbhAvikarmAntarapratibandhAdapIti / nanu kathamevaMprAyAH kalpanAH sthApyante, kimAbhirityAzaGkyAha-na tu vedasyAprAmANyakalpaneti / sAdguNye karmaNa iti / araNinirmathanasAdgu [106B]Nyena kRtAdagnyutpattidarzanAdanyathA cAdarzanAditi / nAvizeSapravartinImiti / 'citrayA pazukAmo yajeta' [ tai0saM0 2.4. 6.1] citrAtaH pazavo bhavantItyetAvatyevAvizeSeNa codanaiSA sthitA, na punaranantaraM bhavantIti vizeSe'pItyarthaH / vArtAvidyAyAM / kRSiH pAzupAlyaM vANijyA ( jyaM) ca vArtA | mRdnato mardanakartuH / evaM vIryakAmAdiSviti / uttarazlokArthApekSayA / tadukta[m ] 'rAjJo balArthinaH SaSThe vaizyasyArthArthino'STame' [ manusmRti 2. 37] iti / kartrA divaiguNyeti / kartrAdivaiguNyaM phalAdarzane kAraNamananumodamAnAH / 1. nyA0sU0 2.1.56 / 60 2 zlo0vA0 citrAkSepaparihAra, 4 | # Page #148 -------------------------------------------------------------------------- ________________ kA0pR0256, vi0pU0280] nyAyamArogranthibhaGgaH 117 ___ sarvAGgopasaMhAreNeti / yadA sarvAGgAnyupasaMhatte zaknuyAt tadA kAmyaM kuryAditi vyavasthApanAt / bhavagrahe varSapratibandhe / zvobhUte juhuyAda / dvitIye dine homazeSa samApayet / nanUpanayanAdebrahmavarcasAdiphalAt karmaNaH pazavo bhaviSyantItyAzaGkyAha-na hi brahmavarcasaphalAditi / sapatyayapravartana miti / sacetano hi kathaM niSphale pravarteteti / kSINaM tatraiva janmani / 'na ca svargaphalasyeha kazcidaMzo'nuvartate' [lo. vA0 citrAkSepaparihAra, 15] iti zeSaH / yo vRSTikAma iti' / yo vRSTikAmaH [107A] sa saubhareNa stotravizeSeNa stuvItetyetAvadevoktam / tatra 'yadi na varSet' ityAdi noktam / yadi kaamyeteti| sado yatra hotrAdayaH Rtvijo yAjyAnuvAkyAstotrAdipAThavyApAramupaviSTAH sampA dayanti, tannIcaiminuyAt. anuccAH sthUNAstatra nidadhyAdityarthaH / yathAzrutameva svargAdiphalApekSayaiva zeSatvamiti / pradarzito bhASyakAreNeti / 'karmakartRsAdhanavaiguNyAt' iti [nyA sU02. 1. 56 ] sUtravyAkhyAne pradarzitaH, tathaiva prAk pratipAdito'smAbhiH / kApilAstviti / yAgabrahmahatyAdikriyAbhiniSpannasaMskAro yo'bhivyajyamAnaH prakAzarUpabuddhivRttisvarUpo viziSTa phalaheturdharmAdharmAviti sAGkhyAH / [puNyapudleti / puNyapudgalAH puNyaparamANavaH / nirAdhArasyApUrvasyeti / te hi kriyAnitya kriyAbhivyaGgyam AzritamevApUrvamAhuH / nanu vyApakatvAdAtmanAM yajJAyudhIti kathamekasyaiva vyapadeza ityAha-yajJAyudhasambandho'pIti / vyavasthayA yasya tAni yajJAyudhAni tasyaiva upakArakANi nAnyeSAm / [paJcadazeti] paJcadazasaDnkhyAsampattyA vajrabhUtayA / 1 tANDayabA. 8. 8. 18 / 2 sAGkhyakA0 23; tadevaM buddhiM lakSayitvA vivekajJAnopayoginastasyA dharmAn sAtvikatAmasAnAha- 'dharmo jJAna virAga aizvarya sAttvikametad rUpaM, tAmasamasmAd viparyastam' iti / dharmo'bhyudayaniHzreyasahetuH, tatra yAgadAnAdyanuSThAnajanito dharmo'bhyadayataH aSTAGgayogAnuSThAnajanitazca niHzreyasahetuH.......tAmasAsta tadviparItA buddhidharmAH-adharmAjJAnAvairAgyAnezvayobhidhAnAzcatvAra ityarthaH / 23 // saaNgt0kau0|3 pudralavarma zubhaM yat puNyamiti jinazAsane dRSm / yadazubhamatha tat pApamiti bhavati sarvajJanirdiSTam // abhidhAnarAjendra bhA0 1 pR0520 / Page #149 -------------------------------------------------------------------------- ________________ 118 bhaTTazrIcakradharapraNItaH kA0pR0256, vi0pR0280 so'rodIditi' / sa [107B]............... ......... udakhidat udaharat / prAgRhNAt prAkSipat / tUparaH zRGgarahitaH pazuH / [devayajaneti] devA ijyante yasmiMstad yajJasthAnamasminnasmAbhiryaSTavyamityadhyavasAya nizcitya / tathAtvanizcayAbhAvAditi / rodanAdi hi pramANAntaragrahaNayogya vastu, siddhatvAt ; siddhaM hi vastu loke pramANAntaragrAhyameva 'rAjA yAti'vat zabdena pratipAdyamAnaM dRSTama, ato vede'pi tathaiva bhavitumarhati / na ca pramANAntareNa rudrAdirodanagrahaNasambhavaH / rodanasya grahaNAbhAvAdeva pramANAntaraviruddhatvam / vapokhedanAdInAM tu viparyayagrahaNAt / ko ha vai tadvadeti / ko vai tadveda, naiva kazcijjAnAti paraloke phalamasti na veti / gargatrirAtrabrAhmaNamiti / gargatrirAtrAkhyasyAhInasya kratoH pratipAdakaM brAhma[108A]NaM gargatrirAtravrAhmaNam / / AdhAnAnte homavizeSaH pUrNAhutiH / yazcaivaM veda yazcAzvamedhamantrabrAhmaNArtha jAnAti / na pRthivyAmagniriti / agnyAdhArabhUtAnAmiSTakAnAM viziSTena sannivezena sthApanamagnicayanam / tAsAmAdhArabhUto darbha(rbhaH) prastaraNam / agnihotraM juhoti / kena dravyeNetyapekSAyAmAha-payasA'gnihotramiti / kA ca tatra devatetyayAha-yadagnaye ceti / vrIhIn avahantIti / dRSTetikartavyatAtaNDulaniSpattyarthamapekSaNAt / prokSaNaM tadRSTopakArArthamanapekSaNAdadRSTetikartavyatA / keSAzcinmate mImAMsakAnAM / / [vAyavyamiti) vAyumeva svena bhAgadheyenopadhAvati vAyave deyo yaH pazuH sa vAyoH svaM bhAgadheyam , tena vAyupadhAvati upasarpati svAbhimukhaM karoti / kriyayA sambandhaH dravyadevatAdiH / evamanto vidhyuddezaH / vidhiranubandhadvayAnubaddha uddizyate yena / aGgavidhivat / aGgavidhayaH prayAjAdividhayaH / pratI[108B]tyaGgatva miti / kevalAd vidhyuddezAt stutirahitasya viSayasya pratItiH sArthavAdakAttu sastu 1 tai0saM01.5.1 / 2 patraM khaNDatamasti / 3 tai0 saM0 2.1. / / tai saM0 61.5. / 5 tai0saM0 7.2.2 (zAbarabhASye-1.2.2. pR.10-uddhRtam ) 6 te0saM0 2.11 / Page #150 -------------------------------------------------------------------------- ________________ kA0pR0260, vi.pR0284] nyAyamaJjarIgranthimaGgaH / 119 tikasyeti sastutikaviSayapratItAvaGgamarthavAdAH / dArA ityAdau bahutvavadvA pratItyaGgabahutvayuktaM dravyaM pratIyate kevalam , kAryayogaH punarekasyaiva; evaM sastutiko viSayaH pratIyata eva, anuSThIyate tu zuddha eveti / ata eva pramANopayogitvamiti / zabdataH pratipannA'pi stutiH pramANasya liGAdeH pratyayasya kartavyatAvabodhaM prati sAhAyyakaraNAt pramANopayoginI / ata eva prAbhAkarA vedo'rthavAdA na tu vaidikAH ityAhuH; vedo'vabodhakA na vaidikAH prameyA ityarthaH / na prameyopayogitvam / prameyaM tAdRgeva stutaM cAstutaM ceti / svAnubhavasAkSika iti / stutivAkyameva vidhivAkyam , stutita eva vivyarthAvagamAt / na tatrAnyasya vidhivAkyasya kalpanamupayujyata ityanubhavasAkSikametat / yad vidhivAkyAt pratIyate tat stutipadebhyo'pi pratIyata ityatrAnubhavaH saakssii| tathApi kecit kalpanamicchanti / yathA 'yo brAhmaNAyAvagUret taM zatena yAtayAt' [tai0saM0 2.6.10.2.] [109A] ityarthavAdAd brAhmaNAvagUraNaM na kartavyamiti niSedhavidhivAkyakalpanam / AdityaH mAyaNIyazcaruriti / prayanti prArabhante'nena yajJamiti prAyaNIyo'ditidevatAkazcaruH / darzapUrNamAsakarmasambaddhasya homikasya vahneH karmasamUhasyopasthAnAt kiM kathaM kartavyamiti karmakramAdyanavadhAraNarUpo yo bhramaH so'nena caruNA nivartyate, avakAsa(za)dAnAt / atra pravRttyA hi avakAzaM labhante 'idaM kRtvA idaM kriyate' iti / [yathA diGmoheti] diGmoha iva diGmohaH, yathA diGmohe sati na kacit pravartituM zakyata evaM karmakramAdyanavadhAraNe'pIti / api diGmohasya kiM punaH diGmohasyetyarthaH / vRttAntajJAnaM puraivamAsIditi / yastvarudati rudra iti / arudati pramANAntarAdanupalabhyamAnarodana ityarthaH / anazrupabhave'pIti / pramANAntarAd rajatAkArAd rajataprabhavadarzanAt / evaM stenaM mana ini / somamAne zrUyate 'hiraNyaM haste bhavatyatha gRhNAti' iti hiraNyaM haste gRhItvA'tha somaM mAtuM gRhNAtItyarthaH / nanu ahiraNyahasta eva kasmAnna gRhNAti tadAha-ratenaM mano'nRtavAdinI vAgiti / hiraNyahastena yat kRtaM tat satyaM na manasA vAcA veti hiraNyastutyartha tayornindA[109B] .... / 1 tADanArtha daNDodyamo'vagoraNamiti khnndddevaashyH| avajJAmAtramiti mAdhavAzayaH / 2 zAbarabhA0 1.2.1.10 / 3 zAbarabhA0 1. 2. 1. 11.1 4 110 patraM mopalabdham / Page #151 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0260, vi0 pR0285 1 . brAhmaNA veti saMzayarUpamajJAnam, abrAhmaNo'pyanena brAhmaNo bhavatIti stutiH / ko ha vai tadvedeti yaducyate tad dRSTaphalaM karma stotumucyate / 'dIkSitazAlAyAmupabhadrAdipracArakAle 'dikSvatIkAzAn kuryAt' iti zrUyate / atIkAzA dhUmanirgamanavivarapradezAH / kimiti kuryAdityAkAGkSAyAM vAkyazeSaH 'ko ha vai tadveda' / ' ko hi tadanyat svargAdi phalaM jAnAti yadamuSmiMlo (llo) ke bhavati vA na vA' iti / etattvatIkAzakaraNaM dRSTaphalameva, dRSTena dhUmanirgamanalakSaNena phalena phala [vat ? ]tvAdasyeti stutiH / 120 vidyAmazaMsA gargatrirAtrabrAhmaNajJAnastutiH / sarvatvaM prakRtApekSamiti / pUrNA - hutyA sarvAn kAmAnavApnoti / sarvakAmaphalasya darzapUrNamAsAdikarma samUhasya nimitta AhavanIye prApyamANe pUrNAhutyA sarvAn kAmAn avApnotIti stutiH / evaM tahiM antarghAnAdiphalA [111A ]nAmapi karmaNAmAhavanIyo nimittaM prApta ityAha prakRtApekSa - miti / prakRtAni yAnyagnihotrAdikarmANi teSAM nimittaM pUrNAhutyA''havanIyaH prApyate, tasmin prApte prastutAni karmANyanuSThIyante agnihotrAdikAni tatastattatphalamiti / dRSTazca prakRtApekSaH sarvazabdaH 'sarvamanena bhuktam' itivat / azvamedhAdhyayane'pIti AstAM tAvadazvamedhAnuSThAnaM yo'pi veda so'pi mRtyuM taratItyazvamedhAnuSThAnasyaiva stutiH / abjane sati ghRtAdinA / tatkAryakAritvAd yajJanirvartakatvAd yajamAnakAryakAritvaM prastarasya / aindrayA gArhapatyopasthAnamadhiruddhamiti indrapratipAdakAnAM padAnAM 'kadAcana starI rasi nendra sazcasi dAzuSe ' [Rgveda 8.51] ityasyAmaindrayAmRci aizvaryAdiyogAd gauNyA vRttyA gArhapatye'pi pravRttiraviruddhA | parakRtipurAkalpasvarUpAH pUrvaM darzitAH, yathA cAtra [ 111B] dAlbhya Aha mASAneva mahyaM pacateti parakRtirUpo'rthavAdaH, tasmAdAraNyAnevAznIyAdityetad vidhizeSaiH | ulmukairha sma purA samAjagmuriti ca purAkalparUpo'rthavAdaiH / tasmAd gRhapatereva nidadhyA ( nirmathyA ! ) gniSu sa pacan pacami (cedi ?) tyetaccheSaH / viziSTanAmadheyatayA jJAtakartRka karmasambaddho'rthavAdaH parakRtiH, avijJAtakartRkarmasambaddhastu purAkalpa irti / 4 1 gopathabrA0 pUrvabhA0 5.21. 2 mI0su0 1.2.1.15 / 3 sarvatvamAdhikArikam / mI0sU0 1.2.1.16 / bhasarveSu sarvavacanamadhikRtApekSam / zAbarabhA0 / zAbarabhA0 6.7.12.26 / 5 zAbarabhA0 6. 7.12.30 / 6 zAbarabhA0 6.7.12.26 / 7 zAbarabhA0 6.7.12.30 / anyaprakAreNa parakRtipurAkalpayorbhedaH pradarzitaH tayathA - ekapuruSakartRkamupAkhyAnaM parakRtiH, bahukartRkaM purAkalpaH / 8. Page #152 -------------------------------------------------------------------------- ________________ kA0 pR0262, vi0 pR0287] nyAyamajjarIgranthibhaGgaH 121 pratitiSThanti ha veti / trayastriMzadrAtramupeyurityetAvanmAtraM zrUyate, kiMkAma iti tu na zrUyate / phalamAtreyo nirdezAditi' / 'pratitiSThanti ha vA' ityAdi kiM phalArthavAdamAzramuta phalavidhiriti saMzaye phalArthavAdamAtramityatra pUrvapakSe sUtram "Rtau phalArthavAdaGgavat kASrNAjiniH' iti [mI0sU0 4.3.8.17 ] kratAvasmin rAtrisatre phalamarthavAdatayA kArSNAjinirAcAryo mene, yathA yasya khAdiraH sruvo bhavati cchandasAmeva sarasenAvadyatItyatrAGgavidhAvarthavAdamAtraM phalanirdezaH / tataH siddhAntasUtraM 'phalamAtreyo nirdezAdazrutau hyanumAnaM syAt' iti [mI0sU0 4.3.8.18] / Atreya AcAryaH / phalavidhimeva manyate saH / [112A] phalaM hyavazyaM kalpyaM tacca nirdiSTameva, azrutau hyanumAnaM kalpanA bhavatIti / atra cArthavAdavicAre pUrvapakSAvasthAyAM so'rodIdityAcA udAhRtAH, siddhAnte tu vAyurvai kSepiSThetyAdayaH, tatra ko'bhiprAyaH / ucyate / teSu svArthA - satyatvAzaGkA vidyate, amISu tu svArthAsatyatvAzaGkAyA abhAvaH / eSAM caikavAkyatvaM vidhinA sAdhayituM pAritaM tadanenaiva nyAyena teSAmapi setsyatIti / kimarthaprakAzanadvAreNeti / prayogakAle yo'yaM mantrANAM pAThaH sa kiM prayojyAn padArthAn prakAzayituM teSAM smaraNAya utAdRSTArthamuccAraNamAtramiti / uruprathA uru prathasva / tvaM puroDAza uruprathAH uru kRtvA prathasva iti / uruprathAH prathaH zabdaH sAntaH / ata uru vistIrNa kRtvA prathasva vistAraM bhajeti / prathayati piNDarUpaM santamapUparUpaM sampAdayati / agnIdagnIn vihareti mantreNAgnIgho'gniviharaNaM kartavyaM prakAzyaM, taccAgniviharaNamasAvanena vacanenAprakAzitamapi karmapAThakamavazAdeva jAnan karoti / asmin hyavadhautasyA [112B] gniviharaNaM paThyate / grahaikatvapratItivaditi / 'grahaM sammASTi' [ ] ityatra grahaM nirdizya sammArgoM vidhIyate / nirdezastu vacanAntaranirjJAtasya bhavati, vacanAntareNa ca navasaMkhyo'sau vihita ityekatvAvivakSA" / somAva sekaH soma ( mA) valepaH / apekSyamANazceti / yathA barhirdevasadanamityasya dravyaprakAzanaM yo'rthaH sa vidhinA'pekSyate / sarvasya vedasyAvivakSitArthatvaM syAditi / 'nanu kathamavivakSitArthatvaM, svAdhyAyAdhyayanavidheH ''svAdhyAyo'dhyetavyaH" ityasyArthajJAnaparatvAdityAha - akSaragrahaNamA 1 mI0sU0 4.3.8.18 / 2 athedAnIM kiM vivakSitavacanA mantrA utAvivakSitavacanAH / kimartha prakAzanena yAgasyopakurvanti, utoccAraNamAtreNeti / zAbarabhA0 1.2.4. 31 / 3 ya0vA0saM0] 1.2 / 4 zatapathabrA0 4.2.4.11, Apa0 zra0sU0 12. 17.20 / 5 zAbarabhA0 3.1.7.13-15 / 16 Page #153 -------------------------------------------------------------------------- ________________ 222 bhaTTazrIcakradharapraNItaH kA0pR0262, vi0pR0287 travidhAnAt' iti / 'svAdhyAyo'dhyetavyaH' tai0A02.15.1] pAThenA''mukhIkartavya iti hi tasyArthaH / dRSTo hi tasyArtha : karmAvabodhanamiti / akSaragrahaNamAtrasya niSphalatvAdavazyaM vidhinA pravartakazaktyavidhAtAya phalAntaraM kalpyam / yAvacca kalpyate tAvad dRSTamevArthAvabodhanaM ladhvityAdi prathamAhnikArambha eva prapa[113A]zcitamiti / nanu 'yad Rco'dhIte ghRtakulyA bhavanti, yad yajUMSyadhIte madhukulyA bhavanti' iti [ ] RgAyadhyayanAt phalAntarazravaNAt kathamarthAvabodha eva phalamiti / atiprasiddho'yamarthaH, prathamasUtra eva mImAMsAyAmasya vicAraNAdata evAha-etacca zAstrAntara iti / 'anyArthatve svAdhyAyasyAvagate teSAmarthavAdatayaiva samanvayaH' ityAdyuttaramatra / tadvidhAyakam uruprathA iti puroDAzaM prathayatIti / pratipannArthaviSayaM tu tadityanena nirAlambanatvakRtamanarthakatvaM pariharati, arthavAdArtham vetyanena tvanuvAdamAtratvam / kacittu guNArthavidhAnamiti / sannyAdAnasamarthA mantrA 'devasya tvA' [tai0saM05.1.1] ityAdayaH, tAn paThitvA''ha 'tAM caturbhirAdatte' iti[te0saM05.1.1] / tAmityabhiM; vedyartha mRt vanyate yayA sA abhriH / tatra tadAdAnaprakAzanasAmarthyAdeva mantreNa tadAdAne labdhe punastAM caturbhirAdatta iti vacanaM niSphalamAzaGkya samuccitaizcaturbhirAdAnaM kArya naikaike[113B]neti samuccayalakSaNaguNasya vizeSasya vidhAnArtham / yadyapi samuccayo na vAcyaH tathApyasamuccitairekaikaza AdAnaM kriyamANaM kathaM caturbhirAdAnaM kRtaM syAditi phalataH samuccayalAbhaH / evamagnI[dagnI]na vihareti / atra yadyapi tasya jJAnaM sthita mayaitatkartavyamiti tathApi prayogakAle'vazyaM smartavyaM tat, upAyAntareNa smaraNapratiSedhArtha mantreNa smRtaM kartavyamiti mantrasyopayogaH / anyathA karaNe cAsyeti / bahubhyo'dhyetRbhyo nivAraNam , evaM mA ptthiiriti| savanAni prAtaHsavana-mAdhyaMdinasavana-tRtIyasavanAni / chandAMsi gAyatryAdIni / kalpo yajJasUtram / kAmAn svargAdIn / sa evaMbhUto maho devo mahAn devo yajJo mAn manuSyAn Aviveza, teSAmeva yjnye'dhikaaraat| catvAri zRGgAstridhA baddha ityanayoratharvavedabhakyA svavyAkhyAnaM kRtavAn granthakAraH, bhASyakArastu catvAro hotrAH zaGgANIvAsyeti, tridhA baddhastribhidairbaddha iti ca vyAcacaH / hotrA iti Rtvi- 1 tulanA-arthavAdo vA / mI0sU0 1.2.4.35 / 2 tulanA--guNArthena punaH zrutiH / mI sU0 1.2.4.33 / 3 zatapathabrA0 4.2.4.11; Apa0au*sU0 12.17.20 / 1 pralo0 vA0 codanAsUtra 150 / 5 Rgveda 4. 58. 3 / 6 zAbarabhA0 1.2.4.38 / Page #154 -------------------------------------------------------------------------- ________________ kA0pR0264, vi0pR0288 ] nyAyamaJjarIgranthibhaGgaH 123 vizeSANAM brahman-AcchaMsi-pota-neSTralakSaNAnAM caturNAmabhidhAnaM, teSAM yajJamukhapradezavartitvAcchRGgatulyatvam / [114A] ___ oSadhe trAyasveti' / pazusaMjJApanakAle pazuparitrANArthamadhvaryudarbhamAha- oSadhe trAyasveti / tasyA acetanAyAzcetanavattvasamAropaH smR(stu)tiH / mAtaranuvAkastutiriti prAtaranuvAkAkhyaH za(zAstravizeSaH RgvedprsiddhH| yadacetanA grAvANo'pi zRNuyurityasya kiM punavidvAMso brAhmaNA iti zeSaH / yattu keSAzcinmantrANAmoM na jJAyata iti / tatra 'amyak sA ta indra RSTirasme sanemyanvaM maruto junanti agnizciddhi mAtase zuzukAnApo na dvIpaM dadhati prayAMsi' iti [Rgveda 1.169.3] tAvanmantrasyAyamarthaH / agastyo'maratvaM prArthayamAna indramAha - he indra sA te bhavatsambandhinI RSTirAyudhavizeSaH asme asmAkaM sthitaiva, kiMviziSTA ? amyak amizabdaH sahArthe ami saha aJcatItyamyak yA tava shcaarinniityrthH| agniH cit hi sma agniriva hi atase zuSkatRNe, zuzukkAn dIptavAn zuSkatUNaprajvalitAgnitulyA yA lakSyata ityarthaH / ye'pyete marutaH sanemi purANamabhvaM toyaM junanti vRSTirUpeNa prakSaranti / ata eva prayAMsyannAdyAni dadhati dhArayanti tava sakhAH te'pyasmAkameva kathaM [114B]........ tAvacchabdau prAGnItyA praharaNahiMsAparau sati ca prahartavye tatparatvamanayonAnyathA'zvinozca devabhiSajorjaraNamaraNe eva prahartavyahisitavye ca nAnyat / ata uktam-jaraNamaraNanimittAviti / yata eva ca jarAmaraNayoH prahartArau hiMsitArau cAzvinAvata eva tAbhyAmajaratvamamaratvaM ca prArthitavAnagastya iti / 'ekayA pratidhA'pibat sAkaM sarAMsi triMzatam / indraH somasya kANukA' iti [Rgveda 8.77.4] matre(ntre)NendraH stUyate / ekayA pratidhA ekena prayatnena sAkaM yugapat triMzataM sarAMsi pAtrANi somasya pUrNAnIndro'pibat / kANukA kAmayamAnaH san / ___ agnivRtrANIti / agnirvRtrANi pApAni jaGghanadatyartha hatavAnityarthaH / hiraNyaparNeti / na hi loke vanaspatInAM hiraNmayaparNatvamityarthAnyatvam / vArAhI upAnahIM 1 ya0vA saM. 5.42, tai0saM0 1.3.5 / 2-3 zAbarabhA0 1.2.4.38 / . dra0 nirukta 6.15, tantravA0 1.2.4.41 / 5 115 patraM nopalabhyate / 6 adhonirdiSTaRgmantrasyaiSA vyAkhyA-mRNyeva jabharI tUpharItU naitozeva turpharI parpharIkA / udanyajeva jemanA maderU tA me jarAyvajaraM marAyu // [10. 106. 6] asya vyAkhyArtha draSTavyam-(1) tantravA0 1.2.4.41; (2) saaynnbhaa0| 7. tantravA0 1.2.4.41, nirukta 5. 10; saaynnbhaa0| 8 Rgveda 6. 16.34 / Page #155 -------------------------------------------------------------------------- ________________ 124 bhaTTaitrIcakradharapraNItaH kA0pR0964, vi0pR0288 varAhacarmanimi(mi)te / vaitase kaTa ityazvamedhe zrUyata etat / vetasanirmite kaMTeM prajApatidevatAkAna[116A]zvAdinAnA pazvavayavAn saJcinoti sahacarayati / ziSTaprasiddhayA zAstravitprasiddhayA / tathAhi-"yavamayeSu karambhapAMtreSu' vihiteSu vAkyazeSa yatrAnyA oSadhayo mlAyante tatraite modamAnA ivottiSThantIti" zAbarabhA0 1. 3.4.9]; na caivarUpatA priyaGguSu sambhavati, sASadhisAdhAraNe zerasamaye tadudbhavAt ; yavAnAM tu grISme samudbhavaH, atasteSveva pratyayastasmAd / 'varAhaM gAvo'nudhAvanti' ityatastu vAkyazeSAt sUkare varAhazabdo na kRSNazakunI kA; na hi taM gAvounudhAvantIti / 'apsujo vetasaH' ityamuSmAcca vAkyazeSAd vajule vetasazabdoM na jambvAm / [nigameti] nigamA nighaNTavaH, asyeyanti nAmAnItyevaMprAyAH / mantrArthapradarzanaparANi vedavAkyAnyeva yAni, yathA 'yuJjAnaH prathamaM manaH'[ tai0 saM0 4.1.1.1] ityasya mantrasya 'prajApati, yuJjAnaH' ityAdiko vyAkhyArUpo nigama ucyate / vyutpatpA'rthapratipAdanaM yena kriyateM tanniruktam / tatra kimiti] udbhi[116B]ghate mRt khanyate yena tadudbhit kuddAlAdi, tena 'udbhidA yajeta' iti [tAM0 brA0 19.7 2.3] guNavidhiH, yavairyajetetivat / guNazca tasmin vAjapeyAkhya iti / vAjamannaM vAjaM ca tat peyaM ceti yavAgUrucyate, sa guNaH, tena yAgaH kartavya iti / rUpasAmyAditi / tadeva yakArA(yAgA)dhAtmaka rUpamubhayatrApi sambadhyamAnasya, atastantreNobhayatra sambadhyata iti / pradhAna ceti / anyenopakriyamANatvAt pradhAnam / tasmAda bhAvArthamAptAviti / vaidikAni tAvad vidhAyakAni sarvANyeva guNavidhAne paryavasitAni sarvANi hi sopapadAni, udbhidA yajetetivat / tacchuddhasya yAgasya vidhAyakamavazyamanyat pramANAntaraM mRgyam . atazca pramANAntarasavyapekSatvAdapramANamiti prabhAkaramatam / tathA ca sa Aha-tasmAt karmavidhAnAsambhavAdaprAmANyam / katham ! laukikakarmAzrayaNAt / avazyaM hi guNavidhipare vAkye laukikaM karmAzrayaNIyam / vaidike na khalu bAdhA doSaH kintu asambhavaH ? kathamasambhavaH ? sarvatropapadazruteH / evamapi kimityaprAmANyam / dhAtvarthe'nyataH prvRttirmugyaa| [117A]A(a)nyatazcet sApekSatvaprasaGgaH, sApekSatvAccAprAmANyaM prasaktam" ityAdi [ ] / 1-3 zAbarabhA0 1.3.4. tantravA0 / 40 zAbarabhA0 1.4.1.1. / 5 vAjapeyaM yavAgU syAt / tantravA01. 4.5.8 / 60 zAbarabhA0 1.4.5. 7 yajete. tyetadubhAbhyAM sambhantsyate / kathaM sakRduccArita sambandhamubhAmyAmeSyatIti / rUpAmedAt / zAbarabhA0 1.4.5.8 / Page #156 -------------------------------------------------------------------------- ________________ ko0pR0265, vi0pR0290] nyAyamaJjarogranthibhaGgaH 125 . guNavidhipakSaspRza iti / phalaM prati vidheyatvAd dhAtvarthasya, nAmavidhiM prati coddezyatvAt / saMjJAsaMjJisambandhamiti / kAryaparatvAd vedasyeti bhAvaH / yogena kenacidityAdinA nAmadheyasyAnUdyamAnatvaM darzayati / yogena pazUnAmudbhedanena phalabhUtAnAM prakAzanena yat siddhamudbhittvaM tadanenAnUdyate na vidhIyata ityarthaH / yenAnena yAgavizeSeNa pazukAmo yajate bhavatyevAsAvudbhit pazUnAmudbhedanAdityarthaH' / guNaphalopabandhenArthavaditi / tatsambandhitvena guNaphalayorvidhAnAdityarthaH / Agneyo'STAkapAla iti / acyuta ityubhAbhyAmapi darzapUrNamAsAbhyAM na cyavata iti / atra hi aSTakapAleSu yaH saMskRtaH sA'STAkapAla Agneyo bhavani, tasya puroDAzasyA''gneyatA vidhIyate; na hyavidhIyamAna Agneyo bhavati / sa punaraSTAkapAla evamAgneyo bhavati yadAnaye saMkalpya dIyate, saMkalpamantareNA''gneyatvAbhAvat / saMkalpitasya yA[117B]gena vinA'rthavattA nAstItyevamanena prakAreNa taddhitAntanirdezAnyathAnupapattyA yAgo vihitH| sa caivaM dravyadevatAsambandhAtmako yAgo vidhIyamAno na zakyaH sambandhinAvagnipuroDAzAvantareNa vidhAtumiti saguNasya karmaNo yAgasya vidhAnam / tathA ca jaiminiH-"tadguNAstu vidhIyera. nnavibhAgAdvidhAnArthe na cedanyena ziSTAH" iti [mI. sU.1.4.6.9.] / yathA vA etasyaiveti / "sameSu karmayuktaM syAt" [mI0sU02.2.12.27] ityatraitaccintitam / trivRdagniSTudagniSTomastasya vAyavyAsvekaviMzamagniSTomasAma kRtvA brahmavarcasakAmo yajeteti / tataH punaruktam / etasyaiva revatISu vAravantIyamagniSTomasAma kRtvA pazukAmo hyetena yajeteti / tatra prathamaM trivRtstomako'gniSTunnAmako yAgaH sa cAgniSTomo'gniSToma saMsthastasya vAyavyA yA RcaH tAsvekaviMzamekaviMzatyA stotrIyAbhiRgbhinirvayo'gniSTomAkhyaH stotravizeSaH [118A] / pazcAdetasyaivetyAha / atra vizeSaH revatyAkhyAsu RkSu vAravantIyAkhyasyAgniSTomasAmno vidhAnam / tatra saMdehaH / kiM pUrvaprakRtasyAgnistuto'gniSTomasya yo guNo vAravantIyAkhyastasmin pazavaH phalam athavA etena yajeteti karmAntaravidhAnamiti / tatra pazukAmo yadi yajetAnena yadevaM kRtveti sambandhAdetasyaivetyanena tasyaiva parAmarzAt tasyaiva guNavidhiriti pUrvapakSite "sameSu karmayuktaM syAt''iti mI0sU0 2.2.12.27] siddhAntaH / sameSvevaMjAtIyeSu revatyAdivAkyeSu karmayuktaM phalamapUrvAt karmaNaH phalaM na pUrvasyaiva guNavidhirityarthaH / katham ! guNavidhipakSa vAkyabhedAt tasya tAvat prakRtasya revatyo na santi tA vidheyAstAsu cAgniSTomasAma nAsti pUrvasiddha 1 zAbarabhA0 1.4.1.2 / 2 taiH saM. 2.6. 3. / 3 tANDayavA0 17.6.1 / Page #157 -------------------------------------------------------------------------- ________________ 126 bhadRzrIcakradharapraNItaH [kA pR0265, vi0pR0 290 tadapi vidheyam / siddhAnte tu revatyAdhAravAravantIyastotranirvRttipUrvakatvaviziSTo yAgo vidhIyate / tadA ca vizeSaNAnAmavidhAne kartha[118B] tadviziSTasya yAgasya vidhiriti balAt saguNasya karmaNo vidhAnamAyAti / yadA caivaM nyAyastadA etasyetyevaM. dharmakasyeti vyAkhyeyam / atra ca 'yAgapravRttau satyAM sAmnaH karaNamupapadyate na tu pUrvam' ityAkSipya prAbhAkaraiH 'pratItipaurvAparye ktvAzrutirna prayogapaurvAparye' ityAdi samarthitamityAstAM tAvadetat / ata evAnenApyuktam-alaM zAstrAntaretyAdi / samuccAraNe sahoccAraNe / pratipattikartavyatAvidhAnasya niSphalatvAditi / yathA bhujI pravRttaH tRpti prati na niyujyate svata eva bhAvAdevaM zabdazravaNAdeva pratipatteH siddhatvAt 'pratipatti kuru' iti pratipattikartavyatAvidhAnaM niSphalam / kiJca laukikeSviti / atra kiJca laukikeSviti Arabhya anuvA damAnaM vidhivacanamiti evaMvadatAM kAryaprAmANyavAdinAmiti samanvayaH / [hitAhiteti] hitAhitaprAptiparihArayoryatsAdhanaM siddhistatra sAmarthyamavagatya prAmagamanAdestatra grAmagamanAdau pravRtteH / viniyoganiSTha eva / 'grAmaM gaccha grAmagamanAdvitaM bhavati' iti hitaprAptiprA[119A]magamanayoryaH sAdhyasAdhanasambandhalakSaNo viniyogastanniSTha iti / anuvAdamAtramiti / pravartanAbhidhAnadvAreNa hi pravRttau tAtparya liGAdeH, sA cAnyataH sukhasAdhanatvAvagamanAderyA prAptA tAmasAvanuvadati nApUrvI vidadhAti / ye tu bhUtArthavAdiSviti / 'nidhimAnaya pradeza:' 'pratirodhakavAnayamadhvA' ityAdiSu 'gRhANa' 'mA gamaH' ityAdi kalpayanti / tatrAzrutaH kalpayitavya iti . kalpayitvA'pyanuvAdIkartavyaH, tad varamakalpanaivetyabhiprAyaH / na ca kalpanAmapi vinA kAcit kSatirityAha-pravRttau viti|| evamayaM puruSo vedeti / evamasya jJAnamastItyarthaH / na hi sarvAtmanA'bhidhAtrImiti / padAnAM hi padArthe'bhidhAtrIH zaktiH, padArthasaMsargAtmake vAkyArthe tAtpa ryazaktiH, padArthAbhAve ca kathaM tatsaMsargAtmakavAkyArthalAbhaH / upAye pUrvameveti / putrajananAda yadutpadyate sukhaM tasya putrajananAtmako vyApAra rpaayH| vittaSaNAvyutthitasya dhanAbhilASanirapekSeNa vartamAnasya / govindasvAmina iva 119B] iti / bhagavAn govindasvAmI hi dhanAharaNAya purA kiM ki(kiM) na vyadhatta 1 zAbarabhA0 1.1.2, (pR. 16) / Page #158 -------------------------------------------------------------------------- ________________ kA0pR0270, vi0pR0295] nyAyamaJjarIgranthibhaGgaH 127 tathApi kRtayatnAtizayo na kAmapi yadA dhanamAtrAmAsasAda tadA kAlena mahadvairAgyamasya prAdurabhUt , tathAviraktazca kadAcinnidhimupalabhya tadupari mUtrapurISotsargamakaroditi zrUyate / pratipattikartavyatApi kuna iti / pratipatti(tti) kurvityupadizyate, sA cecchabdAdbhavati tadA kartuM zakyA / padArthAntarANAm / zuklaiIhibhiryajetetyAdiSu dravyaguNAdInAM vAkyIyaH parasparasambandhaH sAkAGkSANAM sannidhAnakRtaH / vibhaktyA tRtIyayA / kAryapAratantryApAdikA vibhaktiriti / tRtIyayA hi dravyaguNayoH krayakArya prati pAratantryaM pratipAditam , atastatraivopakSINA'sau / vIhIn mokSatIti / prokSaNasya bhavyasyApi vrIhyarthatvAt / nanu darzapUrNamAsaprakaraNAdaparityaktapArArthyAnAmeva vrIhINAmasau[120A] saMskAra ityAzaGkyAha-alaM veti / karma kiJcitsAdhyaM pradhAnamiti / darzapUrNamAsapradhAnakarmopadezAt tAdarthya vrIhyAdInAM naivamatra jJAnameva pradhAnaM karma bhaviSyati / tatra sAdhyaguNatvenaivAtmano dravyasya sambandha iti cenna / sAdhikAraM hi pradhAnaM karma bhavati, na cAtrAdhikAraH zrUyate / na cAdhikArakalpanA bhavati; sA hyanuSThAnAya kriyate, anuSThAnaM ca vakSa(kSya)mA. NanItyA'pi sambhavatItyabhiprAyaH / nanu karmapravRttisiddhayartha nityatvenAtmano jJAnopadezAt pArArthyameva, tannetyAha- na ca karmapravRttIti / 'athAtmA jJAtavyo nididhyAsi. tavyaH' ityAdhupakramya 'evaM vartayan yAvadAyuSaM brahmalokamabhisampadyate na sa punarAvartate' [chAndo0 upa0 8. 15. 1]ityAderathevAdAda punarAvRttikAmo'dhikArI labhyate / tannetyAha-arthavAdastviti / AtmasvarUpaniSThatvameveti / AtmA jJAtavyaH, apahatapApmatvAdiguNavata AtmanaH sAkSAtkAro yathA bhavati tathA kuryAt , [120B] na punastajjJAnenAnyaditi / tasmAdapahatapApmAdIti / "eSa AtmA'pahatapApmA vijaro vimRtyurviMzoko vijighasso'pipAsaH satyakAmaH satyasaGkalpaH' [chAndo0 upa0 8. 1.5]ityAdigrahaNena shrutiprigrhH| yadi na tenAnyat sAdhayet tarhi tatsvarUpamAtrapratipattau niSphalAyAM kimartha pravartetetyAha--tasminnavagata iti| sa eva jhuttamaH puruSArthaH, tathAvidhAvasthAyA eva kaivalyazabdavAcyatvAt / yadi tAdRgasau tahiM sthita eva tena rUpeNeti kimarthaM tadupAsanAdiyatnavizeSa ityAha-yatnastviti / pratipattikartavyatAparo'yamiti / ayamarthaH / AtmA jJAtavyaH' iti nAyaM vidhirapahatapApmatvAdiviziSTAtmasvarUpapratipAdanaparaH, kintvevaMvidhAtmapratipattiratra karta. Page #159 -------------------------------------------------------------------------- ________________ bhraTTa zrIcakradharapraNItaH [ kA0pU0 270 vi0 pR0295 vyatayopadizyate, ataH pratipattiviSayo yo niyogastatraivAsya tAtparyam ubhayaparatve vAkyabhedaprasaGgAditi / pramitezca prameyaniSThatvAditi / prameyasAkSAtkAraM vinA pratipattikartavyatAyA evAsampatterityarthaH / karmaNi cAyaM kRtyapratyayeti / bhAvanAka yAgena svargaM bhAvaye [121A ] yathA tathA zrutenAtmAnaM sAkSAtkuryAditi na punarvidhika - Ni vidheye somena yaSTavyamitivat / viSNurupAMzu yaSTavyaH prajApatirupAMzu yaSTavya iti vA yathA kRtyapratyayaH upAMzuyAjastutyarthatvena tathehAtra sAkSAt tasyaiva jJAnena prepsitatvAt / phalaM tAvadvidherna viSaya eva / svata eva tatra pravRttatvAt tathA cAha bhASyakAraH - ''vedaivA'sau mayaitatkartavyamupAyaM tu na veda" iti [ ] / phalAMza bhAvanAyAzcetyasya zeSaH-- "vakSyate jaiminizcAha tasya lipsArthalakSaNA" iti [ zlo0 vA0 codanAsU0 223 ] / phAMza eva na vidhAyakaH karaNetikartavyatAMzayostu vidhAyaka eveti / " 128 .... satyAsatyasvabhAveti / tathAhi yathA ghaTazarAvodaJcanaprabhRtIni nAnArUpANi abhidhAnAbhidheyAni prapaJcato bhedavyavahArarUpatayA sthitAni mRdapekSayA asatyAni, teSAmupasaMhAre kevalaM mRdrUpatApratibhAsAt / sApi dravyarUpatayA asatyeva, mRdUpatopasaMhAre kevaladravyarUpatApratibhAsAt ; evaM sattApekSayA dravyarUpatApyasatyeva / ityevaM ca sAmAnyarUpaH sanmAtraM brahma ityastamitajJAtRjJeya . '[121B] * ityatra puruSasaMskArakatvenopayogAt / tathA ca zrutiH - " tametaM vedAnuvacanena [brAhmaNA] vividiSanti, brahmacaryeNa tapasA zraddhayA yajJena dAnenAnAzakena vA " iti [praznopa0 1.2; hadA0 4.4.22 ] / yajJeneti yajJasya vividiSAyAmAtmajJAne'GgatvaM pradarzayati / tathA 'yena kena ca yajetApi darvihomenApahatapApmaiva bhavati' iti ca / tathA ca vyAsaH - sabai karmAkhilaM pArtha jJAne parisamApyate / 8 ArurukSormuneryogaM karma kAraNamiSyate // iti [gItA 0 6.3] // stokasto prapaJcetyAdinA tanniSThatvameva tatra pradarzayitumAha / tatra prapaJcapravilayaM kecidevamAhuH / tathA ca jyotiSTomena yajetetyatastAvaccharIravyatirikto nitya AtmAstIti pratIyate tena zarIreNa svargA (rga ) syAtumazakyatvAt / ato deha evAtmeti yaH prapaJcastasya pravilayaH / tathA kalaJjapratiSedhavidhirapi rAgato yA pravR 1 bhavAcyAmyakSarANi / 2 122 patra nopalabhyate / 3 dra0 brahmasU0zAM0bhA0 (bhAmatIsahitam ) 11.1. / Page #160 -------------------------------------------------------------------------- ________________ kA0pR0270, vi0pR0296] nyAyamaJjarIgranthibhaGgaH 129 ttistasyAH pravilayaH / anyAsvapi kAmacodanAsu phalArtha yA pravRtti [123A]stasyAH pravilayanamuttamaphalArthatvena, yAni pravRttyantarANi teSAmapi pravilaya iti prAsaGgikaphalapradarzanadvAreNa ca pradarzita eva prapaJcapravilaya iti / uttama(mA)dhikArayogyatvApAdanAditi / yathA yathA hi prAGnItyA karmAnuSThAnadvAreNa paripakvakaSAyatA bhavati tathA tathA AtmasAkSAtkArayogyatA'sya jAyata iti / svAdhyAyena vratairiti' / svAdhyAyenopanayanAGgabhUtena praNavavyAhRtigAyatryAdipAThena / vratairvedagrahaNArthairupanayanottarakAlaM sAvitrAdibhiH / vidyena trivedAdhyayanena / ijyA guruzuzrUSayA / sutaidharmaprajotpattyA / mahAyajJaiH paJcabhiH smArterbhUtayajJAdibhiH / yajJaizca jyotiSTomAdibhiH zrautaiH / brAhmIyaM kriya[123B] te brahmaprAptiyogyA kriyate / brahmaprAptiparyavasAyinaH [svAdhyAyAdayaH / brahma cAtmA siddhasvabhAva eveti / nanu brahmaNaH siddhasvabhAvasya pramANAntaragrahaNayogyatvAt tatparatve vedAntAnAmanuvAdakatvaM prAptam / tatsvarUpasya ca svAdhyAyAdhyayanAdevA[va]gate Spa(pha)lyamityAdyAzaGkayAhaAstAM cAyaM viSaya iti / kiMtantratA tasyeti / tayoH siddhasAdhyayormadhyAt tasya zabdasya kitantratA kiparatvamiti / nanu adhunaiva sAdhitaM siddhaparatvamiti, tatra prAguktAbhiprAyeNaivAha-mahatIyaM carcA na cirAya na kadAcidasmAkamupayujyata ityartha iti / bhaTTazrIzaGkarAtmajazrIcakradharakRte nyAyamaJjarIgranthibhaGge caturthamAhnikam / / 1 manusmR0 2.28 Page #161 -------------------------------------------------------------------------- ________________ ||pnycmm Ahnikam / / ||AUM namaH zivAya // unmattasyonmattasaMvarNanamiti / yathA unmatta unmattAntaraM zlAghata evamala byavRtti sAmAnya tathAvidhamevAlabdhavRtti dravyaM pradarzayatIti / anityAnAM tviti / tantupaTAdInAM yuteSu bhinneSvAzrayeSu samavAyitvaM tantUnAmaMzuSu samavAyAt paTasya tantuSviti' / vibhUnAM tu parasparamAkAzAdInAmiti / pRthAgatimattva-yutAzrayasamavAyitvayorabhAvAt / nAniSpannasya sambandha ityasya pUrvamadham-'na cApyayutasiddhAnAM sambandhitvena kalpanA' iti [zlo0vA0pratyakSasU0146] / muzikSitAstviti prAbhAkarAH / te hi sAmAnyAkAraM rUpaM padArthasyAhuH / na ca rUpaM rUpizUnyamupalabhyate / padArthAntarANAM hi svarUpeNa labdhAtmalAbhAnAmavagatAnAM ca parasparasambandhacintA kriyamANopapadyate, rUpasya tvAkRSTarUpipratipattereva pratipattiriti anya eva sambandhAntaravilakSaNo'yaM sambandha iti kA'nayoH sambandhaM prati vimatiH "kathaM vRttiH" ityAdiketi / tathA cAhuH-'sambandhitayA hyanavagamyamAnaM sAmAnya sAmAnyam iti nAvagamyate / sambandhyantarasavyapekSA hi sambandhyantarabuddhiH / vizeSatazcAtra rUpatayA sambandhitA'vagamyate / na ca rUpizUnyA ruupbuddhirsti| rUpatai[124]va tadA na syAt' iti [ ] / na cApyanyatareti / buddhiradhyavasitatadbhAvatvena bhrAntiH / zuktAviva rajatarU. patvenAdhyavasitAyAm / atadrUpasya jJAtvApi kenacit sAdRzyAdinA tadrUpAdhyAropaNamupacAro 'gaurvAhIkaH' iti yathA / vicitravikalpapravandheti / nirvikalpottarakAlaM yo'yaM gaurgoMrityAdirabAhyasparzI vikalpaprabandhaH / ata eva na te samyagiti / yathA'stItyeva vastusvalakSaNamavabhAti pazcAd gauriti vikalpodayastathA vastugrahaNottarakAlamabhedasya sattAyAH prathA na prathameti; evaM cAbhedavRtti sanmAtragrAhi pratyakSam / sattAyAmagRhItAyAM ghaTAdivikalpA'nudayAditi sattAdvaitavAdino na samyagvAdinaH / 1 yadyapi tantavaH paTavyatiriktAzraye samavayanti tathApyubhayoH parasparaparihAreNa pRthagAzrayAzrayitvaM nAsti, paTasya tantuSvevAzrayitvAt / nyAkaM0 pR037 / 2 nityAnAM tu yutasiddhiH pRthagavasthitiH, pRthagUgamanayogyatA; sA yayornAsti tAvattasiddhau......nyAyakaM0 pR0 38 / 3 pralobhvA0 AkRtivAd 7 / Page #162 -------------------------------------------------------------------------- ________________ kA0pR0277, vi0pR0303] nyAyamArogranthimanaH 131 aupAdhika iti / ekasyAnekavRttitvAdirupAdhiH, ttkRtH| yathA gotvamekamanekavRtti ca tathA'zvatvAdyapIti / ekamatyavamarzeti' / dhIrmedinyapyekAvamarzajananAdabhedinyucyata iti / ekasyArthasvabhAvasyeti / ekasyeti niraMzasya / ko'nyo na dRSTaH / pratyakSadRSTAt svabhAvAt ko'nyaH svabhAvo na dRSTo yaH pramANairbhavataH pramANatayA'bhimatairvikalpairanumAnaizca parIkSyate / pramANairiti vikalpavyaktyanu[125AJmAnavyaktyapekSayA bahuvacanam / .. tasmAd bhramanimitteti / taduktam - 'no ced bhrAntinimittena saMyojyeta guNAntaram / zuktau vA rajatAkAro rUpasAdharmyadarzanAt' iti|| [pramANavA0 3. 43] nAnAvizeSaNanikareti nAnAbhUtAni vizeSaNAni gotvshaableytvdrvytvaadiini| tadvizeSaNopakArazaktivyatiriktAtmano'nupalammAditi / asyAyamabhiprAyaH / dharmiNaH sakAzAdamI bhinnA abhinnA vA, bhinnAzcedabhyupagamyante sadA bhinmAnA sambandha upakAraM vinA na ghaTata iti dharmiNastadupakArikA zaktiH kalpyA / sA ca kalpyamAnA ekA anekA vA kalpyeta / anekAzcet tAsAmapi zaktInAM tato bhedaH aGgIkartavyaH, na hyekasyAnekAtmakatvaM sammavatIti / bhinnAnAM ca sambandha upakArAbhAve na sammavatItyaparAparopakArazaktikalpanAyAmanavasthAprasaGgaH / athaikA'bhinnA ceti pakSastadapekSayedamuktamtadvizeSaNeti / yasyApi nAnopAdheriti / yasyApi vaizeSikAdeH parasparamAzrayatazca bhinnA nAnAbhUtA upAdhayo dravyatvAdayo vizeSaNAni yasya tasya nAnopAdherarthasyopAdhibhedAdeva bhedino nizcayAtmikA dhIrvidhimukhenaiva grAhikA, pratyupAdhi ca bhinneti ma[125B]taM, tasyApi pakSe nAnAbhUtAnAmupAdhInAM dravyatvAdInAmupakArasyAGgaM kAraNaM yA zaktiH tadabhinnAtmana upAdhimata ekena nizcayajJAnena grahe nizcaye sarvAtmanA kRte satyupakAryasyopAdhikalApasya madhyAt ko bhedaH ka upAdhivizeSaH anizcitaH syAt-sarva eva nizcita ityarthaH - ityevamidaM dharmakIrtivArtikaM vyAcakSate / asmiMzca 1 pra0 vA0 3. 104 / 2-3 pravA0 3. .42 / 1 anumAnavyatirikavikalpAnAM prAmANyaM dharmakIrtinA na svIkRtamasti / atra cakradharasya pramAdaH / 5 dharmopakArazakInAM mede tAstasya ki yadi / nopakArastatastAsAM tadA syAdanavasthitiH // pra0vA0 3.53 / dra. svo00 pR019 6 pra0vA0 3.51 / dra0 svo0vR0 pR0 19 / Page #163 -------------------------------------------------------------------------- ________________ 132 bhaTTazrIcakradharapraNItaH [ kA0pR0277, vi0 pR0303 vyAkhyAne tadvizeSaNopakArya vasturavarUpagrahaNa velAyAmevetyatra tAni vizeSaNAnyupakAryANi yasya vastunastadvizeSaNopakAryamiti vigrahaH kartavyaH / mahatI (a) [kRpA ]NavRSTimiti / tathAhi bhaTTa AhaagonivRttiH sAmAnyaM vAcyaM yaiH parikalpitam / gotvaM vastveva tairuktamago'pohagirA sphuTam // bhAvAntaramabhAvo hi purastAt pratipAditaH / tatrA'zvAdinivRtyAtmA bhAvaH ka iti kathyatAm // ityAdi [ zlo0 vA0 apohavA 0 1 2] na ca vargIkaraNe nimittamiti / ekadezakAlAdi / apohAnAM bhedAbhAvAt / abhAvarUpatvAditi bhAvaH / apohabhedAditi / keSAJcid ago'poho'rthaH keSAJcid anazvApoha iti / vipratiSiddhadharmeti / vipratiSiddhadharmANAM viruddhadharmANAM eka [126A]tra samavAyaprAptau satyAm | bahUnAM sadharmatvaM / bahUnAM ye dharmAste grAhyA ityarthaH / tasmAdvilakSaNasturA (2) gAderapoharUpAda vilakSaNaH / na ca vRttirapi kAcidastyabhAvarUpatvAt / kalpanayaiva kalpitenaiva rUpeNa / upasarganipAtAnAmiti / prAdi-cAdInAmapohyasyAdarzanAdasvatantraprayogatvAt teSAm / tathA cAha bhaTTaH "cAdInAmapi naJyogo naivAstItyanapohanam" iti / [ zlo0trA0 apohavA 0 143] AkhyAtazabdAnAM ceti / pacatyAdau hi naJyoge pAkAbhAvapratItirnapAThAdeveti / tathA cAha-AkhyAteSu ca nAnyasya nivRttiH saMpratIyate / na paryudAsarUpaM hi niSedhyaM tatra vidyate // na ticyamAne'pi niSedhasya niSedhanam / pacatItyaniSiddhaM tu svarUpeNAvatiSThate // iti // [ zlo0 vA0 apohavA 0 jJAnArthAbhyAmanya eveti dharmottaraH, tathA cAhAsau buddhayA kalpikayA viviktama parairyadrUpamullikhyate buddhina na bahiryadeva ca vadannistattvamAropitam / yastattvaM jagato jagAda vijayI niHzeSadoSadviSAM vaktAraM tamiha praNamya zirasA'pohaH sma vistAryate // iti // 139-40] [ apohaprakaraNa ? ] Page #164 -------------------------------------------------------------------------- ________________ kA0pR0281, vi0pR0307] nyAyamaJjarIgranthibhaGgaH nanu bAhyArthavyatirekeNeti / vikalpo hi jJAnavizeSastasya yo'yaM grAhyAnurA[126B]gaH sa kathaM bAhya vinA sambhavati / svata eva tathAtve nirvikalpe'pi tathAbhAva(vA)d bAhyArthAbhAvaprasaGgAt / dRzyacchAyaivAnuraniketi / svalakSaNagrAhidarzanasamanantarabhAvena vikalpAnAM lAkSAnantarasphaTikazakalasamanantaravartina iva sphaTikazakalAntarasya lAkSAcchAyAdhAritvaM dRshycchaayaadhaaritaa'| tacca spsstt(ssttu)mkssmaa| aspaSTatvAt pratIteH pramANAntaravaiyarthyaprasaGgAcceti / vyAvRttasyAgrahaNAditi / yadi hi vyAvRttimapi na viSayIkuryuH kathaM prakArAntarasyAbhAvAt tacchAyAvalambinaH syuH ? / tacchAyAnavalambitve ca sAdRzyAbhAvAt tadadhyavasAyena bAhye pravRttirna syAt / api tu kazcidAropita AkAra iti / yadeva ca tasyAropitasyAkArasya grahaNam sa eva tena rUpeNa bAhyAdhyavasAya ityato bAhyavyAvRttiviSayatvAbhimAnaH / na pratipattitaH / pratipattihiM vidhimukhena / phalata upacaryate / prAguktayuktyA darzanapRSThabhAvinAM vikalpAnAM vijAtIyaparAvRttAvevAvasthAnAt / vikalpAntarasannidhApiteti / astIti nAstIti ca vikalpAbhyAM sannidhApitau yau bhAvAbhAvau[127A] / anyathA niyataparicchedAbhAvAditi / vastvantaravyavacchedanamantareNeti zeSaH / gau revAyamiti yA niyatarUpatayA gRhItiH sA anyavyavacchedamantareNa neti yad uktaM tanna, prathamaM tAvad vikalpaniyatasya rUpasya grahaNaM tatosnyavyAvRttinizcaya iti cennetyAha-saMdigdhaM ca vastu na gRhyata iti / yAvad 1 manaso yugapad vRttaH sviklpaaviklpyoH| vimUDho laghuvRttervA tayoraikyaM vyavasyati // pra0bA0 2.133 // sarva eva hi vikalpo'spaSTasvalakSaNAbhaH / nIlAdi pazyatastu vikalpayato yaH spaSTArthapratibhAsAbhimAnaH sa tadvikalpasamasamayajanmano nirvikalpasya prasAdAt / hetubiSTI0A0 pR0 287 / 2 vikalpavijJAnaM hi saGketakAladRSTatvena vastu gRlacchabdasaMsargayogyaM gRhnniiyaat| saGketakAladRSTAvaM ca saGketakAlotpannajJAnaviSayatvam / yathA ca pUrvotpannaM vinaSTaM jJAnaM saMpratyasat, tadvat pUrvavinaSTajJAnaviSayatvamapi saMprati nAsti vastunaH / tadasadrapaM vastuno gRhNad asaMnihitArthagrAhitvAd asphuTAbham vikalpakam / nyAyabiSTI0 pra069 / 3 kamidAnImanyApohaH sAmAnyam ? sa eva khalvanyApohaH / tameva gRhNatI sA prakRtivibhramAt vikalpAnAM vastugrAhiNIva ca pratibhAti / sA hi tadanyavive. kiSveva bhAveSu bhavantI vivekaviSayeti gamyate / pra0vA svo0vR0pR025 / bhayamoM - vijAtIyavyAvRttaranyasya sAmAnyasyAbhAvAt vijAtIyavyAvRttyavagama eva sAmAnyAvagamaH / vAsa. nAdvaya nibaddhazca vikalpaH svapratibhAsameva niyataM bahIrUpatayA sAdhAraNatayA pratipadyamAno bAhya eva vijAtIyavyAvRttyA mayA pratIyata iti manyata iti / prakRtyA bhrAntatvAt sAmAnyasya / sa vivecitamedo'bheda eva vikalpena pratIyata ityuktam / hetuvi0TI0A0 pR0 270 / Page #165 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA pR0281, vi0pR0 308 vyavacchedo na gRhItastAvadasau niyatatayA na gRhItaH, saMdigdhatayaiva gRhItaH syAt / na ca vikalpaistathA gRhyate, niyatatayaiva tataH pratItisamutpAdAt / ato'smAt kAraNatrayAdanyavyavacchedana eva vikalpAnAM viSaya iti nizcIyate / vyAkhyAtAraH khalviti' / te hi vidhimukhena pravRtti yuktyA'nupapadyamAnAM pazyanto'pohaviSayatayA vyavasthApayanti / vyavahartAraH punadRzya-vikalpyayo dAgrahaNena pravartante / asatkhyAtigarbhA / evaM hyucyamAne asata evAkArasya vikalpabuddhau pratibhAsa ityuktaM bhavati / nanUbhayathApIti / yat pUrvamuktamAropitAkAraviSayatvam , yacca 'api ca' ityAdinoktaM tenApi / athavA buddhayAkArApohapakSe AropitAkArApohapakSe ceti / yathAdhyavasAyamiti / abahIrUpasya bahIrU[127B]patayA'dhyavasAyAdabahIrUpasyAbahIrUpatayA'nadhyavasAyAcca / svapratibhAsa iti / pratibhAsata iti pratibhAso grAhyAkArastasmin svasminnAtmIye vikalpasambandhini / vikalpapratibimbanasyeti / vikalpapratibimbanaM vikalpAvinAbhUto grAhyAkAraH, vikalpapradarzito vA dharmottarapakSe / yAvAMzca kazciditi / yathA nimittAntaraM vinaiva kAsucid vyaktiSu sAmAnyaM samavaiti kAsucinneti tava niyamaH nimittAntarAbhyupagame anavasthApAtAdevaM mamApyapohe bhaviSyati tatkAriSveva gauriti pratyaya iti / athaikaM sAmAnyaM vinA kathamekakAryakAritvamevetyAha-tulye'pi bheda iti / taduktam jvarAdizamane kAzcit saha pratyekameva vA / dRSTA yathaivauSadhayo bhinnatve'pi na caapraaH|| iti / / [pra0vA0 3.73] vizeSaNAdivyavahAraklUptiriti / buddhireva nIlAvacchinnamutpalamabAhya bAhyamiva saMdarzayantyutpadyate na punarbAhyAnAM padArthAnAM niraMzatvAdevaMrUpatA samasti / mAdigrahaNAt sAmAnAdhikaraNyaparAmarzaH, tatrApyanekadharmavantaM dharmiNaM bAhyamiva pradarzayantI buddhireva tathAbhUtodeti / yadAha saMsRjyante na bhidyante[128A] svato'rthAH paramArthataH / bhinna rUpamabhinnaM ca teSu buddharupaplavaH // iti / / [pra0vA0 3.86] sthUlakAlakAyeti / sthUlakAlatvaM smaraNAdisApekSatvAt / 1 prakhvAsvovR0 pR025 / 2 uktaM cAtra kiJcidasmAbhiH-prakRtyA'pi kecidekajJAnakAryAH svabhAvamedAditi / api ca , tulye mede yathA jAtiH pratyAsattyA prasarpati / / 164 // kvacinnAnyatra saivAstu......pra0vA svo00 pR0 53-54 / - Page #166 -------------------------------------------------------------------------- ________________ kA0pR0287, vi0pR0 314 ] nyAyamaJjarIpranthibhaGgaH 135 vicchinna sikthalakSaNeti / vicchinnAnAM bhinnAnAM sikthAnAM kaNAnAM yallakSaNamitarasmAd vyAvRtto dharmaH / samAnavRttisApekSamiti / kathaM tahi tadvedanamityAha - tatra sannihitatvAditi / ubhayatrApi sAkSyamiti / anuvRttau vyAvRttau ca, gaurayamityubhayarUpANAM teSAM samutpAdAt 'ayam' ityatra vizeSasyApi pratibhAsAt / yau brUtastvekarUpatvamiti / yau vedAntavAdi - zAkyau / vedAntavAdino hi sAmAnyAtmakameva vastvicchanti, zAkyAstu vizeSAtmakamiti / yathA kalmASavarNasyeti / zabalavarNasya / yatheSTaM varNanigraho niSkRSTasya varNasya grahaNam / parihRtamAcAryai: "niSThAsambandhayorekakAlatvAt " [vyomavatI pR0 690] ityAdi vadadbhiH | ye ceha vRttI iti / sraji sUtraM hi vyAsajya pratipuSpamekadezena vartamAnaM dRSTaM bhUtAnAM cAlekhyagatAnAM kaNThe yo guNaH sragdAmAdiH sa pratyekaM sarvAtmanA vartamAna upalabdhaH / kA te vyasanasantatiH / yAmabhyadhAdbhavAn - na yAti na ca tatrAsIdasti pazcAnna cAMzavat / jahAti pU[128B ] nAdhAramaho vyasanasantatiH // iti || [ pra0vA03.151] vizeSebhyo vyatiriktA'vyatiriktA veti / vyatireke jAtirevoktA, anyatireke tu jAtipratyayasya nirviSayatvam / nityA'nityA veti / ekA'nekA vetyarthaH / nityatve hi sarvatraikatvamanitya [tve ] tu prativyaktyanyatvAdanekatvam / ekA cejjAtireva / athAnekA, ekAkArapratyayasya nirviSayatvam / [tadAzritA svatantrA vA ] / tadAzritatvapakSe jAtireva nAmAntareNoktA | svAtantryapakSe viSayaniyamena pratyayAnutpattiprasaGgaH, gavyanAzritA cet sA zaktiH kathaM tatraiva pratyayavizeSaM janayet / ekIkaraNena veti / ekAkArabuddhijanakatvaM hi sarveSAM samAnam / 1 lipikAra pramAdo'yaM yadatra tena bhaGgo na likhitaH / 2 zlo0 vA0 AkRtivAda / 57 3 ko'yamAcAryo nAma ? vyomazivAcAryA eva jayantAbhimatA iti me matam / niSThAsambandhayorekakAlatvAt iti bacanaM vyomavatyAmupalabdhaM taccAsya puSTiM vidadhAti / avyapadezya padavivecanasandarbhe'pi mayA etannirdiSTam dra0 pR044 Ti01 / 4 tulanA - yA cA'vayavazo vRttiH srasUtrAdiSu dRzyate / bhUtakaNThaguNAdezca pratipiNDaM samAptitaH / zlo0 vA0 vanavAda 35 // 5 zlo0vA0 AkRtivAda 24 | Page #167 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pU0287, vi0 pR0315 tadullikhyamAne hi viSayabheda iti / tato bhedApratibhAsAdeva viSayAbhedaH, tasmAcca vikalpaikyamityataH 'kena viSayANAmaikyaM gRhyate' iti na vAcyam / mizrI - karotyekatayA vyavasthApayati / katham ? yathaiva viSayaikyAd vikalpAnAmaikyaM tathA darzanAnAmapi / dRzyAdhyavasAyena vikalpAnAM pravRtteradhyavasAyApekSayA tadviSayasyApyaikyam / tadevAha-darzanopArUDhasya bhedasyAgrahaNAditi / darzanaviSayasya sarvasyaiva vikalpairekatayA'dhya[129A] vasIyamAnatvAd dRzya bhedanibandhanasya darzanabhedasyAgrahaNAdabheda evAvatiSThata ityarthaH / 136 avAstavatve yuktyabhAvAd / bhavadyuktInAM cAyuktatvAditi bhAvaH / kAryaikyAdityuttaramiti / kAryaikyAdekakAryakAritvAd / vikalpaikyameva kAryaikyamiti / yo'yaM viSayAbhedena vikalpotpAdastadeva kAryaikyam / vicitra sahakAryAdIti / ayaM bhAvaH / na zaktiH kAcidabhinnA sambhavati, abhAvaprasaGgAditi / ato bhinnA sA'bhyupeyA / bhinnA ca svarUpasaha kA rivyatirekeNa na kAcidasti, pUrvameva nirAkRtatvAt / tatra svarUpazakterabhede'pi sahakArizaktayo bhinnAH, tA hAvacchedakA dharmAH / yena cAvacchedakena [ dharmeNa ] saha svarUpazaktiH svaviSayajJAnotpAdikA tasyAvacchedakadharmAntarabhinnatvAt [prastutadharma] viziSTadharmijJAnodayakAle kathaM dharmAntaraviziSTadharmijJAnodayaprasaGgaH / itthaM cAnyApoha iti niSedhAtmani bAhya iti cirantanabauddhadRSTyA | zuktikArajatajJAnasya viSayAbhAve'pyutpadyamAnasya tarhi kathaM sambhava ityAzakyAha - vAsanA viSayajJAneti / tathoditA uparaJjakatve [129B] ....' . ato vyaktau kriyAyA abhAvAdAkRtiH zabdArtha iti bhASya 1 yata itIvArthAzrayaNena tasyA evAnvayo na vyakteryataH saMsthAna viziSTa pariNAmAbhAvAt sAkSAnmukhyAbhivyaktirmA bhUjjAteH / saM vyaJjako nApyArambhaka iti nopacArato'pi vyaktyarthasambhava i... [AkR] terapi bhaviSyatIti / viziSTasannivezavatyA AkRteH / sanniveze'pi [131A] .... dabhinnatvena tayoH parasparamapyabhedAt / vyAvRttirapi bAhyA kazcidityAdiko yo'yamutprekSito dharmottareNa / yadi pR taH tatra tasminnanutpanne vikalpe sati kathaM pravRttirviSaye . "prayogacodanAbhAvAdarthe1. 130 patraM nopalabhyate / 2. 131 patrasya adhika zo na labdhaH / 2 .... .... *** Page #168 -------------------------------------------------------------------------- ________________ kA0pR0296, vi0pR0324] nyAyamaJjarIpranthibhaGgaH 137 katvamavibhAgAt" [mI0sU01.3.9.30] ityatra .... zabdaH pUrvapakSaM vyAvartayati / AkRtiH zabdArthaH / kutaH ? zyenacitaM'.... [131B] vizeSAvagatidarzanAdekatvAdivalliGgamapi vibhaktyartha eveti manyante / etacca tadvacca liGgamitya .... / nanu puMsIveti / AtmanIva / abhidhAnavaizasaM syAditi / kizcidabhidadhAti tato'rthAntaraM lakSayatItyA.... vinA nopapadyate'taH sAmAnyapratItyanyathAnupapattyA vyaktipratItiriti kramaM jano manyate, [na tu krami]katvena dRSTetyAha-saMvedanaM jJAnaM nanayantI tAmeva pazyAma iti / na ca bhArasya mauravamubhayAbhidhAne yaduktam - "[sacchabdaH sattA pravRttinimittamA]zritya tadvati dravye pravRttaH zuklazabdazca guNaM pravRttinimittamAzritya tatraiveti mukhyayA vRtyA sAmAnAdhikaraNyaM bhavati]" [ ] / tadvato nAsvatantratvAditi / "[tadvato nAsvatantratvAdupacArAdasambhavAt / vRttirUpasya bhinnatvAd rAjJi bhRtyopacAravat" // [pramANasamu0apoha0 4] iti dignAgazlokaH / atra na jAtizabdo [132A] yogajAtyorvA bhedArthairapRthakzrutai rityato vAcaka iti sambadhyate / tenAyamarthaH--jAtizabdaH sadAdistadvato na vAcakaH / [sacchabdo jAtisvarUpopasarjana] dravyamAha na sAkSAt ; atastasya sattA pratipAdayato dravyavAcakatvam , na sAkSAt ; tato'nyapratipattau paratantrIbhUtatvAd dravyapratipattau svAtantryAbhAvAd dravyagataghaTAdibhedAnAkSepAt na 'san ] ghaTaH' iti / zabdo hi yAn vizeSAn AkSeptuM na zaknoti nAsau tadvizeSavAcibhiH zabdAntaraiH 1 zyenacitaM cinvIta iti vacanamAkRtau saMbhavati yadyAkRtyarthaH zyenazabdaH / vyaktivacane tu na cayanena zyena vyaktirutpAdayitu zakyata ityazakyArthavacanAdanarthakaH / tasmAdAkRtivacanaH / nanu zyena vyaktibhizcayanamanuSThAsyate / ma sAdhakatamaH zyenazabdArthaH, Ipsitatamo hyasau zyenazabdena nirdizyate / atazcayanena zyeno nirvartayitavyaH / sa aakRtivcntve'vklpyte| nA''kRtiH zabdArthaH / kutaH ? kiyA na saMbhavedAkRtau zabdArthe, vohIn prokSati iti / tathA na vyaktiH zabdArthaH, kiyaiva na saMbhaved vyaktaH zabdArthatve, zyenacitaM cinvIta iti / yadaNyucyeta vrIhIn prokSati iti vyaktilakSaNArthA''kRtiriti, zakyamanyatrApi zyenacitaM cinvIta iti vaditumAkRtilakSaNArthA vyaktiriti / ki punaratra jyAyaH / AkRtiH zabdArtha iti / yadi vyaktiH zabdArtho bhavet vyaktyantare na prayujyeta / shaabrbhaa0pR0302-303| 2 na jAtizabdo medAnAmAnantyAd vyabhicArataH / vAcako yogajAtyorvA bhedArthaira pRthakzrutaiH // 5 // pramANasamu0 apohaH / 18 Page #169 -------------------------------------------------------------------------- ________________ 138 bhaTTazrIcakradharapraNItaH [kA0pR0296, vi0pR0 324 sAmAnAdhikaraNya[manu]bhavati / te ca tadbhedA ye sAmAnyazabdena AkSipyante nAnye sambhavanto'pi, tadyathA- zuklazabdena madhurAdeH / dravye madhurAdInAmanAkSepo'nAkSepAcca na tadbhedatvamatadbhedatvAcca na tadvAcibhiH sAmAnAdhikaraNyam ] / [sacchabdena] jAtiH khyApyate sattAlakSaNA / tatra pravRttastadvatyupacayate'sau / na ca yaH zabdo yatropacaryate [sa tasya vAcakaH] / [123 B] [na hi yo yatropacArato vartate sa tamarthaM paramArthato bravIti yathA siMhazabdo mANavakam / evamupacaryamANasyAsvAtantryamapradhAnatvamiti asvatantratvAditi padena upacArAdityanena padena ca / etaddhi "tadvato nAsvatantratvAt" iti di(ci)rantanabauddhagranthagatamiti / atha sattoparaktatatsvarUpe dravye sArUpyAcchabdasya vRttirbhaviSyatIti cedAha-"asaMbhavAt" iti tatsArUpyasyAsaMbhavA. dityarthaH / na hi sattayA sArUpyaM dravyasya-nIlena yathA sphaTikasya-nIrUpatvAt tasyAH / atha yathA AkRtau pratyayasaMkrAntyA 'gavayo'yam' ityAdau tathA ghaTAdau satpratyayasaMkrAntyA 'san ghaTaH' iti bhaviSyati / tadapi na / kutaH ? asaMbhavAt / kathamasaMbhavaH ! dravyasya sattA''kRtyasaMbhavAt dravye satpratyayasaMkrAntyabhAvaH / nanUpacArAdanyaviSayaH pratyayo'nyatra saMkrAman dRzyata ityAha-"vRttirUpasya bhinnatvA[d" bhedenopalabhya-] [133 A]mAnatvAditi / upacAre hi 'yo'haM sa evAyam,' 'rAjA mRtyaH' ityupacArA[] lokasya sAjA]do pravRtti[:] pratyayabhedenopalabhyata iti tadiha bhAkta[:] vRttirUpasya bhinnatvAd rAjJi bhRtyopacAravaditi / sAmAnyaM vadan na tadAzrayamAha....iti asvatantratvAdidUSaNAni', teSAM parihAraH / 1 tena yathA jAtI prAdhAnyena vAcyAyAM pAratantryeNa tadvato'bhidhAnAt tadgatamedAnAkSepAt tena saha sAmAnAdhikaraNyAderabhAvaprasaGga ukta:...tattvasaM0paM0pU0340 / apohavati vastuni vAcyatvenAGgIkriyamANe'nIlAdibhedAnAmutpalAdInAM nIlAdizabdAptirAkSepo durlabhaH, kiM kAraNam ? paratantratvAd nolAdizabdasya, sa hi . vyAvRttyupasarjanaM tadvantamarthamAha, na sAkSAt / tatazca sAkSAdanabhidhAnAt tadgatamedAkSepo nAsti, yathA madhurazabdena zuklAdeH / yadyapi vastusthityA zuklAdInAm amadhurAdibhedatvamasti tathApi zabdasya sAkSAdabhihitArthagata. syeva medasyAkSepasAmarthya na tu pAratantryeNAbhihitArthagatasyeti bhAvaH / tatazca nIlAdizabdena tadgatamedAnAkSepAd utpalAdInAmatabhedatvaM syAt, bhatabhedatve ca sAmAnAdhikaraNyaM na prApnoti / tena jAtimanmAtrapakSe yo doSa ukto bhavatA 'tadvato na vAcakaH zabdo'. svatantratvAt' iti sa vyAvRttimanmAtrapakSe'pi tulya iti darzitaM bhavati / tathAhi-AtimanmAtra zabdArthe-sacchabdo jAtisvarUpopasarjanaM dravyamAha na sAkSAditi tadgataghaTAdimedAnAkSepAdata bhedatve sAmAnAdhikaraNyAbhAvaprasaGga uktaH, sa vyAvRttimanmAtrapakSe'pi samAnaH, tatrApi hi sacchabdo vyAvRttyupasarjanaM dravyamAha na sAkSAditi, tadgataghaTAdimedAnAkSepAdatadubhedatve sAmAnAdhikaraNyA. bhAvaprasaGga uktaH......tattvasaM0paM0pR0310 / jAtimatpakSe yo doSa bhAcAryadignAgenoktaH Page #170 -------------------------------------------------------------------------- ________________ 139 kA0pR0297, vi0pR0325] nyAyamaJjarIgranthibhaGgaH na ca yuSmAbhiriSyate 'samavAyinaH zvaityAt' [vaizeSikasU08.9] ityAdi vadadbhiriti / evaM na vyakterapi vAcyatA vyaktirapi vA....pekSayA shbdsy| zabdaH sNkocniiyH| bahuviSayaH [a]lpaviSayaH kAryaH / tadvadvAcyatvapakSasAkSINIti / yasya guNasya bhAvAt sa guNo yatra tAdRzasya dravyasyAbhidhAne zabdaprayoga ityukta tadvati zabdaprayoga ityuktaM bhavati / 'tadvato nAsvatantratvAt' ityaadinaa...krnngopR0200| yathA kila sAmAnyamabhidhAya tadvati vartamAnaH zabdo'svatantraH syAt tatazca zabdapravRttinimittabhUtena sAmAnyena vazIkRtasya zabdasya vyaktigataparasparamedAnAkSepAt taiH samAnAdhikaraNyaM na syAt / upacaritA ca tadvati zandapravR. ttirityAdiko doSa iti / karNago0pU0135 tadvatpakSo hi jAtimabhidhAya zabdastadvati vartata iti tadvacane svAtantryamasya na syAt sAmAnAdhikaraNyaM ca na bhavet 'gauH zuklaH' iti jAterazuklatvAt / na copacArAzrayaNena svAtantryaM sAmAnAdhikaraNyaM cAskhaladgatiyuktamiti...doSaH eSaH / manorathana03.63 / jAtimadabhidhAne'pi tadvato nA'svatantratvAt' ityAdinA sAmAnAdhikaraNyA'nupapattibhikSuNA darzitA... / pralo0vAnyAyaratnA0 pR0589 (caukhmbaa)| na ca vyAvRttimad vastu zabdavAcyam - yato vyAvRttidvayopAdhikayoH zabdayorekasminnapohavati vastuni vRttaH sAmAnAdhikaraNyaM bhavet-paratantratvAd niilaadishbdsyetrmedaanaakssepktvaat| sa hi vyAvRttyupasarjana tadvantamarthamAha na sAkSAt tatazca sAkSAdanabhidhAnAt tadgatamedAkSepo na sambhavati, yathAmadhurazabdena zuklAdeH / yadyapi zuklAdInAM madhurAdimedatvamasti tathApi zabdasya sAkSAdabhihitArthagatasyaiva bhedasyAkSepe sAmarthyam na tu pAratantryeNAbhihitArthagatasya; tatazca nIlAdizandena tadgatamedAnAkSepAt utpalAdInAmatabhedatvaM syAt; atabhedatve ca na sAmAnAdhikaraNyam ; tena jAtimanmAtrapakSe yo doSaH pratipAdito bhavatA 'tadvato na vAcakaH zabdaH bhasvatantratvAt' iti sa byAvRttimanmAtrapakSe'pi tulyaH / tathAhi-jAtimanmAtre zabdArthe sacchabdo jAtisvarUpopasarjana dravyamAha na sAkSAditi tadgataghaTAdibhedAnAkSepAt atabhedatve sAmAnAdhikaraNyAbhAvaprasaGga uktaH .... / snmti0ttiikaa0pR0197| jAtimanmAtrAbhidhAyako'pi sacchabdo na bhavati / kasmAt ? bhasvatantratvAt / na hi sacchabdAt tadumedA .ghaTAdayo gamyanta iti tadvaddhaTAdibhedAnAkSepAt sAmAnAdhikaraNyAbhAvaH / athavA bhasvatantratvAditi sacchabdaH prAdhAnyena sattAyAM vrtte| tatra vartamAnastadvati upacaryate / yacca yatra vartamAnamanyatropacaryate na tat tasyAbhidhAyaka maJcazabdavaditi / uktaM cAtra / kimuktam ? tadvatAmAnantyAt na sacchabdenAbhidhAnamuktam iti / tadvati ca na guNasArUpyAt pratyayasakrAntiH-yathA svAmizabdasya bhRtye, na guNoparAgAt-yathA nIlaH sphaTika iti, kramavRttyabhAvAt yugapadasambhavAcca / ayathArthajJAnotpattiprasaGgAcca / tasmAnna jAtimanmAtrAbhidhAyako'pi / nyAyavArtika pR0320-321 / tadvato nAsvatantratvAt / tathA casacchabdo jAtisvarUpamAtropasarjana dravyamAha, na sAkSAt / dugata ghaTAdimedAnAmanAkSiptatvAdatardradatve saamaanaadhikrnnyaabhaavH| na hyasatyAM vyAptI sAmAnAdhikaraNyam / yathA zuklazabdena svAbhidheyaguNamAtraviziSTa dravyamabhidhIyate, dravye santo'pi madhurAdayo nAkSipyante, tasmAdatamedatvam / evamatrApi prsjyte| anyacca-upacArAt / sacchando'pi bhUtArthena svarUpaM jAti vaah| tatra pravRttaH dvati upacaryate / na hi yo yatropacaryate sa tamartha bhUtArthenAha / sArUpyasyApi asambhavAt pratyayasakrAnti-guNopakArAbhyAm / pramANasamu TIkA (bhoTabhASAto'nUditA) Page #171 -------------------------------------------------------------------------- ________________ bhaTTIkarapraNIta: [ kA0kR0297, vi0 pR0325 yathA vidhyantaparyanta iti / vAkyena hi niyogaH prati [ 133B].... dUkhyavasthitaM sakalaM vidhyantamAkSipati svasiddhaye iti tAvati vAkyAnuparatavyApAre zabde tatpratIteH / na hi vyaktyanapekSANAmiti / guNavyakternirAzrayAyA anupalambhAt sA dravyAnvitA, evaM dravyasya nirguNasyA [nupalambhAd guNAnvita] dravyapratipattiriti / dravyaguNAdInAM sAkAGkSatvAt parasparAnvitArthapratipAdanaM tacchabdaistad [d]vAreNa ca jAtInAmapyanvayaH / vyaktInAM hi zabda [t na sAkSAt ] pratipattirapi tu jAtyavagatyA; jAtInAM cAnanvaye tadAkSiptavyaktyanvayaH kathaM syAdityevaM shbdaajjaaterjaatyntraanvitaayaa....| prayogapratipattibhyAmiti / tadvatyeva zabda prayuJjate tameva ca pratipadyanta iti / tatsannivezacikIrSayeti / govyakteryaH [ sannivezaH sa prAdhAnyena ] vivakSitaH govyaktistu sannivezAntaravyavacchedakatveneti [134A] tasyA aGgatA / kalpitAnekabhedavRsIti / bAlAdyavasthA... [a] yavAvayavinoravyatirekakalpanayA vA bahubhedavRttitA / guNazabdopabandheti / guNazabdasya ya upa samIpe bandhaH pra[yogaH ] yathA zaukyamazva iti / bhAvapratyayAntasya zuklazabdasyAzvazabdena sAmAnAdhikaraNyaM nAsti tadvad guNazabdopabandhasya, tena [zuklo guNo']zva iti na sAmAnAdhikaraNyamityarthaH / 1.40 anye pUrvAparIbhUteti / pUrvAvasthAmatikrAnta uttarAM phalotpattikAlabhAvinIma [vasthAmA ]zritaH kramarUpaH sAdhya ucyate / kSaNasamudAyAtmakA ekaphalotpAdakatayA hyadhizrayaNAd yavAdayaH kSaNA ekatve [na yava] zabdavAcyA: / atastasya pAkA - derai kyAdapUrvAparApUrvAparAH sampa[nnA ] iti [ 134B] ....' 'grAmaM gaccha ' ityAdau hi AjJayA preritastatsampattyarthameva pravartamAno dRzyate'taH saiva kAryam / nanu dhAtvarthaM grAmagamanamasau sAdhayituM pravartate tannetyAha- bhAvArthamAtra kAryatvapakSasyAtidaurbalyAt / vakSyamANanItyeti bhAvaH / tatsiddhaye hi puruSaH pravartata iti / yadi hi asau tatsiddhaye na pravartesa kAryameva tanna syAt, ataH 'AtmanaH kAryatAsiddhaye pravartayati' ityarthAt prerakatvam, kAryatvena niyogapratIteH ; niyogo hyAjJArUpaH kAryatvenaiva pratIyate zabdAt / 1 135 - 136 patradvayaM nopalabdham / Page #172 -------------------------------------------------------------------------- ________________ kA0 pR0 303, vi0pR0331 | apare punarabhinavamiti / mImAMsAyAM tRtIyadarzanakartRbhaTTanArAyaNamatopa. nyAsaH / yasmin pratIte sati nirudyogasya sata AtmanaH sodyogatvaM bhavati sa udyogaH / nyAyamaJjarIgranthibhaGgaH apekSaNe'pIti' / buddhInAm / athaikAtmavRttitvaM sambandho buddhInAmiti tanne- ekArthavRttiprAyastviti / gauravaH puruSo hastItyAdibuddhInAmadhye kArtha samavAyAdavAkyArthatve'pi vAkyArthatvaprasakteratiprasaGgaH / tyAha-1 apekSAnuguNeti / yo yamapekSate tena tasya vyatiSaGgaH sambandhaH / padAntaropAttAnIti / ekavAkyatve sati [ 137A] / yathA vAyavyaM zvetamAlabheteti padena .... rupAttaH / vAkyAntaropAttAni 'agnihotraM juhoti' ityetadapekSayA 'dadhnA juhoti' iti vAkyAntareNa daghno vidhAnaM homAnuvAdena, ato'gnihotraM juhotIti homavidhAyakatvAd vAkyAntarametad guNavidhAyakam / prakarapAThalabhyAni vAkyAntaravihitAnuvAdaM vinaiva prayAjAvaghAtAdIni 'samidho yajati' iti 'vIhI navahanti' iti vetyAdibhirvAkyairvihitAni tatprakaraNapaThitatvAt tAnyapyAkAGkSati / [ArAdupakArakANIti ] teSAmapi madhye kAnicidAzad dUre adRSTe - nopakAreNopakurvanti prayAjAdIni / kAnicit sannipatyopakArINi dRSTena tuSakaNavipramokAdilakSaNenopakAreNopakurvantyavaghAtAdIni / kAnicidantikopanipatitAnyapIti / yathA darzapUrNamAsaprakaraNe paripaThitAni pUSAnumantraNAdIni / pUSAdidevatAnAM tatrAsannidhAnAdanupayogAdantike prakaraNe zrutAnyapi parityajyante / kAnicidatidUravartInyapIti / yathA darzapUrNamAsaprakaraNazrutAni pUSAnumantraNAdI [137B] ni dUrastho'pi pauSNazcaruri [va] kAmapadasya ca yogyatvA darzanAdaniSyamANasye etadeva kimarthaM punara .... I paripakvakaSAyaH ka........[138A]ti taduktam - kaSAya mukti... paripakvA vizuddhA rAgA....ma idaM kuryAdidaM kAma....ta evA / jJAtAsvAda iti / saMsva .... sAkSAtkAramutpAdayannAsva.... [134B]riNI sukhaM ca sAdhayatyataH karomi tAmiti / sukhAtmikA nirIhatA karesvitA jihAsitA anAgatArthacipsayA kriyAzritA sukhAtmikA jihA [sitA sukhasya duHkharUpiNI kriyAzritA / nirIhatAM sukhAtmikAM vihAya kimityAdi * | prapaJcavilayanena vA cittavikSobhasya zanairnivartanAd jJAtAsvAdatA[dikra]meNa vA viziSTa siddhiprAdurbhAvAt tatvaM (tvaM ) yathAha - .... 141 1 zlo0vA0 vAkyAdhi020 / 2 zlo0vA0vAkyAdhi0 14 / 3 138 patrasya mahAn aMzo nopalabdhaH / 4 * etaccihAntargataM sarvamaspaSTam / Page #173 -------------------------------------------------------------------------- ________________ 142 bhaTTazrIcakradharapraNItaH [kA pR0303. vi0pR0 331 trailokye sarvabhUtAnAM duSprApaM yadudAhRtam / taccAsya bhavati prApyaM prathamaM yogino balam / / viziSTisiddheH prAdurbhAvAdvA / tathA cAhaniSprapaJcaM manaH kRtvA pratiSThApya ca sarvataH / tAmeva labhate tuSTi yA na zakyA hyato'nyathA // samAhitaH pare tattve kSINakAmo [bhavatyataH] / [sarvataH sukhamanveti rAhuzcandramasaM yathA // ityAdi // tameva paraM puruSArthamiti / apahatapApmatvAdiviziSTAtmasAkSAtkAra eva paraH puruSArthaH / yacchatiH 'paraM jyotirupasampadya svena rUpeNAvatiSThate' iti [chAndogyaupa0 8.12.3] dravyaguNasaMskAreSu vaaririti'| bAdarirAcAryo dravyaguNasaMskAreSu zeSabhAvaM pArArthya mene na yAgaphala[puruSeSu / ] [bI][139A]hyAdi dravyaM kriyAnivartanadvAreNa taccheSam, dravyAvacchedakatvena ca zauklyAdiguNaH kriyAzeSaH avaghAtazca saMskAraH kriyAyogyatAM.... [na hi kriyAyA anyazeSatvam ] na kriyayA'nyat sAdhyate / na hyevaM vaco'sti yAgAt svargaH api tu svargakAmasya yAga iti / tasmiMstu kRte svayameveti bAdaryadhikaraNe bhASyam / svayameva bhavati .... svavAniti nyAyAnna punaretadvAkyazrutasvargakAmapadasAmarthyAditi / svargakAmapadasyAnvayo durupapAda iti vakSyamANAbhiprAyeNAha / dravyANAM karmasaMyoge guNatvenAbhisambandhaH ityAdi pUrvapakSasUtram / dravyANAM siddhirUpANAM karmaNA sAdhyena sambandho yadA tadA guNatvenAGgatvenaiva sambandho dRSTo dravyaM ca svarga iti / kAmanA'pi dravyAharaNAGgatvAditi / .... AhA~ neSyate tat kathamAhata pAryeteti / tena svarge candanAdau yAgArthamAhartu kAmo yasya sa svargakAma iti / athAdRSTenaiva dvAreNeti / yadyapi [prItivacanaH] svargazabdastathApi tadicchA yAgasyAdRSTamupakAraM kariSyati / rathantaraprastAve samudramanodhyAnavat / itthaM ca kriyAsAdhaneti / kriyAyAH sAdhanaM kartAraM ....za[139B]knoti tadetyarthaH / 1 mI0sU0 3.1.3 / 2 zAbarabhA0 3.1.3 / 3 mI0 sU0 6.1.1 / Page #174 -------------------------------------------------------------------------- ________________ kA0pR0306, vi0pR0334] nyAyamaJjarIpranthibhaGgaH 143 svAmI sankarteti / yatastvamasya karmaNaH svAmI tatastvayedaM kAryamityadhikArAvasthottarakAlaM karjavasthAyA ullAsAt / anupAdeyavizeSaNeti / yo hi yAgasAdhanatvenopAdAtuM zakyate tadviziSTaH kartA bhavati / yathA 'abhikrAman juhoti' 'lohitoSNISAH pracaranti' iti / yattu yAgasAdhanatvenopAdAtumAhatuM na zakyate tadviziSTo'dhikArI / yathA yAvajjIvaM juhuyA. diti / na hi jIvana puruSaprayatnena yAgasAdhanatvenopAdAtuM zakyate, svataH siddhaM tu tannimittatvenAdhikAriNaM vizinaSTi / kArakatvAnuguNeti / vizeSaNasambandhe hi viziSTaH kartA bhavati / vizeSaNena sambandha upAdeyatve sati vizeSaNasya bhavati; yato lohitamuSNISamupAdadate'to lohitoSNISA bhavanti / upAdeyatvAbhAvAt tu vizeSaNavizeSyasamba' ndhAbhAvAd viziSTasya karturapyabhAva ityanupAdeyasya vizeSaNasya kAraka[140A]tvAnanuguNyam / adhikRtasya kartRtvamiti / yataH svargakAmo'trAdhikArI ataH svargakAmenedaM kartavyamityadhikArottarakAlamArtha kartRtvam / yadi hyasau na karoti tattadviSayo'syAdhikAro niSphala eva syAt / na krturdhikaarH| svargakAmakartRko yo yAgastatra svargakAma evAdhikRta iti yogyatAlakSaNo'dhikAra ArthaH / tadAha-asau svargakAmakartRko bhavati yadi tatra svargakAmo'dhikriyate / 'tavaitat karma' iti ArthamadhikRtatvamiti / etacca na yuktam / yadi svargakAmasya kartRtvenAnvayaH syAt syAdayaM pakSaH, sa tu na sambhavatIti tAtparyam / karmANyapIti' / jaiminirAcAryaH karmANyapi zeSabhUtAni manyate / ka teSAM zeSatvaM tadAha-phalArthatvAditi / pratyayArthaH kazciditi / yAgaviSayaH prayojakavyApAro bhAvanAkhyaH / sAdhyasAdhanasambandhAparityAgeneti / yajeta yAgena svarga bhAvayet / yato yAgAt svargoM bhavati ato yAgaviziSTAM bhAvanAM kuryAditi / phalaM ca puruSArthatvAt puruSazca karmArthatvAditi jaiminisUtre pUrvasUtradvayAnantarabhAvinI spaSTe / audumbarIti / udumbarAkhyavRkSavizeSaprakRtikA yaSTiryajamAnamAnA yAM spRSTvodgAtA sAmAni gAyati / 1 mI0 sU0 3.1.3.4 / 2 mI0sU0 3.1.3.5 / 3 mI0sU0 3 .1.3.6 / Page #175 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA0pR0306, vi0pR01234 nanu karturavAcyatve tadgatAyAH saGkhyAyAH kathaM vAcyatvaM siddhayati / nAyaM doSaH / kriyAkSepalabhyatvAt kartRmAtrasya, tadgatAnAM tvekatvadvitvAdInAM kriyAkSepalabhyasvAt teSAmeva vAcyatvaM yuktamanenaivAbhiprAyeNAha- alaM cAnayA zAstrAntaragarbhayeti / sAkSAt tatsiddhavedanAt / sAkSAt tadarthavyApAraM vinA / na sA kenaciditi / bhAvArthavadanyotpAdyatvaM kArakavaccAnyotpAdakatvaM tasyA nAstItyarthaH / kintu yadvazAt phalasya janyatAvyapadezo bhAvArthasya ca janakatA sA'sau jnnii| , navibhajya pradarzayituM zakyate iti / prakRtipratyayAbhyAmubhAbhyAmapi prayojakavyApArasyaikasyaivAbhidhAnAt / sa eva samudAyeneti' / ya eva pacatItyAdau pratyayabhAgapratipAdyo vyApAraH sa evobhAbhyAM prakRtipratyayAbhyAM karotItyanena pratipAdyate [141A] / bhavanti kecid bhAvArthA na karmazabdA iti / nanu bhAvazabdena bhAvanA'bhipretA / bhavateya'ntAd bhAvyate'neneti vyutpattyA paravikRtena ca bhAvo bhavanaM bhUtirityAdibhiH sa pratyAyayituM zakyate'ta evamudAhArya bhAvayet kuryAditi / atrAhuH-bhAvazabdastAvad NijantAdbhavateH paravikRte bhAvanAvAcye vA bhavanabhUtizabdau tu prayojya vyApArAMzena kathaJcid bhAvArtho syAtAm / zyenaikatrikAdayaH / zyenaH prasiddhaH, ekatrikeNa yatetyekatrikAlyo yAgavizeSaH ekasyAM tisRSu catasRSu yatra stotrANi kriyante sa ekatrika iti / akarmazabdatvaM caiSAM bhAvo bhavanaM bhUtirityAdInAM karmavizeSavAcakatvA. bhAvAt , niSpAyena rUpeNa bhAvanAyA anbhidhaanaadvaa| zyenAdayastu niSkRSTayAgamAtramAcakSate na bhAvanAmapi, yajisAmAnAdhikaraNyaM teSAmiti / prAbhAkagastu vyAcakSate "karmazabdA ityetadvinA bhAvArthA ityukte bhAvo bhavanamityAdibhyo'pi anyotpAdanamAtrapratipAdakebhyaH kriyApratItiH prasajyeta / bhAvArthA ityetatparihAreNa ca karmazabdA ityukta anyotpAdakatvarahitasAdhyamAtrapratipAdakebhyo[141B]'pi zyenAdizabdebhyaH kriyApratItiprasaGgaH / ubhayoccAraNe tu anyotpAdakatvaM pUrvAparIbhAvasya sAdhyarUpatvaM yebhyo'vagamya[te] tebhyo yajetetyAdibhyaH kriyA pratIyata iti siddhaM bhavati / ekaikapadoccAraNe hi vivakSitArthA'siddhirbhAvo bhavanaM bhUtirityAdinA bhASyakRtA darzitA ca svayaM ca vyAkhyAtam-'yajyAdyarthazcAto'vagamyate bhAvayediti ca"" [zAbarabhA0 2.1.1] iti| 1 mudritanyAyamaJjaryA' tu nopalabhyate / 2 zAbarabhA02.1.1 / Page #176 -------------------------------------------------------------------------- ________________ kA0pU0313, vi0pR0342] nyAyamaJjarIgranthibhaGgaH tasya ca vyatiriktatvaM yAgAdikriyAvyatiriktatvam / aparityaktapUrvAparibhUtasva bhAvaM sAdhyarUpam / bhavatyAdau tahIti / bhavatyAdau hi pratyayena yo bhavati prayojyastavyApAro'bhidhIyate na tu yo bhAvayati tadvayApAra iti / vidhivRttaparyAlocanayeti / apuruSArthasAdhane pravartayato'pi vidhiH pravartakatvavidhiH / puruSArthaH tena sAdhyatvenApekSyamANaH sannihita evApekSyate / tatastadavagateriti / tatastRtIyAntAt / pratyayopasarjanIbhUta iti| "prakRti-pratyayau pratyayA[142A]rtha saha brUte' [ ] iti' pratyayArthasya prAdhAnyAt prakRtyarthasyopasarjanatvam / 'etasyaiva revatISu vAravantIyam' [tANDyabA0 17.7.1] ityatra vAkye revatISu vAravantIyasAmakaraNAkhyetikartavyatopAttA pradhAnaM yajizca / agnyA(gnyanvA)dhAnAdikayeti / 'mamAgne vo vihaveSvastu' [Rgveda 8. 128] ityAdinA mantreNa kriyamANamagnau samidAdhAnama[gnyanvA]dhAnaM darzapUrNamAsayoH prArambhe / atiprasaGgadoSeNeti / ajJAtajJApane hi vidhau 'grAmaM bhavAn lapsyate' ityAdeH sAmudravidyAvyAkhyAnasyApi vidhivaprasaGgAt / zuklo hotetivat / yathatvijAM madhye zuklaguNena hotA lakSyate evaM svargakAmanayA puruSo lakSyata iti / .. yazcaiSaH paryanuyoga iti / 'vAkyAntare samarthe'pi kimartha vidhirAzritaH' [zlo0vA0 autpattikasU0 12] iti bhATTa paryanuyogaM sUcayati / zabdasya ca jJApakatvAditi / cakSurAdIni hyagRhItasaGgatIni pratIti janayanti / ataH tAni kArakANi bIjAdivanna, dhUmAdivajJApakAni, saGgatigrahAnape[142B] kSaNAditi / 1 pratyayArtha saha brataH prakRtipratyayau sadA / tntrvaa0puu0380| 2 yad jJApakaM tat jJApye pratipanna pratibandhameva pratItimutpAdayati yathA dhamAdi, jJApakazca zabda iti / cakSurAdImA tu kArakatvAt yukta svArthasambandhagrahaNAnapekSANAM tadutpAdakatvam / svayaM hi pratIyamAnam apratItArthapratItihetujhapakamucyate / tadrUpatA ca zabdAderevAsti na cakSurAdeH, ataH sa eva pratipanapratibandhaM svArtha gamayati / nyaaykumu0pR0541| Page #177 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [kA pR00314, vi0pR0 343 amidhAbhAvaneti' / yaM kurvannabhidheyapratipatti janayet zabdaH so'bhidhAtmako paapaaro'bhidhaabhaavnaa| abhidhAbhAvanAmityasyottaramardham- 'arthAtmabhAvanA tvanyA sarvAkhyAteSu gamyate' iti / niyojyaviSayasamarpakapadavyApAro nivizata iti / niyojyaviSayapratipAdakatvaM tadvayApAraH / itikartavyatAMza iti / yAvad hyarthavAdAH svArthapratipAdanalakSaNe vyApAre [na] pravartante tAvacchUtamAtrebhyastebhyaH pravRttyabhAva iti / na ca vidhervAkyArthAnanvaya iti / vAkyArthena bhAvanayA, sAdhya sAdhanamitikartavyatA ca sambadhyate / na caivaMrUpatA vidherastIti / _ 'svavyApAre hi puruSaH' ityasyottaramardham- 'preSyastasya ca kiMkarmabhAvanA. (nAs)sa(za)trayAtmikA / ' kiMkarmakaH svavyApAra iti / svacchaiva bhAvanA vidhinA spRzyate, kuryAditi / arthasAmarthya]gamya miti / yathA 'suveNAvadyati' ityavadAnaM suveNa kriyamANaM dravyANAmeva kriyate na mAMsAdInAm , tena teSAM skhaNDanasya kartumazakyatvAt / padArthAhitasaMskAreti / padArthAhitAnAM saMskArANAM yazcitro nAnArUpaH saGghAtastajjayA / yastu vyApAra preSa[143A]rUpa iti prernnaaruupH| 'vA'zabdaH samuccaye / arthAsaMsparzIti / anutpannatvenAsatsamatvAd vyApArasya tadviSayatve zabdasyArthAsaMsparzitvam / satyapi govRndArakatva iti / prazasto gaurgovRndArakaH yathA govRndArako'pi vRSabho nAsA bhAramudvoDhumalam / evaM vAkSaryAyatvAd gozabdasya liGapi gauH, pramANAntarAnavagamyamAnArthapratipAdakatvAt prazastasvabhAvataH so'pi govRndArakaH / viSayasamarpaNeneti / preraNA hi preyaM viSayaM vA'pekSata ityapekSitasamarpaNAd guNatvam / preSyate tu sa i yanena preSasyAnapahnavanIyatAmAha / __ nimantraNAdiSviti / yasyAkaraNAt pratyavAyastatra niyojanaM nimantraNam / yasya tvakaraNe'pi pratyavAyo nAsti tatra niyojanamAmantraNamiti / AdigrahaNAt saMskArapUrvakaM yatra niyojanaM tatrAdhyeSaNam / 1 tantravA02.1.1 / 2 tantravA0 2.1.1 / 3 mudrite tu tantravArtike-'preSestasya svarUpaM ca bhAvanAM'zatrayAtmikA' iti pATho vartate / 1 pralokavA vAkyAdhi0 331 / Page #178 -------------------------------------------------------------------------- ________________ kA pR0321 vi0pR0350] nyAyamaJjarIgranthimanaH 147 sama-hIna-jyAya iti / yatra samaH preryate tatrAbhyanujJAH yatra hInaH tatra preSaNam, yatra jyAyAMstatrAdhyeSaNamiti / vidhizabdanirdiSTaM preSaNaM hInaviSayam, nimantraNAdayastu yathAsambhavaM sama-jyAyoviSayAH nya[143 ]kArapUrvaM teSvapravartanAditi / pravRttakriyAviSaya iti / pravRttakriyaH sambhAvitakriyo vA yatra prayujyate tatra NicaH prayogaH, yatra tu kriyAsambandho'bhUtapUrva eva jJApyate akArakasyApi kartRtAsambandho'vabodhyate tatra loT / yaduktam dravyamAtrasya tu preSe pRcchayAderloDa vidhIyate / sakriyasya prayogastu yadA sa viSayo nnicH|| iti ||[vaakyp0 3.7.126] 'pRcchatu mA bhavAn' ityAdau yo loT sa dravyamAtrasyAkarturapi praiSe kartRtvajJApane sakriyasya pravRttakriyasya sambhAvitakriyasya cetyarthaH / pravartitasya svakAryadarzana miti / vidhirapuruSArthe na pravartayati, pravartanAvyAghAtAt , pravartitazceda vidhinA'vazyaM sAdhyena phalena bhAvyamiti / na hi yajamAna eva, yAgakriyAyAM pravartita eva / kasmiMzcidAtmAkUte 'upAdeyametanmayA' ityevaMrUpe / nanu kuryAdityatra yaH pratibhAti sa niyogaH ityuktaM tatko'sau pratibhAti ? iti vaktavyamityAzaGkyAha-kuryAdityasyArtha iti / anenaitat pratipAdayati loke vede vA niyogaH zabdollekharahitAyAM pratItau na prathata iti / ya[144A]thA tu yajetetyAdibhya iti / tebhyo yudbhavadavasthaH preraNArUpaH kAryarUpo vA niyogaH pratIyate niyogazabdAt tu svarUpamAtreNa / vyavahAramAtrametaditi / guroniyogastvayA kArya ityAdAvavazyavyavahatavyasya niyogasya kenacicchabdena niyogAdinA sUcanaM vyavahAramAtram / sa eva ca dharmaH zreyaskarasya dharmatvAt , tadanuSThAnAcca zreyo'vApteH / sukhaidhitH| sukhena vRddhi prApto'kRtagurUpAsanAdiklezaH / preraNAbhimAyeNeti' / yadA rAjAjJayA preritaH karomIti vivakSA tadA tRtIyAprayogaH karaNaM tu tasyA eva, tAtparyataH puruSasya tatra pravRtteH / anubandhadvayAvacchinna iti / anubadhyate'nyato'vacchidya svAtmanyeva vyavasthitaH pratIti prApyate yenAsau viSayAnubandhaH; yena vA'nuSThAtrantarAvacchedena niyatAnuSThAtRkatvenAvasthApyate'sau vidhyanubandho'dhikArAnubandhaH / 1 mudritanyAyamajA tu 'preSaNa'' iti pAThaH / Page #179 -------------------------------------------------------------------------- ________________ 248 bhaTTazrIcakradharapraNItaH kA0pR0321, vi0pR0350 tasya lipsArthalakSaNeti sUtrapratIkaH / 'yasmin prItiH puruSasya tasya lipsArthalakSaNA'vibhaktatvAt' iti sUtram [mau0sU0 4.1.2] yasmin kRte puruSasya prItirutpadyate tasya la[144B]ndhumicchA tatra pravRttiparyantA prItilakSaNA phalanibandhanaiva na vaidhI / nanvastu tatra tatra viSaye prItinibandhanA lipsA, pravRttiH katham ? ityAha-'avibhakkatvAt' iti / prItyA puruSArthena tatsAdhanatvAt, viSayasyAvibhaktatvAd avibhAgena vyavasthitatvAt puruSArthateva, ataH puruSArthanibandhanaiva tatrApi pravR. ttirityarthaH / zatru vaidikenopAyeneti / yathA 'zayAnA bhuJjate yavanAH' ityatra siddhaM zayanaM bhujikriyAlakSaNatvena pratipAdyate evaM prAgutpannA'bhicArecchA'dhikAraM prati lkssnntvenopaattaa| ___ataH zyenAderadharmatvAditi / arthapade hyakriyamANe codanAlakSaNatvena zyenAderapi dharmatvaM prApnotyanarthasya pratyavAyahetoH, tannivRttyarthamarthagrahaNam' / kratvarthoM hi zAstrAdavagamyate nAnyatheti [zAbarabhA0 4.1.2] bhASyam / kratave'rthaH kratvarthaH kratUpakAraka itikartavyatAbhAgaH / sa zAstrAdavagamyate kartavyatvena / nanu yathA phalasAdhanasya karaNatvAt tatra lipsAnibandhanA pravRttiH, evamitikartavyatAMza. syApi karaNopakAradvAreNa phalasAdha[145A]natvamastIti tatra lipsAtaH pravRttiH kimiti na bhavet ? ityAzaGkyAha-itikartavyatAMzastviti / "phalasiddhimavAntarIkurvanniyogaM sAdhayatyatastasya phalena sambandhaH, netikartavyatAyAH" ityeke / anye tu "prayogakAle karaNasyetikartavyatApekSaNam, na prtipttikaale| adhikArAvasthAyAM hi karaNasyaiva phalasiddhAvupAyatAvagamaH, prayujyamAnasta(stu) zuddho'nupakRtaH phalasiddhaye na .prabhavatIti prayogakAle pravRttasyetikartavyatApekSaNaM na prathamataH / phalArthitayA na tatra karaNa iva pravRttiH" ityAhuH / sAmAnyazAstra ceti / yathA 'yajjuhvati tadAhavanIyaH' iti sAmAnyazAstraM sarvahomAdhikaraNatvenAhavanIyasya prApakaM 'pade juhoti' ityAdi vizeSavidhiparihAreNAvatiSThate / tathA 'na hiMsyAt' hiMsA na kAryeti sAmAnyam , 'agnISomIyapazuhiMsA kAryA' ityetadvayatirekeNa pravartate / __ pazupuroDAzeti / a[145B]gnISomIye pazo pazupuroDAza aamnaatH| 'agnISomIyasya vapayA pracaryAgnISomIyamekAdazakapAlaM pazupuroDAzaM nirvapati' iti / tasya prakRtivadbhAvAt prAptAnAM prayAjAdInAmaGgAnAM kiM pRthak prayojakatvamuta pazuprayuktaireva 1. ko'rthaH ? yo niHzreyasAya jyotissttomaadiH| ko'narthaH ? yaH pratyavAyAya zyeno vajram / iSurityevamAdiH / tatrAnoM dharma uko mA bhUdityarthagrahaNam / zAbarabhA0 01.1.2 / Page #180 -------------------------------------------------------------------------- ________________ kA0pR0 324, vi0 pR0 353 ] prayAjAdibhistasyApyupakAra iti ? tatra pRthak prayoktRtvamAzaGkya pazutantramadhye puroDAzasya vidhAnAt pazau kRnAni tasyApyupakurvantyatastatra kRtaireva pazupuroDAzayA tasyopakArasiddherna pRthak prayojakatvakalpanayA; yathA prAsAdakRtaH pradIpo rAjamArge'pyupakarotIti na tatra pRthak prayujyate / bhavanmate vidheH prayoktRtvAnapAyAditi / bhavacchabdena umbe nirdizati / tasya sarvAvasthasya vidheH prayoktRtvAnapAya iti hi pakSaH / nyAyamaJjarIgranthibhaGgaH satyam, adhikArAvasthAyAM prayoktRtvamanapetaM viSayaviSayaM tu tat na phalaviSayamityataH phalasyAvidhispRSTatvAt tatra niSedhazAstrasya pravRtteranarthatvamiti 'nanu na vidhiH phale niyojyam' ityAdinA''ha / yadyupAye na pravartayet tarhyadhikAravidheH ko [ 146A] vyApAra ityAzaGkayAha- upAyAnabhijJasyeti / yAvadaprAptamiti / yathA nAtmasampataye vidhirdravyArjana prayuGkte, jIvanaprayuktatvAt tasyeti / na phalAkAGkSIti niyojyaviSayasamarpakapadadvayAdeva nirAkAGkSasya tasya pratIteH / niSedhyAd viSayAdeveti / yadvanyAt tanna / ina [napra ] vRtto na hanyAdi tyarthaH / 149 naJarthastAvaditi / pUrvAparIbhUtasya sAdhyasya sAdhako hi hantirna naJ, tasya svataH siddhatvAt jIvataH prayatnamAtrasyAva [zyaMbhA] vitvAt / pramANAMze [naJ] nivisa (za) te nivRttijJApakatvena / anvitAbhidhAneneti / prakRtyarthasamabhivyAhRtasya vidheravagamAt / vidheH svarUpanAza iti / 'kuryAt' iti hi vidhirnA sambandhe Mca 'na kuryAt' iti syAt / homasya vacanAntareti / 'agnihotraM juhoti' ityanena vacanena / na pramANata iti / juhoteH parasyA vidhivibhakteH zravaNAt / vibhaktyarthena naM saMbhatsyata iti' / nanve [vaM? ] vidheH svarUpanAza iti coditam netyAha zuddhasyeti / niradhikArasya ca viveriti / vidhehiM vidhitvaM pravartakatvaM [pravartya ] ca vinA kaM pravartayediti / yathA [146B] coktam- 'na hyanuddizya devadattaM yajJadattaM vA liDA (GA ) - dayaH prayujyante' iti [ ] / 'avibhAgAcca zeSasya sarvAn prati aviziSTatvAt' iti sUtram [mI0 sU0 3.5.4.17 ] / sa phalatayA kalpyamAnaH svarga eva kalpyo niratizayaprItirUpatvAt tasya, tAdRzyAstu prIteH sarvairabhyarthyamAnatvAt / [coda ] nAzeSabhAvena / vizvajitA yajeteti codanAyA ekadezatvena / " zrutyekadezaH saH" iti sUtrapratIkam / "api vA''mnAnasAmarthyAccodanA'rthena gamyetArthAnAM hyArthavattvena vacanAni 1 prantherbhaGgo nopalabdhaH / Page #181 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0 pR03240 vi0 pR0 354 pratIyante'rthe[to hya]samarthAnAmAnantarye'pyasambandhastasmAcchratyekadezaH saH" iti sUtram [mii0suu04.3.11]| api veti pakSavyAvRttiH, arthena prayogada (vi.) dhAnena 'vizva - jitA yajeta' ityAdinA phalacodanA gamyeta / kutaH ! prayogavacanasyAssmnAnasAmarthyAt / phalacodanAM (naM) phalavacanaM vinA tasyA''mnAnaM nirarthakaM syAt / nanu zrUya. mANasyAbhAvAd adhyAhAryaM tatH netyAha - " arthAnAM prayogavacanAnAm arthavattvena hetunA vyavahitAnyapi pratIyante sambadhyante phalavacanAni / arthato hyasamarthAnAmAnantarye'pyasambandhaH / 150 api (itaH ) pazyAmi ( zyasi ) dhAvantaM dUre pA ( jA ) taM vanaspatim / [147A] bravImi vizAlAkSi yAhi rakSa ( yA pinakSi ) jaradravam / / ' itivat || tasmAcchrutyekadeza eva phalavacanazabdo vyavahitazruto'pIha sambadhyate / 'vasantAya kapiJjalAn' [mai0 saM03.14.1] ityatra 'Alabheta' itivat / tadiyamadhikArAnubandhe / pre vinA vidheH prerakatvAsiddherbahiH siddhezcAnuSThAtAramadhikAriNaM vinA asambhavAt, adhikAriNameva prathamaM vidhirapekSate, na phalam; phalaM vinApi nityAdhikAre yAvaz2ovAdau vidherAkAGkSAnivRtterbahiH siddherlAbhAcca / tadanupravezeneti / kiMviSayaM niyogaM kuryAditi tadviSayA (yama) vacchedakaM kurvan / tadapi na siddhamiti / na hi siddhaphalamuddizya kazcit pravartate yaccoddizya pravartate tat pradhAnaM sAdhyaM cet tarhi tatsAdhyatA niyogAdhInA; svargakAmasya hi niyogaH svargasya hi sAdhyatAmanApAdayannananuSTheya eva syAditi / caturavastha ucyate / catasRSvavasthAsvekatayA pratyabhijJAnAt / yathA grAmaM gacchedazvena gaccheddhanakAmo gacchet tasmAd evaM gacchediti na bhinnA vidhayaH pratIyante'pi tu eka eva / adhikAravidhere [147B]tra vyApAravizeSa iti / yata evaMbhUtena yajinaivamitikartavyatAkena caitat phalaM janyate'taH tatphalakA [me ] nA'yaM mayA evamanuSTheyam ityadhi - * kAravidherava parispandaH / itthaMrUpaH prayogavidhi rityucyate / etasyaiva revatIvati / etaddhyapUrvaM karma codyate, vacanAntareNa tasyAprati 1 60 zAbarabhA0hu pa0 4.3.5 ( pR0 1254) / 2. karma anya phalasvAmyavabodhako vidhiradhikAravidhiH / arthasaM0 pR0 72 / 3 ata evAGgAnAM kamabodhako vidhiH prayogavidhirityapilakSaNam / tatra kramo nAma vitativizeSaH, paurvAparyaMrUpo vA / arthasaM0 pR057 / Page #182 -------------------------------------------------------------------------- ________________ kA0pR0 325, vi010354 ] nyAyamaJjarIgranthimanaH pAdanAt , ato'yamevotpattividhiH' / revatISu vAravantIyAkhyaguNavidhAnAcca viniyogavidhitvam , pazukAmapadasambandhAccAdhikAravidhitvam / adhikAravidhitvAcca prAguktapra. yogavidhitvamiti / ___ [mANavakasthasyeti] "aSTavarSe brAhmaNamupanayIta" ityAcAryakaraNavidhiH, AcAryakaraNe AtmanepadavidhAnAt / tatra ca na kaTaM kuTayaM DyaM.) vA kArayituM samIpaM nIyate mANavakaH api tvadhyApayitumityayamevAdhyApanavidhitiH / sa cAdhyApanasiddhayA svasiddhiM pazyannadhyApanamAkSipan yena vinA'dhyApanaM na siddhayati tadapyAkSipatIti mANavakAdhyayanamaviniyuktamapyAkSipati / kacidanyAkSipte vastunIti / jyotiSTome aruNayaikahAyanyA somaM krINAtIti zrutam / tathA 'SaT padAnyanuniSkAmati saptamaM padamabhigRhNAti[148A] / atha yarhi havirdhAne pravartayeyustarhi tenAkSamupAGgyAt' iti; SaTpadAni yadA'sau gauH somakrayArtha nIyamAnA'nuniSkrAntA bhavati tadA saptamapadAtpAMsuM gRhNIyAt / yahi yadA Rtvijo havirdhAne havirdhAnazakaTe pravartayeyustadA'nena pAMsunA zakaTAkSamaJjyAt mrakSaye. dityarthaH / tatra kiM krayArtha padapAMsugrahaNArtha caikahAyanyAnayanamuta krayArthameveti[saMzayaH] tatrobhayArthatAmAzaya krayArthamevAnayanaM sthApitam / na hi viziSTaM dezamanItayA somakrayaH kartuM zakyata iti nIyamAnAyAM cAvazyaMbhAvi saptamaM padamiti nAnyAkSepaH / grAhaka iti vidhirucyata iti / yad yat prakaraNe paThitaM tat tadavizeSeNa 'khale kapota'nyAyenAtmIyatvena svIkarotyatazca 'madIyastvam' ityanena rUpeNa gRhNan grAhaka ityucyate / tenAgRhItasya dvAdazopasadAderiti / dvAdazopasattA'hInasyeti jyotiSTome zrUyate / tatra yadyapyetat prakaraNe zrutam tathApi timra upasado bhavantIti vacanAntareNopasa. strayaprAcyA nirAkAGkSIkRto na dvAdazopasattAM [148B]prakaraNazratAmapyapekSate / yadi hi tasyApekSA syAt tadA hInazabdo dvAdazAhe [prasiddho]pi na hIyate dakSiNayetyahIna iti kathazcit jyotiSTomavAcakatvena parikalpyavAkyasamanvayaH kriyate iti / ata eveti niyogenAgRhItatvAd dvAdazopasadAderniyogApekSAyA abhAvAt sadapi zrutyAdipramANaSaTkamadhyaparipaThitaM prakarA(karaNA)khyaM pramANaM na viniyogakalpanAyAM kSamamiti / vistaratazcaitat prathamAhnike vyAkhyAtamiti / 1 karmasvarUpamAtrabodhako vidhirutpattividhiH / arthasaM0 pR.20 / 2 aGgapradhAnasambandhabodhako vidhirviniyogavidhiH / arthasaM0 pR022 / 3 dra0 nyAyaratnamAlAyA nAyakaratnavyAkhyA pR0 2-16 / Page #183 -------------------------------------------------------------------------- ________________ 152 bhaTTazrIcakradharapraNataH [kA0pR0325, vi0pR0354 upAdAnaM zeSIkurvanniti / 'pazunA yajeta' iti viniyuktasya pazorupAdIyamAnasya niyoga ekatvasaGkhyAM zeSIkurvan / nanu niyogaH kiM karoti ? vibhaktireva yathA prAtipadikArthasya zeSatAmAha tathA svArthasyApi vadiSyati, netyAha-vibhaktathA hIti / ekenetyazravaNAditi / yathA pazuneti pazvarthasya karaNatvaM pratIyate na tathaikatvasya, ekeneti nirdezAbhAvAdityarthaH / na saG[149A]khyArahitastatropAdAtuM zakyata iti / aparicchinnasyopAdAnAsambhavAdavazyameko dvau bahavo vopAdIyante iti / tasya dvAdazalakSaNyAM tattadrUpaM prkaashitmiti| kiM kiM prakAzitamityAkAGkSAnivRttyartha diGmAtramucyate / pramANalakSaNe tAvat tasya niyogasya svAtantryapratipattyartha vedasya nityatvena prAmANyaM pratipAditam , arthavAdasmRtyAdinAmadheyAdidvArAyAtamaprAmANyaM sarvaprakAraM parihRtam / tathA hi nityatvena pramANAd vedAd yo'vagato niyogaH sa na laukikaH 'harItakI bhakSayed virekakAmaH' iti niyogavad viniyoganiSThaH, api tu svatantra eveti tatra sAdhitam / dvitIyAdhyAye bhedalakSaNe ca ka tasya prAdhAnyaM kAprAdhAnyaM kAbhedaH ka vA bhedaH kAni ca tasya bhedakAni pramANAnIti cintitam / tathA hyAgneyo'STAkapAlo bhavatItyAdau prAdhAnyam / samidho yajatItyAdau tvaprAdhAnyam / Agneyo'STAkapAlo bhavati, samidho yajatotyAdau ca bhedaH / Agneyo'STAkapAlaH, vrIhInavahantItyAdau tvabhedaH, ubhayatraikasya niyogasya sAdhyatvAt / tathA yata dadyAjjuhuyAdityAdau zabdAntarakRto bheda ityAdi / tRtIye zeSalakSaNe zrutyAdipramANaSaTkena yaH padArthAnAM viniyogaH parAGgatya(tva,lakSaNaH pratipAditastasya parasparAnvayarUpasvarUpatiraskAreNa yo'yamatyantaM pArArthyalakSaNaH[aidama-] \nAnuSThAnaparyanto vizeSastatra niyogasyaiva vyApAraH, mataH eva 'niyogamoM viniyogaH' ityAdhuktam / ato yo madIyo mamopakArI sa bhavadbhiH zrutyAdibhiH pramANairedamarthyadvAreNa mayi samaryo nAnya iti tatra cintitam / zrutyAdipramANasvarUpaM ca prathamAlike darzitam / caturthe tu prayuktilakSaNe yatra zratyAdIni viniyojakatAM nAsAdayanti tatra pazvekatvAdI niyogasyaivaupAdAnika viniyojakatvaM sarvadharmANAM ca kacit puruSArthadvAreNa tasya prayojakatvaM yathA godohanAdeH, kacit kratvarthatvena yathA camasAdeH / evaM sarvadharmAstatprayuktA eveti / yathA grAhakAkhyo yo'sau [150A] niyogasya vyApAro yena parigRhItAn dharmAn zrutyAdIni viniyuJjata ityAdi cintitam / paJcame tu "prayogaparyante niyogavyApAre sthite sati padArthAH kathamanuSTheyAH bahutvAt padArthAnAm ekatvAt karturyugapadanuSThAnAsambhavAt avazyaM krama Page #184 -------------------------------------------------------------------------- ________________ kA0pR0327, vi0pR0356] nyAyamaJjarIgranthibhaGgaH AzrayitavyaH; tatra prayuktiparyante niyogavyApAre sati kramasyAvasarAt / upAdAnAtmanA vyApAreNa kramasyAkSepastAvannAsti, na ca kramaM vinA gatirasti / tatrAdhvaryuguhapatiM dIkSayitvA brahmANaM dIkSayatItyAdau kaH krama AzrIyatAmiti cintAyAM prayoga AzubhAvAd yasya kasyacit kramasyAniyamenAzrayaNe prApte zrutyarthapAThAdipramANaSaTkAvagamyamAnakramaparityAge kAraNAbhAvAdupAdAnAtmakavyApArAbhAve'pyavagamyamAnaM zrutvAdibhiH kramaM na parityajati niyogaH" iti cintitam / SaSThe tu kramaparyante zAstrArthe sthite sati kastasyAnuSThAteti sthApyate / tathA hyavagate'pi kramaparyante viSaye zAstrAnniyogo'nuSThAtAraM vinA'navagatatulya iti svargakAmo yajetetyAdau svargakAmAdipadAni [150B] kartRtayA samanvayAdavacchidyAdhikAritayA samanuyanti niyogena svarUpasiddhayarthamAtmana ityevaM niyogasya rUpaM cintitam / ayaM tAvadupadezaSaTkaH, atidezaSaTka idAnI cintyate / tatra saptame sAmAnyAtidezalakSaNe "ye yasya niyogasya prakaraNe dharmAH zrutAste tasyaiva, apUrvaprayuktatvAd dharmANAm / ataH 'aindrAgnamekAdazakapAlaM nirvaped brahmavarcasakAmaH' ityAdInAmaindrAgnaprabhRtInAmaupadezikI dharmaprAptinAsti, tat kiM teSAmadharmAH kartavyAH ? athAdharmakA eva ta iti vicAryopakArApekSI niyogastatrApi prakRtivad dharmAnAkSipati" iti niyogavRttaM cintitam / aSTame tu vizeSAtideze ke dharmAH kasya kartavyA iti vicAraH / tathAhi tejasvitAsAmAnyAdAgneyadharmAnAkSipati sauryacaruniyogaH, na dadhipayaAdidharmAniti niyogarUpaM cintitaM tatra / navame tUhalakSaNe kathaM te dharmAH prayoktavyAH, kiM yathAzrutA yathA(tho)pakArA ve]ti tatropakAradvAreNa dharmANAmAkSepAd yathopakartuM zaknuvanti tathA prayojyA yathA 'agnaye tvA juSTaM nirvapAmi' iti mantraH sUryAya [151A] .................. ....nvayo'nyathA na bhavatIti ced yathA 'dravyaguNasaMskAreSu bAdariH' mI0 sU0 3.1.3] ityetadvyAkhyAnAvasare kriyAvAkyArthapakSe samanvayaH pratipAditastathA bhavidhyati, tadAha-anyathA vyAkhyAyatAmiti / nanvadhikAripadametat kathamanyathA vyAkhyAne niyogasyAdhikArAnubandhApekSiNo nirvAha ityAha-adhikArAnubandhAbhidhAna iti / nirvizeSaNaH puruSo'dhikArI na bhavati, prAguktanItyA tu svargecchA kathamapi puruSaM vizekSyati iti bhavati svargasyAphalatve'pyadhikArAnubandhalAbha iti / ___ AkSepakatvAt tu tasyeti / yaH svargakAmaH sa kathaM svargasiddhimapazyan pravateteti niyogaH phalamAkSipati / kuta etallabhyata iti cet tadAha--prayoktRtvaM 1 patra 151ba-152a gatAnyakSarANyavAcyAni / Page #185 -------------------------------------------------------------------------- ________________ 154 bhaTTazrIcakradharapraNItaH [ kApR0327, vi0pR0356 hi tasyeti / kAryatvAddhyasau svAtmanaH kAryatAnirvAhAya sarvaM prayukta iti bhAvaH / yadyevaM bhAvArtha eva sAdhya iti / tasyaiva siddhayA phalasiddheH / kiJca, anvitAbhidhAneneti / prakRtyarthAnuraktasya sarvadA padAt pratIteH, nirviSayasya ca pratItivadanuSThAnAsiddherato viSaya eva 'yata etadviSayo niyogo'to'hamamuM niyogametena [152B]karaNabhUtena sAdhayAmi' iti taM prati karaNIbhavatIti tasyai bhAvArthaniSpAdyatA / samatvaM ca dvayorbhavediti / samatve caikasmin vAkyArthe guNapradhAnAbhAvAdananvayaH / . niyogazca zabdaikagocaratvAnmA darzIti / yaduktaM kuryAdityasyArthaH kuryAdityanenaiva zabdena pratipAdya iti / tadviSayAyA lipsAyA anupapatteriti / tadviSayAyAH bhAvArthaviSayAyAH / puruSArthasAdhane hi lipsAtaH pravRttirbhavati / niyogasya cApuruSArthatvAt tatsAdhanamapuruSArthasAdhanam / / zyenAdInAmadharmatvamiti / evaM hi zyenAdInAmapi niyogasAdhanatvAdapuruSArthasAdhanatvena na lipsAtaH pravRttiH syAt / siddhamityativismaya iti / zAbdasiddhayabhiprAyeNoktam / zabdavRttena phalamapIti / yathA kasyacidamAtyasya 'rAjJA'sau te grAmo dattaH' iti yadaivAbhihitaM tadaiva tasya sAdhyasiddhayA'sau grAmaH siddhaH, kAlAntare tu gatvA svIkArAdinA''nubhAvikI siddhirbhAvinIti / sa hi preraNAtmaka iti / yadaiva hi prerito'hamiti pratipattirupajAyate tadai[153A]va tasya sattvam; yadA vA sAdhyametaditi tadviSayA pravRttistadA tasya sAdhyatayA sattvam / niyojyazcANDAlasparzanenevetyanena ekAdazAdyapUrvapakSoktaM nimittaparatvaM svargakAmAdipadAnAM pradarzayati / yathecchato'nicchato vA cANDAlasparze jAte snAne'dhikArastathA svarga prati ya icchAM karoti tasya yAge'dhikAra iti / nanu ca svargakAmo'treti / anena svargasya prItirUpatvAt , prItezca bhAvyatvenaivAnvayo yukta iti pUrva sthApitaM tadeva sUcitam , cANDAlasparze snAyAdityatrecchA na zrutA, iha tu sA zrutA, ato'tra sAdhyatvenaivAnvayo yukta iti yAvat / . bhavejjIvanavAniva / asAdhye'pi svavizeSaNe / nitye'pi phalavAdibhiriti / pratyavAyaparihAraM ye phalamicchanti / . 1 ekAdazAdhyAyasya prathamapAde pUrvapakSatvenoktamityarthaH / Page #186 -------------------------------------------------------------------------- ________________ kA0pR0331, vi0 pR0 361] nyAyamaJjarIgranthibhaGgaH 155 ghRtakulyA asya bhavantItyAdivaditi / yathA 'svAdhyAyo'dhyetavyaH' ityasya dRSTenArthAvabodhalakSaNena phalena phalavattvAda vidheH "yaha co'dhIte ghRtakulyA bhavanti" ityevamAdInAmarthavAdamAtratayaivAnvayaH, na punaH phalatayA vidhistAnyapekSate / azruto'pi cAsAvavabodhAdiH / upAttadu [153B]ritakSaya eveti / pratyavAyasya parihAro'nutpattiH prAgabhAvastasya nityatvAt sAdhyatvAnupapattiH, ata upAttaduritakSayo nityAnAM phalamiti kecit / anye tUbhayameva phalamiti / apare tu yeSAmakaraNe pratyavAyaH zrUyate teSAM karaNAt pratyavAyaparihAraH, yeSAM tvakaraNAt pratyavAyazrutirnAsti teSAM karaNAdupAttaduritakSayaH phalamityAhuH / upAttasya saJcitasya duritasya kSayaH pradhvaMsaH / itarathA hIti / brahmahatyAderaniSTasAdhanatvAda [na] bhyupagamena / "ko'rthaH ? yo'bhyudayAya jyotiSTomAdiH, ko'narthaH ? yaH pratyavAyAya zyeno vajra iSurityevamAdi:' [zAbarabhA0 1.1.2] iti yo'rthAnarthavivekaH / brahmahatyAdeH sAkSAddhiMsArUpasya / zyenavajrAdeH phaladvAreNa, na sAkSAt / ata eva kAmyAnAM karmaNAmiti / yata eva sakalAGgopabRMhitasvarUpo bhAvArthaH kAmyamAnopAyatAM pratipadyate sarveSAmaGgAnAmupasaMhAreNAnuSThAnasampattyA / viniyogapara eva syAditi / viniyoga aidamarthyam, yajJAt svargo bhavatI tyAdi / phalataH kila kathyata iti / na sAkSAt prerakatva [ 154A ] yogena tvayApi / tat sarvatra vaidhyeva pravRttiriti tAtparyam / svargArthI tu vidhitaH pravartate eva, apravartamAno na svargArthI syAditi bhAvaH / nAnyA kAcit preraNA''kUtavizeSaH 'pravartitavyaM mayA'tra' ityAdikaH / smaraNAdabhilASeNetyasya pUrvamardham - "taddRSTAveva dRSTeSu saMvitsAmarthyabhAvinaH" iti [ pramANavA0 bhA0 2.4.183] / ananuvidheyavacanAditi / yasminnArAdhite kAryaM kiJcit sidhyati so'nu vidheyaH / vedArthaprayoktrAzayAnavadhAraNAditi / nityatve tadAzayAbhAvAdanavadhAraNam, anityatve tu jyotiSTomAdikarmAnuSThAnaM lokaH kurutAmityevaMrUpastasyAzayaH / yadi na kurute tadasAvAjJAbhaGgAt svAmivat kupyatIti nAvadhAryate / Page #187 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0331, viSpR0 361 tacca na pRthagabhidhAtuM yuktamiti / bhAvanaivAvagamyamAnA svasAmarthyavazAd yAgasya zreyassAdhanatvaM vinA nAvagamyate'to bhAvanAzabdAdaMzatrayAtmakatatsvarUpavat phalasAdhanatvamapyaMzagataM samadhigatamevetyavyabhicaritatadrUpatvAd bhAvanAyAH pRthakchabdAntareNAbhidhAnaM tasyAyuktam, gatArthatvAt ; na cAMzatrayAtmikAyAstasyA ekAMzagatena zreyassAdhanatvena vyapa[154B]dezo yuktaH / yadi hi tadapekSayA zreyaHsAdhanatvam, tatphalApekSayA na zreyassAdhanatvam api tasya phalasya svayaM zreyorUpatvena zreyaHsAdhanatvAbhAvAditi / kathyamAno hi pRthagdharmaH sa vaktuM yukto yo'zatrayasAdhAraNaH / na ca zreyaHsAdhanatvamaMzayasAdhAraNamiti bhAvaH / tairiti mANDanAn nirdizati / na cAMzadvayAvacchinnasyeti aMzadvayaM karaNetikartavyatAkhyam / anutpannasya phalAMzApekSayA aparipUrNasya / [tAdrUpayeti] tAdrUpyaM zreyaHsAdhanatvam / zreyassAdhanatvaM hi bhAvanAyAH sAmAnyam, na bhAvanaikadezasya / anyathA hi bhAvanAyAH zreyaHsAdhanatvam' iti vyapadezo na syAt / pratyakSAdisamAnatvAditi / yathA pratyakSaM vastu darzayati, kevalaM yastu tatrArthI sa pravartate / evaM vidhiH phalaM pradarzayati, phalArthinastu tatra pravRttiriti / vytissktto'vgteriti'| prAbhAkaravaco jJApakatvenAha / vyatiSaktebhyaH sambaddhebhyaH padArthebhyo vyatiSaGgaH sambandho'vagamyate / na yasati sambandhe sambaddhapadArthapratItirityArthI sambandhapratItiH / prAdhAnyameva hi tathA sati na syAditi / na hi pradhAnAnAM parasparasambandro(ndho) bhavati parasparasambaddhapadArthapratipAdakaM ca vAkyam , ataH sambandhabalAt sarveSAM prAdhAnyAbhAvaH / dravyasya cikIrSaka(rSita ?)tvena dravyasaMskArakatvena / zuklaguNasaMspRSTa iti / yadi hyanyavyavacchedastasya nAsti tadA zuklenaiva guNena saMsargo na syAdityArtho'sauM / kacit prakaraNAgatam / phalavatprakaraNe samAmnAnAt prayAjAdiSviva / kacidAlocanAlabhyaM vizvajidAdAviva / nityaistu(tyeSuH) vidhisvarUpaparyAlocanAlabhyam / athavA phalameva vAkyArtho na saMsarga iti 'prAdhAnyayogAdathavA phalasya' ityAdinAha / na tu zabdasya viSaya iti / artho hi tasya viSayaH / 1 bRhatI 1.1.7 pR0386 / 2 dra. zAbarabhA 1. 1. 7. 24, tantravA0 2.1.14.46 / Page #188 -------------------------------------------------------------------------- ________________ kA0pR0336, vi0pR0366] nyAyamaJjarogranthibhaGgaH 157 nAnA prakArakAryotpAda iti / nAnAprakArANi palAyanasaMrambhAdIni kAryANi bAhyasyArthasyaikAkAratve'pi bhavantIti bAhyArthAnapekSA, svavAsanAnusAreNa pramAtRNAM vAkyAdupajAyamAnA pratibhaiva vAkyArtha iti' / pratibhAvanto (bhaanto?)'rthaaH| pratibhayA vAkyArthajJAnena viSayIkRtAH / nanu vAkyajanye jJAne yadyarthAH pratibhAntItyabhyupagamyate tadA'tItAdyarthapratipAdake vA[155B]kye'rthAnAmasattvAt kathaM vAkyArthajJAnajanakatvamityAzaGkyAha-zabdasya pratyakSavaditi / / bhaTTazrIzaGkarAtmajazrIcakradharakRte nyAyamaJjarIgranthibhaGge paJcamamAhnikam // 1 vaiyAkaraNAH / dra0 vAkyapa0 2. 117-145 vicchedagrahaNe'rthAnAM pratibhA'nyaiva jAyate vAkyArtha iti tAmAhuH padArtha rupapAditAm // 15 // Page #189 -------------------------------------------------------------------------- ________________ // SaSTham Ahnikam // // OM namaH zivAya // bIjaM padArtha vAkyArtha buddheH padavAkye | vyastasamastavikalpopahatatveneti / vyastAnAM pratyekavAcakatva itaravarNAccAraNavaiphalyaprasaGgaH / sAmastyaM tu nAsti kramopalabhyamAnAnAmiti vakSyati' / sphoTAtmA abhivyaJjakairnAdaiH sphuTIkriyate vyakti nIyata iti sphoTa iti nAmnA vyapadezyaH / sphoTasya ca nityatveneti / sa Akramo niravayavazca nitya eva kalpayituM zakyate; arthapratItyA hi sa kalpyate na cAnityAdarthapratItirupapadyate, saGketakAlAvagatasyedAnIMtanasya cAnyatvAt ; sa ca sthita eva kevalamabhivyajyate dhvanibhiriti / na cakSurAdInAmiva kArakatvamiti / cakSurAdIni hyagRhItasaGgatIni yataH pramAM janayanti atastAnyarthasya na jJApakAnItyucyante jJApakadharmavira [156A]hAt, api tu arthapratIterjanakAnIti / krameNa te smaraNe iti / ekasya smaraNasyotpAdakAle jJAnasya jJAnAntarA(2) virodhitvAdantyavarNajJAnasya vinazyattA dvitIyasmaraNotpAdakAle tasya vinAza iti / saGkalanAjJAnamiti / kramagRhItAnAmekasminnanantarakAlabhAvijJAne saGkalitAnAM samuccitAnAM pratibhAsanaM saGkalanAjJAnaM zatAdisamuccayajJAnavat / 1 pratyekamapratyAyakatvAt sAhityAbhAvAt niyatakramavartinAmayaugapadyena sambhUyakAritvAnupapatteH, nAnAvaktRprayuktebhyazca pratyayAdarzanAt kramaviparyaye yaugapadye ca / tasmAd varNavyatirekI varNebhyo'sambhavannarthapratyayaH svanimittamupakalpayati / sphoTasi0 pR028 / te khalvamI varNAH pratyekaM vAcyaviSayAM dhiyamAdadhIrana nAgadantA iva zikyAvalambanam, saMhatA vA grAvANa iva piTharadhAraNam ? na tAvat prathamaH kalpaH; ekasmAdarthapratIteranutpatteH utpattau vA dvitIyAdInAmanuccAraNaprasaGgaH / varNAnAM tu yaugapadyAbhAvo'taH parasparamanugrAhyAnugrAhakatvAyogAt saMbhUyApi nArthadhiyamAdadhate / yogabhA0 tattvavai0 1117 / varNAnAM pratyekaM vAcakatve dvitIyAdivarNoccAraNAnarthakyaprasaGgAt / Anarthakye tu pratyekamutpattipakSe yaugapadyenotpattyabhAvAt / abhivyaktipakSe tu krameNaivAbhivyaktyA samudAyAbhAvAt ekasmRtyupArUDhAnAM vAcakatve sarorasa ityAdI arthapratipattyavizeSaprasaGgAt tadvyatiriktaH sphoTo nAdAbhivyaGgayo vAcakaH / mahAbhA0pra0 pR016 / 2 varNAtirikto varNAbhivyaGgayo'rthapratyAyako nityaH zabdaH sphoTa iti tadvido vadanti / ata eva sphuTayate vyajyate varNairiti sphoTo varNAbhivyaGgayaH, sphuTati sphuTIbhavatyasmAdartha iti sphoTosrthapratyAyaka iti sphoTazabdArthamubhayathA nirAhuH / sarvadarzana0 pR0300 / 3. dra0 pR0 145802/4 granthirayaM nopalabdhaH mudritanyAyamaJjaryAm / 5 antyavarNe'pi vijJAte pUrvasaMskArakAritam / smaraNaM yaugapadyena sarveSvanye pracakSate // sarveSu caitadartheSu mAnasaM sarvavAdinAm / iSTaM samuccayajJAnaM kramajJAneSu satsvapi / zlo0vA0sphoTa0 112-113 / apare tu saMskAratrayajanyAM varNasvarUpAM saGkalanAtmikAmicchantItyAha--antyavarNe'pi vijJAta iti / umbekaTIkA / Page #190 -------------------------------------------------------------------------- ________________ kA0pR0340, vi0pR0370 ] nyAyamaJjarIgranthibhaGgaH 159 kimapyabhyadhikamiti / varNasvarUpAtiriktazcedapekSyate sa eva tarhi sphoTaH, sarvathA svarUpamAtrasyAvAcakatvamAyAtamiti matpakSAbhyupagamaH / - kAryAnumAnamidamastviti / arthapratipattilakSaNAt tAvat kAryamAtrAt tatkAraNamAtrAvagamaH; tatra kAraNamAtrasya nirvizeSasya gotvasyeva zAbaleyAdivizeSazUnyasyAsambhavAt , varNAnAM ca pUrvanItyA kAraNatvapratiSedhAdanyatra cAprasaGgAt sphoTasyaiva kAraNatvakalpaneti kAraNamAtrAvagatau kAryAnumAnam / kAraNavizeSAvagame tu parizeSAnumAnamiti / [arthApattirvati] evaMrUpaM ca parizeSAnumAnaM' kAryAnumAnasahitamapattitayA'nyaira[156B]bhihitaM tannAmno vA'syAbhidhAne na kAcit kSatiriti / varNapakSakSapaNakSameti / kimekaikaH pratyAyako'tha saMhatA ityAdi yadUSaNam / prAtipadikArthoM'pyupapannaH, saMskArasya zabdazabdavAcyatvAbhAvAt ; vibhaktyarthastvekatvamekatvAdupapadyate saMskArasyeti / zabdakAryanirvartanAnupapatteH / zabdyate kathyate'nenArtha iti zabdazabdanirvacanasAmarthyAdarthapratItijanaka eva zabdaH / atha gaurityatra zrautre pratibhAsa iti / bhASyakRtA hi 'atha gaurityatra kaH zabdaH' [zAbarabhA0 1.1.5]ityuktam / asya cArthaH - gauriti atra jJAne ye pratibhAsante jAtiguNakriyAvarNasphoTAdayo'rthAsteSu madhye kaH zabda iti / gauriti jJAne varNAH, varNAbhivyaGgyasphoTaH, tadvAcyazcArtho jAtyAdiH, tadekArthasamavetAzca guNakriyAdayaH pratibhAsanta eveti / ___ saMskArakalpanAyAmadRSTakalpaneti / bahubhinaiirekasya prasiddhasmaraNarUpakAryaparihA[157AjreNArthapratipattijanakasya jananaM saMskArasyeti kalpanA / sA ca zabdakalpanA ceti / sA ca saMskArakalpanA ca, tathAvidhasaMskArakalpanAM vinA kramamAvibhirvarNaiH sphoTasyAbhivyaktumazakayatvAt / zabdasya ca niravayavasyaikasyAkramasyAnupalabhyamAnasya kalpanA / . apare tu vadantItyAdinA varNA eva pAramArthikA na santi, kutasteSAM krameNa sAmastyena vA sphoTAbhivyaktau vyApAraH / nanu dhvanayo'pi sphoTasya dhvananAt prakA 1 zeSavannAma parizeSaH, sa ca prasaktapratiSedhe'nyatrA'prasaGgAcchiSyamANe sampratyayaH... ... / nyAyabhA0 1.1.5 / 2 zAbarabhA0 1.1.5.pR048 / 3 zAbarabhA01.1.5. pR048| Page #191 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0340, vi0pR0370 zanAd varNA eva netyAha-taizca marudbhiriti / nAnAkAragakArAdibhAgayogIveti / kathamiti cet tadAha--tAlvAdisthAnakaraNeti / vAyUnAM yo viziSTaiH sthAnakaraNaiH saMyogaH sa evopAdhistathAvidhopaplutarUpapradarzakaH / nAdAtmako'pIti / nAdAtmakaH avAcakaH / ___aupAdhikatvaM ca sAmAnyAvayavibuddherapIti / atra yadyekArthapratItijanakatvAdekatvamucyate tadA daahdohaaghekaarth| 157B]kAritopAdhinibandhanaH sAmAnyapratyayo'pIti atiprasaGgaH / arthAntarameva grAmarAga iti / grAmarAgo yatrAMzatayA SaDjAdayaH svarAH sthitAH / karituragAdivaditi / yathA satsu karituragAdiSu gacchatsu reNupaTalasyodgamadarzanAt tatkAraNatA kalpyata evaM pipIlikApaGktirapi kadAcid reNupaTalodgamapUrvabhAvinI dRzyata iti tasyA api tatkAraNatvaprasaGgaH / azvakarNAdivaditi / azvakarNAkhyA oSadhirna tatrAzvArthaH kazcinnApi karNArtha iti / / pratyayAdezeti / pratyayavisaMvAdaH kacillakAraH pratyayaH, anyatra tyA(tyA ?)daya ityevamanyatrApi / __ vAkyAta(rtha ? )kalpanayaiveti / kalpanayA asatAmapyanapoddhAre vAkyArthasya pratipAdayitumazakyatvAdasatAmapi teSAM kalpanayoddhRtAnAM rekhAgavayAdInAmiva satyArthapratipAdakatvam / apoddhRtyaiva vAkyebhya ityasya pUrvamardham-"padaM kaizcid dvidhA bhinna caturdhA paJcadhApi vA / " iti vAkyapa0 3.1.1] // atha prathamapratipanneti / prakaraNAdivazena 'kAle nadanti nAgAH' ityasmAduccAritAd viziSTArthapratipattirbhavatyeva, bho[158A]janAdiprastAve saindhavamAnayeti pratiprattivat / anAdyavidyAvAsaneti / avidyAvazAddhi varNapadAvAntaravAkyamahAvAkyapravibhAga ityanena caitaduktaM bhavati - ekamevedaM trayIrUpaM zabdabrahma parabrahmaprAptyupAyaH, tasya yadidaM vibhAgena cAturAzramyapratipAdanaM tadasatyaM, mAtRmodakanyAyena hi tattadvastUdezena samIhAvatAM prANinAM bAhyopAyaniSedhena pazvarthinAmiva citrAdi darzayad bAhyakSobhanivartanena zanaiH zanaiH zAntatAM darzayat paraM kSemaM darzayatIti / taduktam Page #192 -------------------------------------------------------------------------- ________________ kA0pR0343, vi0pR0 373 ] nyAyamaJjarIgranthibhaGgaH trayIrUpeNa tajjyotiH prathamaM parivartate / pRthak tIrthapravAdeSu dRSTabheda nibandhanam // zAntaM vidyAtmakaM brahma tadu haitadavidyayA / tayA grastamivAjasraM yA nirvaktuM na zakyate // ' ityAdi / arthabhAvena vivartata iti / tathA ca Aha zabdasya pariNAmo'yamityAmnAyavido viduH / chandobhya eva prathamametad vizvaM vyavartata // [ vAkyapa0 1 120] tasmAdAkRtigotrasthAd vyaktigrAmA vikAriNaH / mArutAdiva jAyate vRSTimanto balAhakAH // [ ] ityAdi || avita vidyopAya iti / anena dvAreNa prAGnItyA vidyAdhigamasya sambhavAt / taduktam-"atattve va[158B ]rtmani sthitvA tatastattvaM prakAzate " iti [ ] 1 sarvatra pratyaye tadanapAyAditi / yathA rucakakuNDalAdInAmapAyopajane'pi suvarNarUpatAyA anapAyAt tasyA eva tAttvikatvamevaM yat pratIyate tat sarvaM vAgrUpatAnatikrameNeti / t vAgrUpatA cediti' / yAvat padArtha H 'ghaTo'yam' iti na pratyavamRSTaH prakAzito na bhavati, vAgurUpatAvyatirekeNa cAnyasya pratyavamarzakatvaM nAsti; ata uktam -- --sA hi pratyavamarzinIti / na prakAzaH prakAzeta prakAzo'pyaprakAzaH syAt, vyApArasya pratyavamarzasyAkaraNAt / prakAzarUpatAmevAsau na labhetetyarthaH / 161 sA ceyaM vAk traividhyena vyavasthiteti / tat traividhyapratipAdanaM sarvAva 1 vAkyapa0 svo0 vRttau (11) uddhRtamidaM kArikA yugalam / 2 tulanA - vivartate'rthabhAvena prakriyA jagato yataH // 1.1 // vAkyapa0 / 3 vAkyapa0 svo0 vRttau (11) uddhRtA / AkRtiH sAmAnyam / gotraM sAdRzyam / vAkyapa0vRSabhaTIkA / 4 tulanA -- yathA payaH payo'ntaraM jarayati svayaM ca jIryati, yathA viSaM viSAntaraM zamayati svayaM ca zAmyati, yathA vA katakarajo rajontarAvile pAthasi prakSiptaM rajontarANi bhindat svayamapi bhidyamAnamanAvilaM pAthaH karoti, evaM karma avidyAtmakamapi avidyAntarANyapagamayat svayamapyapagacchatIti / bhAmatI pR0 32 / karNAjjalaM jalenaiva kaNTakenaiva kaNTakam / rAgeNaiva tathA rAgamuddharanti manISiNaH // yathaiva rajako vastraM malenaiva tu nirmalam / kuryAd vidvAMstathAtmAnaM malenaiva tu nirmalam // cittavizuddhiprakaraNa, 37-38 / 5 tulanA -- na sosti pratyayo loke yaH zabdAnugamAdRte / anuviddhamiva jJAnaM sarvaM zabdena bhAsate // 1.123 / / vAkyapa0 / 6-7 vAkyapa0 1.124 / 21 ... Page #193 -------------------------------------------------------------------------- ________________ 162 bhaTTazrIcakradharapraNItaH [ kA0pR0343, vi0 pR0373 sthasya zabdasyArthAvinirbhAgajJApanAya / pUrvikhara iti / pUHzabdena vikharazabdena ca dehendriyasaGghAta ucyata iti / prasiddhena pUHzabdena sAmyaM darzayati--- sthAneSu vidhRta iti' / sthAneSu tAlvAdiSu vidhRte pratihate vAyau sati tasmAnnimittAt kRta AtmalAbhAya varNAnAmakSarANAM parigraha upAdAnaM yayA / yataH prANAkhyasya vAyorvRttirvyApAro nibandhanaM kAraNamasyAH / [159A] prayoktRNAmuccArayitRRNAM sambandhinI' / [ yA punariti ] yA punaH buddhyA (yu) pAdAnA buddhAveva pratibhAsate na vaikharIvad bahiH zrotreNApi sA madhyamA / kramarUpAnupAtinI / vaikharyAstatkAryatvAt tadavasthAbhAvinaH kramasyAnukArAnuvartinI / yAdRzI mUrtirAlekhayitavyA tathAvidhai [ddhi]sthA nirUpyate, evaM ca sthUlo'pi zabdaH prathamaM buddhau nivezyaH sakramazvAsau, buddhiniviSTatvameva madhyamatvam / evaM ca vaikharIdharmasya kramasyAtmasannivezalakSaNasya ca pazyantIdharmasyAnugamAdubhayorvAgdharmayormadhye bhAvAnmadhyamAtvam | [ prANavRttimiti ] prANasya prANAkhyasya vAyorvyApAraM hi svarUpaniSpattaye'tikramyAvadhIrya pravartate sA / avibhAgA tu pazyantI / avibhAgA avidyamAnabhedA, vivakSAyA abhAvAt / sarvataH svAtmano viSayAcca saMhRtastirodhApitaH kramo yayA, tadavasthayorvAcyavAcakayorubhayorapi kramasyApratibhAsanAt / svAtmaiva jyotiH prakAzo'syA na punarvaikharIvat parasaMvedyApi / sUkSmA' jJeyenArthenAsaMbhinnAkArA jJAnapratilInAkArA vA / ata evobhUtena jJAnAtmanA rUpeNa pazyati zabda tattvaM na vivakSayopAdatta iti vyApArAyayA saJjJayA jJAnAnusyUtA zabdAvasthA madhyamAvasthAyAH kAraNamuktA / anapAyinI' ca sA viSayApagame'pi cidavasthAyA avicalanAditi / 1-2 vAkyapa svo0 vRttau uddhRtA (1.143 ) / asyArthaH / sthAneSu iti tAlvAdisthAneSu / vAyau prANasaMjJe / vidhRte abhighAtArthaM niruddhe sati / kRtavarNaparigrahA iti hetudvAreNa vizeSaNaM tataH kakArAdivarNarUpasvIkArAt vaikharI saMjJA "vaktRbhirviziSTAyAM kharAvasthAyAM spaSTarUpAyAM bhavA vaikharIti nirukteH / vAk prayotRRNAM sambandhinI / yadvA teSAM sthAneSu tasyAzca prANavRttireva nibandhanaM tatraiva nibaddhA sA tanmayatvAditi / syAdvAdaratnA0 pR089 / dra0 spa0 kA0vivRti ( rAmakaNTha) 4.18 / 3-4 vAkyapa0 svo0 vRttau uddhRtA (1.143) / asyArthaH / sthUlAM prANavRttihetutvena vaikharIvat anapekSya kevalaM buddhireva upAdAnaM heturyasyAH sA 'prANasthatvAt kramarUpamanupatati / asyAzca manobhUmAvavasthAnaM vaikharIpazyantyormadhye bhAvAt madhyamA vAgiti / sthAdvAdaratnA0 pR089 / dra0 spa0kA0vivRti ( rAmakaNTha ) 4. 18 / 5-9 vAkyapa 0 svo0 vRttau uddhatA (1.143) / asyArthaH / pazyantI yasyAM vAcyavAcakayorvibhAgena avabhAso nAsti sarvatazca sajAtIyavijAtIyApekSayA saMhRto vAcyAnAM vAcakAnAM ca kramo dezakAlakRto yatra kramavivartazaktistu vidyate / svarUpajyotiH svaprakAzA vedyate vedakamedAtikramAt / sUkSmA durlakSyA / anapAyinI kAlameMdAsparzAditi / syAdvAdaratnA0 pR0 90 / dra0 spa0kA0vivRti ( rAmakaNTha ) 4.18 / Page #194 -------------------------------------------------------------------------- ________________ 163 kA0pR0347, vi0pR0378 ] nyAyamaJjarIgranthimaGgaH atha tasyAM tathAvidhAyAmavasthAyAM zabdarUpAnugame kiM pramANamiti tadAhaalamatiprasakteti / tasya cAvayava(vi? )vyavasthA'nupapatteriti / yathA pratipAditaM 'kAle nadanti nAgAH' ityatra / prakRtilaghavaH svabhAvata eva laghavo'sArAH asthirAH / paraM yadi saGkalanAdyAtmikAyAM kalpanAbuddhAvArUDhAnAM teSAM sthitirna svarUpeNa, kSaNikatvAditi / ukhA sthAlI / pakSadvayaprayojyatveneti / dazaiM hi trayaH prayujyante pUrNamAsyAM ca traya iti / tathaindravAyavaM gRhNAtIti / somena yajeteti uktam / tatra kathaM yajetetyapekSAyAM 'aindravAyavaM grahaM gRhNAti' 'AzvinaM grahaM gRhNAti' ityAdayaH somagrahagrahaNAbhyAsA uktAH / somaraso viziSTapAtrasthaH somagrahastasya devatoddezena yadAdAnaM tad grahaNam, teSAM grahaNAnAM viziSTadevatoddezena bahUnAM yAni sampAdanAni tAnyeva kRtasya grahaNasya punaHkaraNarUpatayAbhyAsAH / na[160A] hyabhyAsaM vinA'sau somarasa aindravAyavamakRtvA AzvinaH kartuM zakyata iti, te ca kramabhAvinaH / aindravAyavo hi tadA bhavati yadendravAyubhyAM saGkalpyate, saGkalpazca na yAgaM vinA bhavatIti prakRtyaMzo yAgaH; sa ca krameNa nirvaya'mAno'pi jyotiSTomAdhikAralakSaNaM pradhAnAdhikAraM nirvartayatIti / avAntarApUrvamiti / bhaTTapakSe'vAntarApUrvaM zaktirUpam, prabhAkaramate tu avAntarAgneyAdiniyoga eva / kutastasyAnupalabhyamAnasya kalpaneti cet tadAha-zabdaprAmANyAditi / AgneyayAgasya kriyArUpatvAt kSaNikatvenAnyapradhAnayAgakAle'navasthitatvena phalanivRttau sahakAryayogAt tatkaraNaM niSphalameva prasajyeta / na ca niSphalaM pramANabhUtazabda upadizatIti tatkalpanam / AgneyAvayavabhUtakriyAkSaNAnAmiti / caturo muSTInirvapatIti vrIhInavahanti tandulAn pinaSTItyAdaya AgneyayAgAvayavAH kriyAkSaNAH / anuvyavasAyarUpamiti / bAhyendriyeNa vyavasitasya nizcitasya anu pazcAt mAnasaM yannizcayanaM so'nuvyavasAyaH / tannibandhanA bhUyAM 160B] so vyavahArA iti / yathA pradarzitam zatamAmrANItyAdivyava tiH / prAmANikI vyavasthA / sadbhAvavyatirekau ceti / sphoTa .... .... kriyate'sau varNebhyo'rthabuddhijanmanyeva kriyatAM kalpanA lA "AvRttyA na tu sa granthaH pratyAvRtti nirUpyate" [vAkyapa01.82] iti / AvRttyA 1 161 patramasti khaNDitam / Page #195 -------------------------------------------------------------------------- ________________ 164 bhaTTazrIcakradharapraNItaH [ kA0pR0350, vi0pR0 380 a .... .... ti pratyAvRttinirUpaNamasti / upalabdhyanantarasattAkA'nAdi .... sa eva vA sphoTAditi / zabdasyArthapratItihetorvarNAdi .... ... .... [161A] kramastu keSAM krama iti / sApekSatvAt sarvathA .... .... .... .... zAstrakArA ityanena niruktakArayAskAcAryAn parAmRzati / a .... ti / prakramyAbhidhAnAt zrotragrAhyatvaviziSTamiti / gauriti .... .... .... rikalpitA gakArAdyArambhakAH paramANava ucyante / parazabde .... ..... .... iti kaizcit sphoTazaGkibhiriti prAbhAkaraiH, bhATTA hi gatvAdi ...... dhAnAbhAvAt / zabdAdhyAsastviti / zabdAkArAdhyAropeNArthasya .... [ 161B ] [aMzAH santi na santIti / niraMzazcet pramANenopalabhyeta, tathAvidhopalambhAdevAMzAbhAvasiddheH kimaMzAbhAvapratipAdanacintayA; pratyakSaM cAMzAnAmupalambhAditi / sAdRzyamiti cediti / yAdRzA eva sthAnakaraNAdisAmAnyAt 'devadatta gAmabhyAja' ityAdau vAkye'bhivyaJjakA dhvanayastAdRzA eva 'gAmAnaya' ityatrApi vAkye iti dhvanisAdRzyAd yathA tatra gozabdo'styevamatrApyastIti bhramaH / padArthaparyantA bhavati / AvApodvApakalpanayA 'raktaH paTo bhavati' iti mahAvAkyam, raktAkhyena guNena paTasya sambandhapratipAdanArtham ; avAntaravAkyaM tu 'paTo bhavati' iti; svArthazcAsya paTasattAsambandhalakSaNa iti / yatra padAntarANAmartha iti / yathA saMtriyatAmapAtriyatAmityasyArthe'rthaprakaraNAdilabhye dvAramiti kevalaM prayujyata iti / kAryAntarAya rathAvayavA iti / kAryAntaraM rathAdanyat kASThamAtrasAdhyaM darzanaM vaa| varNA api kAryAntara iti / yathA akArAdayo viSNvAdivAcakAH / varNA api ke ci]diti / pade ye varNAH prakRtipratyayAdayaH svA[162A]rthena cArthavantaste / yat punaH kUpampeti Aha cayat kUpasUpayUpeSu samAne'pyUpabandhane / nAstyarthAnugamaH kazcit tanna zabdo'parAdhyati // ] nAnvayavyatirekAbhyAmapUrvArtho'vadhAryate / saGkIrNe'vagate hyarthe tAbhyAM zaktirniyamyate // iti // [zlo0vA0 vAkyAdhi0 161-162] Page #196 -------------------------------------------------------------------------- ________________ kA0pR0358, vi0pR0389] nyAyamaJjarIgranthabhaGgaH sarAma iti / AkhyAtapakSe pratyayasvareNAntodAttaH padadvayapakSe sa iti prAtipA(pa)dikasvareNodAtta: rAma iti ca "karSAtvatoJo'nta udAttaH" [6 / 1 / 159 kAzikA] ityntodaattH| saha rAmayA vartata iti tu bahuvrIhI pUrvapadaprakRtisvareNAdyudAttaH / zaGkAyA api tatkAryahetutvAditi / zaGkAviSeNApi maraNaM dRzyate yataH / abhyastatvAd viSayasyeti / avinAbhAvasmRtyabhAve'pi rekhAvagamasamanantaraM varNAvagateH / buddhirvAcyaM [vAcakaM veti / ghaTamahaM pratipAdayAmIti vAcyamullikhantI, ghaTazabdamuccArayAmIti tu vaackmullikhntii| na prakAzavapuSo vAgpatA zAzvatI / naiva kAcit sambhavatItyarthaH / tadevAha-jAte'sminniti / iti vitatayeti / kramopalabdhavarNaviSayayA saGkalanArUpavitatayA / na ca vidhihata iti / vidhi[162B]nA daivena hato yathA sakalasadupalambhakapramANAviSayastadvad ya ityarthaH / bahunA vA klezena tasya nirAkaraNAdAkrozaH / anyathA'pyupapadyamAnA padArthebhyo'pi / ekameva saMskAramiti / pUrvavarNajanitasaMskAraH / pUrvavarNairyo janitaH saMskAraH sa eva kimubhayaM karotIti / saMsRSTaH padArthaH samudAya iti saMsargavAkyArthapakSe / itaraviziSTo vetara iti bhedvaakyaarthvaadimte| antyapadasyAnyatrAcaritArthatvAditi / antyapadajJAnottarakAlaM hi na pRthagantyapadArthapratipattirasti tasyaiva vAkyArthatvAditi / kathaM bhavAnityAdinA bhaTTamupAlabhate-svabhAvahetuvAdina iti / sa hyabhinnayoreva bhAvayorgamyagamakabhAvamAha / sAmAnyAnyanyathA'siddhevizeSarahitAni sAmAnyAnyasiddhayanti vizeSamAkSipantIti arthaH / na cAnumAnameSA dhIriti / na cAnumAnameSA dhIstanmAtreNa prasajyate / pratijJArthaMkadezatvAt padArthAnAM hyaliGgatA // padArthairanurakto hi vAkyArthaH sampratIyate / nAtmanA gamayantyenaM vinA dhUmo'gnimattvavat // 1 zlovvA arthApatti, 70 / Page #197 -------------------------------------------------------------------------- ________________ 166 bhaTTazrIcakradharapraNItaH [ kAlpR0359, vi0pR0390 pakSadharmatvameteSAM[163A] vAkyArthe ca na gamyate / na hi dezAdivatpUrvaM niSpannaH sampratIyate // asattvabhUtamenaM hi pratipadyAmahe tataH / ityaadinaa| [zlo0vA. vAkyAdhi. 232-35] kimidAnImarthApattigamyo dharma iti / dharmasya vAkyArthatvAd bhavanmate sa ca pramANAntarAgocaraH zabdaikapramANagamya iti yUyaM sthitaaH| AnumAniko'yaM pratyaya iti / zvetarUpadarzanAdInAmazvatadbhAvabhAvitvenAsakRddarzanAt' / tatsmRtikAle padArthajJAnopajanAditi / avikalakAraNasyAnutpattau hetvabhAvAt, tasya hyutpattau saGketasmaraNopakRtaM padajJAnamavikalaM kAraNamiti / / svasti tarhi nyAyavistarAyeti / nyAyavistaro nyAyazAstram, taddhi zabdAnityatvapratipAdanAya, Aptoktatvena vedaprAmANyasamarthanAt; asaMvedyamAnasya cAstitve sAmAnyAdivannityatvApattiH / satyapi vA punaH tadavagama iti / padajJAnAnantarapUrvapadasaGketasmaraNayoravazyamutpAdAt / ___ atha sArthakAni smaryante tahi samayasmaraNeti / padajJAnAnantaraM hi yadaiva saGketasmaraNaM tadaiva padArthajJAnamapi prApnoti, saGketasmaraNottarakAlaM tu[163B] tadabhyupagame'ntyapadanItyA padajJAnasya vinAzAt padazUnyaH padArthapratyayaH syAditi samayasmaraNapadArthajJAnayoH sAkaya yugapadutpattiH / 'sva viSaya]vacchedena padArthajJAnamiti / gozabdAddhi gozabdavAcyatvena sAsnAdimAnartho'vagamyate na kevalaM sAsnAdimattvena / tasmin smaraNe tathA'ntyapadArthajJAna iti / antyapadArthajJAnasyApi vAcakAvacchedenaivotpatteH / na buddhimAtreNa buddhimAtramiti / saGketasmaraNaM hi saMskArakArya na padajJAnakAthamiti manyate / trINi jJAnAni yugapadavatiSThanta iti / padajJAnasya tAvad vinazyadavasthasya tvathaiva sattA'bhyupagatA saGketasmaraNasya ca padArthajJAnottarakAlaM vinAzAditi satyapi pUrvapadAnurAga iti / yathA cArSa(yathAcArya) matavyAkhyAnAvasare'vyapadezyapade daNDItyAdInAM zuddhapuruSAlambanatvaM pratipAditamiti / tathAvidhasya gRhI 1 zlovvA vAkyAdhi0 358 / 2 dra0 pR0 44 Ti. 1 / Page #198 -------------------------------------------------------------------------- ________________ kA0pR0368, vi0pR0400] nyAyamaJjarIgranthibhaGgaH 167 tatvAditi' / atastAdRzasya jJAnAt saGketasmaraNAnupapattiH / zaGkarasvAmI nyAyabhASyaTIkAkRt / rAjJA tu gahare'sminniti / kazmIre kvacit khasadeze cirakAlamAraNyAnyA masau zrIzaGkaravarmaNo rAjJa AjJayA[164A]sthitavAniti vArtA // yathaiva vyutpattiriti / smaryamANAnAmeva pratyAyyapratyAyakatvaM saGketagrahaNakAle gRhItamiti / kiM pUrvapadatadarthaviSayeNeti / antyapadArthasya pUrvapadArthAnvitasyaiva pratibhAsanAdityanvitAbhidhAnAbhiprAyeNa codyam / athavA bhaTTAbhiprAyeNa antyapadArthazcet jJAtastatpadairyat kartavyaM tat kRtameva samAptaH [padavyApAraH] / padavyApArotpannapadArthastvAkAGkSAdikrameNetarapadArthaiH saMsRjyamAno vAkyArthatAmAsAdayatIti ekAkAro hi vAkyavAkyArthapratyaya iti / saGkalanAjJAnena vinA bhinnAnAM padatadarthAnAmekAkArapratyayajanakatvAsambhavAt / bhinnA hyekaM kiJcit pUlIkArakaM vinA kathamabhinnapratItiviSayatAmupeyuH vRkSA ivaikadezapUlIkRtA vanapratyayasya / __anyathA padAnAM vAkyatvAyogAditi / vAkyAt saMsargasya pratIteH padAnAM tadanabhidhAne vAkyatvAyogaH / na sarveSAM vAkyArthe vyApAraH syAt, vAkyArthasya saMsargasvabhAvatvAt / na vaiyAkaraNavannimittAnyapIti / nimittAni padatadarthAH; yaduktam "zAbdaistu nimittamapya[164B]pajhutam" iti [ ] / ya(pa)dapadArthAnAM vAkyArthapratipattAvagRhItasaGgatInAmapi vyApArAnnimittazabdenAbhidhAnam / phalata iyaM tatra tatreti / puruSAkAGkSotthApakatvAcchabda AkAGkSatIti kathyate / zabdAkhyapramANapRSTheneti / zabdenAkAGkAyogyAnAmarthAnAM pratipAdanAcchabda evAkAsAjanakaH / tatrApi bAdhakAnupasarpaNAditi / aGgulyagrAdivAkye'pi yacchAbdaM karma zabdavyApAraH samanvayapratipAdanaM tatra nAsti bAdhakam, zabdoccAraNamUlabhUtajJAnaviSayatvAd bAdhakasya / 1 mudritanyAyamaJjayAM tu 'tAdRzasyAgRhItasambandhatvAt' iti pAThaH / 2 anvitAbhidhAnavAdinaH prAbhAkarAH / 'padebhya eva vAkyArthapratyayo jAyate yathA / tathA vayaM nibadhnImaH prabhAkaragurormatam // / // padairevA'nvitasvArthamAtropakSINazaktibhiH / svArthAzcad bodhitA buddho vAkyArtho'pi tathA sati / pradhAnaguNabhAvena labdhAnyonyasamanvayAn / padArthAneva vAkyArthAn saGgirante vipazcitaH // 3 // prakaraNapaM0, vAkyArthamA01 / Page #199 -------------------------------------------------------------------------- ________________ 168 bhaTTazrIcakradharapraNItaH [ kA pR0369, vi0pR0 401 __ bhavatA'nvitAbhidhAnamabhyupagatamiti / nanu tAtparyazaktyanebhyupagame'pyanvitAbhidhAnAbhyupagame ko doSaH ? ityAha-tacca na yuktamiti / sarvatrAbhidhAnyAH zakteravizeSAditi anvitAbhidhAnAbhyupagame hi ekaikasya sarvArthAbhidhAnazaktiraviziSTA, anyathA'bhidhAnAbhAvaprasaGgAt / tatazca padArthayattAvadhAraNaM padAntaroccAraNasAphalyaM ca na siddhayati / tAtparyazaktyabhyupagame hyetAvatyabhidhAtryeva zaktirna tAtparyazaktirityabhidhAtRzaktya[165A] pekSayA padArthayattAsiddhiH, ata eva padAntaroccAraNamapi saphalam / tadanvitArthapratipAdane'bhidhAtryAH zakteravyApRterekarUpazaktyabhyupagame tu kimapekSayA niyamaH ? kiJca padAntaroccAraNasya phalamiti sarvatrAbhidhAtrmAH zakteravizeSAditi yaduktaM tadeva 'yenAnvitamabhivadati' ityAdinA darzayitumAha anvIyamAnAbhidhAnamiti / padArthAntareNAnvayaM gacchan padArthaH padairabhidhIyata ityatra pakSe'nvitasyAnabhidhAnAt padArthaniyamAnavadhAraNapadAntaravaiphalyAdidoSAnavakAzaH / abhidhIyamAnAnvayeti abhihitAnvayapakSe ca yo doSo vAkyArthasyAzAbdatvaM so'pyatra nAsti / abhidhIyamAnAnAM zabdaiH pratipAdyamAnAnAmabhidhAviSayatvamajahatAM hi yo'nvayaH sa kathamazAbdaH syAditi tadabhiprAyaH / yata eva vAnvayaM gacchantaH zabdairabhidhIyante ata evAbhidhIyamAnAnAmanvayaH / abhidhAnakriyA caanyeti| asmin hi pakSe zabdazcAbhidadhadarthazcArthAntareNAnulabhyeta (NAnuyan upalabhyate), tayozcopalambhaH krameNa yugpdvetiH| doSAH pakSadvayaspR165B]za iti / anvIyamAnAzcedabhidhIyante tadekenaiva padenetarapadArthAnvIyamAnasyAbhidhAnAt padAntaranairarthakyamityAdi samAnam; abhidhIyamAnAnAM cAnvaye punarapyazAbdatvam, zabdavyApArasya zuddhAbhidhAnakriyAyAmevopakSINatvAt / doSo'nvitAbhidhAne ya iti / kriyApadena kArakasAmAnyAnvitasvArthapratipAdanAt kArakapadanaiSphalyAdi samAnam / atha kArakavizeSapratipattaye kArakapadoccAraNaM tatrApyAha-doSastulyo vizeSe'pIti / padAnAM sAmAnyapratipattAveva caritArthatvAd vizeSapratipattestadvadevAzAbdatvam; vizeSAnvayasyaiva vAkyArthatvAditi / na tvanvitamabhidadhati ekaikazaH / anyathaiva pravartanta iti / dUrAt sAmAnyamAtragrahaNe niyatavyaktiparicchedakAritvAbhAvAdapUrNArthapradarzakatvam / / seyaM vyutpattimUleti / [166A] padAnAM yA svArthe vyutpattiH saGketagrahaNaM saiva mUlam, tata udbhUteH / padavisarA: padasamudAyAt samudbhidyamAnA praka 1 tAtparyazaktistu naiyAyikaiH svIkRtA / 2 bhATTAH zabarasvAmiprabhRtayazcAbhihitAnvayavAdinaH / padAni hi svaM svaM padArthamabhidhAya nivRttavyApArANi / athedAnI padArthA avagatAH santo vAkyArtha gamayanti / zAbarabhA0 1.1.7.25 / padArthaH padavijJAtaiH vAkyArthaH pratipAdyate / tantravA0 2.1.14.46 / Page #200 -------------------------------------------------------------------------- ________________ kA pR0377, vi0pR0409] nyAyamaJjarIgranthibhaGgaH TIbhavantI aGkurarUpAdyavasthA yasyAH, padAnAM tatpratipattikAraNatvAvyabhicArAt / saMskArazca padArthapratipattau sannikRSTopAyatvAt patratayA rUpyate / padArthaiH kusumacayavatI, padArthA eva kusumacayaH pUrvApekSayA phalaM pratipattiH AsannatvAt / . vedasya nAnyata' iti / anyato'pi rAgAdimAn na vetti, tasyApi rAgAdimattvena tattulyatvAt / ___ avIcikedArakuTumbinamiti / avIcyAkhyanarakakSetrasvAminaM tatsambaddhamityarthaH / nisargata evAkSatakaNThAH / vyAkaraNAdipAThena na kSataH kaNTho yeSAm / tadanucaro'pIti / bhAryAdAsAdiryena sahAsAvAlapati / kva prakaraNe paThitAviti / prayAjAdivat / atha na prakaraNaparipaThitau tatkimanArabhyAdhItau[166B] 'yasya parNamayI juhUH' [taitti0 saM0 3.5.7.2.] ityAdivat / klaptAdhikArau 'citrayA yajeta' [taitti0saM0 2.4.6.1] itivat / kalpyAdhikArau vA vizvajidvat / asAdhuranumAnenetyasya pakSAntarapratipAdakamuttaramardham____"vAcakatvAvizeSe'pi niyamaH puNya-pApayoH" vAkyapa0 3.3.30] iti / anumAnena asAdhvanumitAt sAdhorarthapratyaya iti / / viziSTakriyAkaraNatvamiti / abhidhAnalakSaNAM viziSTAM kriyAM janayan zabdo vAcakaH, na pratItimAtrajanakatvena, tAM ca tAdRzIM kriyAM sAdhureva janayati nAsAdhuriti / pAribhASikatvaprasaGgAditi / evaMvidhasya sAdhuzabdArthasya loke'prsiddhH| lavaNopayogApanItaDvikAro'pItyanenAsmadvilakSaNasvabhAvatvaM tasya Aha; asmAkaM hi lavaNopayogAt tRD vardhate iti / nAsAdhoraprasaGga iti / anyanivRttiphalo hi niyamo bhavati / sAdhuH svavAcako bhaNyate asAdhustvavAcakastatastasyAvAcakatvAdevAsAdhoraprasaGgAt kiM niyamena ? ityarthaH / atha pramAdAzaktikRteti / pramAdakRtaH 'asmakebhyaH AgacchAmi' iti vaktavye 'asmakaiH AgacchAmi' ityAha, [167A] azaktikRtaH 'kumArI RtakaH' iti 1 pr0vaa03.317| 2 mudritamaJjayAM tu 'jvAlAyogopanIta" iti pAThaH / 3 tantravA0 1.3.8.24 / 22 Page #201 -------------------------------------------------------------------------- ________________ 170 bhaTTazrIcakradharapraNAtaH [kA0pR0377, vi0pR0409 vaktavye '[kumArI la]taka' ityAhe / RtAvupeyAditi / asya hi RtAvupagamo'vazyakartavya ityartho na tu anutugamanapratiSedhaH, 'parvavarja vrajeccainAm' [ ] ityAdinA virodhAt / tatra cAnyatra ca prApteH ityasya pUrvamardham-'"vidhiratyantamaprApte niyamaH pAkSike sati" [ ] iti / ___ yazcArya svarga loke iti / "eko'pi zabdaH samyak prayuktaH svarge loke kAmadhum bhavati" [ mantro hInaH svarato varNato vA mithyAprayukto na tamarthamAha / sa vAgvajro yajamAna hinasti yathendrazatruH svarato'parAdhAt // [pANinIyazikSA 52] iti stutinindAvAkye / parArthatvasya arthapratyAyanArthatvasya / niSkAraNaH SaDaGgo vedaH' iti / niSkAraNo dRSTapazuputrAdikAraNamanapekSyAvazyantayA ityarthaH / [anitaretareti anitaretarasAdhyopakAranirvartakatvaM zikSAdInAM prathamata evaM darzitam / sarvathA nAsti vyAkaraNaprayojanam , tathA ca niSkAraNazabdena tadeva prayojanarahitatvamuktamiti / pUrvapakSavAdI kuzakAzAvalambanenApi svArthasiddhimAha; tadeva niSkAraNaSaDaGgavedAdhyayanavidhau cetyAdinA pradarzitam / zrutiligAdI[167B]........sa babhUveti / yo jano kAM dizaM prapadye iti buddhiM saMzritaH kAndizIka ucyate, na cAsya zabdasya vyutpAdakaM kiJcillakSaNamasti / bhrAjeca tacchIlAdiSu 'iSNu'-pratyayo munitrayeNApi na dRSTa iti tadapekSayA bhrAjiSNuriyasAdhuH / gaNanIyo gaNya iti ca gaNayateH "aco yat" [pA0 3.1.97] iti yati "NeraniTi" [pA0 6.4.51] iti Nilope sati bhavati, tatra prAptasya NilopasyAkaraNAd gaNeya ityasAdhuH / vareNyazabdazca sa varaNIyo vareNya iti kRtyapratyayasamAnArthA(tha)tayA 'puNyo mahAbrahmasamUhajuSTasantarpaNo nAkasadAM vareNyaH' ityAdau yaugikatvena prayujyate na ca tathA vyutpAdakamasya samasti / etacca uNAdipretyAkhyAnapakSAzrayeNoktam / apratyAkhyAne'pi vA 'avadyapaNya[varyA' [pA0 3.1.101] 1 azaktijAnukaraNArthaH-azaktyA kayAcid brAhmaNyA 'Rtaka' iti prayoktavye 'lataka' iti prayuktam / tasyAnukaraNaM brAhmaNylataka ityAha kumAlataka ityAheti / mahAbhASya 1. 1. 2.2 / 2. mahAbhASye ( pR0 34) uddhatam / 3. mahAbhASye (pR0 21) AgamaH uddhRtH| 4 'bhuvazca' [ pA0 3.2.138 ] iti sUtreNa 'bhrAjiSNuH' siddhathati ityetaddhayeyam / dra0 kAzikA / 5 dra0 'vRja eNyaH' uNAdi 3. 385 / Page #202 -------------------------------------------------------------------------- ________________ kA0 pR0381, vi0 pR0413 ] nyAyamaJjarIgranthibhaGgaH iti sUtrasyAnarthatA dRSTA / atha cauNAdikAnAM rUDhizabdatvAd vyutpattinimittatayaiva tatra kriyAkArakasambandha AzrIyate, na pravRttinimittatayA api mA bhUd gamanakriyAyogAt puruSAdAvapi gozabdapravRttiprasaGga iti, tadayaM yadyapi vareNyazabda uNAdI siddhayati tathApi yastatra siddhayati sa kvacideva ya [ 168A]. kRtirna zabdasya | "6 dambherhalgrahaNasyeti' / " halantAcca" [ pA0 1.2.10] ityatra sUtre halanto halavayavo ya ikU, tataH parasya sanaH kitvaM bhavatItyamuM pakSaM " kathaM hi iko nAma [ halantaH ] syAdanyasyAnyaH ?" [mahAbhASya 1.2.10] iti nirAkRtya samIpavacanamantazabdamAzritya iko yo hal antaH samIpastataH parasya sanaH kittvamiti sUtrArthI vyAkhyAtaH / eva[meva ] punarvIpsatItyetadudAharaNAbhiprAyeNa coditam / " evamapi dambherna siddhyati / yo hyatra iksamIpo halU na tasmAduttaraH san, yasmAccottaraH san nAsau [iksamIpe ] " [mahAbhASya 1.2.10] iti / tata etaccodhaparihArAya vArtikaM paThitam - " evaM tarhi dambherhalgrahaNasya jAtivAcakatvAt siddham " [vArtika 1.2.10] 'hal' iti haljAtirnirdizyate ika uttarA yA haljAtiriti" [mahAbhASya 1.2.10] / AnyabhAvyaM tu kAlazabdavyavAyAditi / tatrAnuvRttinirdeze " asya ccau" [pA0 7.4.32] ityAdI akSarasamAmnAyikasyAkArasyAbhAvAt savarNagraha[NamA]pnoti aNatvAt tasyAkArasya tatazca mAlIbhavati ityAdau ItvaM na prApnoti aNi savarNAn gRhNAti / AkArasamAmnAyikazca aNa- itarastaduktam- "anuvRttinirdeze [173A] savarNAgrahaNam anatvAt " [ vArtika 1.1.2.1] iti / evaM codayitvA " ekatvAdakArasya siddham " [vArtika 1.1.2.1] ityAdinA sarvAkArANAmekatAM pratipAdya punarabhihitam " AnyabhAvyaM tu" [vArtika 1.1.2.1] iti / sarvAkArANAmAnyabhAvyaM bhinnatvam / kutaH ? kAlavyavAyAcchabdavyavAyAcca / daNDa agram ityatra ekamakAramuccArya kAlavyavAyena dvitIyo [skAraH ] / tathA daNDa ityatra NakAraDakAvyavadhAnenoccAraNamakArasya dakAraparoccAritasya / bhinnAnAM ca kAlazabdavyavadhAnaM dRSTaM nAbhinnAnAmiti / ya[thA'saMhitAyAM a i u ityAdInAM bhinnAnAM kAlavyavAyaH / dRtirityatra ca bhinnayoH RkArekArayoH takAreNa zabdena vyavAyo 171 1 168 ba-gatAnyakSarANyavAcyAni / 169-172 patrANyanupalabdhAni / 2 dra0 mahAbhASya 1.2.10 / vArtikametat / Page #203 -------------------------------------------------------------------------- ________________ 172 bhaTTazrIcakradharapraNItaH [kA0pR0381, vi0pR0413 dRSTa iti' / klezena samA[ se]ti / durupapAdaH samAsa eva tAvadatra klezena kalpyaH , tasmiMzca kalpite samAsasaMjJayA guNavacanasaMjJAbAdho balAdAyAtIti / tathAhi yadyanya[bhAvaH ] bhavatIti / bhAvazca anyabhAva iti evaM samAsaH kriyate tadvAstavaguNavacanatvAbhAvAd brAhmaNAdigaNApAThAccAsya Syo'nutpattiH bhavanaM bhAve[173B]netyuktamavizca avikazceti dvandva samAse supo lukprAptaH / anyathAkRtvA codatamiti / tatra tatra pradeze codyAnuguNaM parihAramapazyan bhASyakAro 'anyathAkAraM coditamanyathAkAraM parihAraH' iti vaktavye "anyathA kRtvA coditamanthA kRtvA parihAraH" [ mahAbhASya 1. 1. 2. 2.] iti bravIti / "anyathaivaMkathamitthaM pu siddhAprayogazcet" [ pA0 3. 4. 27 ] ityanena hi sUtreNAtra NamUla prApnoti / gatArthatvAt prayogAnardo'pi yaH prayujyate sa siddhAprayogastAdRzazcAtra karotiryAvadevoktaM bhavati anyathA codyamanyathA parihAra iti bhA(tA)vadevoktaM bhavati anyathA kRtvA coditamanyathA kRtvA parihAraH iti / [ jJAtAraH iti] 'jJAtAraH santi mama' iti vAcye 'jJAtAraH santi me ' ityuktam / 'akSiNI aktvA' iti ca vAcye 'ajya' ityuktam / 'abhighrANam' iti vaktavye 'abhijighrANam' ityAha / 'yadantaraM siMha-zRgAlayorvane tadantaraM tava ca rAghavasya ca' iti vAcye chandovazAt 'tubhyaM ca rAghavasya ca' ityabhyadhAt / 'janmani' iti prayoktavye 'janme' ityuktam / "anto 1 "AnyabhAvyaM tvakArasya / kutaH ? kAlazabdavyavAyAt / kAlavyavAyAcchabdavyavAyAcca / kAlavyavAyAt-daNDa agram / zabdavyavAyAt-daNDaH / na caikasyAtmano vyavAyena bhavitavyam / " mahAbhASya 1.1. 2. 1 / iha kAlazabdAbhyAM vyavadhAnaM bhinnAnAM dRSTam / yathA'saMhitAyAm a i u ityAdInAM kAlavyavAyaH, dRtirityAdau zabdavyavAyaH / tatra takAreNa RkArekArayorvyavadhAnAt / ekatve tu vyavadhAnaM na dRSTa yathA a iti kevalAkAra uccAryate, tasmAdudAttAdiguNabhedAt kAlazabdavyavAyAcca nAnAtvamakArasya / mahAbhASyapradIpa 1. 1. 2.1 / 2 granthirayaM mudritamaJjayAM nAsti / 3 atra klezena samAsaM kalpayitvA tataH samAsasaMjJayA guNavacanasaMjJAyAM bAdhitAyAM 'guNavacanabrAhmaNAdibhyaH' [ pA. 5. 1. 124 ] iti lakSaNenAsaMsRSTa eva SyaprayuktaH bhASye'pyaviravikanyA. yeneti dvandvagarbhe tatpuruSe pUrvasamAsapUrvapadasthAyAH supaH 'supo dhAtuprAtipadikayoH' [pA02.4.71] iti pratyakSopadiSTo'pi luka na kRtaH / tantravA0 pra0 260 / 4 'anyathaivaM katham' ityanvAkhyAtasAdhutvo'pi Namula na prayuktaH / tantravA0 pR0 260 / 5 tathA manunA'pi 'jJAtAraH santi metyuktvA' ityatra 'santi me ityuktvA' iti vaktavye vyAkaraNamanapekSyaiva saMhitA kRtaa| tantravA0 1.3. 8. 24. (pR0 259) / 6 AjyenAkSiNI Ajya ityasamAse'pi prayuktaH / tantravA0 pra 259 / 7 gRhyakAreNa mUrdhanyabhighrANamiti vaktavye mUrdhanyabhijighrANamityaviSaye jighrAdezaH prayuktaH / tantravA0 pR0259 / Page #204 -------------------------------------------------------------------------- ________________ 173 kA pR0382, vi0pR0415] nyAyamaJjarIgranthibhaGgaH nAstyapazabdAnAm" ityasyottaramardham -- "tathobhAbhyAdirUpANAM hastizikSAdikAriNAm" [tantravA0 1. 3. 8.24] iti / hastizikSA[174A]kAriNo hi pAlakApyAdayaH ubhAbhyAM dantAbhyAM yaH prahArastamubhAbhyazabdena vyavaharanti, na ca tasya lakSaNena siddhirasti / 'sAmAnyavizeSavatA lakSaNenotsargApavAdarUpeNa lakSaNena zAstreNa / kathaM ? prakRtyAdivibhAgakalpanayeti / asatAmapi prakRtipratyayAdInAM yA vibhAgakalpanA 'ayaM prakRtivibhAgaH ayaM pratyayaH' iti buddhayA samullekhanatayA / 'prakRtyAdivibhAgakalpanayA' ityatra yad vaktavyamiti / prakRtyAdInAM pAramArthikatvAt kAlpanikatvAbhAvAt / tathA ca gaNDatItyapi prApnotIti / gaNDazabdasiddhayarthaM tasya prAGnItyA 'gaNDati' iti svamatikalpitaM rUpaM sAdhu prasajyeteti gaNDatItyevamAdInAmapi sAdhutvaM prApnoti / 'ghaTaM bhUyata iti ca' iti prAbhAkarI TIkA sAdhuzabdAdhikaraNe tatra ghaTabhUyata [iti] phakkikA vyAkhyAtumAha--"ghaTa ceSTAyAm" ityAdinA / ghaTazca am ca bhUzca yazca tazcaH ghaTaMbhUyat / tasmAd ghaTaMbhUyato'pi prApnoti prAtipadikebhyo'pi ghaTAdibhyaH pratyayAstiGAdayaH prApnuvantItyarthaH / atra ca 'dhaTam' iti 'amaH' dvitIyaikavacanAnukaraNatvAt prakRti[ 174B]pratyayAH / kAlAdhupacaya(pAdhayaH) iti / liTtodva(liGloDna)rjitAH kAlopAdhayaH yadA dhAtvarthaH kAlaviziSTo bhavati tadA tathAvidhe dhAtvarthe vartamAnAd dhAtoste vidhIyante na punastairasau kAlaH pratipAdyata ityarthaH / anukteSu kAlAdiSviti / ayamarthaH-pratyayastAvat kAlavacano nAGgIkRtaH, dhAtozca kriyAmAtrAvagatiH, tadbhatAdeH kAlasyAnavagamAdayaM niyamo "vartamAna eva laT' [pA0 3.2.123]ityAdiko nirUpayituM vyavasthApayituM na zakyate / tadarthAvagatipUrvakatvAdasyetyarthaH / ucyatAM tarhi kAlAdaya iti / vRttikRnmatamAzaGkyAha-na, bhASyavirodhAditi / athAstu kriyAvad dhAtuvAcyatvameva bhASyavirodhAd bhUtAdInAm / tadapi ca kutaH ? bhASyavirodhAdeva / tadAyubhayoH dhAtvarthatvam, na caikasyaiva vizeSaNavizeSyabhAvaH upapadyate / tadAha --na ca dhAtvarthenaiva dhAtvartha iti / yadi hi pratyayena bhUtAdirna pratipAdyate'pi tu dhAtunaiveti mataM tadAnI kriyAvat kAlo'pi dhAtvarthaH prApnoti, na ca sa eva dhAtuvAcyaH kazcit kriyArUpo vyavasthApyo vizeSyaH kazcicca vyavasthApako vize[1 75A]SaNaM(Na)kAlaH; ekazabdavAcyasya dvairUpyAdarzanAt / daNDyAdau hi daNDazabdena vizeSaNaM daNDaH pratipAditaH inA tu vizeSyaH puruSo 1-2 kAzikA0 pR01 / Page #205 -------------------------------------------------------------------------- ________________ 174 bhaTTazrIcakradharapraNItaH [kA0pR0382, vi0pR0415 na tUbhau daNDazabdenaiveti / sa ca vidhirUpo'rthaH svarUpata iti / vidhizabdena taiH zreSaH pratipAditaH, tatra vidhinimantraNAmantraNAdhISTeSvapi caturvapi preraNArUpasyAnugamAt kathaM nizcIyeta ayaM praiSaH, idaM nimantraNam ? ityAdi / athopAdhibhedAt teSAM bhedo vyavasthApyate / te ca samahInajyAyomanuSyapratipAdakapadavizeSA upAdhayaH, tadvazAdayaM praiSe liGAdirvyavasthApyate iti / yadi caivaM teSAmoM vyavasthApyate tavaM vyavasthApyamAno yo'rthaH padAntarasannidhAnavazAt sa teSAmartho na bhavati / yathA 'azvamAnaya gamiSyAmastena' iti padAntarayogAd yo'zvArthoM labdhaH sa yathA azvazabdArtho na bhavati tadvaditi / yadekasyAM kriyAyAM kArakamiti / na hi gameH kArtA(kartA !) pacatItyatra pratIyate / kriyayA sarvakArakANyabhipreyante sambadhyante / na copAdhyAyeti / kriyayA yadabhiprAyaNaM sambandha upAdhyAyasya tatrAsau na vyApriyate / athAsau pratigRhNA[175B]tyetadevAsya vyApRtatvam, netyAha ... pratigrahastviti / tatra coktam / nAnyatra kriyAyAM kArakamanyatra bhavati, atiprasaGgAditi / kriyayA cAbhirya(ya ?)mANamiti / sUtre hi karmaNA [dadA]tikarmaNaH kriyAyAH karaNatvena nirdezAd 'yam' iti ca dvitIyayA Ipsitatamasya karmaNo nirdezAt phalaM karma bhavati kArakaM yajeriva svarga ityarthaH / parasparApekSayA punaH svarUpasAyamiti / sthAlyAM pacatIti anAsatyapi kaLadhAratve'dhikaraNatvam kaTe Asta ityatra cAsati karmAdhAratve iti / yadi katradhikarappatvaM lakSaNamAzrIyate tadA sthAlyAM pacatItyatrAsatyapi prAptaM karmAdhikaraNatvamapyAzrayaNIyam, karmAdhikaraNatve lakSaNe kaTa Asta ityatrAsaGgrahAt katra(tra)dhikaraNatvamapyapekSaNIyamiti za(sa)GkaraH / kArakaM ca kriyayA''stumiSTatamamiti / tathAbhUtasya sampradAnAvasare phalalenaH pratipAdanAt / nanu nimittaparyAyaH kArakazabdaH kArakasUtre vyAkhyAtaH, nimittatvaM ca sAdhyatvasyApi kathaJcit sambhavatyeveti, na, ityAha-kArakavyapadezo hIti / kArakagrAmasya parasparApekSatvAditi / yasya hi yena vinApi vyApAranirghatti[176A]na tena tadapekSa(kSya)te / 1 dra0 pA0 3.3.161, 163 / 2 'karmaNA yamamipraiti sa sampradAnam' [pA0 1. 4. 32] iti sUtre / 3 'kArake' [pA. 1. 4. 23] iti sUtre / Page #206 -------------------------------------------------------------------------- ________________ kA pR0385, vi.pR0418] nyAyamaJjarIgranthamaGgaH tadarthasAdhane sarveSAM saGgatireva na syAditi / yasmin yasmin vyApAra nivRtte odanalakSaNaphalasiddhiH sa sarvaH pacatizabdavAcyaH, kASThajvalane'pi ca nivRtte tatphalaM siddhayatIti tasyApi pacivAcyatvameva / tadarthasAdhane-pacatyarthasAdhane / kASThA nAmapi yadA pacinA vyApAra upAttastadA pacyarthasAdhane tAni pravartante; evaM sthAlyAdayo'pi / yadi hi nopAttastavyApAraH pacinA syAt tadA 'sthAlI pacati' 'kASThAni pacanti' iti pacinA teSAM saGgatirna bhavediti / evaM ca devadattavyApArasya tenopAdAnAd yathA devadattasya kartRtvamevaM sarveSAM kASThAdInAmapi syAt / prayojyenaiva vyAkhyAtam / prayojyasya svatantrasya karturanavasthitatvAt tasyApyaH navasthitatvamityarthaH / ekArthAnvayitvamiti / ekArthAvasthAyitvamekArthIbhAvaH; yatra' padAnyupasarjanA bhUtasvArthAni nivRttasvArthAni vA pradhAnArthopAdAnAt dvayarthAni bhavanti arthAntara bhidhAyIni vA saM ekArthIbhAvaH / prayogapratipattibhyAmiti / tAdRze'rthe prayogAt tAdRzasya cA'rthasya tataH pratIteriti / / azrAddhabhojIti / atra na[176B]o bhujinA sambandhaH na zrAddhazabdena iti asAmarthyam ; 'dadhighaTaH' ityatra ca pUrNazabdaprayogaM vinA sAmarthyAbhAvaH; 'goratha iti atra ca yuktazabdaM vinaa'| tayorapi tata eva pratiSedhasiddheriti / yathA arthapratipAdane parasparApekSasya padasamudAyAtmano vAkyasya samAsapadAnnivRttirevaM dhAtorarthapratipAdane pratyayApekSasya, pratyayasya cArthapratipAdane prakRtyapekSasya tata eva nivRttiH setsyatIti / athaikArthatayA samAnazIlasyeti / ya eva rAjJaH puruSa ityasya vAkyasyArthaH sa eva rAjapuruSa iti samAsasyeti / 'vA'vacanAnarthakyamiti / vibhASeti samAsavidhau yo mahAvibhASAdhikAraH sa vArtikakRtA pratyAkhyAto "vA'vacanAnarthakyaM svabhAvasiddhatvAt" ityanena / kila tadetadarthaM kriyate pakSe vAkyamapi yathA syAditi / tacca na vaktavyaM yadi hi vAkyasya samAsasya caikArthyaM syAt tadAnIM sAdhutvenAnvAkhyAtuH samAso vAkyaM nivartayed gozabda iva sAdhutvenAnvAkhyAto gAvIzabdam, tena pakSe prayogArtha tatkaraNaM zobhate / yadA tu vAkyasya vyapekSArthaH rAjJaH kaH puruSaH ?, kasya puruSo rAjJaH ? ityevaM[177A]rUpo rAjapuruSazabdasya caika eva lolIbhUto'rthastadA bhinnArthena rAjapuruSazabdenAzvazabdeneva gAvIzabdavat kathaM nivartayituM zakyeta, yena pakSe zravaNAya vibhASArambhaH saphala(laH) syAdata uktam-svabhAvasiddhatvAditi / tadidamatra tAtparyam / 1 dra0 mahAbhASya 2. 1. 34 / Page #207 -------------------------------------------------------------------------- ________________ 176 bhaTTazrIcakradharapraNItaH kA pR0385, bi0pR. 418 vyapekSAyAM samAso na bhavatyekArthIbhAve ca vAkyam / tena vibhaktaviSayAdanayorbAdhyabAdhakabhAvo na bhaviSyati, ato nArtho vikalpapratipAdanena, ekArthAnAM hi vikalpo bhavati, ekArthatA ceha nAstIti / anye tu zobhA cIrNamiti / tatra zobhetyatra striyAmAkArapratyayasyAbhidhAnAbhAvAdasAdhutA aGi tu zubheti syAt / cIrNamityatra prAptasya iTaH akaraNamaprAptasya ca Itvasya karaNam / na yAti pratibhettumIdRza ityatra ca yAtizabde upapade tumun-prayukto na ca tatra prAptirasti yAnakriyAyAH, pratibhedena kriyArthatvAbhAvAt / 'zakadhRSa'ityAdau pA0 3.4.65]ca yAterapAThAt / mAturanuharatIti atra ca karmaNi dvitIyAyAH prAptAyAH aprayogaH / phalabahiNaM (phalinabahiNau) hyadyAsetyatra asterasArvadhAtuke'pi bhUrAdezo na kRtaH / balavAn AyuSkAmaM rohan vRddha[177B]'....kartavyamiti vArtikaM bhASyakRtA pratyAkhyAtaM tenaivAbhiprAyeNa "gatyartha-karmaNi dvitIyAcaturyo ceSTAyAmanadhvani" pA0 2.3.12]ityapi sarva pratyAkhyAtaM pratyuktaM "kimarthaM punar idamucyate caturthI yathA] syAt / atha dvitIyA siddhA ? siddhA karmaNItyeva / caturthyapi siddhaa| katham ? sampradattA(dAne)" ityevamAdi [mahAbhASya pR0 496] / sarvaM yadA'vAntarakriyANAM samarthapadAnAM vivakSA tadA [ ki ]yAbhirApyamAnatvena gamanakriyAyAH karmatvAt "karmaNA yamabhipraiti" [pA. 1.4.32] iti sampradAnatve grAmAya gacchatIti siddhayati yadA tu [ karaNa?] vivakSA tadA gamanasya tadapekSakarmatvAbhAvAd grAmeNaiva, karmatve grAmaM gacchatIti siddhestatra na jJAyate ziSTapravAhapatito vivakSAniyamaH kvAsti kvaNati......karmavivakSaiva grAmaM gacchati, grAmAya gacchatItyAdau na vivakSAvivakSe avAntarakarmaNAm kaTaM karotItyAdau tvavivakSaiveti / ayaM vivakSAviva [ 179B] ...... jJApitaH syAt / tasmAd bhASyakArAbhimatapratyAkhyAnapakSe nAsyApratipAdakatvalakSaNasya doSasya nivRttiH / [smRtisaMdeheti ] smRtisaMdehalakSaNaM viparyayalakSaNamapratipAda(ka)tvalakSaNaM ca skhalitaM doSo yasya tadevaitat / viplutaM ceti viplutatvatvaM(tatvaM) ca mUle lakSyeNa virodhAt / ........niyamapakSayoH prAtipadikArthasaGkhyAkArakavizeSeSu pratipAdanazaktiravarodhitA lakSyeta kvacicca prAtipadikArthamAtramavivakSi........ ato'bhilaSedityAdau phalamAtrasyApyAGgasyAdhikArAt / kvacit saGkhyAmAtramadhi........dikArthakarmAdi vivakSitameva kvacit kArakamAtre ca vivakSA yathAhyavadadbrAhmaNamupanayeta iti / ........ dikAt sampratIyate tasya cAcAryakamIsitam sAdhyatvAnna mANavaka iti tasyepsitatvAvivakSA / mahAntamAkSepamatAniSurityau........[ 180A] 1 178 patramanupalabdham / 279 a patram avAcyam / 2 avAcyAnyakSarANi / Page #208 -------------------------------------------------------------------------- ________________ kA pR0388, vi0pR0422] myAyamaJjarIgranthibhaGgaH 177 pratipadamazakyatvAditi / yathA tairevoktaM 'bRhaspatiradhyApayitA zakro'dhyetA divyaM varSasahasramAyustathApi nAntaM jagAma' iti' / tathA lakSaNasya / saamaanyvishessvtH| avyavasthAnAt / nyUnatvAt / sUtrakRtA nyUnAni sUtrANi kRtAni, vArtikakRtA 'antAcca iti vaktavyam' [vArtika6.3.11] ityAdInyupasaGkhyAnAni kRtAni, punarbhASyakAreNa "mRjerajAdau saGkrame vibhASAvRddhiriSyate" ityAdyA iSTayaH kRtAH, evaM ca mahApuruSatrayaparigrahe'pi zobhA cIrNamityAdyasiddhiH / tatrApi ca skhalitadarzanAt / skhalitAnAM saMdehaviparyayApratipAdakatvAdInAM drshnaat| 'anavasthAprasaGgAcca' iti sUtrAvayavaH svayamavatAraNikAsamaya eva vyAkhyAtaH / kaDa(Ta)ndIkodravodana iti| kaDa(Ta)ndI vaizeSikabhASyavizeSaH / manuSyoktivaditi / yathA prAguktanItyA sarvAsaGgrahAdinA laukikeSu vacaneSu vaiyAkaraNo na vyutpattiM labhate tathA vaidikeSvapItyarthaH / apratipattimantharamukha iti / pratipattarabhAvenApratipAdakatvena manthara[ 180B ]mukho niSkriyavadano mUka iva / / samAnavidhitvaM tulyatvam / zabde prayatnaniSpatteriti / na hi yAdRgeva pareNa zabda uccAryate tADageva pratyuccAri(ccArayi)tuM zakyate; yasmAt prayatnAnniSpAdyate abhivyakti yAti zabdaH, ataH zabde'pi [a]parAdhasya bhAgitvam / puruSAparAdhasya bhAjanaM zabdaH sambhAvyate ataH puruSAparAdhavazAdanyathApyuccAryate / na tanmandatAyAmApattimandatAyAm / kva vA na samayaH pratipatyupAyaH, sAdhuzabdAnAmapi sAmayikatvAbhyupagamAt / / kiM tvapanItAtivyAptIti / tatra "kiti ca" [pA07.2.118 ] iti guNavRddhipratiSedhe 'mArjanti' ityAdyabhipretaviSayavyApterativyApakamAzaGkya bhASyakRtoktam "mRjerajAdau saGkrame vibhASAvRddhiriSyate" ityAdi / prayogo nAstyasakara iti / prayogAdapi sAdhutvanizcayo nAsti, sAdhubhirivAsAdhubhirapi vyavahArAdityarthaH / 1 dra. mahAbhASya pR050 / 2 mudritamaJjayAM tu 'kapatrI' iti pAThaH / 3 yA kaTandI anyatra nayacakaTIkAdigrantheSu 'TIkA'abhidhayA nirdizyate sA atra cakradhareNa spaSTataH 'bhASya' abhidhayA ullikhyate / ataH 'anargharAghava'nATake nirdiSTA rAvaNapraNItA kaTandI kiraNAvalIbhAskare, brahmasUtrazAGkarabhASyaratnaprabhAvyAkhyAyAM prakaTArthavivaraNe ca nirdiSTAd rAvaNabhASyAdabhinnaiva pratibhAti / ko'yaM rAvaNo nAma iti cintyam / vAkyapadIyasya puNyarAjakRtAyAM TIkAyAM (pR0285-6) ekasya vaiyAkaraNasya rAvaNasyollekhnaH asti / 4 mI0sUra 1.3 .8.25 / Page #209 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNotaH [kA pR0388, vi0pR042 grastanirasteti / gra[ 181A ]sto jihvAmUlena gRhItaH avyakto vA, nirasto niSThuraH, romazo gambhIraH, ambUkRto yo vyakto'pyantarmukha iva zrUyate' / AdigrahaNaM kalAdiparigrahArtham / kvacidAcAratacApItyasya pUrvamardha[ m] - 'saMsthAnena ghaTatvAdibrAhmaNatvAdijAtitaH' [zlo.vA. vanavAda 29] iti; vyajyata iti prakRtam / zAstramapi zrutismRtirUpaM 'sAdhubhirbhASitavyam' ityAdikaM, pratyavAyapratipAdakaM ceti / yastu prayukte kuzalo vizeSe zabdAn yathAvad vyavahArakAle / so'nantamApnoti jayaM paratra vAgyogavid duSyati cApazabdaiH ||iti|| [mahAbhASya 1.1.1] vizeSe kuzalo yathA sa eva zabdaH kvacit prayuktaH sAdhuranyatrAsAdhuH 'asva' zabdo hiM nirdhane sAdhuH, turage vasAdhuriti / duSyati cApazabdairduSTo bhavatIti / kaH ? avAgyogavidityarthasambandhaH / / vrIhikalajavaditi / 'vrIhibhiryajeta', 'na kalarja bhakSayet' iti / kalajAkhyaH zAkabhedaH / yathopadarzitena prakAreNa / sAdhubhirbhASaNaM kArya [181B] na tu [asAdhubhiH] / sAdhava evaMbhUtA ityevamiti vidhyapekSitamiti / yena yena vinA vidherasiddhistattatsvarUpasiddhaye asAvAkSipati, sAdhutvAMzAvagamaM ca vinA asya na siddhiriti yataH sAdhutvAvagamaH tadapi vyAkaraNamAkSipatyeva / mUlazAstramapIti yadA hyetena sAdhusvarUpaM nirNItaM tadA tadanirNayadvArakaM mUlazAstrasya yadapramANyaM tannivartata eva / pAcakatvAdividiti / 'pAcakaH pAcakaH' iti vyapadezasya pacikriyAnibandhanatvAt na pAcakatvasAmAnyam, apAcakavyavacchedakaM tu bhavatyeva / phalataH parisaGkhyAkAryamiti / yathA-' imAmagRhNa(bhNa)n rasa(zonAkR(mR)tasya' [taitti0saM0 4.1.2.] ityazvAbhidhAnI(na)mAdatta itya(ti) prAptamevAzvarazanAdAnaM mantreNa vidhIyamAnaM phalato gardabharazanAnivRttiM karotIti / 1 dra0 mahAbhASyapradIpa pR074 / 2 kalaH sthAnAntaraniSpannaH kAkalikatvena prasiddhaH / mahAbhASyapradIpa pR0 74 / 3 mudritamaJjaryAM tu 'Aha kalaJjavat' iti pAThaH / 4 mudritamajayAM tu 'yathopavarNitenaiva prakAreNa' iti pAThaH / 5 mudritamajayAM tu 'mUlabhUtam' iti pAThaH / 6 dra0 tattvasaM0 pR0 246 / Page #210 -------------------------------------------------------------------------- ________________ 179 kA0pR0358, vi0pR0389] nyAyamaJjarIpranthibhaGgaH __arthapratItipArAyeM iti / arthapratItau pArArthyamaGgatvam / prayoganiyamApUrvadvAre(ra)keti / yathA pakSe prApte'pi prAGmukhabhojane niyamAdapUrvam evamarthapratItiparatvena pakSe prApte'pi zAstraprayoge niyamAd yad apUrva tena dvAreNa / parNamasyAdiSviti / 'yasya parNamayI juhUrbhavati [na] sa pApaM zlokaM zRNoti' [taitti0 saM0 3. 5. 7] ityatra juhvA homasAdhanatvena nirjJAnAt phalazruterarthavAda[182A]taiva vyavasthApitA / nanu tAtparyaparyAlocanayA'rthavAdataiva prApnoti, tannetyAha-zabdazaktitAtparyayeti / ___zabdasaMskArAdivikalpA iti / bahubhASitvAdityanena bhaTTa sUcayati sa hi bahubhASitvena prasiddhaH / tathA ca bhATa(bhaTTa)sya tasya bahubhASaNalabdhakIrtedimAgadUSaNamidaM na tu dharmakIrteH // iti // [ ] tamevaM pratipAdayanti / tathA cAha saHsaMskRtAnAM ca zabdAnAM sAdhutve parikalpite / vaktavyaH kasya saMskAraH kathaM vA kriyate punaH // 1 // na tAvadasti zabdatvavarNatvavyaktisaMskriyA / sarvatrAtiprasaGgena na vyavasthA hi siddhayati // 2 // zabdatve saMskRte syAddhi dhvanInAmapi sAdhutA / varNatve'pyekavarNAnAM gAvyAdInAM ca tulyatA // 3 // gavAdiSu gakArAdiryaH sakRt saMskRtaH kvacit / gAvyAdiSu sa eveti sAdhureva prasajyate // 4 // ityAdi [tantravA0 1.3.8.28] itaretarAzrayatvamapi / vyAkaraNAt sAdhutvaparijJAne sati tatprayoktRNAM ziSTatvam , sati ca ziSTaprayoge vyAkaraNasya prAmANyamitIta[rata]rAzrayatvam / / tadapanayanamArgaH pradarzita iti / tatra manvAdivacanAni tAvacchAndasarUpasiddhyA siddhayanti 'vedavad vedavidvacaH' iti vcnaat| 'janikartuH''tatprayojakaH' iti ca [182B] nipAtanAt siddhayati / tata eva jJApakAt 'jAtivAcakatvAt' iti ca siddhaH / 'AnyabhAvyam' ityaguNavacanatve'pi brAhmaNAdipAThAt Sya / 'aviravikanyAyena' ityatra tu 1 dra0 pANini 1.4.30 / 2 dra0 pANini 2.2.15 / 3 dra0 pANini 5.1.124 / Page #211 -------------------------------------------------------------------------- ________________ 145 bhadhIcakradharapraNItaH [ kA0pR0391, viSpR0 425 yathA aviH avizabdaH avikanyAyena avikamukhena pratyayamutpAdayatIti bhinnapadatvenavyAkhyeyam / 'anyathAkRtvA coditam' ityatra ca siddhAprayogatvasyAvivakSayA nnmulkRtH| bhASyakAravacanAdvA siddhAprayogatve'pi sAdhurevAmityeke / nipuNamatibhiH pratisamAhitameveti / bhartRhariprabhRtibhirhi tathA tavyAkhyAtaM yathA teSAM dUSaNAnAmavakAza eva na bhavatIti / tathAhi yattAvaccoditaM 'kriyAvacanatve'stibhavatyAdInAM dhAtusaMjJA na prApnoti' iti / tatraiva pratisamAhitam nAtra laukikyAH kriyAyAH parispandasvabhAvAyA dhAtubhyaH pratItirvivakSitA yenAstyAdInAM dhAtusaMjJA na bhavedapi tu zabdArthabhUtAyAH / tathAhi kArakavyApAraviSayIkRto'rthaH kriyeti kriyAzabdArthaH / etadeva bhASyakRtA kArakA[183A]NAM pravRttivizeSaH kriyA' [mahAbhASya, 1.3.1] iti vadatA pradarzitam / tadevaM kArakapravRttiviSayaH pUrvAparIbhUto'rthaH kriyeti vivakSAyAmastyAdyarthasya sAdhanavyApa(pA)raviSayatvena pUrvAparIbhUtasya zabdenAbhidhAnAt kriyaaruuptaa| tathAhi-asti AtmAnaM bibhartIti gamyate pUrvAparIbhAvastaduktam yAvat siddhamasiddhaM vA sAdhyatvena vivakSyate / AzritakramarUpatvAt sA kriyetyabhidhIyate // vAkyapa0 3.8.1.] ityevmnytraapi| tenaiva pratisamAhitAnIti / tathAhi zobhetyAdau udbhaTenaiva pratisamAdhAnaM kRtam / "a pratyayAt" iti [pA0 3.3.102] prAk prakRtinirdeze kartavye prAk pratyayanirdezAd yogavibhAgakaraNenApratyayaM kRtvA 'zobhA' iti sAdhayet / 'cIrNam' ityatra ca pratiSedhavidherbalIyastvAt kvacid vihitabAdhaH, teneha vihitasyeTo bAdhaH / anityamAgamazAsanamiti vA / utvaM tu 'ti ca' [pA. 7.4.89] ityanena sUtreNa gatyarthavacestena lakSaNArthasyetvena bhavitavyam / "Rta iddhAtoH"pA0 7.1.100] ityataH sUtrAdanantaraM 'kRtazca' iti kartavye yad upadhAgrahaNaM tadAvRttijJApanArtham ca-grahaNaM caitad rephaoNntamavaseyam / "upadhAyAzca" [pA0 7.1.10 1] upadhAyA Rta[183B] itvaM bhavati caH carazco padhAyA itvmityrthH| 'car' iti luptsssstthyntm| 'na yAti vAkyaM pratibhettum' ityatra ca 'yAti' iti tiGantapratirUpako nipAtaH 'zakyate' ityarthe vartate / evaM hi 'adyAsa'ityatrApi 'mAsa'zabdo nipAta eva 'babhUva' ityasyArthe / "kRtyAnAM kartari vA" [pA0 2.3.71] 1 dra0 pANini 3.4.27 / 2 mudritamaaryAM tu 'taireva samAhitAni' iti pAThaH / 3 'car' athavA 'caH' ityevam bhavaseyam / 4 upasargavibhaktisvarapratirUpakAzca nipAtAH |kaashikaa 14.57 / Page #212 -------------------------------------------------------------------------- ________________ kA0pR0392, vi0pR0426] nyAyamaJjarIpranthimaGgaH ityanantare'pi 'vA' grahaNe 'tulyArthairatulopamAbhyAM tRtIyAnyatarasyAm [pA02.3.72] ityatra yad vikalpavAci 'anyatarasyAm'grahaNaM tad vyavasthitavibhASArtham tena kvacid dvitIyayA'pi saha vikalpaH siddho bhavati tena 'mAturanukaroti' iti siddham / kAndizIka ityatrApi abhiyuktairyutpattiH kRtaiva / sA ca darzitA / pratyayaH vibhaktyaluk cApi prAGnItyA prakAravizeSAzrayaNena samarthayitavyaH / bhrAjiSNurityatra tu 'bhuvazca' [pA0 3.2.138]iti 'ca'zabdasyAnuktasamuccayatvAd iSNupratyayo vRttikAreNa drshitH'| [au]NAdikagnAmapi gami-gAmi-bhAviprabhRtInAM yaugikatvadarzanAd 'vRJa eNyaH' [uNAdi 3.385] iti eNyapratyayena vareNyaH / evaM gaNeyazabde'pi NeralopaH kayA'pi bhajhyA cIrNamitivat smrthyH| yat punaH smRtiviparyayApa(pA)danaM tadabhiprAyAparijJAnAdeva / zabdAnAM hi rAzinayeNAnuzAsanam / chandomUlaprayogadarzanAt, chandobhASAprayuktidRSTeH, bhASAprayogAvagamAcca / na punarviSayaniyamastaistaiH sUtraiH kriyate / avazyaM caitadevaM vijJeyam, yadi punaH paripandhyAdayaH zabdAH chandoviSa[184AyA eva syustadA padapadArthavyutpattyabhAvAdapratipAdakavalakSaNamaprAmANyaM zruteH prasajyeta / chandograhaNaM tu teSu teSu sUtreSu teSAM paripanthyAdInAM kAvyAdiSu paJcasu prabhedeSu prayogapratiSedhArthaH na sarvatra / smRtisaMdeho'pi na kazcit / tvAmanukarotItyatrArthadRzestatra prayogAt; anukRtilakSaNazcArtho dhAtvartha eveti nAsti kazcit saMdehaH / apratipAdakatvaM ca nAsti, gatyarthAdisUtrasya pratyAkhyAnAnAzrayaNAditi / bArhaspatyasUtramasUtrameva pramANaviruddhArthasUcanAdasUtrapadatulyamityarthaH / timayo matsyavizeSAH / [dugdhadhAreti] dugdhadhArAvadamalA madhurAzca tathA sudhAbinduniSyandinyastu yAH / tatkutastyamitaretarAzrayamiti / sati vedAGgatvena vyAkaraNAt pramANabhUtAdarthanizcaye vedasyApratipAdakatvAbhAvAt prAmANyam, sati ca tatprAmANye tadaGgatvena vyAkaraNaprAmANyamiti yaditaretarAzrayaM ta[184B]t kutastyam / bhogimatazrutasaGgibhiH / bhogI zeSaH tanmataM mahAbhASyaM tacchUtena saGgazIlA ye bhartRhariprabhRtayaH AryAH iti bhadram / bhaTTazrIzaGkarAtmajazrIcakradharakRte nyAyamaJjarIgranthibhaGge SaSThamAhnikaM samAptam // OM / / jayatyekazarAghAtavidAritapuratrayaH / dhanurdharANAM dhaureyaH pinAkI bhuvanatraye // [185] 1 cakAro'nuktasamuccayArthaH "bhrAjiSNunA lohitacandanena" / kAzikA3.2.138 / 2 mudritamajayAM tu 'tat parAstamitaretarAzrayam' iti pAThaH / 3 mudritamaJjayAM tu 'bhAgimataM zruta' iti pAThaH / 4 etacchalokaparyanto bhaGgo jesalamerapratAvasti / Page #213 -------------------------------------------------------------------------- ________________ // saptamam Ahnikam // // OM namaH zivAya // aupavarSAH prpedire| aupavarSA' mImAMsakAH / nottarasya yaduttarakAlamidamanusandhAnajJAnaM taduttaram / na dvyordvympystiiti| pUrvasyottarajJAnam uttarasya ca pUrvajJAnam / __ tadabhedopacAreNeti / AtmopakArakatvAccharIramAtmavAcinA padena nirdizyata iti / dravyAdirUpe grAhye neti / tatazca ghaTAdivat 'idam'nirdezyaH syAd grAhyAMzaH pRthageva, punarapyAtmano jJAturna grAhyatvam / viSayovAvi(yopAdhi)kRta iti / viSayalakSaNo ya upAdhiH tatkRtaH / asmatprayogasambhedAcceti / taduktam asmatprayogasaMbhinnA jJAnasyaiva ca kartari / bhavantI tatra saMvittiyujyetApyAtmakartRkA ||iti|| [zlo0 vA0 zUnyavAda 70] asmado yaH prayogo'hamiti tena saMbhinnA tadanupravezavatI / ghaTa[mAtra]pravaNaiva, na ghaTajJAtRtAviziSTAtmaviSayA / jJAnaviziSTaghaTAvamarza iti / yamahaM jAnAmi sa ghaTa ityevaM jJAnaviziSTaghaTAvamarzaH / tvayonnetumupakrAntaH, tvayA umbekene pUrvairanunnIto'pi / vizeSaniSThaM grAhyagrahItRniSTham / vijJAnavAdavarmeti / [1] anenaiva dRSTAntena vijJAnavAdasyAvatAraNAt / ekameva jJAnaM grAhyaM grahItA ca jJAtRtvAd Atmavaditi / jJAnasAmAnAdhikaraNyAnupapatteriti / yadA'haM jAnAmItyevaM pratyaya utpadyate tadA mithyaivAyaM pratyayaH / na hyahamiti pratibhAsamAnasya zarIrasya jAnAmIti sambandha upapadyata ityarthaH / 1 upavarSoM mImAMsAsUtravRttikAraH pANinigurorvarSalyAnujaH iti prasiddhiH / 2 kathaJciddharmarUpeNa bhinnatvAt pratyayasya tat / grAhakatvaM bhavet tatra grAhya dravyAdi cAtmanaH // 68 // zloka vA0 zUnya0 / bodharUpatayA tasya grAhakatvaM dravyarUpatayA tasya prAhyatvamityarthaH / umbekttiikaa| 3 mudritamaJjayAM tu granthiraya nAsti / 4 mudritamaayoM tu 'tvanayoneMtumupakrAntaH' iti paatthH| 5 bhavatyAtmasambandhinI jJAtRtaiva grAhyA jJAtRtaiva prAhikA, tathApi grAhyagrAhakayo daH, yasmAd viSayamedena saiva bhidyate: na hi paTagatajJAtRtAyAmaghaTa jAnAti; tatra yadA ghaTAdiviSayA jJAtatA grAhyA bhavati, tatrAtmaviSayA grAhikA 'ghaTamahaM jAnAmi' iti / ambekaTIkA, zlo0 vA0 zUnya 70 / 6 nApi zarIrAlambanam , tadAlambanatve hi bAlyAvasthAyAM mukho'haM sukhI duHkhI vASSsam , idAnIM tu vidvAn nirujo rogI vA'bhUt (bhuvam ) ityavagamo na syAt , bAlyAdizarIrANAM bhinnatvAt / nyAyabhUSaNa pR0 496 / dra0 nyAyakanda0 pR0 208 / Page #214 -------------------------------------------------------------------------- ________________ kA0pR07, vi0pR0433 ] nyAyamaJjarogranthimaGgaH athavecchA(avasthA)bhedAdinA sukhAkAratvAdyavasthAbhedamAsU(zri)tya mamAtmeti vyatirekaH / zarIrAlambanatve'pi saiva saraNiH / mamedaM zarIramityatra mametyanena yauvanAvasthA parAmRzyedamityanena vRddhAvasthAM nirdizati / cidayogAd hi cetanatva iti / utpadyamAnayA citA jJAnena yasya sambandhaH sa cetana iti' hi yadhucyeta tataH ghaTasyApi tayotpadyamAnayA kAraNatvAvizeSAt sambandhaH kena vAryeteti / athAtmasambaddhaiva sA utpadyate na ghaTAdikArakAntarasambaddheti / tatrApyAha-na cAsti niyamaheturiti / na grAhyatayeti / ekasyAM saMvidyanubhavArUDhasya trayasya svena svena rUpeNAvabhAsanAt pramAtuH prameyasya pramitezca / pramAtAtmA pramAtRtayaiva bhAsate, anyathA bhAsane'sya prameyAdavizeSaH syAt; evaM pramitirapi svarUpeNaiva bhAsate, na pramAtR-prameyarUpa[2]tayA; prameyaM tu prameyarUpatayaiva / ata eva tritayapratibhAso'bhyupagato bhavati, anyathA sarva prameyameva syAt / kintvaparokSa iti / pratyakSaM hi taducyate yatrAkSavyApArAd jJAnamutpadyate / tadanyat parokSam / [prakAzatvAd aparokSamiti / yat punaH prakAzate'thavA'kSavyApAraM nApekSate tadaparokSamiti / iha cAtmA pratItikartRtayA prakAzate ghaTastu pratItikarmatayeti / na ca ghaTAdibhiratiprasaGga iti / yadi [saM]vittijanakatvAd vaiSamyaM tarhi ghaTAdInAmapi prAptaM taditi / dravyatvAvizeSe'pIti / yathA dravyatve sati pRthivyA sambadhyate gandho naivaM tejasetyarthaH / 1 AtmatvasAmAnyavAn buddhiguNAzraya AtmA / saptapadArthI, sUtra 136 / navAnA. mAtmavizeSaguNAnAmatyantocchittirmokSaH / vyoma0 pR0 638 / jIvAnAmavidyAdisamastopAdhinAze cidAnandabrahmasvarUpatvApattimuktirityanye / na / jIvAnAM duHkhAdivat jJAnAt sukhAcca bhedena pratIyamAnatvAt |...vstuunaaN para prakAzyatvaniyamena jJAtuH svaprakAzanavirodhAt / anyathA daHkhAderapisvaprakAzatApattiH / cidrapo'hamiti anubhavo'sti iti cet / na / jJAnAdhArasya cicchabdenAbhidhAnAt |nyaayliilaa0 pR0583 / bhAsarvajJa-bhUSaNakAra-candrikAkArANAM mate mokSAvasthAyAM sukhajJAnayorastitvamasti / dra0 nyAyasAra (bhUSaNasahita) pR0 597,nyAyacaM0 pR0545-46 2 sarvavijJAnahetUtthA mitau mAtari ca prmaa| sAkSAtkartRtvasAmAnyAt pratyakSatvena sammatA / / 13 // prakaraNapaM0 pR0 167 / idamahaM gRhNAmIti vA, idamahaM smarAmIti vA tritayamevAvabhAsate / prakaraNapaM0 pR0 171 / sarveSu jJAneSu tripuTIM svIkurvANAH prAbhAkarAH 'ghaTamahaM jAnAmi' 'ghaTamahaM smArami' ityanuvyavasAyAtmakameva jJAnamabhyugapacchanti, 'na tvayaM ghaTaH' iti / jJAnaM jJAtA jheyam, mitirmAtA meyamiti caitat tritayaM tripuTItyabhidhIyate / Page #215 -------------------------------------------------------------------------- ________________ 184 bhaTTazrIcakradharapraNItaH [kA pR07, vi0pR0433 bhASyakRt svayaM prAdIdRzaditi / tathA ca nyAyabhASyam-"yeyaM smRtira-- gRhyamANe'rthe'jJAsiSama[hama]mumarthamiti, asyA jJAtRjJAnaviziSTaH pUrvajJAto'rthoM viSayo nArthamAtram , ajJAsiSamamumartham , jJAtavAnahamamumartham, asAvartho mayA jJAtaH, amuSminnarthe me jJAnamabhUditi caturvidhamapyetad vAkyaM smRtiviSayaprajJApakaM samAnArtham / sarvatra khalvatra jJAtA jJAnaM jJeyaM ca gRhyte|" ityAdi [nyAyabhA0 3. 1. 15] / atra jJAtRviziSTArthasmaraNaM samarthitam / tathAbhUtasyaivAnubhavo vAcyaH, na, agRhItavizeSaNanyAyena [3] tajjJeyagrahaNasamaye jJAturapyavagamo'bhyupeyaH / na ca yadA jJeyagrahaNaM tadA'numAnato jJAtatAdiliGgAd Atmano gRhItigRhItasya ca smaraNamiti / yadAhakremasyAnavadhAraNAd-grahaNasamaya ityarthaH / ekAzrayatayA jJAtamiti / yasyaiva prAganubhavastasyaiva darzanakrameNecchopajAyamAnA pUrvAparayoranusandhatAramekaM gamayatItyekAzrayatvaM prAgavazyamabhyupeyam / anubhavenaikAzrayA icchA anusandhAtRpUrvikA, ekAzrayatve satIcchArUpatvAt; yatra punarekAnusandhAtRpUrvakatvaM nAsti tatraikAzrayatve satIcchArUpatvamapi nAsti, yajJadatto(ttA)nubhUta iva devadattecchAyAH / tathAtvena ekAzrayatayA / ajJAte tu na liGtA / na hi yathA talliGgaM tathA ajJAtaliGgaM bhavati / guNatvaM cecchAdInAmiti / icchAdharmo guNa iti sAdhyam , kAryatve sati niyamenAcAkSuSapratyakSatvAt , rasavaditi / tatkAyesamAnakartRtveti / sukhasAdhanatvajJAnAdikAryeNaikakartRkatvAvagamAt zarIrAdipratiSedhe satIti / teSAM nAnAtvAt pUrvopalambhAghekakartRkatvaviziSTakAryAzrayatvAbhAvAt / zarIrAdiSu bAdhakopapattAviti / pUrvAnubhavAdisavyapekSakAryatvamevecchAyAH zarIrAdyAzrayatve bAdhakam, savizeSaNakAryatvAyogAditi / zarIrAdiSvityatra Adipadena yAnyupAttAni bhUtAni tatkAryatve bAdhakAbhAvAt 'zarIrAdiSu bAdhakopapattau kAryatvAt' iti savizeSaNasya kAryatvAbhAvAt / savizeSaNAnAM kAryatvAbhAvAd vilakSaNAzrayAzritatvam nAstItyAdinA etadeva vyaktIkRtam / 1 mudritamaJjayAM tu 'smaraNAnavadhAraNAt' iti pAThaH / 2 yajAtIyasyArthasya sannikarSAt sukhamAtmopalabdhavAn tajjAtIyamevArtha pazyannupAdAtumicchati, seyamAdAtumicchA ekasyAnekArthadarzino darzanapratisandhAnAdU bhavati lijamAtmanaH / nyAyabhA0 1.1.10 / tatrecchAdInAM pratisandhAnamAtmAstitvapratipAdakam / nyAyavA0 1.1. 10 / 3 yazcAsAveko'nubhavitA ca smartA cAnumAtA caiSitA ca sa AtmA, na ca zarIramevaM bhavitumarhati, tasya bAlyakaumArayauvanavArddhakame denAnyatvAt / nyAyavA0tAtpa0 1. 1. 10 / 4 dra0 nyAyasU0 3.1.7-15 / Page #216 -------------------------------------------------------------------------- ________________ kA0pra010 vi0pR0430] nyAyamanjarIpranthibhataH tasya tasmAd [4] vyAvRttiriti / yadidaM zarIrAdiSu bAkopapattiviziSTaM kAryatvaM tat kiM ghaTAdau zarIrAdivilakSaNAzritatvasya sAdhyasyAbhAvAda nAstyuta kAraNAntarata iti / anvaye punaH pradarzita evaM vaktuM na zakyate / anyatra sAdhyAnvitatayo - palambhAdiha sAdhyAbhAvAdeva tasyAbhAva iti hi tadA vaktuM zakyata eva / tatrAtmasaMjJA AgamikI na punaH pramANAdisaMjJAvada yaugikI | te api tathaiva draSTavye pUrvAnusandhAnaM vinA prayatnAbhAvaH, prayatnAbhAvAcca tayorapyabhAva iti / tadutpattAvapi sarvaH pUrvoktaH kramaH / na doSAya kathAsviva / yathA vAdAdikathAsu doSAya / kintu svasantAna eveti / ekazarIrAvacchinne kvacida vastuni / santAnAntareSu pratisandhAnasyAdRSTatvAt / pramAtRniyamasya ' ye kecidatra na pramAtAro'pi tu niyama eva kazcit' ityevaMrUpasya / seyamubhayataH pAzA [ rajjuriti ] | yathobhayataH pAzAra [jjA ] vekadizA yojane [pa]radizA vighaTanam tadvadidam / yadyAtmA na pratyakSa ityabhyupagamyate tadA vyApteraghaTanam, vyAptighaTane vvAtmapratyakSasiddhiriti / sa eva kSaNikairanvaya iti / na hi sattva- kSaNikatvayoH kvacid dharmiNi siddheranvayagrahaNaM sambhavati, sarvasya kSaNikatvena sAdhyatvAt, ataH akSaNikebhyo vyAvRttireva kSaNikairanvayaH sattvasya / kSaNikAkSaNikAda rAzyantarasyAbhAvAd akSaNikebhyo vyAvRttaM sattvaM kvAnyatra yAt kSaNikAn veti / vyatirekamukhenApi iti / yatraikakartRkatvaM nAsti [5] tatra pratisandhAnAdi nAstIti vyatirekAsiddhiH / jJAnakSaNeSu bhinneSvapi pramAtRSu pratisandhAnasya bauddhadRSTyA sambhAvyamAnatvAditi' / 185 bhedAgrahaNAdeva ca vyAptisiddheriti / yAvadeva bhedAn agRhItastAvadeva pratisandhAnAderabhinnakartRkatvenAnvayo gRhIta iti / madazaktivad vijJAnamiti / yathA ki [vA ]didravyapariNAmAdeva madazaktirudeti tadavad bhUtapariNAmavizeSA caitanyamiti / 1... . yataH kSaNikeSvapi bhAveSu bhrAntAdekakartRtvAbhimAnataH pratisandhAnasambhavAt / tattvasaM00 pR0 85 / 2 mudritamaJjaryA tu 'bhedAgrahavadeva' iti pAThaH / 3 tatra pRthivyAdIni bhUtAni catvAri tattvAni / tebhya eva dehAkAra pariNatebhyaH -- kiNvAdibhyaH madazaktivat -- caitanyamupajAyate / sarvadarzanasaM0 pR02-3 / 24 Page #217 -------------------------------------------------------------------------- ________________ bhazrIcakradharapraNItaH [kApR011, vi0pR0430 AhArapariNAmAcceti / AhAro hi tadA pariNato bhavati yadA puSTirutpadyate, puSTizcopacayaH, sa cApacayanirodhena bhavati / apacayopacayanirodhotpattibhyAM cApacIyamAnopacIyamAnanirodhotpattI / te ca pAka[jotpattinyAyene / na jIryatAnnamanyathA, apariNataM syAt / na bhavet paripoSaH vinAzAnabhyupagame / sarvasminneva hi zarIra vinaSTa ArambhakANAM avayavAnAmAhArabhUtadadhyAdisArAvayavasahitAnAmArambhakatve sthUlazarIraniSpattau puSTyarthAnAM dadhyAdInAmupayogasya sAphalyam / zarIrasya 'prAktanasyAvinAze['pa]cayAbhAvAd AhArAbhAvakRtA riktatA'pi na bhavet / anupravezapakSe'pIti / tejaHparamANavo hyavinaSTe'pi ghaTe pravizantIti pi[3]ra pAkavAdinAM matam / amuSya kAryasya prasava iti / aprayojanaM tu kAryamidamasti kiM kAraNavikalpairityanena nyAyena / tathA ca vaizeSikai nAprakriyAH pradarzitA eva / zyAmAdinivartake vahnau kriyAyA utpAdaH, prAktanAkAzadezena vibhAgasyotpadyamAnatA, tadavayave kriyAyA utpadyamAnatA, raktAdyutpAdake ca vahnau kriyAyA [6] utpadyamAnatetyeSAmekaH kAlaH / tadanantaraM zyAmAdinivartake vahnau prAktanAkAzadezena vibhAgasyotpAdaH, saMyogasya vinazyattA, tadava[ya]ve kriyAyA utpAdaH, avayavAntarAd vibhAgasyotpadyamAnatA, raktAdhutpAdake vahnau kriyAyA utpAdaH, prAktanAkAzadezena vibhAgasyotpadyamAnatetyeSAmekaH kAla ityAdyAstata evAvaseyAH / upajanApAyayoH kAryAdhupajanApAyayornimittAntarAnupayogAditi / caitanyagurulAghaveti / gurulAghavavyavahArastItramandatAvyavahAraH / 1 yacca manyeta sati zyAmAdiguNe dravye zyAmAdhuparamo dRSTaH evaM cetanoparamaH syAditi / na, pAkajaguNAntarotpatteH / nAtyantaM rUpoparamo dravyasya, zyAmarUpe nivRtte pAka guNAntaraM raktaM rUpamutpadyate, zarIre tu cetanAmAtroparamo'tyantam iti // nyAyabhA0 3. 2. 48 / 2. mudritamajayoM tu 'kAJcanAdyupayogena' iti paatthH| 3 pUrvaghaTasya nAzaM vinaivAvayavinyavayaveSu paramANuparyanteSu ca yugapad rUpAntarotpattiriti piTharapAkavAdino naiyAyikAH / tarkadIpikA pR017 // 4 prakriyA tu dvayaNukasya vinAzaH, tryaNukasya vinazyattA, zyAmAdInAM vinazyattA, sakriye paramANau vibhAgajavibhAgasyotpadyamAnatA, raktAyutpAdakasyAgnisaMyogasyotpadyamAnatetyekaH kAlaH / tatastryaNukavinAzaH, tatkAryasya vinazyattA, zyAmAdInAM vinAzaH, vibhAgajavibhAgasyotpAdaH, saMyogasya vinazyattA, raktAyutpAdakAgnisaMyogotpAdaH, raktAdInAmutpadyamAnatA, zyAmAdinivartakAgnisaMyogasya vinazyattetyekaH kAlaH / tatastatkAryavinAzaH.......... nyAyakaM0 pR0 265 / Page #218 -------------------------------------------------------------------------- ________________ kA0pU016, vi0pR0443 ] nyAyamajjarIgranthibhaGgaH di [[ ] pradarzanamidaM kRtamiti sUtrakAreNeti zeSaH / bahuranya iti kossAvityAha-- kartRprayojyatA khalu dRSTeti / ceSTA na dRSTA niyatA, api tu kAdAcitkI gantryAH rathAdezca yathA N / sahajanijakarmavikRtau / sahajaM yannijaM karma tiryaggatilakSaNaM tasya vikRtiH Urdhvam adhazca gatiH / vRddhikSata bhagna rohnnmiti| kSataM mAMsasya bhaGgaH, asyodbhedo rohaNam / vRddhizca kSatabhagnarohaNaM ca tat / ceto manaH / jJAnaprayatnAdimata iti / karaNaM dharmaM jJAnaprayatnAdimadadhiSThitakaraNatvAda vAsyAdivadityatra vAsyAdau kimadhiSThAtR vivakSitam, zarIramanyadvA ? zarIrasyAdhiSThAtRtve sAdhyavikalatvaM sAdhyaviparItasAdhanAd viruddha[zca] hetuH; tadanyastvasiddha eveti / sAmAnyamAtrasya tavApi siddheH / prayatnAdimanmAtrAdhiSThitatvaM bhavatA'pyabhyupagatameveti / evaM ca vizeSaviruddhodbhAvane sakalAnumAnocchedaprasaGga ityasakRduktam / tatsaMjJitAmitiphalam / ayaM sa gavaya iti yA saMjJitAmitiH saMjJAsaMjJisambandhapratipattiH saiva phalam / "sarve saMskArAH / [7] sarve te saMbhUya hetubhiH kriyanta iti saMskArAzca te / na kvacit kiJcidAzritam / kSaNikatve sati AzrayAzrayibhAvAbhAvAditi bhAvaH / yato'dhiSThAna kalpanA / guNasya niradhiSThAnasyAnupalambhAditi / nirAzrayeSviti / vijJAnAnyeva kAryakAraNabhAvena sthitAni rAzIkriyamANAni vijJAnaskandha" ityucyate / yadyapi ca santatyantareti / tathAhi --samIhAdinA'numIyamAnA santAnAntara 1 nyAyasU0 1. 1. 10, 3. 2.18-41 / 2 vAsyAdInAmiva karaNAnAM kartR prayojayatvadarzanAt zabdAdiSu prasiddhayA ca prasAdhako'numIyate / prazasta0 bhA0 pR0 360 / 3 zarIrasamavAyinIbhyAM ca hitAhitaprAptiparihArayogyAbhyAM pravRttinivRttibhyAM rathakarmaNA sArathivat prayatnavAn vigrahasyAdhiSThAtA'numIyate / prazasta0 bhA0 pR0 360 4 zarIraparigRhIte vAyau vikRtakarmadarzanAt.... prazasta0bhA0pR0 360 / 5 vRddhikSatabhagnasaMrohaNAt / prazasta0bhA0 pR0 360| 1-5 prANApAnanimeSonmeSajIvanamanogatIndriyAntaravikArAH sukhaduHkhe icchAdveSau prayatnazcetyAtmaliGgAni / vaize0sU0 3.2.4. / 6 samAkhyA sambandhapratipattirupamAnArtha ityAha / 'yathA gaurevaM gavayaH' ityupamAne prayukte gavA samAnadharmamartha mindriyArthasannikarSAdupalabhamAno'sya gavayazabdaH saMjJeti saMjJAsaMjJisambandhaM pratipadyate iti / nyAyabhA0 1 1 6 / 7 kSaNikAH sarvasaMskArA asthirANAM kutaH kriyA / bhUtiryeSAM kriyA saiva kArakaM saiva cocyate // bodhicaryAvatArapaJjikAyAM (9. 6) udghRteyaM kArikA / 8 pratikSaNavinAze hi bhAvAnAM bhAvasantateH / tathotpatteH sahetutvAdAzrayo'yuktamanyathA // pra0vA0 1. 69 / 9 rAzyAyadvAra gotrArthAH skanghAyatanadhAtavaH / abhi0ko0 1. 20 / 10 viSayaM viSayaM prati vijJaptirupalabdhirvijJAna skandha ityucyate / sa punaH Sar3a vijJAnakAyAH cakSurvijJAnaM yAvanmanovijJAnamiti / abhi0 ko 0 bhA0 1. 16 / 287 Page #219 -------------------------------------------------------------------------- ________________ 188 bhaTTazrIcakradharapraNItaH [kA0pR016, vi0pR0443 buddhiranumeyajJAnasyAlambanakAraNatAM' pratipadyate; upAdhyAyajJAnasya ca ziSyajJAnotpattau kAraNatvadarzanAt / na taadRshkaarykaarnnbhaaveneti| atra sahakAritvenopAdhyAyAdijJAnaM janakaM nopAdAnatveneti bhAvaH / / tatsantAnopasakrAntyeti / vyavasthitAyAM santatau vijJAne AhitA karmavAsanA karmajanitaH saMskAraH, sA punaH kAlAntare sahakArisannidhAnAd labdhaparipAkavatI tatraiva santAne phalaM samutpAdayati, na santAnAntare / yathA kasyAJcit karpAsasantatau bIjAvasthAyAmAhitA raktatA madhye vicchinnApi kutazciddezakAlAdyanugrahAt tatkusume''virbhavati, nAnyatra / evaM hetuphalabhAvena vyavasthiteSu [kSa]NeSu yena jJAnenAnubhUtaM vastu tenottarajJAne zaktirAhitA; tenApyanyatra yAvat praNidhAnAdivazAt prabodhe sati smRtirbhavati tatraiva, na santAnAntare / pUrvAnubhavajanito hi saMskAraH saMskArAntarajananadvAreNa smRtijanakaM kSaNamupaskArasahitaM janayati tatraiva santAne [ iti ] vAcoyuktiH / 1 catvAraH pratyayA ukkAH hetvAkhyAH paJca hetavaH // cittacaittA acaramA utpannAH smnntrH| AlambanaM sarvadharmAH kAraNAkhyo'dhipaH smRtaH // abhi-ko. 2.61-62 / kAraNahetuva aaH paJca hetavo hetupratyayaH / samazcAyamanantarazca pratyaya iti samanantarapratyayaH |......ythaayog cakSurvijJAnasya sasaMprayogasya rUpam (Alambanam ) / .. ...ya eva kAraNahetuH sa evAdhipatipratyayaH / adhiko'yaM pratyaya ityadhipatipratyayaH / abhi0ko bhA0 2. 61-62 / 2. nAtmAsti skandhamAtraM tu klezakarmAbhisaMskRtam / antarAbhavasantatyA kukSimeti pradIpavat / yathAkSepaM kramAd vRddhaH santAnaH klezakarmabhiH / paralokaM punaryAti ityanAdibhavacakrakam // abhi ko. 3. 18-19 / tasmAd yathA bIjAdiSu AtmAnamantareNA / pratiniyamena kArya tadutpattizca krameNa bhavati, tathA prakRte'pi paralokagAminamekaM vinApi kAryakAraNabhAvasya niyAmakatvAt pratiniyatameva phalam, klezakarmAbhisaMskRtasya santAnasya avicchedena pravartanAt paraloke phalapratilambho'bhidhIyate, iti nAkRtAbhyAgamo na kRtavipraNAzo bAdhakam / tato nAtmA. namantareNa karmaphalasambandho na yujyate / bodhicaryA0paM0 pR. 223 / na hIha loke kAryakAraNabhAvaH smRtau hetutvenopanyastaH pratIyate / ki tarhi ? krmvaasnaa| vAsanA hi karmaNAbhisaMskAraH / vAsitaM hi abhisaMskRtamucyate / karmakRto vizeSo yatra santAne utpAditastatraiva bhogAdiphalasambandhaH, nAnyatra / yatra nAsau vizeSaH iti pratijJAya kapAse raktatA yathA iti vadataH saMskArasantAnabhedo vA heturabhipretaH, sAdhyaM cAnyatra bhogAdiphalaniSedhaH, tatsantAne tatphalayogyatA ca pratIyate / ...smRtyAdiphalApekSayA'pyayameva nyAyaH / yadi santAnadvAreNeyaM vyavasthA, tadA vidyAyonisambandhaprasiddhe'pi santAne prasaGgaH / tato guruNAnubhUtAdau ziSyasya smRtyAdiH syAt, evaM pituranubhavAdau putrasya bhavet / naitAdRzaH santAno'tra vivakSitaH upAdAnopAdeyabhUtahetuphalaparamparArUpaH / ki punarupAdAnopAdeyalakSaNam ? ekAdhAratAniyamo'sati vicArakAraNe, vicAre'pi tadyogyatAniyamaH / zAnazrI. pR. 72-3 / dra0 pR. 71 / dra0 tatvasaM paM. pR0 166-185 Page #220 -------------------------------------------------------------------------- ________________ kA pR017, vi0pU0445] nyAyamaJjarIpranthibhagaH 'varSAtapAbhyAM kiM vyomnH| naiva tAbhyAM vyomnaH kiJcit kartuM zakyata ityarthaH / utsRjyatAmeSa iti / yaduktam sarvAsAM doSajAtInAM jAtiH satkAyadarzanAt / sA'vidyA tatra [8] tatsnehastasmAd do(dveSAdisambhavaH / / [pramANavA0 3.222] AtmA''tmIya-dhruvoccheda-nAsti honoccadRSTayaH / ahetvamArga-tadRSTiretA hi paJca dRSTayaH // [abhidha0 ko0, 5.7] ityAdi / ahaGkAra-mamakAragranthipahANeti / ahaGkAra-mamakArAviva durmocatvAd grnthii| na bhUmiranumAnasyeti, yatra dhUmastatrAgniriti tadavinAbhAvAtmake vikalpe niyatA pratibaddhA sthitiryasya / tacca svagrAhakAd bodhAditi / ya eva padArthasya grAhako bodhaH sa eva tatsattvanizcAyakaH / pramANaM jagaduH svataH iti / yadAhuH viSayAkArabhedAcca dhiyo'dhigamabhedataH / bhAvAdevAsya tadbhAve svarUpasya svato gatiH // [ pramANavA0 1. 6] vizeSAMze saMzeratAM nAma janAH, na punaH sattve saMzerate, asato jJAnajanakatvAbhAvAt / saMzayaviparyayayostatrApyabhAvAditi / yathA vRkSatvasya vyApakasyAnupalambhAd vyApyasya zizapAtvasyAbhAve na saMdehastathA krama-yogapadyalakSaNasya vyApakasyAkSaNike'nupalambhAt tadvyAptasya sattvasyAbhAvo niHsaMdehaH, ataH sattvaM tebhyo nivartamAnaM kSaNikezvevAvatiSThata iti vyApakAnupala bhena sattvakSaNikatvayorvyAptigrahaH / parasparavyavacchedavyavasthitAtmanAM tRtIyaprakArAnupapatteriti, yathA nityAnityAdayaH sadasadAdayazca parasparaparihAravyavasthitAtmAnastathA kramo'yakramavyavacchedenaiva vyavasthitaH / kramavyavasthApakena pramANena tato'nyo'kramatvena vyavasthApyate / akramazca yaugapadyam / so'pi pramANAdavagamyamAnaH kramavyavacchedenaiva gamyate nIlamivAnIlavyava 1 kArikeyamuddhatA nyAyavArtike pR. 721 / 2 0 nyAyakaNi pR0 130 / nyAyakA. tAtpa0 pR. 554 / Page #221 -------------------------------------------------------------------------- ________________ 190 bhaTTazrIcakradharapraNItaH [kA0pR018, vi0pR0445 cchedena / yadA tu tRtIyo rAziH kramAkramarUpo'bhyupeyate tadaikasya viruddharUpadvayayogitA yugpditi'| kAryAdapi bhedAbhedAbhyAmiti / kiM kAryamevopakAra uta tadanya ityarthaH / loke tathA vyavahArAdarzanAditi / snAna-bhojana-zayanAdInAM yugapat kriyAyA [9] adRSTerityarthaH / tRtIyarAzyabhAvAditi / kSaNikAkSaNikAparAyA abhAvAt / nanu vyaapkaanuplbdhi(bdhe)rnumaanmiti| tathAhi-yathA sattvaM kSaNikatvasAdhane vyAptigrahaNamapekSate, agRhItavyAptikasya hetoragamakatvAt ; evaM vyApakAnupalabdhi(bdhe:)rapyanumAnatvAd] vyAptigrahaNamavazyApekSaNIyam , anapekSaNe vA kSaNikatvAnumAnasyApi na syAdapekSaNam , anumAnatvAvizeSAt / anumAnAntarA[d] vyAptinizcaya iti / yayorddharmayoravinAbhAvagrahaNAd vyApakAnupalabdhiH pravartate tayornAnumAnAdavinAbhAvanizcayaH, api tu pratyakSAt / tathAhi-yenaiva darzanapRSThabhAvinA nizcayena 'idamasmAdatra' mi(i)ti nizcIyate tenaiva tadapi vyavasthApyate 'janakasya janyaM pratyutpattau sAmarthya krameNa yogapadyena vA' iti / / nityatvanivRttireva sthiratvanivRttireva / na nityatvamiti / bhavadarzane'kSaNikasya sattvena darzanAbhAvAt / 1 naiva pratyakSataH kAryavirahAd vA sarvazaktiviraho'kSaNikatve ucyate, kintu tadvyApakavirahAt / tathAhi--kramayogapadyAbhyAM kAryakriyA vyAptA prakArAntarAbhAvAt / tataH kAryakriyAzaktivyApakayostayorakSaNikatve virodhAt nivRttestavyAptAyAH kAryakriyAzakterapi nivRttiriti sarvazaktivirahalakSaNamasattvamakSaNikatve vyApakAnupalabdhirAkarSati, viruddhayorekatrAyogAt / tato nivRttaM sattvaM kSaNikeSvevAvatiSThamAnaM tadAtmatAmanubhavati iti--'yat sat tat kSaNikameva' ityanvayavyatirekarUpAyA vyApteH siddhirnizcayo bhavati / ......anupalabdhilakSaNaprAptatve'pi prakArAntarasya kramayogAdyayoranyavyavacchedarUpatvAdevAbhAvasiddhiH tathAhi--anyonyavyavacchedarUpANAmekaniSedhenAparavidhAnAt tasyApratiSedhe vidhipratiSedhayorvirodhAdubhayapratiSedhAtmanaH prakArAntarasya kutaH sambhavaH ? / atra prayogaH yatra yatprakAravyavacchedena yaditaraprakAravyavasthAnaM na tatra prakArAntarasambhavaH, tadyathA--nIlaprakAravyavacchedenAnIlaprakArAntaravyavasthAyAM pIte / asti ca kramayogapadyayoranyataraprakAravyavacchedena taditaraprakAravyavasthAnam vyavacchiyamAnaprakArAviSayIkRte sarvatra kAryakAraNarUpe vastunIti viruddhopalabdhiH vyavacchidyamAnaprakAretaravyavasthAnaM ca, prakArAntarasambhavazca tato bahirbhAvalakSaNa ityanayostattvA'nyatvarUpayoranyonyaparihArasthitilakSaNatvAt / na cAtrApi bAdhakAntarAzaGkayA'navasthAnamAzaGkanIyam , pUrvasiddhasya virodhasya smaraNamAtratvAt / viruddhopalabdhiSu bahirdharmiNi hetoH sadbhAvamupadaya virodhasAdhanameva bAdhakam, taccehAsti / tato viruddhayorekatrAsambhavAt pratiyogyabhAvanizcayaH zItoSNasparzayoriva bhAvAbhAvayoriva veti kuto'navasthA ? hetubi TI0 pR0 146-48 / Page #222 -------------------------------------------------------------------------- ________________ kA0pR023, vi0pR0450 ] nyAyamaJjarIgranthibhaGgaH 191 atadviSayatve'pi dvicandrAviSayatve'pi / sattvaM nAnAsvabhAvatvam arthakriyAbhedAdeva, 'arthakriyAkAritvalakSaNasya sattvasya bhedasiddheH / tasyArthakriyAkAritvasya svabhAvasyAbhede vA kriyANAmabhedaprasaGgAt / tayorvirodho yuktyA'pyanumAnenApi / viruddhe sattvasthiratve dharmiNI saha na bhavata iti sAdhyam, viruddhatvAcchItoSNAdivat / vyApArA vezavazena veti / svarUpAvizeSe'pi kadAcit kAryajananAt prAk kAryotpattervyApArAvezaH padArthasyAnumAnato nizzreya iti prAgeva nirNItam / avicArakamiti / arthasannidhimAtreNa jJAnasyotpatteravicArakatvam / taduktam"sannihitaviSayabalotpatteravicArakatvam"* [ ] iti / saGkalpaprAyameva taditi / saGkalpasyAnAgataviSayatvena darzanAt tatprAyatA / sthiratvaM tahi susthitam / ete (ta) deva kSaNikatvaM yataH / yathAhi - nIlAbhAveti / nIlaparicchedakaM hi pramANaM tadvi [ 10 ]ruddhasya nIlAbhAvasyeva tadavinAbhUtAnAM pItAdInAmapi vyavacchedaM karotyeva / tadabhAvAvinAbhUteti / vartamAnAbhAvAvi[nA] bhUtA ye bhUtAdaya iti / vartamAnaikaniSThatAyAH pUrva pradarzitatvAditi / atItaviSayatve smRtitulyatA, anAgataviSayatve saGkalpaprAyatetyAdi vadadbhirvartamAnaikaniSThatA pradarzitA / atha vartamAnAnupravezeneti / ananupraveze'sannidhAnAda yadi grahaNaM anupravezo'stvityabhiprAyaH / artha eva kevalaH prakAzata iti / arthazvAnekaviSaya eko'rtha ityavatiSThate, na 'pUrva pratibhAta, idAnIM ca pratibhAsate' iti kAlaviziSTatvena / na ca pratipattibhedenaikatvAbhimatasya candramaso'nekatvamanekadarzanaviSayatve'pyastItyAzayaH / na kazcid vAstava iti / vAstavatve hi vastusvalakSaNavannirvikalpakena pratIyeta / na ca pratIyate / ato nirvikalpottarakAlabhAvisAmAnyAdivikalpavat tadvikalpotpatteravastutvam / kAlpanikenApi ca tena vyavahAraH siddhayatyeva santAnAdineva / eka eva kSaNa [] iti / ekasmAt kSaNAt / pUrvavitata ekakAlaH pratIyata iti / bahUnAM kSaNAnAmasmin pratyaye vizrayaNAdInAM kriyArUpANAM pratibhAsanAt / naitat sAramiti / tatra hi ekaphalotpAdakatvena 1 arthakriyAsamartha yat tadatra paramArthasat / pra0vA0 1.3 / 2 tulanArthaM dra0 siddhivinizcaya 3 8; laghIyastraya 3.11; aSTala0 pR0 119, karNago0 pR0110, nyAyavA* tAtpa0 pR0 137, bhAmatI pR0766 / 3 mudritamaJjaryA tu 'vitata eva kAlaH ' iti pAThaH / Page #223 -------------------------------------------------------------------------- ________________ bhaTTazrIcakadharapraNItaH [ kA0pR023, vi0pR0 451 vartamAnakSaNasahacaritAH pUrvAparabhAvinaH kSaNA vartamAnatayA vyapadizyante sAkSAdavartamAnA api / 192 kSaNa dIrgha iti / kSaNo hi paramApakRSTA kAlamAtrA bhaNyate / sa kathaM dIrghaH ? dIrghazcet kSaNaH kathamiti / 'upalambha eva bhAvAnAM sattvamiti / yasmin hi sati saditi pratyayastadeva sattvam / sa ca pratyayaH sadityupalambhe sati bhavati, ata upalambha eva sattvam / evamanupalambho'pyasattvamiti / buddheradIrghakAlatvAt / bhavadbhirapyA [11] zutaravinAzitvAbhyupagamAda buddheH / sthireNApi na bodheneti / tenApi vartamAnakAlasthitiriva zaktyA ( kyA ) grahItuM na kAlAntarasthitiH / kAlAntarasthitirhi tena gRhyamANA tadanupravezenAnyathA vA gR / tadanupravezena grahaNe ekakSaNagrahaNameva / ananuprave (vi) STakSaNasthiterna kSaNAntarasthitiH pratibhAtIti naikatAgrahaH / na hi sakRdanekakSaNasthAyitAgraha iti / " tvadabhimate madhye'pIti / yatra tvaM na pazyasi / na sarveSAmanaiva (SAs tavaiva) tu kevalasya / eSa mA grahIditi / eSo'nyaH / " smaraNapratyabhijJeti / tulye'pi mede kAryakAraNabhAvena niyatatvAt tatraiba santAne smaraNAdikAryaM na santAnAntara iti / dIrghasaMsArakAraNam, AsthAnivRttyabhAvAt / upalabdhyavyavasthAta iti / sadapyupalabhyate asadapyupalabhyata iti / na heturgandhavattvavat / yathA gandhavattvaM nityatve'nityatve vA na hetu:, tena sahA [nya ] trAdRSTeH, evaM sarvasya sAdhyatvAt sattvasya kSaNikatvena sahAnyatrAdRSTiH / ekavastukSaNasyApi eko yo vastukSaNaH / rUpabhedavirodhAcceti / na hyekamanekarUpaM bhavati, anekarUpatve ekatvavirodhAd vastunaH kAlpanikatvaM prasajyate, viruddhasvabhAvayoge'pyekatve vizvasyaikatA 1 mudritamaJjaryAM tu 'upalambho hi bhavennAsattA'' iti pAThaH / 2 mudritamaJjaryAtu 'tadabhimatospi' iti pAThaH / 3 mudritamAryA nAsti granthirayam / 4 etenaiva prakAreNa smRtyAdInA - masambhavaH / ekAdhikaraNAbhAvAt kSaNakSayiSu vastuSu / / atrAbhidhIyate sarvakAryakAraNatAsthitau satyAmavyAhatA ete siddhayantyevaM nirAtmasu // tatvasaM0 500-1: / 5 muhima tu 'ekavastu kramasyApiM' iti pAThaH / 1 Page #224 -------------------------------------------------------------------------- ________________ kA0 pR0 27, bi0 pR0 454 ] nyAyamaJjarIgranthibhaGgaH 193 prasaGgAt / ghaTAdInAmaparamArthasattvAnmA bhUt pAramArthikaM bAhyaM vastu, jJAnameva paramArthasat, tatra kSaNikatvamityAha - jJAne kSaNikacinteti / na krameNa sthairyaprasaGgAt / dvitIyakAryakAle'pi bhAvAt sthairyaprasaGgaH / saJcitA eva janyanta ityabhyupagamAditi / taduktamarthAntarAbhisambandhAjjAyante ye'Navo'pare / uktAste saJcitAste hi nimittaM jJAnajanmanaH // [ pramANavA 0 2.195] iti / anyathA hi iti / kAraNAyattaH kAryasvabhAva ityanabhyupagame / nAnAkAlayofreistrari [12] syAt / tatazca sthiratApattiH / viSayAkAragrAhaketi / viSayAkAro grAhyAkAraH / grAhyAkAragrAhakaM pramANam / svasaMvedanaM phalam / nirAkAratvAd vijJAnasya nAsti viSayAkAra iti cet tatrAha-- nirAkArajJAneti / atha nIlena janitatvAd nIlasyedamiti pratikarmavyavasthA setsyati / netyAha- janakasya karmaNa iti / ekasAmagryadhInapakSasya ca sambhave'pIti / na sambhavati sa pakSaH, kSaNikatvAbhAvAdarthakSaNasya tadAnImutpattyabhAvAt pUrvotpannasyaiva jJAnena viSayo (yI) karaNAt / sambhavAbhyupagame tu dvayorekasAmayutpannatve'rtha eva grAhyo na bodha iti niyamo nopapadyeta ityato'vazyaM sAkAratvamabhyupeyamiti rUpabheda AyAtaH / "vijAtIyaprakAreNeti / vijAtIyo mudgarAdiH / virUpAm, kapAlarUpAm / 1 yadISTAkAra AtmA syAdanyathA vAnubhUyate / iSTo'niSTo'pi vA tena bhavatyarthaH praveditaH // vidyamAne'pi bAhye'rthe yathAnubhavameva saH / nizcitAtmA svarUpeNa nAnekAtmatvadoSataH // pra0vA0 2. 340-41 / iSTAniSTatvena puruSAbhyAmekasyArthasya grahaNAdanekAtmatvadoSaH prasajyate / manoratha0 2.341 / 2 svasaMvedanaM phalam // pra0vA02.351 / tatra buddheH paricchedo grAhakAkArasammataH / tAdAtmyAdAtmavittasya sa tasya sAdhanaM tataH // pra0vA0 2.364 / 3 dra0 tattvasaM0 paM0 pR0 569-82 : syAdvAdaratnA0 pR0 162-3, prameyakamalamA0 pR0103 - 9 // nyAyakumuda0 pR0 165 - 71; sAkArasiddhizAstram sAkAra saGgrahasUtram ca jJAnazrI0ni0 pR0 367-578 / iha khalu sakalajaDapadArtharAzau pratyAkhyAte nirAkRte ca nirAkAravijJAnavAde pratihate cAlIkAkAra yogini pAramArthikaprakAzamAtre samyagunmUlite ca sAkAravijJAnAlIkatvasamA rope pratisantAnaM ca svapnavadabAdhitadehabhogapratiSThAdyAkAraprakAza mAtrAtmake jagati vyavasthite yasya yadA yAvadAkAracakrapratibhAsaM yad vijJAnaM parisphurati tasya tadA tAvadAkAracakrapArikarita tad vijJAnaM citrAdvaitamiti sthitiH / ratnakI* ni0 pR0 122 / 4 hetubhAvAdRte nAnyA grAhyatA nAma kAcana / tatra buddhiryadAkArA tasyAstad grAyamucyate // pra0vA0 2. 224 / api 'tu hetutaiva prAtyatA / evaM tarhIndriyAdikamapi hetutvAd grAhyaM syAdityAha / tatra teSu 'hetuSu buddhiryadAkArA bhavati tasyA buddhestad grAhyamucyate / manorathaH / -5 mudritamaJjaryA tu 'vijAtIyakaraNAnupraveze' iti pAThaH / 25. Page #225 -------------------------------------------------------------------------- ________________ 194 bhazrIcakradharapraNItaH [kA pR027, cipR0455 nAnAtve tvasthairyamasattvaM ceti / nAnAsvabhAvatve'pi yathA darzanevAtraikatvena brAhmaNa na virudhyate tathA tada[ta]tsvabhAvatve'pyakSaNikA(nAmekatvena grahaNaM na virotsthata iti' sthairyApattirvastuno vA viruddhasvabhAvayogAt kAlpanikatvam / / astyevaiSAM lAkSaNiko virodha iti / lakSaNamiti svarUpam, tadvayavasthApako lAkSaNikaH parasparaparihArasthitatAlakSaNaH / tau hi dvau svabhAvau paraspararUpaparihAreNa sthitau nIlapItAviva, anyathA tayorbheda eva na syAditi / padArtho hi svaprakRtyA virudhyte| na hi nIlaM ca nIlAbhAvazca yugapad bhavataH / yathA nIlAnIlaprakRtyoryugapadasambhavAd virodhaH tathA'nIlaprakRtyavinAbhUtaiH pItAdibhirapi virodha eva / svaprakRtyA yad virudhyate vastuno rUpaM tat tadavinAbhUtena svabhAvAntareNApi / tasya virodhaH kena vAryate bhavanmate / tadevaM vastuvyavasthApako virodho bhavadbhiH sarvatrAbhyupeya iti / paralokacarcA [13] cArvAkavadapekSitA syAditi / 'yasminneva hi santAne AhitA karmavAsanA' ityasya pakSasya parityAgAt / yena hi jJAnakSaNena kRtaM karma tasya vinAze'pi kAryakAraNabhAvena jJAnapravAhasya santAnarUpasyAbhyupagamena janmAntaropapattilakSamA'sya paralokasiddhirupapAditA; saivaM truTayati / santAnasya hyAtmakalpasyAvicchede janmAntarasambhava Atmana iva AtmavAdinAM na punastadvinAze / yathaikasmin zarIre kAryakAraNabhAvenAvasthAnavazAd bhinnAnAmapi kSaNAnAmabhedenAdhyavasAnaM kSaNAntarakRtasya ca karmaNaH kSaNAntaropabhoge'pi nAnyena bhuktamiti pratyayaH, na ca santAnAntareNa tatkalopabhogaH, tadvat santAnAnAze janmAntarabhAvi]kSaNeSvapi bhavati, nAnyatheti bhAvaH / nirvikalpajJAnaM veti / tad vastusAkSAtkAri, savikalpakaM na tathA / tathA pratibandhasmRtirapi, smRtervastusaMsparzAbhAvAt / santAnabhUyastvAditi / rasajJAnarUpajJAnasmaraNAdisantAmAnAM bhedAbhyupagamapakSe / rUpamapi jJAnopAdAnakAraNatvaM pratipadyate tadAkArasyotpAdAda jJAnasya / 1 kSaNikasya kAraNasya sarvathA kArya prati upayogAbhAve'pi tasyedaM gArthamiti vyapadizyate, na punarnityasya tAdRza iti na kiJcinnibandhanamanyatra mahAmohAt / nityA pratikSaNamanekakAryakAritve kramazo'nekasvabhAvatvasiddheH kathamekatvaM syAditi cet zANikasya kathAmiti samaH paryanuyogaH / sa hi kSaNasthitireko'pi bhAvo'nekasvabhAmAzcitrakAryatvAd nAmArthavat / na hi kAraNazaktibhedamantareNa kAryanAnAtvaM yataM rUpAdijJAnavat / assttaas0p013|. nyAyavAtAtpa0 pR0557-558 / sAmagrIvazAt kAryabhede'pi yathA akSepakAriNAM kSaNikAnAM svabhAvabhedo na bhavati anAdheyApraheyAtizayatvAt tathaiva kAlAntarasthAthinAM kamotpitsukAryaviyo'pi svabhAvabhedo mA bhUt / siddhivi. pR0 197 / 2 granthirayaM mudritamaJjaryA nopaLandhaH / Page #226 -------------------------------------------------------------------------- ________________ mA0pU035, vi0pU0463 ] nyAyamaJjarIgranthibhaGgaH 195 idaM pratItyeti / idaM pratItya jJAtvA samanantaramevedaM pratIyata ityetAvanmAtraM kottarabhAvitvaM kAryakAraNatvahetuH, na punarvyApArAt kAraNatvamiti / idaM pUrvamidamuttaramityevaMrUpa idaMpratyayo yayoH kArya-kAraNayostAvidaMpratyayau, tayorbhAva idaMpratyayatA / tathApi labdhAtmana iti / na hyanutpannasya pratItiH sambhavati / sarvasya sukhaduHkhAdi yat taddhetutvena prANikarmavipAkasya dharmAdharmalakSaNasyopapAdanAt / na hi bhavati kRSNAcchuklatara iti / api tu zuklAt zuklataraH, evaM sAdhakatama iti / ___ aho mahAn [14] pramAda iti / anena 'yadi nityo'pi kadAcit syAt tat kasya kSatiH' ityAha / punaranenaivAbhiprAyeNa-sotpAsamutsanAH prajA ityAdi / tailavatikSayAdyanumAnabAdhitatvAditi / tailavartirUpasya kSayadarzanAt kAraNabhedaH pUrvakAlAta uttarakAlAnAM gamyate / na hi yadeva tailavartirUpapUrvakAlAyAH kAraNaM tadevottarAsAmiti vaktuM zakyam / pratyakSeNa pUrvakAlAkAraNasya tailavartirUpasya kSayadarzanAdetatkAraNabhedastAvaditi / tatazca kAlA dharmiNyaH parasparabhinnA iti sAdhyam, bhinnakAraNajanyatvAd ghaTapaTAdivadityanumAnapravRttiH / pratyakSasyApyanumAnabAdhitatvadarzanAditi / cakraM hi parimaNDalAkAratvAt sarvadigbhiryugapat sambadhyate, tathArUpatvaM ca alAtasya nAsti, ato'numAnena bAdhaH / tathAhi-alAtadharmI yugapat sarvAbhirdimbhirna sambadhyata iti sAdhyam, alAtatvAt , bhUmisthitAlAtavadityanumAnam / kSaNikatvAnumAnamanyathAsiddham , kSaNikatvaparihAreNaiva sattvasya prAGnItyA sambhavAt / nimopakRtasthA'pIti / animeSadRSTimaGgIkRtya kathanAt tatkRto darzanavicchedo'navakAzo'sambhavIti / tadgrahaNe yAvati darzanaM na vicchinnaM tAvadvartamAnakAlaviziSTavastugrahaNe / nanu tAvAnasau kAla iti / kSaNasamudAyo vartamAnAdikSaNasamudAyaH, na vartamAna eka evetyarthaH / kAlasya tu bhedAH kriyopajaneti / yadA kriyopajAyate tadA vartamAnatA, uparatAyAmatItatA, anAgatAyAM bhaviSyatteti / / 1 bhinnakAlA vartayaH ityarthaH / 2 tulanA-kriyAvyuparame bhUtaH, sambhAvitAyAM kriyAyAM bhaviSyan , kSaNapravAharUpeNa batamAnarUpAyAM mukhya evAyam / helArAjaTIkA (vAkyapa0), pR0 350 / - Page #227 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0 35, vi00 463 padArtha eva paridRzyamAno vartamAnAdivyavahArahetuH, yathA sAmAnyAdivyavahAro na vyaktivyatiriktAlambano'pi tvekArthakriyAkAritvAdyupAdhinibandhano'sau tatre, tathA dRzyamAnatvopAdhinibandhanaM padArtheSu vartamAnatA[15]vyavahAra iti / tat kIdRzamiti kuto vidmaH / kIdRzaM kSIyate na veti / / mudgaradaliteti / yathA mudgarabhagnaghaTAbhAvajJAnaM na pUrvasya ghaTasattAkAlabhAvighaTajJAnasya bAdhakaM tathA nedaM rajatamityapi na syAt pUrvAnubhUtasyaunaSTatvAt / santAnachadmano vinivAraNAt / santAna eva chadma; aGgIkriyate lokayAtrA atha ca santAnacchadmanA, na sAkSAt sthirapadArthAzrayaNena / santAnAntarabuddhibhiriti / upAdhyAyabuddhi-ziSyabuddhayoH kAryakAraNabhAve'pyanyatvasya sphuTatayA darzanAt / phalabhogastu durghaTa iti / akRtAbhyAgamadoSasya tadavasthatvAt / na caiSa niyamo loka iti / asmin hi niyame siddhe sati garbhazarIrajJAnasya vaisadRzyAdutpattyasambhavAt mumUrSuzarIrastu na tasyopAdAnatve kalpate, tatazca na paralokasiddhiH / AtivAhikadeheneti / ativAho mumUrSuzarIrAd garbhazarIrasaJcaraNaM jJAnasya, tat prayojanaM yasya tadAtivAhikam antarAbhavazarIram / taduktam ---- nAtmA'sti skandhamAnaM tu klezakarmAbhisaMskRtam / antarAbhavasantatyA yAti kukSi pradIpavat // [abhidharmako0, 3. 18]iti / kurukucI lokavaJcanArtha kSAntimA dhAryate dambharUpA / sukhaduHkhajanmano na hi tAdRzIti / sukhaduHkhajanmana iti paJcamI / nanu vimRzati bhoga iti / atazca bhogakAle 'evaMrUpaM karma yanmayA kRtaM tasyaiva phalamathavA'nyakRtasya, ko vizeSaH?' iti vimRzati naiva kazcit karmakaraNe pravartate iti / kAryopabhogasamaya iti uttarakAle / yastu pravRttijananaupayika iti / saMsArAnityatvAdi 1 ekapratyavamarzasya hetutvAd dhiirbhedinii| ekadhIhetubhAvena vyaktInAmapyabhinnatA // pravA0 3.108 / tasmAdekakAryataiva bhAvAnAmabhedaH / svArthAnumAnapari0 pR0 37 / 2 bauddhAnAM mate kSaNapadena ghaTAdireva padArthoM vyavahriyate, na tu tadatiriktaH kazcit kSaNo nAma kAlo'sti.........kSaNikaH padArtha iti vyavahArastu bhedakalpanayA / brahmavidyAbharaNa 2. 2.20 / viziSTasamayotamanaskAranibandhanam / parAparAdivijJAnaM na kAlAnna dizazca tat // niraMzaikasvabhAvatvAt paurvAparyAdyasambhavaH / tayoH sambandhimedAccedevaM tau niSphalau nanu // tattva0saM0 629-30 / 3 'rajatamidam' iti jJAnasya 1 4 yaH phalasya prasUtau ca bhoktA saMvarNyate kSaNaH / tena naiva kRtaM karma tasya pUrvamasambhavAt // karmatatphalayorevamekakarbaparigrahAt / kRtanAzAkRtaprAptirAsaktA'tivirodhinI // tattva0saM0 478-9 / 5 dra0 nyAyamajaro (kAzI), dvitIyabhAga pR0 80; Buddhsit Hybrid Sanskrit Grammar and Dictionary, vol ii, p. 187. Page #228 -------------------------------------------------------------------------- ________________ kA0pR042, vi0pR0471 ] nyAyamaJjarIgranthibhaGgaH vimrshH| yUnA yat kRtmiishvrsevaadi| svakRtaphalabhogAdiniyata iti' / svakRtAnAM karmaNAM yat phalabhogAdi tena niyato niyamyamAno'vazyaMbhAvI ca kRtakarmaphalopabhoga[16] ityarthaH / cirantanacArvAkAcAryavaditi / cirantancArvAkarhi bhAviviktapraibhRtibhiH 'bhUtebhyazcaitanyam' iti sUtraM bhUtebhya iti paJcamyantapadayojanayA vyAkhyAtam , bhUtebhya utpadyate caitanyamiti / udbhaTena tu 'bhUtebhyaH' iti padaM. caturthyantatayA vyAkhyAtam , bhUtebhyazcaitanyaM bhUtArtha caitanyaM svatantrameva zarIrArambhakabhUtopakArakamityarthaH / smaraNecchAdikAryayoga iti / yathehasthitena mayA smaraNecchAdikAryayogenAtmAstitvaM nizcitam evaM vArANasyAmapi tasya kAryasya darzanAt tatrApyAtmano bhAvaH kalpyaH / aGguSThamAtrapuruSamiti / [sAvitryupAkhyAne zlokasya pUrvamardham-tataH satyavataH kAyAt pAzabaddhaM vazaM gatam // iti|| [mahAbhArata 3.281.26] zirasA kASThabhaGgasaJjAtavedanAtizayasya satyavataH svAGke suptasya hRdayadezAdAtmAnaM niSkarSayantaM yamaM sA sAvitrI satImAhAtmyAd dadarzeti / ata evaM paraM satImAhAtmye'sya tAtparyam / krtRkrnnvyvsthitiiti| vyApakasya yugapatsarvaviSayopalabdhiprasaGge sUkSmakaraNApekSayA tadA(da)bhAvo vaktuM yujyate / dvayostu sUkSmatve kartRkaraNavyavasthAyAM kiM niyaamkmiti| nanu sarvatra sukhaduHkhajJAnAdIti / sarvaprANinAM sarvatra sukhaduHkhAdikAryamupalabhyate tatra sarvavyApI kalpyaH, tena ca kalpitenaikenaiva kAryasiddheH, nAnAtvakalpanAyAM kiM prmaannmiti| kalpayituM yuktamatiprasaGgAditi / dRSTe hetau sambhavati, adRSTakalpanAyAM hi sarvatraivaMprasaGga iti / mukhaduHkhamIdRzamiti / yAdRzamabhinavajIvalokAvalokanAdijamuktam / kAryatvahAniprasaGgAditi / kArya taducyate yat kenApi kriyata iti / anantarameva nirastatvAditi / ayasyapi kriyAyAH sanimittatvaM kAryasya, nirhetukave kAryavahAniprasaGgAditi / 1 mudritamaJjayAM tu 'bhogAdinipuNa' iti pAThaH / 2 tattvasaGgrahapaJjikAyAM bhAviviktasya nAmata ullekho'sti / tatra sa naiyAyikamatAvalambI pratibhAti / ato vidvadvarabhaTTAcAryeNa sa udyotakarapUrvavartI naiyAyikaH iti nirNayaH kRtaH / kintu cakradharaH taM cAkasUtravyAkhyAkRccirantanacArvAkaM manyate / 3 tulanA .. .. ...vijJAnaghana evaitebhyo bhUtebhyaH samutthAya tAnyevAnuvinazyati, na pretya saMjJA astIti / bRhadA0 upa0 2. 4.12 / Page #229 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR043, vi.pR0471 "vItarAmajanmAdarzanAt" iti nyAyasUtram [3. 1.25] / jvAlAjAla[17] pallavitAnanA iti / jvAlAjAlena pallavitAni saMjAtAni pallavAnIvAnanAni yeSAm / adRzyo(dRSTo ?) bhUtadharmastviti / yathA udbhaTena uktam-"zarI[rA]rambhakakAraNAnAmeva bhUtAnAM sa kazcit tAdRzo vicitrasukhaduHkhopabhogado dharmaH svabhAvavizeSa ityarthaH" / dRSTazca sAdhvIsutayoriti / anenaiva svamAtRmataM vaiguNyaM nirasyati / 'karmaNAM nanu vaicitryamiti / prANinAM vicitrasukhaduHkhAdikAryadarzanAd yad etat karmavaicitryamanumIyate tat kiM svAbhAvikam Ahosvit phalavaicitryavad hetvantarajam ? kiM svabhAvata eva tAdRzavicitrakarmasampAdanaM tasya vRttamuta karmAntaraprayuktasyetyarthaH / svAbhAvikatve phalavaicitryamapi svAbhAvikamastu, hetvantarajatve'navasthA, taddhetUnAmapi tathAvicitrakarmajanakatvasya hetvantarajanitatvAditi / karmaNAM zAstrato jJAteti / agnihotrAdikarmaNAM zAstrataH phalazaktiyogitA jJAtvA phalArthI leSu pravartate, na punaH karmAntaraM tatpravRttau kAraNamityarthaH / dRSTArtheSu harItakIbhakSaNAdiSu / hetvantaranimitte'pi karmAntarakRtakarmavaicitrye / puNyaH puNyakarmakArI / svapraNItAnugacchaddharmAdharmeti / svapraNItau svakRtau anugacchantau anuvartamAnau yo dharmAdhI tAbhyAM krameNa pariNatau(te) anantatApAya yau(ye) sukhaduHkhe tayorupabhogo yasya / maitreyyA paricodita iti / maitreyyA bhAryayeti / pUrvapakSatvena 'vijJAnaghana evAyam [bR0upa02.4.12] ityAgamasya grahaNam / Atmanaiva(tmA naiva) vinazyati iti / "avinAzI vA are ayamAtmA azIryo na hi zIryate" ityAdyuktam [kA up04.5.14]| siddhAntasAraM siddhAntatAtpartham / iti kavalane mAMspAkAnAmiti / mAMsasya pAkaH mAMspAka iti / "padAdiSu mAMspRtsnUnAmupasaGkhyAnam" iti [kArtika, pA0 6.1. 63] akAralopaH / kitavajanatAgoSThayAM kitavajanasamUhagoSThayAm / asminnasmin padArthe ratA matiryasyeti / zreyas // [18] bhaTTazrIzaGkarAtmajacakradharakRte nyAyamaJjarIgranthibhaGge saptamamAhnikam 1 mudritamajA tu ' karmaNAM yadi' iti pAThaH / 2 atha ha yAjJavalkyasya dve bhAyeM babhUvatuH, maitreyI ca kAtyAyanI ca / tayorha maitreyI brahmavAdinI babhUva, strIprajJeva tarhi kAtyAyanI / bRhadA. upa. 4.5. 3 / Page #230 -------------------------------------------------------------------------- ________________ // aSTamam Ahnikam // viziSTaprameyaprakrama iti / ceSTAmAtrAzrayatvaM vRkSAdInAmapyasti' / na ca teSAM lakSaNamiha prastutam, mumukSostatparijJAne prayojanAbhAvAt / AtmaprayatnAtiriktaprerakanirapekSeti / rathAdi hi prayatnAtiriktena zarIrAdinA preryate, idaM tu Atmaprayatnenaiva / niyatasya mumukSuzarIrasyAbhAvAt karmavipAkavazAt kadAcid maNDUkAdizarIro'pyasau bhavedityarthaH / sitetarasaraNiH agniH / avacchedAbhiprAyeNeti / viziSTaracanAvacchinna AkAzadeza evAkAzakAryatvenoparyate / tacca prakRtigAmitvavacanamiti / 'sUrya te cakSurgamayatAt' [ ] ityAdikam / karNazaSkulyavacchinnanabhobhAgAbhiprAyeNeti / zrotrazabdaM yataH prayuJjate vyavahartAro'taH zrotravyavahAre nabhonimittatvAcchotrasyApi bhautikatvam / vyavahArataH samarthanIyam , tannimittatvAd vyavahArasya vyavahAradvAreNa samarthanIyamityarthaH / AhaGkArikANIndriyANIti / yathA ghaTAdayo mRdvizeSAd ekasmAd mRttattvAdutpannA iti nizcIyante tathA prakAzavizeSAccakSurAdaya ekasmAt prakAzavizeSAdutpadyante / yo'sau ca prakAzavizeSaH so'ha GkAraH / teSAM tu vyApakatvAditi / vyApakatvaM tvahaGkArasya, tatkAryANAmindriyANAM sarvatra sadbhAvazca, teSAM tabRtInAM sarvatrApi bhAvaH / indriyANAmavyApakatvamiti cet tadAha-vRttivRsimato 1-3 ceSTA vyApAraH, sa cAtivyApakatayA avyApakatayA ca na lakSaNam , vRkSAdiSu bhAvAt, abhAvAcca pASANamadhyavartimaNDUkAdizarIre iti bhAvaH / atrottarabhASyam-IpsitamityAdi, tadyAcaSTe hitAhiteti / prayuktasya utpAditaprayatnasya, na vyApAramAtraM ceSTA'bhimatA, api tu viziTo vyApAraH, sa ca na vRkSAdiSvastIti nAtivyApakatA / yadyapi ca dAruyantrAdiSvIdRzo vyApAro'sti tathApi mUrtAntarAprayoge satIti vizeSaNAnna vyabhicAraH, teSAM zarIre mUrtena prayogAt / zarIrasya mUrtAntarAprayuktasya IdRzavyApArAzrayatvam, pASANamadhyavartinazca maNDUkadehasya tavyApArAyoge'pi tadyogyatvAt , pATite pASANe tAdRzasya tadvyApArasya darzanAditi bhAvaH / nyA0 bAptAtpa0 1.1.11 / 4 ghrANarasanacakSustvakzrotrANIndriyANi bhUtebhyaH / nyAmsu0 1.1. 12 / atra ca karNazaSkulIsaMyogopAdhinA zrotrasya nabhasaH kathaJcit bhedaM vivakSitvA bhUtebhya iti paJcamyartho vyAkhyAtaH / nyAyavA0 tAtpa0 1.1. 12 / 5 sattvaM laghu prakAzakam / sA~kA 13. / sAttvika ekAdazakaH pravartate vaikRtAdahaGkArAt / sAM0kA0 25 / vaikRtAt sAttvikAt / sAMtattvakau0 25 / AhaGkArikatvazruterna bhautikAni / sAM0 sU0 2. 20 / 6 abhUtAtmakaM vyApakaM cendriyaM pratipadyamAna idaM paryanuyojyaH-vyavahitArthagrahaNaM kasmAnna bhavati ? ki kAraNam ? vyApakatvAdindriyasya na kuDayAderAvaraNasAmarthya mastIti / nyAyavA0 pra0 374 / Page #231 -------------------------------------------------------------------------- ________________ 200 bhaTTazrIcakradharapraNItaH [ kA pR049, ghipR0478 nAnyeti' / yato'nanyatvamato viSayadeze'pi teSAM bhAvAt tadAkAranirbhAsavRttyudayaH / nanu golake cikitsAdiprayogAdityAdi bauddhaH pratyavatiSThate / prAyazcittamazucidravyaghrANa iti / tathA ca paThanti - anRtaM madyagandhaM ca divAmaithunameva ca / bhunakti vRSalasyAnnaM bahiHsandhyAm] upAsIta // [zAtAtapasya] ityAdi [19] / dRSTAnumitAnAmiti / evaM bhavateti yo niyogaH, evaM mA bhUta iti ca yaH pratiSedhaH, tayoranupapattiH / tattvaviSayatvAd yathA'stivastuviSayatvAt / / niyataguNotkarSayogitvAditi / niyatasya gandhAderguNasya pRthivyAdInAM ya utkarSo bhUyastvam / gandhayukti(kta)dravyavaditi / gandhayuktadravyANAM kastUrikAdInAM gandhavizeSArthamupAdAnam, yasmAt teSAmeva gandhavyaJjakatvam , yathAhi kSitidravyavyaktayaH pratyekaM sAmastyena ca gandhAbhivyaktyarthamupAdIyante naivaM jalAdivyaktaya iti pRthivIdravyavyaktInAmeva gandhAbhivyaJjakatvam / na ca vAcyaM gandhayuktadravyANi gandhavizeSasyotpAdakAni nAbhi 1 tulanA-yadi ca vRttivRttimato nAnyA bhavati vRttimato'vasthAnAd vRttInAmavasthAnamiti yugpdnekvijnyaanprsnggH| vRttyanekandhe caikamindriyamanekaM prApnoti vRttibhyo'nanyatvAt / atha mA bhUdindriyabheda iti, vRttInAM tarhi ekatvaM prApnoti vRttivRttimatorananyatvAt / nyAyavA0 pR0 375-6 / 2 dikhanAgaH / adhiSThAnAda bahirnAkSaM taJcikitsAdiyogataH / satyapi ca bahirbhAva na zaktiviSayekSaNe // pra0samu0 1. 18 / tulanA-"yathoktaM diGnAgena-sAntaragrahaNaM na syAt prAptau jJAne'dhikasya ca / bahirvartitvAdindriyasya upapanna sAntaragrahaNamiti cet, ata uktamadhiSThAnAt bahirnAkSam, kintu 'adhiSThAnadeza evendriyam' / kutaH ? taccikitsAdiyogataH / satyapi ca bahirbhAve na zaktiviSayekSaNe / yadi ca syAt tadA pazyedapyunmIlya nimIlanAt / yadi ca syAt , unmIlya nimIlitanayano'pi rUpaM pazyet, unmIlanAdasti bahirindriyamiti / nyAyavA tAtpa0 1.1. 4 pR0118 / kiJca, yadi prApyakAri cakSuH syAt sAntarAdhikAhaNaM na prApnoti, na hIndriyanirantare viSaye gandhAdau sAntaragrahaNa dRSTam. nApyadhikagrahaNam / atha matam-bahiradhiSThAnAd vRttirindriyasya, ata upapannaM sAntarAdhikagrahaNamiti, tadayuktam, yasmAd na bahiradhiSThAnAdindriyam, tatra cikitsAdidarzanAt / anyathA adhiSThAnapidhAne'pi prhnnprsnggH| manasazcA bahirbhAvAt / manasAdhiSThitaM hIndriya svaviSaye vyApriyate / na ca mano bahiradhiSThAnAdasti / tadabhAvAdagrahaNagrasaGgaH / anuvRttau ca sambhavAbhAvAd viprakIrNa cakSurazmisamUha kathamaNu mano'dhiSThAsyati / tattvArtharA0 1. 19 pR0 68 / dra0 zlo0 vA. pratyakSa 45 / 3 anyatra 'punAti' iti pAThaH / 4 nyAyasU0 3. 1. 53 / 5 nyAyabhA0 3. 1. 53 / 6 bhUyastvAd gandhavattvAcca pRthavI gandhajJAnaprakRtiH / vaize0 sU0 8. 16 / Page #232 -------------------------------------------------------------------------- ________________ kA pR056,vi pR0485] nyAyamaJjarIgranthimaGgaH 201 vyaJjakAnIti, utpAdakatve'pyabhivyaJjakatvAvirodhAt / grahaNayogyatvApAdakatvaM hi draSyavyaJjakatvam / taccotpAdakatve'pyaviruddhamiti' / evaM rasanAdiSvapi prayogA iti| ApyaM rasanendriyam , dravyatve sati rUpAdiSu madhye rasasyaiva vyaJjakatvAt , dRSTAntaghaMTodakavat / taijasaM cakSuH, dravyatve sati rUpAdiSu madhye rUpasyaiva vyaJjakatvAt pradIpavat / vAyavIyaM sparzanendriyam , dravyatve sati rUpAdiSu madhye niyamena sparzagrAhakatvAd vyajanAnilavat / ____sarvatrAnapAyAt iti / cakSurAdAvapi tvacaH sambhavAt / uttaramAnase sarovizeSe / kAryasyopalabdhilakSaNasyetyAdinA "na, buddhilakSaNAdhiSThAnagatyAkRtijAtipaJcatvebhyaH" nyA0sU0, 3.1.62] iti sUtraM vyAcaSTe / buddhireva lakSaNaM kAryabhUtA / vAgindriyaM tviti / zabdotpattau karaNasya vAgindriyatvAbhidhAnAt / AnandadAyIti / Anandazabdena duHkhAbhAve vartamAnena mokSo lakSitaH / prakramAd vA prameyasUtre'sminnavasare teSAM pAThAt / tanimittam', rAgAdinimittam / avayavyabhimAnaH, avayavigrahaH / Azritatva-vizeSaNatvAbhyAM sarve guNA iti vaiyAkaraNapakSaparigrahaH / tathA [20] ca te'vocan saMsargi bhedakaM yad yat savyApAra pratIyate / guNatvaM paratantratvAt tasya zAstra udAhRtam // [vAkyapa0, 3.5.1] iti // tarhi kiM dvandvasamAsavarNaneneti / prAdhAnyAt teSAmevAstu grahaNamityabhiprAyeNedamAha / 1 yacca gandhopalabdhisampAdakaM karaNaM tat ghrANaM tacca pArthivam rUparasagandhasparzeSu madhye niyamena gandhavyajakatvAt / yad yad rUpAdiSu madhye niyamena gandhavyaJjakaM tat tat pArthivaM dRSTaM yathA kastUrikAdidravyam / tathA ca ghrANaM rUpAdiSu madhye niyamena gandhaprakAzakaM tasmAt pArthivamiti / vyoma0pra0233 / 2 tvagavyatirekAt / nyAyasU0 3.1.55 / tvagekamindriyamityAha / kasmAt ? avyatirekAt / na tvacA kiJcidindriyAdhiSThAna na prAptam, na cAsatyAM tvaci kiJcidviSayagrahaNaM bhavati, yayA sarvendriyasthAnAni vyAptAni yasyAM ca satyAM viSayagrahaNaM bhavati sA tvagekamindriyamiti / nyAyabhA0 3.1.55 / 3 evaM karmendriyeSu madhye vAg bhavati zabdaviSayA sthUlazabdaviSayA taddhetutvAt na tu zabdatanmAtrasya hetuH tasyA''haGakArikatvena vAgindriyeNa sahaikakAraNatvAt / sAM tattvako. 34 / 4 AtmazarIrendriyArthabuddhimanaHpravRttidoSapretyabhAvaphaladuHkhApavargAstu prameyamiti (nyAyasU01. 1. 9) sUtre / 5-6 nyAyasU0 4.2.3 / Page #233 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR057, vi0 pR0486 gandhajJAnaprakRtiriti / gandho jJAyate yena tad gandhajJAnaM ghrANam tatra prakRtiH kAraNam / tadvyavasthAnam, teSAM vyavasthAnaM niyataviSayagrAhakatvam / kRtakamadhuramiti / yata evedRzAH vibhAvyante'ta eva tiktAhAra iva / kathamiti cet, tadAha - 'pariNativipatkAriNo hi' iti / 202 ziMzapAcodyamiti / yathA 'satsvanyeSvazokavanikAyAM tAlatamAlaprabhRtiSu rAvaNena jAnakI kimiti ziMzapAyA evAdhaH sthApitA' iti yadi codyeta tadA 'anyasya vRkSasyAdhaH sthApitA iti' asya codyasyAnivRttiH 'kimiti ziMzapAyA adho na sthApitA iti / buddhiranyeti / buddhirmahattattvam tasyA vRttivizeSo jJAnam, upalabdhistvAtmanatatpratibimbam iti / sarvatra ca prItyaprItiviSAdadarzanAditi / zabdAdayo hi kasyacit prItiM " kAraH. 1 vaize0sU0 8.16 / 2 nyAyasU0 3. 1. 71 / 3 buddhiH kila traiguNyavi.. tena yo'sau nIlAkAraH pariNAmo buddheH sa jJAnalakSaNA vRttiH, Atmapratibimbasya tu buddhisaGkrAntasya yo buddhadhAkAra nIlasambandhaH sa Atmano vyApAra ivopalabdhirAtmano vRttirityAkhyAyate / nyAyavA0 tAtpa0 1.1.15 / asminnyAyamaJjarIgranthibhaGge tu 'AtmanaH tatpratibimbanam' iti padasamUhadvAreNa cakradharaH buddhisaGakrAntamAtmanaH pratibimbaM spaSTarUpeNa nirdizati / kintu etadviSaye viduSAM matabhedaH / 'indriyapraNAlikayA cittasya bAhyavastU parAgAt tadviSayA sAmAnyavizeSAtmano'rthasya vizeSAvadhAraNapradhAnA vRttiH pratyakSa pramANam, phalamaviziSTaH pauruSeyazcittavRttibodha: ' iti vyAsabhASyasya ( yogasUtra 1. 7) vyAkhyAnAvasare vAcaspati vijJAnabhikSU svasvamataM pratipAdayantau etanmatabhedamAviSkurutaH / tadyathA "nanu puruSavartI bodhaH kathaM cittagatAyA vRtteH phalam, na hi khadiragocaravyApAreNa parazunA palAze chidA kriyata ityata Aha- 'aviziSTaH' iti / na hi puruSagato bodho janyate'pi tu caitanyameva buddhidarpaNapratibimbitaM buddhivRttyA'rthAkArayA tadAkAratAmApadyamAnaM phlm...|" iti vAcaspatervyAkhyAnam / etasya vAcaspatimatasya nirasanaM vijJAnabhikSuH nimnabhaGgathA karoti - "kazcittu vRttyAkhyakAraNasAmAnAdhikaraNyena buddhAveva pramA''khyaM phalaM jAyate, caitanyameva hi buddhidarpaNapratibimbitaM buddhivRttyA arthAkArayA tadAkAratAmApadyamAnaM phalam, tacca cicchAyAkhyaM citpratibimbaM buddhereva dharma iti vadati / tanna, 'pauruSeya' zabdasya yathAzrutArthatyAgApatteH, pratibimbasya prakAzAdyarthakriyAkAritAyAH kvApyadarzanAcca pratibimbaM hi tattadupAdhiSu buddherbimbAkAra pariNAmamAtramiti, kiJca, parasparaM pratibimbasya zrutismRtisiddhatayA citereva vRttipratibimbopahitAyAH phalatvaM yuktam...' iti vijJAnabhikSorvyAkhyAnam / dra0 dvayorekatarasyetyAdi sAGkhyasUtrasya ( 1 87 ) pravacanabhASyam / 4 prItyaprItiviSAdAtmakAH... guNAH / sAM0kA 0 12 / atra ca sukhaduHkhamohAH parasparavirodhinaH svasvAnurUpANi sukhaduHkhamohAtmakAnyeva nimittAni kalpayanti teSAM ca parasparamabhibhAvyAbhibhAvakabhAvAnnAnAtvam / tadyathA - ekaiva strI rUpayauvanakulasampannA svAminaM sukhAkaroti, tat kasya hetoH ? svAminaM prati tasyAH sukharUpasamudbhavAt saiva strI sapatnIrduH khAkaroti, tat kasya hetoH ? tAH prati tasyA duHkharUpasamudbhavAt / sAM0tattvakau0 12 / sAGkhyapakSe punarvastu triguNaM calaM ca guNavRttamiti dharmAdinimittApekSaM cittairabhisambadhyate, nimittAnurUpasya ca pratyayasyotpadyamAnasya tena tenAtmanA heturbhavati / vyAsabhASya ( yogasUtra 4.15 ) / * " Page #234 -------------------------------------------------------------------------- ________________ kA pR059, vi0pR0487 ] nyAyamaJjarIgranthibhaGgaH 203 sukhamaparasyAprItiH duHkhaM kasyacit tu viSAdaM duHkhAtizayarUpaM janayanto dRzyante / yathA stanayitnazabdaH karSakANAM prItinimittam , viyoginInAM tu duHkhasya ca viSAdasya ca heturiti / prakAzapravRttiniyamAvagamAJceti / yathA buddheH prakAzakatvaM sattvadharmaH, arthagrahaNaM prati pravRttiryA sA rajodharmaH, niyataviSayaprakAzakatvaM tamodharma iti'| evamanvayapuraHsarAH parimANAdihetava iti / yaduktam bhedAnAM parimANAt samanvayAcchaktitaH pravRttezca / kAraNakAryavibhAgAdavibhAgAd vaizvarUpyasya // [sAGkhyakA0, 15] iti // pradhAnasiddhau paJcavItahetavo'nenoddiSTAH, tatra samanvayo'munaiva vyAkhyAtaH / ziSTA vyAkhyAyante / yathAhi-ye ye parimitA utpadyante te te zaktyAtmanA saMspRSTAH, tadyathA aGkurAdayaH parimitAH kalalArbudAdayazca, dezapramANakAlarUpajAti[21]pratyAsattibhiranukrameNa cotpadyamAnA nUnaM vrIhau zukre zoNite ca saMspRSTAH / utpadyante ca kAryakAraNAtmakA AdhyAtmikA bhedAH SoDazasaGkhyAkAH bAhyAzca devamanuSya-tiryagbhedAt trividhAH / te'pi kvacit saMspRSTAH / yaddhi niyataparimANaM samutpadyamAnaM dRSTaM mahadAdi tadekatra saMspRSTam / anyathA niyatakrameNa niyataparimANasyotpattyasambhavAt / tathA cAmI AdhyAtmikA bAhyAzca bhedAH / tasmAt te'pyekatra saMspRSTA jAyante / teSAM yatra saMsargo'bhUt tat pradhAnamiti / zaktitaH pravRttezca / iha trikAlAvasthita prakR]tyanugatAH kAryakAraNAtmakA bhedA iti dharminirdezaH / zaktirUpaikakAraNapUrvakA iti sAdhyam / pravRttidarzanAditi hetuH / pariniSThitaM kAryeNa kAraNarUpaM mRdAdirathAdivat / mRdAdInAM rathAdInAM ca prAk pravRtterasti pravRttizaktiH / kathamanyathA ghaTAdikaraNe vAhanAdikaraNe ca azaktatvAt te pravarteran ? pravRttikAle caiSAmasti pravRttizaktiranyathA te kAryamanArabheran / ataH pravRttikAle zakteH sadbhAvaH / evamUrdhvamapi pravRttizaktisadbhAvaH, yataH nivRttavyApArA api rathAdayaH zakteranivRttatvAt tathAvidhakAryakaraNe punaH pravartamAnA dRzyante / anyathA zakterabhAvAd na pravarteran / atasteSAM prAgbhAvinI zaktiH pravRtteH kAraNam / tena te zaktirUpaikakAraNapUrvakAH / santi cAdhyAtmikAnAM kAryakAraNAtmakAnAM bhedAnAM pravRttayaH / tasmAt te'pyavazyaM shktipuurvkaaH| yatra caiSAM zaktyavasthA tat pradhAnam / kAraNakAryavibhAgAditi / ihA 1 prakAzapravRttiniyamArthAH...guNAH / sAMkA012 / 2 tasmAt prAk pravRtteH zaktiH / yatpunaretaduktaM tAvadeva pradhvaMsa iti atra brUmaH, na, kAryaniSThAdarzanAt / yuktidI0pR065 / 3 tasmAnnAsti zaktInAM pravRttikAle vinAzaH / yuktidI0 pR066| 4 pravRttyuttarakAlamapi nAsti / kasmAt ? punaH prvRttidrshnaat| yuktidI0 pR0 66 / Page #235 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pU0 59, vi0pR0 487 vasthitabhAvapUrvakAH bhedAH kAraNakAryavibhAgAt parasparopakArakopakAryavibhAgAcchayanAdyaGgavat / khaTvAdInAM hyavayavA Arabhante [ uttarakAryeNa vyavasthitAH parasparopakAreNa ca vartamAnA buddhimadekakartRkA dRSTAH / [22] [vartante cAdhyAtmikA bAhyAzca bhedA itaretaropakAreNa, tasmAnna te yatastata AgatA api tvitaretaraunmukhyena, ata evaikarUpAtmanA'vasthitAste [triguNAtmake pradhAne] yasyedaM vizvaM prekSApUrvamiva kRtamavasIyate / iha puruSArthaprayuktA guNA parasparopakAreNa vartante' / yathA sattvaM rajastamasoH zabdAdau kArye zravaNAdau ca kAraNe pravartamAnayoH kAryasampatyarthaM prakAzayati / sattva-tamasoH svasva - kArye pravartamAnayoH rajaH pravRttiM karoti / sattva- rajasostu svakAryapravartamAnayostamo niyamayati / yathA tathAvidhakAryasampattirevaM zarIrAdipRthivyAdInAM vRtti-saMgraha- yuktivyUhAvakAzadAnaiH parasparArthakaraNaM dRSTam, tadevaM parasparopakArakopakAryabhAvenAvasthitaM vizvamavazyamekakartRkamavasIyate / yazcaikaH kartA sa triguNAtmakaM pradhAnamiti / avibhAgAd vaizvarUpyasya / iha vizvarUpA bAhyAdhyAtmikA bhAvA avibhAgA utpadyante vaizvarUpyAt, jalabhUmyavibhAgapUrvakasthAvarajaGgamavaizvarUpyavat / dezAdipratyAsattyA jalabhUmyoH pAriNAmikaM rasAdivaizvarUpyaM sthAvare dRSTam 1 sthAvarANAM jaGgameSu, jaGgamAnAM sthAvareSu, sthAvarANAM sthAvareSu, jaGgamAnAM jaGgameSu ityevaMjAtyanucchedenopAdAnakAraNAnupadena sarvaM sarvAtmakam, dezakAlAkAranimittAnubandhAt tu khalu na samAnakAlaM sarveSAmAtmA [[ma] nAmabhivyaktiriti / dRzyate cedaM vizvavaizvarUpyam tasmAdavibhaktarUpasukhaduHkhamoharUpajAtipUrvakamiti paramAvibhAgAvasthArUpapradhAnasiddhiH / iyattA catura[]tvAdinA ceti / sUtraigatasya parimANazabdasyobhayathApi vyAkhyAne 204 o 1 sati saMyoge'pi tayoH prayojanaM nAsti sargasya / sAM0kA0 66 / puruSArthau ca bhogavivekau prakRtyArambhaprayojakau... / sAM0 tattvakau066 / anyonyAzrayavRttayaH... guNAH 1 sA0 kA 0 12 / tathAhi - sattvaM pravRttiniyamAvAzritya rajastamasoH prakAzenopakaroti, rajaH prakAzaniyamAvAzritya pravRttyetarayoH, tamaH prakAzapravRttI Azritya niyamenetarayoriti / sAM tattvakau0 12 // ete guNAH parasparoparaktapravibhAgAH ... itaretaropAzrayeNopArjitamUrtayaH... puruSArthakartavyatayA prayuktasAmarthyAH ... / vyAsabhA 0 ( yo0su0 2.18 / ) 2 Aha, kaH punarvyaktasya parasparasya kAryakAraNabhAvaH iti ? ucyate, guNAnAM tAvat sasvarajastamasa prakAzapravRttiniyamalakSaNairdhamai - ritaretaropakAreNa yathA pravRttirbhavati, tathA prItyaprItiviSAdAtmakA ityetasmin sUtre vyAkhyAtam / tathA zabdAdInAM pRthivyAdiSu parasparArthamekAdhAratvam / zrotrAdInAmitaretarArjana - rakSaNasaMskArAH / karaNasya kAryAt sthAnasAdhanaprakhyApanAdikAryasya karaNAd vRttikSatabhaGgasaMrohaNasaMzoSaNa paripAlanAni / pRthivyAdInAM vRttisaGgrahapanthivyUhAvakAzadAnairgavAdibhAvo... / yuktidI0 pR 67 / 3 60 mATharavRtti 15, vyAsabhA0 ( yogasU0 3.14 ); nayacakra ( jaM0 ) prathamabhAga pR0 11, 320 / 4 atra cakradhareNa sAGakhyakArikAyAH 'sUtra' vyapadezaH kRtaH / yuktidIpikAkAro'pi 'ityetasmin sUtre' iti vadan 'sUtra' abhidhayA kArikAM nirdiSTavAn / Page #236 -------------------------------------------------------------------------- ________________ kA0pR060, vi0pR0489 ] nyAyamaJjarIgranthibhaktaH 205 hetutvena saGgatiH upapadyata eveti darzayitumuktam-'catura[na tvAdinA parimANena ye'nvitAH ghaTAdayaH te'pyekenAtmanA mRtvAdinA saMsRSTA [23] upalabdhAH' iti / vyAkhyAtaM ca savistaramidaM prAk / viSamapravRttayazcetyAdinA avibhAgAd vaizvarUpyasyeti hetostAtparya darzitam / kAryeSu dRzyante zarIrAdiSu / sattvabahulAni hi devazarIrANi, rajobahulAni manuSyazarIrANi, tamobahulAni tiryakzarIrANi' / adhyavasAyAdikarmayoginamiti / na hi AtmA vyavasyati nizcinoti gau revAyamityevamAdi, api tu buddhimadhyavasyantIM pazyatyeva sa iti / nirvikArA satI sta[bdha]tvAt / sA buddhiradhyavasAyAtmikA vRtti-vRttimatorabhedAdadhyavasAyalakSaNA vRttirAtmA ysyaaH| tadviparyayeti / adharmAjJAnAvairAgyAnaizvaryANi tadviparyayaH / sa cAbhimAnasvabhAvaH / abhimAnalakSaNaM kArya yato'haGkArasya tenAbhimAnasvabhAva ityuktaH / vAgAdIni pazca karmendriyANIti / tAlvAdisthAnavikArahetutvAt teSAmindriyatvam / tAlvAdisthAnavikArabhUto hi zabdaH, tasya vikArasya heturvAgindriyam / evamanyeSvapi boddhavyam / gandhAditanmAtrANIti / mAlatIkusumagandhAdinA * vizeSeNAnAkrAntA gandhAdyavizeSAvasthA tanmAtrazabdavAcyA / liGgamiti / pradhAnasya pramitasya prala(ca)yAvasthA mUrtirUpA buddhayAdikocyate / prakRteH sukumArataramiti / yathA kulAGganA saukumAryAllajjAnvitatvena puruSeNa ca dRSTA punastasya darzanapathaM nAvataratyevaM prakRtiH sarvato dRSTA puruSeNelyato nivartate, na punastasya darzanamupagacchati / 1 dra0 sAkA0 54 / 2 adhyavasAyo buddhiH... / sAM.kA. 23 / evaM sati vRsidraSTureva vRttyArUDhArthadraSTatvakalpanocitA...atrAyaM pramAtrAdivibhAgaH -pramAtA cetanaH zuddhaH pramANaM vRttireva ca / pramA'rthAkAravRttInAM cetane pratibimbanam // pratibimbitavRttInAM viSayo meya ucyate / vRttayaH sAkSibhAsyAH syuH karaNasyAnapekSaNAt / sAkSAd darzanarUpaM ca sAkSitvaM sAGkhyasUtritam / avikAreNa draSTutvaM sAkSitvaM cApare jagaH // yogavArtika 1.7 / 3 'bhadhyavasAyo buddhiH' (sAM. kA. 23) / kryaakriyaavtorbhedvivkssyaa......| sAMtattvako. 23 / 4 sAttvikametadrUpaM tAmasamasmAd viparcastam / sAM0kA0 23 / 5 abhimAnoahaGkAraH.. ... sAMkA0 24 / 6 vAkapANipAdapAyUpasthAH karmendriyANyAhuH / sAM0kA0 26 / 7 liGgaM mahadAdisUkSmaparyantaM vakSyati / sAM0tattvakau0 20 / hetumadanityamavyApi sakriyamanekamAzritaM liGgam / kAraNAnumApakatvAllayagamanAd vA atra liGgaM kAryajAtam, na tu mahattatvamAtramatra vivakSitaM hetumattvAdInAmakhilakAryasAdhAraNyAt / sAM0pravacanabhA01. 124 / 8 sAM0kA0 61 / 96. sAtattvakau0 61 / Page #237 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA pR061, vi0pR0490 aikAntikamAtyantikamiti' / aikAntikamavazyaMbhAvAt AtyantikamapunavinivRtteH / abhayaM janmAdibhItizUnyam / taM prati naSTamapyanaSTamiti / kRtArtha sannaSTamapyadarzanIbhUtamapi / boddhari vijJAtaryadhyavasAtarIti / punaruktyA buddhe nAkhyavRttiyogAd boddhRtvam , adhyavasAyotpAdakatvAccAdhyavasA[tRtvam ] [24] .... .... .... ghRtAdInAM sambhavaH, ghRtAdiSu ca puSTeghRtAdhupayoge hi puSTeH sambhavAt / puSTau ca satyAM retaAdayaH retasi ca putrAdayaH / teSAM ca prAptakAle maraNAccharIrasya kAthaH, kathitasya ca kRmibhAvena pariNAmaH, tadeva ca kathitam / vRkSAyurvede vRkSANAM vRddhaye zrUyate-'tathA ca sati vRkSasyApi tatra sambhavaH, vRkSAcca phalam , phalAd rasaH, rasAd balamiti sarva kSIre'sti, dezakAlAkArApabandhAd na samAnakAlamabhivyajyante' iti / / na hyasau mRtpiNDAdiviSayo bhavitumarhati / yaddhi kriyate tatra kArakavyApAraH; na ca mRtpiNDAdi kriyate, tasya pUrvakRtatvAdeveti / ___ ruupbhedaadvirodhH| kAraNarUpeNa sattvam , sa[sva.]rUpeNa tvasattvAditi / vastu nAstyeva / sannasannapyasat , tat kiM vastu bhavati ? anumAnenApi yadupalabdham 'asadakaraNAt' ityAdinA [sAM0 kA0 9] / cakramUrdhani ghaTo'stIti / cakramUrdhani ghaTasampattaye yadupAtto mRtpiNDastatra / nAsato vidyate bhAva ityasyottaramardham ---"ubhayorapi dRSTo'ntastvanayostatvadarzibhiH // " [bhagavadgItA, 2.16] iti // asataH zazaviSANAdeH karaNaM nAsti, satazca vinAzo nAsti, bhUtapariNAmamAtraM kevalamityubhayoH sadasatoH tattvadarzibhirantaH svarUpamavadhRtamityarthaH / pUrvAparAntayoH prAgabhAva-pradhvaMsAbhAvayoH / na ca zaktireva kAryamiti / kArakANAM tatraiva vyaapaarH| kArya tu sadeva zaktau kRtAyAmabhivyajyata iti // 1 sAM0kA. 68 / 2 aikAntikam avazyambhAvi, AtyantikamavinAzIti / sAM0 tattvakau0 68 / 3 vAcaspatisammataH 'ubhayam' iti pAThaH / yuktidIpikAkArasammatastu 'abhayam' iti pAThaH / "etatparaM brahma dhruvamamalamabhayamatra sarveSAM guNadharmANAM pratipralayaH / ' yuktidI. 68 / 4 dra0 sAM.kA. 66 / karotu nAma paunaHpunyena zabdAdyupabhogaM prakRtiryayA vivekakhyAtirna kRtA, kRtavivekakhyAtistu zabdAdyupabhoga na janayati / avivekakhyAtinibandhano hi tadupabhogaH / sAM0tattvakau0 66 / kRtArtha prati naSTamapyanaSTaM tadanyasAdhAraNatvAt / yogasU. 2. 22 / 5 25 patraM nopalabhyate / Page #238 -------------------------------------------------------------------------- ________________ kA0pU069, vi0pR0498 ] nyAyamaJjarIgranthibhaGgaH 207 buddhisiddhaM tu tadasat [ nyA0 sU0 4. 1.50 ] iti / 'prAG niSpatterniSpattidharmakaM nA sadupAdAnaniyamAt / kasyacitsiddhaye kiJcidupAdeyam, na sarvaM sarvasya' iti [ nyA0 bhA0 4 1.48 ] / asya nirAkaraNAyAha -- buddhisiddhaM tu tadasaditi / idamasyotpattaye samarthaM na sarvamiti prAgutpatterniyatakAraNaM kAryaM buddhayA siddham, utpattiniyamadarzanAt / tasmAdupAdAnaniyamopapattiriti / odanAdiphalAvacchedeti / yAvatA kAlena odanAdiphalaprAdurbhAva Adita Arabhya tAvatkAlAvasthAyinyeva pAkA [26] dikriyA | nanu yadi buddhiH buddhayantaramutpAdya vinazyati tadA tajjAtIyapadArthadarzanAnantaraM sukhasAdhanatvAt smaraNakAle tajjAtIyapadArthadarzanasya vinAzAt smaraNAnantaramupalabhyAnuvAdena parAmarzajJAnaM sukhasAdhanatvajJAnaM vA na syAdityAzaGkyAha - vinazyadavinazyaddazayoriti / smaraNasamaye vadhyaghAtakanyAyena vinazyattA ataH tasya vinAza iti / buddhijanma tatpratyakSamiti / buddheH janma utpattiH / astyekendriyagamyeSviti / dUrAddhi kadAcida jAtimAtragrahaNaM 'gaurayamAyAti' kadAcittu [ guNamAtragrahaNaM ] 'zuklo'yaM kazcit' iti / dIrghAmananta iti / dIrghAmityanena bhakSyamANAyAzcakSurgrAhyatAmapyAha, dairdhyAd bahirbhAgasya cakSuSA grahaNAt / pratyAsannakAraNAntarAbhAve'pIti / jJAnAdyapi tatra kAraNamastyeva kintu mUrcchAdyavasthAnantarakAlaM jJAnotpattau tasyAbhAvAdakAraNatvenAvyApakatvam / ato'nyeSAM vyabhicArAt tasyaiva sAmarthyAvadhAraNam / 1 mI0sU0 1. 1. 4 / 2 ye ekendriyaprAyAsteSu kathamayugapadgrahaNam ? na hi tatrAsannihitaM manaH / nyAyavA0 1. 1. 16 ( pR0 81 ) / 3 tulanA - yugapaccatuSTasya tu vRttiH / sAM0kA030 / buddha haGkAramanasAM hi buddhIndriyANAM ca samAnadezatvam / tatra na zakyata etadvaktuM sati zaktisadbhAve viSayasambandhe ca kasyacit tatra vRttiH kasyacinneti / kiM cAnyat / meghastanitAdiSu kramAnupalabdheH / yadi hi krameNa zrotrAdInAmantaHkaraNasya ca bAhye'rthe vRttiH syAdapi tarhi meghastanitakRSNasarpAlocanAdiSvapyupalabhyeta kramaH / na tUpalabhyate / yuktidI0 pR0 109 / kramazo'kramazaJcendriyavRttiH sAM0sU0 2.32 / dra0 sa0pravaca nabhA0 2. 32 / yugapad buddhaghadRSTezcet tadevedaM vicAryate / tAsAM samAnajAtIye sAmarthyaniyamo bhavet // tathA hi samyakU lakSyante vikalpAH kramabhAvinaH / pra0vA0 2. 502503 / indriyajJAnAni ca samAnajAtIyAni kramavanti ca dRzyante vikalpendriyajJAne cakSuHzrotrAdijJAne ca sahotpadyante / manoratha0 / Page #239 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR069, vi0pR0499 vipacyamAnakarmAzayeti / AzayaH saMskAraH, tatsahitaH, kevalasya saMyogasya 'mRtAvasthAyAmapi - nityatvena vyApakatvena cAtmanaH - sadbhAvAt / upapadyate - dehasambandha - manubhavati - yeSu tAni upapattisthAnAni / 208 antyasukheti / yataH paraM phalamanyat tAbhyAM deyaM nAsti tadantyam / parasantAnavartinAmiti / svAtmani rAgAdinibandhanAM pravRttimanubhUtavAn, ataH paratrApi pravRttiM dRSTvA doSasambandhamanumimIta iti' / na cAzakya pratikriyA iti / jJAtazamanopAyAnAmapi tadupAyasya vaika [lyena pratika ]rtumazakyatvAdazakyapratikriyatvam / vyaktAd vyaktAnAmiti / vyaktAt parimitAt [ vyaktAnAM] parimitAnAmutpattiH, pratyakSeNa vyaktAzritasya kAryabhUtasya vyaktasya darzanAda nAvyaktAzritasyetyarthaH / tatpratyakSatvaM prasajyate, na ca tatpratyakSamiti / tasya hi pratyakSatAyAM bhUyo'vayavagrahaNasahakAriNendri[27] yeNA[va] yavigrahaNAt paramA [NoH ] pratyakSatvaM prApnotIti kecit / sta (tasya ) [ mahattvAnutpAdaka ] tvAdeva vA'grahaNamiti yuktam / tadevAha mahatvAnutpAdAditi / ArabhyArambhakatveti / yadi hyekamArabhyAnyadapyArabhyeta [tarhi mUrtAnAM kAryANAmekadezatvaM syAt / ] tadyathA - - tadekaM yatra vartate evaM dvitIyamapi tatraiva varteta / na cAyaM mUrtAnAM dharmo dRzyata iti / anArabdhAvayavirUpakAryA ityAdinA sau [trA ]ntikamatamAha / paudgalikakAryA ityAdinA arhanmatamuktam / paryAyAntareNa paramANuzabdena / tadanugamAgrahaNAditi / mRdvivartAH ghaTAdayo mRdrUpAnugatA gRhyante naivaM zabdAnugatArthaH (tA arthAH) / paramAtmopAdAna [tva]miti / sarvatra pRthivyAdau pariNAmavazena caitanyAbhivyaktidarza[nA]t cetanopAdAnatvameva sarvasya yuktam nAcetanapradhAna-paramANvAdyupAdAnatvam acetanAvadutpattyasambhavAditi paramAtmopAdAnatvavAdinAM matam / pramANamapyAhuH -- yat sAmAnyavizeSavad vastu tat sarvaM kAraNaikaniSTham, yathA ghaTAdi, yat punaH kAraNaikaniSThaM na bhavati tat sAmAnya-vizeSavadapi na bhavati / paramakAraNaM paramAtmA, na hi tasyaikatvAt kenacit saha sAmAnyaM rUpamasti, ekatvAdeva ca na tasya kutazcid vizeSa iti / ata eva na paramANUnAM paramakAraNatvaM pradhAnasya ca teSAmapi sAmAnya- vizeSavattvAt / 1 pravartanAlakSaNA doSAH / 1.1. 18 / 2 tulanA - azakyasamucchedatA ca dvedhA - duHkhasya nityatvAdvA taducchedopAyAparijJAnAdvA.... / sAM0tattvakau0 1 / 3 nyAyasU0 4.1.11 / Page #240 -------------------------------------------------------------------------- ________________ 209 kA pR076, vipR0507] nyAyamaJjarIgranthibhaGgaH tathAhi-paramANUnAM paramANutvaM sAmAnyam , antyavizeSAzca vidyanta eva / sattvarajas-tamasAmapi acetanatvaM sAmAnyam , parasparaM ca vizeSA vidyanta eva, anyathA tritvAnupapatteriti / zrutimapyAhuH-'yathorNanAbhiH sRjate gRhNate ca yathA pRthivyAmoSadhayaH sambhavanti / yathA sataH puruSAt kezalomAni ta[28]thA'kSarAt sambhavatIha vizvam" iti' [ muNDakopaniSad 1. 1. 7] / nandIzvara-nahuSayoriti / nandinAmA brAhmaNakumArako viprebhya Atmano' lpAyustvamavagamya tAdRzaM tIvratapovizeSarUpaM karmAkarod yena tenaiva zarIreNa bhagavataH zaGkarasya gaNAdhipatyapUrvakamajarAmaratvamavApa yenAdyApi nandIzvara iti Izvarazabdena vyavahiyate / nahuSAkhyazca somavaMzaprabhavo rAjarSirmehatA puNyakarmasambhAreNaindrapadamavApya brAhmaNAn svavAhanakarmaNyazvavad niyuJjAno brAhmaNazApAt sadya evAjagaratvamavApa / tIvasaMvegeti / tIvrasaMvegena mahatA prayatnena sarvAtmanA tatparAyaNatvena nivRttam / phalasya ca putrapazcAderanyatrasamavetatvAditi / anyatrasamavetatvaM svAvayavasamavetatvam putrAderatra vivakSitam / mukhyasya putrajanmajasya / taddheturAgeNa sukhahetu[rAgeNa] / na pUrvAparavirodhAditi / pUrva duHkhavat sukhasyApi phalatayA pratipAdanAt / tatkAraNayoranukUla pratikUlayoriti / tadA hi tayorakAraNatvAd na tadviSayau rAga-dveSau yuktau| ajamamaram janma-vinAzarahitam , anantamAtmanastena rUpeNAvasthAnAt , zAzvatam vyApakamiti / bhaTTazrIzaGkarAtmaja cakradharakRte nyAyamaJjarIgranthibhaGge aSTamam Ahnikam 1 IzvaraH kaarnnm...| nyA0sa04.1.19 / mA bhUdayaM nAmarUpaprapaJcaH zUnyatopAdAnaH, api tu brahmopAdAno bhaviSyati / brahmaiva hi prapaJcarUpeNa pariNamate mRttikeva ghaTazarAvodaJcanAdibhAvena / nyAvA tAtpa0 4. 1. 19 / 2 dra0 vyAsabhA0 (yogasU 0 2-13) / 3 mudritamaJjaryA tu saMyoga iti pAThaH / 4-5 na putrapazustrIparicchadahiraNyAnnAdiphalanirdezAt / tatsambandhAt phalaniSpattesteSu phalavadupacAraH / nyAsU0 4.1.53-54 / 27 Page #241 -------------------------------------------------------------------------- ________________ // navamam Ahnikam // UrmiSaTkAtigamiti / azanAyA-pipAsA-zoka-moha-jarA-mRtyurUpa UrmiSaTkaH, tamatikrameNa sthitam / IzvarAvyAkRta-prANa-virAT-bhUtendriyAkhyA UrmayaH / parasya brahmaNo jJAnakriyAyogena sisRkSoH sthitirIzvarAkhyormiH / tasyaiva sattva-rajastamorUpatayA yadavasthAnaM tadavyAkRtatvam / tadeva prANarUpeNa bodhanAd buddhiH prANAkhyormiH / tasyaivAhamityavamarzo'haGkAro 'virAT'zabdavAcyaH / tasyaiva sthUlarUpapRthivyAtmanA sthitirbhUtAkhyobhiH / [29] indriyANi buddhi-karmavibhAgenaikAdazam tadrUpeNAvasthAnamindriyAkhyormiH / sopAdhisAvadhiketi / apsaraHprabhRtipadArthadarzanopabhogAdyupAdhijanyaH / karmakSayaparyantatvAcca sAvadhiH' / vibhutveneva nityena sukhenAviyuta Atmeti / anena zrautAvAnandabrahmazabdo vyaakhyaatau| vijJAnam , vijJAnasvabhAvaM nityavijJAnAtmakamityarthaH / pratIkAro vyAdheriti / vyAdheH jvarAdijanitasya duHkhasya nivarttakam zAlyAdi / mukhai sukhajanakamiti viparyasyati, duHkhanivRttijanakaM hi tat / ___kau(ku)rukucIkUrcakauzalamiti / kau(ku)rukucI dambhaH, lokapaktya(kavaJcanArtha dIrghazmazrudhAraNaM kUrcazabdena sUcitam / anivRtte'pi duHkha iti / yathA''sIda hRdAvaniyama(ninima)gnakAyasya yugapadubhayAnubhavaH / abhilASAtmakaduHkhAbhAva iti / yadviSayo'bhilASo jAyate tasyAprAptyA yAvadabhilASo na nivartate tAvad duHkhita iva puruSo bhavati / nanu jAgrat-svapnayormeMdagrahaNAtmakAvidyAvazAd AtmasvarUpasya vijJAnAdermA bhUt prakAzaH; suSuptAvasthAyAM vA'bhedAgraharUpA'vidyA samarthamAnA, mA stu tattattvAvagamaH; caturthI turyAvasthA yasyAm ubhayarUpAvidyAvilayaH tatra yathAvasthitAtmatattvAkgatirbhaviSyatItyAzaGkyAha-jAgrataH svapnavRttervA iti / nanu yatra supto na 1 kSINe puNye martyalokaM vizanti / gItA 9.21 / 2-3 bhrtRhrikRtvairaagyshtke| 4 dra0 pR0196 tti05| nanu jAgarasvapnayorjJAnajJeyamayatvena suSuptaturyayozcinmayatvenaiva prakAzanAbhedAt padadvayameva tatkathaM padacatuSTayam iti ? atra ucyate .. . suSuptAvasthAyAM tu sadapi cinmAtrarUpaM tattvaM mohavazAdahamityupalabdhRcamatkAravirahAt asadivAbhAti; tasyaiva tu tattvasya paramArthasattayA Atmatvenopalabdhitturyapade ityayaM suSuptaturyayorbhedaH / spa0kA vivRti 2. 2 / Page #242 -------------------------------------------------------------------------- ________________ kA pR081, vi0pR0512 ] nyAyamaJjarIpranthibhaGgaH 211 kaJcana kAmaM kAmayate na kaJcana svapnaM pazyati tatsuSuptam' tatra kathaM jJAnamutpadyata ityAha-suSupte dhIH prakalpyate / kathaM prakalyata iti cet tadAha-pazcAt pratyavamarzanAditi / pazcAbhAvinaH pratyavamarzAt smaraNAdityarthaH / nanu kathaM caturthI dazA nAsti ? yAvatA turyAvasthAyAm AtmasvarUpapratipAdikAM zruti paThanti "nAntaHprajJam, na bahiHprajJam , nobhayataHprajJam, na prajJAnaghanam, na prajJam , nAprajJam, adRSTam , avyavahAryam , agrAhyam , alakSaNam , prapaJcopazamam , zivam , advaitam , caturthI manyante, sa AtmA, sa vijJeyaH / " iti // [mANDUkyopaniSad, 7] / [30] tadAha-turyAvasthA viti / saMvittizUnyasyAtmano yA sthitiH sA turyAvasthA, na yussmtpriklpitetyrthH| Agamastvanyapara iti / anye tvavasthAcatuSTayamevaM varNayanti-indriyamano'rthasannikarSeNa vyavahAro jAgrat / indriyadaurbalyena grAhyArtha prati manasaH smRtimAtrazeSA bahiraprasRtendriyatvena ca svapnAvasthA / jJAtujJeyagrahaNAsAmadhye mauDhayenAvasthAnaM suSuptam / aviluptavedanAvRttitvAt tisRNAmavasthAnAM vedanaM turyamiti / AgamaM ca paThanti 1 tulanA---yatra supto na kaJcana kAmaM kAmayate na kaJcana svapnaM pazyati tat suSuptam / mANDUkyopa0 5 / 2 sa eva tu karmAnusmRtizabdavidhibhyaH / brahmasu0 3.2.9. / yo'ham asvAsaM sa jAgarmi iti ekAnusandhAtRsUtranibaddhatvena...... spa0kAvivRti 1.3 / tathAhiyadA vigalitasakalavedyavikalpatvAt niSkevalAM suSuptAvasthAM prabodhadazAyAm AtmanaH parAmRzati tdaa......| spa0kAvivRti 2.1 / 3 tatra jAgrat iti jAgarAvasthaiva zAstreSu prasiddhA, yasyAM zrotrAdibhiH indriyaiH zabdAdIn indriyArthAn gRhNan prasRtazaktiH puruSaH parispandate / spa0kAvivati 1.3 / 4 svapnaH svApAvasthA, yasyAM svavyApAraparizrAntaH zrotrAdivihAraviratAvapi manasaiva asau viSayAn parigRhNAti / spa0kA0vivRti 1.3 / 5 suSuptaM gADhanidrArUpA sukhasvApAvasthA, manovyApArasyApi vyuparame sati yatra vyatiritavedyasaMvedanaM tAtkAlikaM nAsti / spa0kAvivRti 1.3 / 6 tulanA-sarvAsu etAsu ca anubhavitRrUpasya vyApakasya ekasya svabhAvasya sattA sthitaiva / spa0kA0vivRti 1.4|...yt evaMviziSTatayA vyAkhyAtaM tat vastu paramArthataH asti, satatam aviluptopalabdhRmAtralakSaNasvabhAvatvAt / spa0kAvivRti 1.5 |...tsyoplbdhiH satataM tripadAvyabhicAriNI / nityaM syAt suprabuddhasya tadAdyante'parasya tu // spa0kA0 2.1 / spandakArikAvivRtikArarAmakaNThAcAryeNa jAgarAdyavasthAnAM yogadarzanasammatadhAraNA-dhyAna-saMprajJAtasamAdhi-asaMprajJAtasamAdhibhyastulanA kRtA / sA'. trAvatAryate-"etAbhireva avasthAbhiH yogazAstraprasiddhAsvapi jAgarAdyavasthAsu tasya abhedaH prati. pAdito veditavyaH / tAsvapi tasya upalabdhRtvena vyApakatayA avasthAnAt / tAzca saMkSepato lakSyante / tatra dhyeye'rthe cetasA jhagiti pravRttimAtraM jAgarAvasthA, dhAraNA iti kvacitprasiddhA / tatraiva visadRzapratyayaparihAreNa samAnapratyayapravAhaikatAnatAnusandhAnaM svapnAvasthA, dhyAnamiti yAmAhuH / krameNa aikAgryAtizayAt pratyayAntarAsaGkIrNa sUkSmadhyeyAbhAsamAtravizeSatA cittasya savedyasuSuptAvasthA, yAM vitarkavicArAnandAsmitAnurUpAnugamalakSaNasya saMprajJAtasya samAdheH AnandAsmitAmAtrAnugatam avasthAvizeSamAcakSate / yastu 'virAmapratyayAbhyAsapUrvaH saMskArazeSo'nyaH' pAyo sU. 1.7] iti kRtalakSaNaH asaMprajJAtaH samAdhiH, tat apavedyasuSuptam / " spa0kA vivRti 1.3 / mANDU kyopaniSadi.[3-7 bhinnabhaNadhA jAgarAdiavasthAcatuSkasya nirUpaNamasti / dra, lakSmIsantram 24.26-31, 40.11-12 / Page #243 -------------------------------------------------------------------------- ________________ 212 bhaTTazrIcakradharapraNItaH [kA0pR081, vi0pR0 512 yo'yamarthagraho draSTurakSadvArazcidAtmanaH / zabdAdiviSayAkArasta[jjA aditi kathyate // 1 // tasyaivArpitasaMskAravRttermAnasadarpaNe / smRtirbhavati yA bhUyastAmAhuH svapnarUpakam // 2 // yatrArthasmaraNe naSTe hyadraSTradRgvyavasthitiH / abhAvabhAve saMjJeyaH suSupta iti yogibhiH // 3 // aluptavedanAvRtteravasthAtrayabhAvinaH / rUpasya vedikAmAhusturyAvasthAM manISiNaH // 4 // [ ] avasthAcatuSTayottIrNaM tu yadAtmanazcidUpatayA svabhAvenAvasthAnaM sA turyAtItA sthitiriti / Aha ca triprakAraM yadA vedyaM na vetti svavyavasthitaH / __ vedakatvaM tadA'nazyat turyAtItasthitistu sA // iti // [ ] taM turyAvasthAtigaM rUpamityAdinA nirAkaroti / svacchAM vA jJAnasantatimiti / samucchinnasakalavAsanAtvAd vissyaakaaropplvrhitaam| na kevalasya tadrUpamiti / tat jJAnAdilakSaNaM rUpam , kaivalyAvasthAyAmapi tasya rUpasyAbhyupagame aikAntikatvAt tasya rUpasyAnaikAntikarUpatvahAniprasaGgAt / vikAritvaM tu jIvAnAmityAdinA jainamataM nirAkaroti / idaM teSAM mataM bhavatiboddhA puruSaH, sa ca kAyamAtraH saGkoca-vikAsadharmA maNiprabhAvaditi / tadanena 1 jAgradAdikrameNaiva sthito'vasthAtmanAtra vai| yAdivAnte caturvaNe varge viprendra sattame // turyAtItAtmarUpeNa zAdikSAnteSu saMsthitaH |...jaagrtsv prasuSuptaM ca turyamUrve'tra vartate / saMsthitaH paramAlokazabdo nityoditaH paraH // parAnandazca samatA vedyavedakavarjitaH / svarUpametat kathitaM turyA. tItAtmano vibhoH // jayAkhyasaMhitA, 6.12-13, 18-19 / jJAnAnandamaye deve vAsudeve vilApayet / turyAtIte ca tatturya lakSmInArAyaNAtmani // lakSmItantram , 24.31 / paramaM yadahaMtAkhyaM turyAtItaM taducyate / paraM brahma paraM dhAma lakSmInArAyaNaM tu tat // lakSmItantram , 51.11 / 2 cittameva hi saMsAro rAgAdiklezadUSitam / tadeva tadvinirmuktaM mokSa ityabhidhIyate // mRgendratantre (pR0 94) uddhRtam / tattvasaGgrahapaJjikAyAM (kArikA 544) udhRtam / muktinirmalatA dhiyaH / tattvasaM0, 544 / anye tu savAsanaklezasamucchedAd vizuvijJAnotpAda eva mokSa ityAcakSate / tattvavai0 pR0 186 / 3 pradezasaMhAravisargAbhyAM pradIpavat / tattvArthasUtra 5.16 / na tu kSapaNakAnAmiva dehapramANatvaniyamAdavyApi ..mRgendrata. ntra pR056 / ghaTaprAsAdapradIpakalpaM saGkocavikAzi cittaM zarIraparimANAkAramAtramityapare pratipannAH / yogasU0 vyAsabhA0 pR0406 / Page #244 -------------------------------------------------------------------------- ________________ kA pR081, vi0pR0512] nyAyamaJjarIgranthibhaGgaH 213 nirAkaroti / etadabhyupagame hi puruSasyAnityatvaM prApnoti, kAyaparimANa[31]tvenAvayavitvApatteH / niravayave evaMrUpaparimANAsambhavAt / amUrtasya ca vyomAdevibhutvadarzanA]t , pariNAma(mANa)vataH kriyAvatazcAvazyamanityatvAt , satyapi boddhRtve tasya sarvArthagrahaNAyogAdityAdidUSaNAghrAtatvAdasambhavitvamasya darzanasya' / yathA zabdapudgalAH sUkSmAH sthUlazabdAtmanA vikriyante vipariNamante tathA jIvapudgalAH sUkSmA jIvAtmanA vikriyante vipariNamanta iti yad mataM tadeva tu granthakRtA dUSyatvenAsmin zloke vivakSitamiti lakSyate / dRSTAnta-dArTAntikayoyevaM sphuTatarotvayo(ro'rtho)'vagamyata iti / yathA vA akalaGkAdayaH sthitAstathApyasambhavitvameva / te hyAhuH "jJAnasantAnapakSastAvadanupapannaH, sarvabuddhiSvekasya cetanasyAnuvartamAnasyopalambhAt / tatra kiM tasya jJAtRtvaM jJAnasamavAyAd uta svataH ? tatra na tAvad jJAnasamavAyAt / samavAyasyaikavAd vyApakatvAcca yAvat tasyAsau samavAyo vyatiriktena jJAnena jJAtRtvamApAdayati tAvadacetanasya ghaTAderapi kimiti nApAdayati / atha samavAyasya svataH zaktivizeSaH tAdRgasti yenAtmana eva jJAtRtvamApAdayati nAnyeSAmiti, tAtmana eva tAdRzaH zaktivizeSo jJAtRtvAkhyaH kalpyatAm , kiM samavAyasya tatkalpitena / evaM tAvad jJAtRtAsvabhAva AtmA / tasya ye paryAyabhAvino mithyAjJAtRtvAdayaH svabhAvavizeSAste kiM taddharmasambandhAd Ahosvita tena rUpeNa vikAritvAt ? na tAvad dharmasambandhAt , dharmedyasyopakAraH kAryaH, tena ca dharmANAm , upakAraprabhAvitatvAt sambandhasya / na cApravartamAna upakArya upakArako vA bhavati / pravartate cet pUrvamapravRttasya pravartanAd vikAritvam / evamasya svatazcitsvabhAvasya jIvasya karmasambandhavazAd mithyAdarzanAdervikArasyodayaH dRSTaH / vastvantarasambandhavazAt tvasya vikArayogo yathA madirAviSAdisambandhAd mUrchitatva-mRtatvAdivikAraprAdurbhAvaH / tadevaM vastvantaraM kamaiMvAsya nAnAvidhavikArahetutvAjjIvasya saMsAra[32] kAraNam , tatparikSayAt mokSaH" iti [ ] / yathAha akalaGkadevaH - jIvasya saMvido bhrAnternimittaM madirAdivat / tatkarmAgantukaM tasya prabandho'nAdiriSyate // siddhivinizcaya, 7. 12] iti // asyArthaH / samyag vettIti saMvit / tasya saMvidaH svato jJAnasvabhAvasya jIvasya bhrAntermithyAjJAnasya karma nimittaM nezvarAdikaM madirAdivaditi vyAkhyAtam / * 1 i. sUzAM0bhA02.2.34 / Page #245 -------------------------------------------------------------------------- ________________ 214 bhaTTazrIcakradharapraNItaH [ kA0pR081, vi0pR0512 yadi karma tannimittaM tarhi sarvadA karmasadbhAvAda mokSAbhAva ityAha--- tadAgantukamiti / AgantukatvenAnityatvena tatkSayAt kadAcid mokSasambhava ityarthaH / yadyAgantukaM tatkadAcinna bhavedapi / tadA saMsArAvasthAyAmapi madhye karmaviyogAdAtmAno muktAH syustadarthamAha-- tasya prabandho'nAdiriSyate / avicchedena karmANyanAdipravAheNa sthitA - nItyarthaH / tathA AtmalAbhaM vidurmokSaM jIvasyAntarmalakSayAt / nAbhAvo nApyacaitanyaM [na caitanyam ] anarthakam // [ siddhivinizcaya, 7. 19] iti // AtmalAbhaM jIvasya vikArApagame sati mokSamAhuH / kutaH ? antarmalakSyAddhetoH / sa tvAtmalAbhalakSaNo mokSo nAbhAvaH santatyucchedalakSaNo yathAhubaddhAH' / nApyacaitanyaM buddhizUnyasyAvasthAnaM yathAhurvaizeSikAdayaH / nApyanarthakaM dRzyArthazUnyacinmAtraM yathAhuH sAGkhyAH ai / kintu anantajJAnAdiguNayuktasyAvasthAnamityarthaH / tathA aparamAhuH zabdaH pudgalaparyAyaH skandhaH chAyAtapAdivat / buddhikAryavizeSAtmAbhilApaH svArthagocare // [siddhivinizcaya, 9.2] iti // pudgalAnAM paramANUnAM paryAyaH kramabhAvI vikAraH pariNAmavizeSaH zabdaH / sa ca skandhaH, anantAnantaparamANuvattvasaMsiddheH / na tu dRSTaH kvacit skandharUpaparyAyaH paramANUnAm, tadAha - chAyAtapAdivaditi / yathA chAyArUpa AtapAdirUpazca pudgala - paryAyaH skandhaH tadvacchanda ityarthaH / buddhireva zrAvaNaM jJAnameva kAryavizeSAtmA kArya .. 1 yasmin na jAtirna jarA na mRtyurna vyAdhayo nApriya saMprayogaH / necchAvipannapriyaviprayogaH kSemaM padaM naiSThikamacyutaM tat / dIpo yathA nirRtimabhyupeto naivAvaniM gacchati nAntarikSam / dizaM na kAzcidvidizaM na kAJcit snehakSayAt kevalameti zAntim / saundara0 16.27 - 29 / pradIpasyeva nirvANaM vimokSastasya cetasaH / pramANavA0 bhA01.45 / kecit pazyanti hAtuH svarUpoccheda eva mokSaH, tathAhu: - "pradIpasyeva nirvANaM vimokSastasya tAyinaH" iti / na hi kacitprekSAvAnAmocchedAya yatate / nanu dRzyante tIkga donmUlitasakalasukhA duHkhamaryAmiva mUrtimudvahantaH khocchedAya yatamAnAH / satyam kecideva te, natvevaM saMsAriNo vividhavicitradevAdyAnandabhogabhoginaH, tespi ca mokSamANA dRzyante / tasmAdapuruSArtha prasakterna hAtuH svarUpocchedo mokSo'bhyupeyaH / tattvavai0pR0186 / 2 navAnAmAtmavizeSaguNAnAmatyantocchittirmokSaH / vyoma0pU0638 / 3 puruSArthazUnyAnAM guNAnAM pratiprasavaH kaivalyaM svarUpapratiSThA vA citizaktiH / yogasU04.34 / Page #246 -------------------------------------------------------------------------- ________________ kA pR084, vi0pR0515] nyAyamaJjarIprandhiH 215 vizeSarUpaM yasya sa buddhikAryavizeSAtmA / evamapi samudraghoSAdirapi vAcakaH prAptaH, ityAha-svArthagocara iti / yo buddhikAryavizeSAtmA svArthaviSaye buddhayA lakSyamANaH [33] svArthe yo vyApriyate sa buddhikAryavizeSAtmA abhilApaH / abhilApyate'nenetyabhilApaH vAcakaH na sarva ityarthaH / tathA'paramAha saMsargAt paramANavaH pariNatAH zabdAH zrutergocarAH / tabhedaH pratilabdhavarNapadavAkyAtmAbhilApaH svataH // siddhArthoM yamupetya vakti kimayaM prAhetyasaGketitaH / svArthe'kSAdiva bhedakAGkSaNamanAH sAmAnyavedI janaH / / siddhivinizcaya, 9.1] paramANavaH parasparasaMsargAt pariNatAH skandhatAmApannAH zabdAH zruteH zravaNasya zravaNasthAnasya vA gocarA viSayabhUtAH / evaM sarve kAkavAzitAdayo'pi vAcakAH prAptAH, tadarthamAha-tadbhedastadvizeSo'bhilApo vAcako na sarva ityarthaH / ko'sau tadbhedaH ? ityAha pratilabdhavarNapadavAkyAtmeti / anyazca / kIdRk ? svataH saGketanirapekSaH siddho'rtho yasya sa svataH siddhArthasambaddha ityarthaH / kathaM svataH siddhArtho'bhilApaH ? ityAha-yamupetyeti / yamupetya pratipadya zrutyA / kiM vastu ayaM zabdaH prAheti vakti janaH / kiMbhUtaH ? asaGketitaH saGketarahitaH / ataH kAraNAdasAvabhilApaH svataH siddhArthaH / kiMbhUtaH punarevaM vaktItyAha-svArthe sAmAnyavedI / svArthe sAmAnyavizeSAtmake sAmAnyamAnaM pratipadya vizeSAkAGkSaNamanAH - vizeSakAGkSaNaM vizeSArthi mano yasya / dRSTAntamAha-akSAdiva / yathA'kSAt sAmAnya-vizeSAtmake pAnakAdau dravye grAhye sAmAnyamAnaM gRhItvA vizeSAkAGkSI bhavati-kimidamAsvAdyata iti / tadvaditi / prasaGgAt zlokA api vyAkhyAtAH / tadetadubhayamapi anupapannam , pramANAbhAvAditi dRSTAntadAntikatvenopanyasya nirAkRtam , zabdapudgalapakSasya ca pUrva nirAkRtatvAd dRSTAntatvenopAdAnam / jarAmaryam , jarAmaraNaparyantam / brahmaNA hi sa parikrIta iti / brahmaNA vedalakSaNena mUlyena ApaNe svIkRtaH / kSIrahotA adhvaryuH / / nidAnAnupazamanAditi / klezAnAM rAgAdInAM nidAnAni kAraNAni / vidhipadA(kSa ?)sra(zra)vaNAditi / tadviSaye hi vidhau prAdhAnyAd aupacArikatvAsambhavaH / gaGgAyAM[34] ghoSaH prativasatIti yathA na prativasanaM pradhAnam ata] upacaryate / Page #247 -------------------------------------------------------------------------- ________________ 216 bhaTTazrIcakradharapraNItaH [ kA0pR085, vi0pR0 165 ye catvAraH pathaya iti' / Adipadena 'ye caite araNye zraddhA-tapa ityupAsate' [ ] ityevamAdInAM parigrahaH / pathayaH panthAnaH / devayAnA devatvaprAptihetavaH / agnisamAropaNavidhizceti / samAropaNaM viloDya bhasmanaH pAnam / aparipakvakaSAya iti / asyaivAnupazAntarAga iti paryAyakathanam / sarveSAM savipakSatvAditi / yena bAdhakena nairAtmyadarzanena vipakSAH sarve [AsravA rAgAdayaH / tasya bAdhakasyAbhyAsAd nairantaryeNotpAdAt sAtmIbhAvaH tanmayatvam , tasmAd bAdhakasAlbhIbhAvAt / kvacit santAne hi paraM te niha sAtizayAzritA apakarSotkarSasvabhAvAH, tathA cApakarSotkarSasvabhAvatvena vipakSAbhibhavasyApyapakarSotkarSasiddhiH / nirhAsadharmatve teSAM vipakSakRtasyAbhibhavasyotkarSaH / atizayadharmatve tvanucchedAda vipakSakRtasyApakarSastaducchedAsamarthatvAt / Asravanti bhavAgrAd avIcyagraM pAtAdityAsravA rAgAdidoSAH, Asayanti vA''saMsAramityAsravAH / taduktam AsayantyAsravantyete haranti zleSayantyatha / upagRhNanti cetyevamAsravAdiniruktayaH // [Abhi0 ko0 5.40] iti / na jAtu kAmaH kAmAnAmiti / kAgyanta iti kAmA viSayAH teSAm / bhogAbhyAsamanu bhogAbhyAsAnantarameva punastadupabhogaviSayA rAgA abhilASAH / kauzalAni cendriyANAM yadbalAdanicchayA'pi teSu viSayeSu pravartante / ____ ata eva kecanetyAdi arhadRSTyA''ha / yathoktasya tattvajJAnalakSaNasya / malAnAmAgantukatvAditi / yathA sphaTikasya svacchasyaupAdhiko varNAntarAnurAgaH, evaM svacchasyAtmano mithyAjJAnaprabhavo malasambhava iti / sUryasyevAbhrAdikAvaraNApagame svarUpeNAvasthAnamiti / 1 taitti0saM05.7.2.8 / 2 pramANavA03.220 3 tulanA-Asayanti saMsAre Anavanti bhavApAd yAvad avIciM SaDbhirAyatanavraNairityAstravAH / abhiko bhaa05.40| harantIti oghAH / zleSayantIti yogaaH| upagRhNantIti upAdAnAni / abhi0ko0bhaa05.40| 1 manusmRti 2.94 / 5 mudritamajaryA tu 'mokSA" iti paatthH| vyaasbhaa02.15| 6 tat sarvathAvaraNavilaye cetanasya svarUpAvirbhAvo mukhya kevlm| pra0mI0 1.1.15 / atha prakAzasvabhAvatva AtmanaH kathamAvaraNam ? AvaraNe vA satatAvaraNaprasaGgaH, naivam ; prakAzasvabhAvasyApi candrArkAderiva rajonihArAbhrapaTalAdibhiriva jJAnAvaraNIyAdikarmabhirAvaraNasya sambhavAt / candrArkAderiva ca prabalapavamAnaprAyai nibhAvanAdibhirvilayasyeti / pr0mii0vR01.1.15| prabhAsvaramidaM cittaM prakRtyA''gantavo malAH / pra0vA.1.210 / tataH kSIyate prakAzAvaraNam / tadA sarvAvaraNamalApetasya jJAnasyAnantyAuleyamalpam / yogasU02.52, 4.31 / Page #248 -------------------------------------------------------------------------- ________________ 217 kA0pR091, vi0pR0523] nyAyamanjarIgranthibhaGgaH anuvandhavRttitvAt klezAnAmiti / anubandhenaikasyotpattau punaranyasyotpattirityevaMrUpeNotpannasya ca tasyaiva punarutpattyA sadA''tmanastairaviyutatvAt tadanubandhitvam' / aharahabrahmalokaM yAntIti / suSuptAvasthA[35]bhiprAyeNAha / 'na pravRttiH pratisandhAnAya' iti padaM 'na dehendriyajanmane prabhavati' ityanena vyAkhyAtam / avidyAtRSNe iti / tRSNAzabdena rAgAdayaH klezA abhihitAH / AtmajJe caitadastItyasya pUrvamardham-"prArthyamAnaM phalaM jJAtaM nAnicchostad bhaviSyati" // iti [zlo0vA0 saMbandhAkSepaparihAra 111] // uttarasya bhAvinaH karmapracayasyAkaraNAdevAsattvAt / / vItAyAM phalecchAyAmiti / tathAhi-phalecchayA karmaNi pravRttasya yadi madhye phalecchA vyapeyAt tathApyasau ziSTavigarhaNabhayAt karma samApayati evaM vRSTayartha ca kArIryA prastutAyAM madhye vRSTisambhave'pi tAM samApayatyeva ziSTavigarhaNabhayAdeva / kiM tvayA jJAtamadhunaiva huMkRtyeti / huMkRtyetyanena zaivazAstraprasiddhaM dIkSAvighAnamantraM sotprAsaM darzayati / te hi viziSTamantropapAditadIkSAsamanantaramevAzeSapAzavimocanAd muktimabhimanyante / / jJAnakarmasamuccayAt / jJAnena nityakarmAnuSThAnena ca / mokSapathamupadizadbhiryAjJikairiti / bhadrAn (bhATTAn ?) parAmRzati / 1 utpadyatAmIdRzAbhyAsAt tattvajJAnam / tathApyanAdinA mithyAjJAnasaMskAreNa mithyAjJAnaM janayitavyam / tathA ca tannimittasya saMsArasyAnucchedaprasaGga iti / sAMtattvakau064 / RNaklezapravRttyanubandhAdapavargAbhAvaH / nyAyasU04.1.59 / 2 nyAyasU04.1.64 / 3 tulanAavidyA karma tRSNA ca kecidAhuH punarbhave / kAraNaM lobhamohau tu doSANAM tu niSevaNam // avidyAM kSetramAhurhi karmabIjaM tathA kRtam / tRSNAsajananaM sneha eSa teSAM punarbhavaH // mahAbhArata 12.218.32-33 / atha cemAnyasya dvAdazAGgasya pratItyasamutpAdasya catvAryaGgAni saGghAtakriyAyai hetutvena pravartante / katamAni catvAri ? yaduta avidyA tRSNA karma vijJAnaM c| tatra vijJAnaM bIjasvabhAvatvena hetaH / karma kSetrasvabhAvatvena hetuH / avidyA tRSNA ca klezasvabhAvatvena hetuH / karmaklezA vijJAnabIjaM janayanti / tatra karma vijJAnabIjasya kSetrakAyaM karoti / tRSNA vijJAnabIjaM snehayati / avidyA vijJAna bIjamavakirati / madhyamakavRtti (prasannapadA) 26.12 / tasya nirvatakamasAdhAraNakAraNam - avidyAtRSNe dharmAdhamau ceti / samyagadhyAtmavidbhiH pradarzitArthaviparItajJAnamavidyA saha saMskAreNeti / punarbhavaprArthanA tRSNA / sukhaduHkhayorasAdhAraNau hetU dharmAdharmAviti / nyAyasAra pR0444 / 4 dra. zAbarabhA062.3.13-15 / 5 grandhirayaM muditamaJjaryA naasti| 6 hataM jJAnaM kriyAhIna hatA cAjJAninAM kriyaa| dhAvan kilAndhako dagdhaH pazyannapi ca pagulaH / / tattvArtharAjavArtike (1.1) uddhRtaH / 28 Page #249 -------------------------------------------------------------------------- ________________ 218 bhaTTazrIcakradharapraNItaH [kA0pR091, vi0pR0523 adhyAtmavidazceti / yathoktaM prAk zrautasmArtakarmAnuSThAnAt kaSAyaparipAkadvAreNotpannAtizayasya AtmajJAne'dhikArAt / "tameva vedAnuvacanena brAhmaNA vividiSanti brahmacaryeNa tapasA zraddhayA yajJenAnAzakena ca"' ityAdividhibhizca karmaNAmAtmajJAnasahakAritvena viniyogAt / yathA pratipAditam---"mahAyajJaizca yajJaizca brAhmIyaM kriyate tanuH" iti / [ manusmRti, 2. 38 ] AtmasaMskArapUrvamiti / AtmasaMskArasya ke(kai)valyaprAptiyogyatAyAH kAraNam / itikartavyatAphalopadezazceti / upAsanAdika(ka)mapratipAdakavAkyavizeSAH / mahato vaMzastambAditi / vaMzastambaM mahAntam, taM chittvA madhyAd bAlakrIDanakasya laTvAbhidhAnasya niSkarSaNaM yadvaditi / vIhIn prokSatIti vrIhINAM puroDAzasAdhanatvAd bhAvyupayogitvaM saMskAravi[36]dhitvameva jahAti / saktUn juhotItivaditi / atra saktUnAM bhUtabhAvyupayogAbhAvenAnapekSaNAt saMskAryatvAbhAvam / na ca prayAjAdInAmivetikartavyatAyA [ApekSaNam , homasaMskRtAnAmakriyArUpatvenetikartavyatAtvAbhAvAt saktUnAm , homasya tu kriyArUpatvAditikartavyatAtvenAnvayo yuktasya(ktaH sa) ca dravyApekSitvAt tAdarthyameva saktUnAmiti / ata eva na kAmazrutiprayuktatvamAdhAnasya tatsaMskAryasya prayojanavattvenaiva tadarthAnuSThAnasiddheH / __ mRttike[tyeva satyamiti / "vAcArambhaNaM nAmadheyaM vikAro mRttike tye]va satyam" iti [chAndo0 upa0, 6. 1. 4.] / nAmadheyaM ghaTa iti, vikArazca pRthubudhnodaratvAdisannivezavizeSaH, vAcArambhaNaM vAgindriyasya zabdoccAraNe pravartakam , vastutastu na kiJcid mRttikaiva paramArtha iti / vAceti SaSThyarthe tRtIyA / ArambhaNam Alambanam / 1 tulanA-'tametaM vedAnuvacanena brAhmaNA vividiSanti, yajJena, dAnena, tapasA'nAzakena...' bRhadA upa04.4. 22 / 2 tasmAd yajJAdInyAzramakarmANi ca bhavanti vidyAsahakArINi ceti nizcitam / brsuu0shaaN0bhaa03.4.35| tadvat karmaNo'pi jJAnasaMyuktasya mokSakAryopapatteH / basU zAM0bhA0 4.1.16 / 3 tasmAt kimapi vaktavyam yadanantaraM brahmajijJAsopadizyata iti| ucyate--nityAnityavastuvivekaH, ihAmutrArthabhogavirAgaH, zamadamAdisAdhanasaMpat, mumukSutvaM ca / brsuu0shaaN0bhaa01.1.1| 4 bhUtabhAvyupayoga hi saMskArya drvymissyte| saktavo nopayokSyante nopayuktAzca te kvacit // yasya hi dravyasya kvacidupayogo nivRtto bhaviSyatIti vA'vadhAryate tatsaMskArAhatvAt karma prati prAdhAnyaM pratipadyate / yat punarnopayukta nopayokSyate vA tasya saMskAro niSprayojana iti tadvidhAnavAkyAnarthakyaprasaGgaH / te cAmI saktavo na homAt prAgupayujyante novaM, bhasmasAdbhAvAd bhasmaviniyogavacanAbhAvAcca / tantravA0 2.1.4.12 / Page #250 -------------------------------------------------------------------------- ________________ 219 kA pR098,vi.pR0530] nyAyamaJjarIpranthibhaGgaH sallakSaNa brahmeti' / brahma hi vyApakaM sUcyate / sattAyAzca sakalavastuvyApaka - tvAt tatvam / na tu 'ekamevAdvitIyameva' [chAndo0 upa0 6. 2. 1. ] ityAderAgamasya siddhArthapratipAdakatvena prAmANyameva nAstIti tadAha-vedasya ca siddhe'pyartha iti / tatastya eva cAyamiti / tatastyo'vidyAta AgataH / na hi dahanapiNDAditi tathA ca zrutiH - "tadetat satyam - yathA pradIptAt pAvakAd visphuliGgAH sahasrazaH prabhavanti sarUpAH / tathA'kSarAd vividhAH, saumya, bhAvAH / prajAyante tatra caivApayAnti // " [ muNDakopa0, 2. 1. 1. ] iti // __ asyArthavAdatvAnna yathAzruta eveti| AtmamAhAtmyapratipAdanena tadadhigamArthe zAstrArthe prarocanArthamime arthavAdAH / tasmAt sukhaduHkhAdyavasthAbhede'pItyAdinA sAlambanatvamarthavAdAnAmAha / grahaNaprAgabhAvo'pIti / abhedagrahaNasyAnutpattirbhedagrahaNaM ceti dvividhA avidyA tairuktA / tatkRtaH paramAtmano'vaccheda iti / abhinnasya bhedena pratibhAsanam / vAdyantaropagatasaMsAravacceti / naiyAyikoktaH saMsA[37]ro yathA'nAditvAt tAttvikaH tatheyaM syAditi / vilakSaNopapAte hIti / yathA agnisaMyogopapAte paramANugatAyAH zyAmatAyAH nivRttiH / ekAtmaviSayo'bhyupAyo'bhyupagamo yeSAM teSAM mate na vilakSaNo dvitIyo heturasti, AtmaivAbhyupAyaH / avidyAnivRttau vidyA hi tadabhyupAyaH, sA cAtmano na bhinneti / 1 tulanA-'oM tat saditi nirdezo brhmnnH...|' gItA 17.23 / 2 tulanA'so'smAn buddhiguNaiH svayaM nigaDitAn svAMzAn kRpAsAgaro, dInAn mocayatu prabhurguNamayaM pAzaM dahan lIlayA / yogavArtikamaGgalazloka |...blvdbhirgnivisphulinggaadibhiH sAMzadRSTAntairvirodhAdAkAzasUryAdidRSTAntA akhaNDatAparA na bhavanti...yogavArtika, 1.24 / 3 tulanA-'tAmaso hi pratyayaH AvaraNAtmakatvAd avidyA viparItagrAhakaH saMzayopasthApako vA'grahaNAtmako vA / bhagavadgItA zAGkaraTIkA 13.2 / 4 mudritamaJjaryA tu 'vedyAntara' iti pAThaH / 5 pralo. vA sambandhAkSepaparihAra 86 / Page #251 -------------------------------------------------------------------------- ________________ 220 bhaTTazrIcakradharapraNItaH [kA0pR098, vi0pR0531 saGkhyaikAntAsiddhiriti' / atheme saGkhyaikAntAH - sarvamekaM sadavizeSAt, sarva dvaitaM nityAnityabhedAt, sarva tridhA jJAtA jJeyam jJAnamiti, sarva caturdhA pramANaM pramAtA prameya pramitiriti / evaM yathAsambhavamanye'pi / tAma(na)nena sUtreNa [ nyA0sU0 4. 1. 41 ] nirAkaroti / anAdinidhanamiti yad brahmaivaMrUpaM tasya prAptyupAyo'nukArazca veda iti sambandhaH / tathA caitacchalokapAThottarakAlaM katipayazlokavyavadhAnena prAptyupAyo'nukArazca tasya vedo maharSibhiH / eko'pyanekadharmeva samAmnAtaH pRthak pRthak // [vAkyapadIya, 1. 5 ] iti paThitam / tatrAnAdinidhanaM brahmeti svayaM vyaakhyaatm| pratyakcaitanyAtmanA vivRtasyAkArahetutvAdakSaramityuktam / tacca tasyApAramArthika rUpamadvaitAvasthA yA]mabhAvAta, evamarthAkAro'pi tasyAmavasthAyAM nAsti / tadevAha-vivartate'rthabhAvaneti / nanu yathA pradhAnaM sAGkhyadRSTayA tattadAkAraparigrahAd vipariNAmi tathA tato'rthotpattevipariNAmitvaM prAptamityAha--prakriyA jagato yata iti / utpatteravAstavatvAt prakriyAmAnaM saMvyavahAramAtrameva tato jagato na punaH paramArthataH kiMcidutpadyate / mAyayaiva vyavahArapadavImavataranto'mI jagadAkhyA vikArAH, na tu brahmaNA janyante, vizuddhAdavizuddhotpattyayogAt / vivartalakSaNaM cAha hariH .. "ekasya tatvAdapracyutasya bhedAnukAreNAsatyavibhaktAnyarUpopagrAhitA vivartaH, svapnaviSayapratibhAsavat" iti [ harivRtti, vAkyapadIya, 1. 1. 1] / ekasyAnyarUpasvIkAraM svarUpavinAzena pratipadyante pratItyasamutpAdavAdina iti tadvyavacchedArtha tattvAdapracyutasyeti vizeSaNam / evamapi kAraNasya svAtmasama[38]vAyi yat kAye tasyApi parigrahaH syAditi vibhaktagrahaNam / vibhaktasya nAnAbhUtasyetyarthaH / tathApi tattvAdapracyutasya dharmAntaratirodhAnAvirbhAvAbhyAM vibhaktAnyarUpo yaH pariNAmastasyApi prasaGga ityasya(ityasatya)grahaNam / evamapi tattvatastattvamadhijahato'nyarUpeNa vitathatvAt samAropavazena pararUpAvezAd gotvasyeva vAhIkArthopagraha iti tadvyavacchedArthamAha --bhedAnukAreNeti / 1 nyAyasu0 4.1.41 / 2 taccAkSaranimittatvAd akssrmityucyte| pratyakcaitanye'ntaHsaMnivezitasya parasaMbodhanArthA vyaktirabhiSyandate / harivRtti, vAkyapa0 1.1 / akSaramiti akArAdyakSarasya nimittatvAt / tattvasaM0 128 (pR067)| akSaraM cAkArAdyakSarasya nimitttvaat| syAdvAdaratnA0pR0 90 / 3 saugatAH / Page #252 -------------------------------------------------------------------------- ________________ kA pR0100, vi0pR0533 ] nyAyamaJjarIgranthimaGgaH zabdopagrAhyatayeti' / zabda upagrAhyaH svIkartavyo'sya tadAkArasyAtmani vyavahArAvasthAyAM prakAzanAt / zabde tato(du)pagrAhyatvena vivRtasya tena pratipAda(pAdya)tayA''lambanAt / [zabdopagrAhitayA ceti ] zabdamupagRhNAti tadAkAramAtmani sviikroti| zabdaH upagrAhI vAcakatvena vA'syeti / avidyopAdhidarzitavicitrabhedamiti / tadAha-- yaH sarvaparikalpanAnAmabhAve'pyanava(pyava)sthitaH / [tAMgamAnumAnena vahughA parikalpitaH // 1 // ] abhito bheda-saMsa! bhAvAbhAvau kramAkramau / satyAnRte ca vizvAlmA pravize(ve)kAt prakAzate // 2 // antaryAmI sa bhUtAnAmArAd dUre ca dRzyate / so'tyantamukto mokSAya mumukSubhirupAsyate // 3 // prakRta(ti)tvamapi prAptAn vikArAnAkaroti yaH / "[va] sudhAmeva dharmAnte mahato meghasamplavAt // 4 // tasyaikamapi caitanyaM bahudhA pravibhajyate / aGgArAGkitamutpAte vArirAzerivodakam // 6 // tasmAdAkRtigotrasthAd vyaktigrAmA vikAriNaH / mArutAdiva jAyante vRSTimanto balAhakAH // 7 // yathA vizuddhamAkAzaM timiropapluto janaH / saGkIrNamiva mAtrAbhizcitrAbhiH pratipadyate / / 8 / / tathedamamalaM brahma nirvikAramavidyayA / kaluSatvamivApannaM bhedarUpaM pratIyate // 9 // ityAdi / vAcyatadbuddhivAcinAmiti / vAcyaM ca tadbuddhizca vAcI ceti vAcyatabuddhivAcinaH / asya pUrvamardhamzabdenaiva hi nirdezo gRhIte'rthe'vakalpate / [zlokavA0, pra0sU0, 182 ] iti 1-2 vAkyapa0svo0 1.1 / 3 "mAbhAse' mudritaharivRtau / 4 'vyatIto' mudrithrivRttau| 5 'RtudhAmeva' mudrithrivRttau| 6 'grISmAnte' mudrithrivRttau| 7 'abhimanyate' mudritaharivRttau / 8 'amRtam' mudritaharivRttau / 9 'vivartate' mudritaharivRttau / 10 ete sarve'pi zlokA vAkyapadIyasvopajJavRttau (1.1) uddhRtaaH| 6, 8, 9 zlokAH bRhadAraNyakabhASyavAtike ( 3.5. 45, 43, 44) santi / Page #253 -------------------------------------------------------------------------- ________________ 222 bhaTTazrIcakradharapraNotaH [kA0pR0 101, va0pR0 533 gavi saasnaadimdruupeti'| saasnaadimdaakaaraa| arthena svaprakaTanAyai gRhItatvAd buddhastadAkAratvamucyate, na punarvastutaH, nirAkArajJAnavAditvAd mImAMsakasya / [39] dve brahmaNI veditavye iti / vaikharyAyavasthAtrayeNa vivRtaM zabdabrahma, paraM tu avivRtAvasthaM sakalaparikalpanAtItam / avidyAmAyAvinirmiteti / avidyaiva mAyendrajAlaprakhyA / etena paramAtmopAdAnatvamapIti / pUrvaM tvamedAdarzi(za)namavidyetyuktam, adhunA tu bhedAnAM prmaatmaivopaadaankaarnnmitybhidhiiyte| mA bhUd bhedaprapaJcasya mAyApradarzitatvamasata eva / tasmAt paramAtmaiva tathAvidhasya bhedaprapaJcasyopAdAnamiti / pUrvatra kevalAvidyAvazAdabhedAgraha iha tu pariNatyA avidyayA ceti / sarvatra caitanyAbhivyakteracetanAccaitanyotpatterayogAd vyApakatvAt tasyaiva kAraNatvaM yuktam / prakAzAtmikayaiva zaktyA padArthAnyace(nAmace)tanAnAM sattvavyavasthApanAt tacchaktyA avinirbhAga iti / pratyagAtmavRtteriti prati zarIram aJcatIti pratyaG niyatazarIravartI ya AtmA tadvRttaH / parisphuradityAdi prasphuran zabdaviviktaH svAkAro yasya / kathameva(miva ) vikRtibrahmaNo vedRzI syAda(da) avizuddhA vizuddhasya / vikArA hi dadhyAdayo na sarvAtmanA prakRtidharmavisadRzA dRzyante / amI tu jIvAdayo vikArAH nityaprabuddhazuddhasvabhAvasya tadIyadharmAnanuvartanAt kathaM vikArAH / punaH pratyavatiSThate / svamate vizeSaM pazyan / na grahaNagrahaNam svarUpagrahaNamityarthaH / yena pratikarma vibhajyate pratikarma prativiSayaM vibhajyate vibhakta utpadyate / bAhyasiddhiH syAd vyatirekata iti / asati bAhye tadAkArasya jJAnasyAnutpAdAdityarthaH / - SaNNagarIti ca kathaM bahUnAmanyaliGgAnAmiti / anyaliGgAnAM napuMsakaliGgAnAm taizca nagaraistantubhiriva paTaikasyAnArambhAt teSAmapi samudAyarUpatvAt paramArthasatAmabha(bhA)vAt / hrasva-dIrghayozca parasparApekSagrahaNayoriti / kiJcidanyApekSayA hasvamaparApekSayA ca dIrdhamiti / 1 zlo0vA pratyakSa0185 / 2 maitrA0 upa06.22 / 3 mudritamajaryA tu 'nAgrahaNam' iti pAThaH / 4 pra. vA. 2.302 / Page #254 -------------------------------------------------------------------------- ________________ kA0pR0112, vi0pR0548 ] nyAyamaaropranthibhaGgaH 223 tasyA nAnubhavo'para iti' / anubhava iti grAhakAMzamAha / grAhyagrAhakavaidhuryAditi' grAhyagrAhakalakSaNavaikalyAdityarthaH / [40] utpattisArUpyAmyAM hi bAhyasya grAhyatvaM vyavasthApitam--tata utpattestatsvarUpatvAcca bAhyaM grAhya jJAnaM ca grAhakamiti / tadetat grAhyagrAhakayorlakSaNaM vidhuram , vyabhicArAdasambhavAcca / tathA ca samanantarapratyayAdutpadyate tajjJAnaM tatsvarUpaM ca, atha tasya na grAhakamiti vyabhicAraH / asambhavastu jJAne sthUlasyA''kArasya pratibhAsAd bahistvavayavyAderasattvAditi / __ ahaM nIla[mitya pratibhAsAditi / grAhakasyApi sAkAratvAbhyupagamAt tadIyasya nIlAkArasya 'ahaM'zabdasAmAnAdhikaraNyenApratibhAsanAt / tadidamarthasya mUrtidravatveti / tadviparItasya guNa-karma-sAmAnyAdeH / bhavedAnumeyatvaM yat tvayaiva ca dUSitamiti / "bAhyasiddhiH syAd vyatirekataH" iti [ ] sautrAntikamataM dUSayatA tvayA dUSitamiti / - sarva eva ghaTAdayaH svaprakAzAH syuriti / yadi hi dIpo dIpAntaraM nApekSata iti svaprakAzastarhi mArjAracakSuSA prakAzanirapekSeNa gRhyanta iti anyenApi padArthA gRhyamANAH svaprakAzAH syuriti / na ca jJAnatvaM sAmAnyamiti / yadi hi jJAnatvamubhayoranugataM pratibhAseta jJAnayorgrAhyagrAhakatvaM kathaJcit kalpyeta / ato vicchinnazcediti / yata eva jJAnatve ca grAhyAMzasya parAmarzo nAsti tata eva / dRSTazca citrAdAvanekavarNasamAveza iti / na cAsau dRSTatvAdevApAramArthika iti zeSaH / tathA zaknoti bhASitam bahuvacanAdiyukto nAnyathA / kiJca bhikSupakSe kSaNikatvena jJAnAnAmityAdinA vAsa[nA]mA[treNa] zabdAghaTamAnatAmAha / 1-2 pra0vA02.327 / 3 tatsArUpyatadutpattI yadi saMvedyalakSaNam / saMvedyaM syAt samAnArtha vijJAnaM samanantaram // pra0yA0 2.323 / 4 sarUpayanti tat kena sthalAbhAsaM ca te'NavaH / pra0vA.2.321 / 5 kiJca, yadi bAhya nAsti kimidAnIM niyatAkAraM pratIyate nIlametaditi / vijJAnAkAro'yamiti cenna, jJAnAd bahirbhUtasya saMvedanAt / jJAnAkAratve tu 'ahaM nIlam' iti prItiH syAt na tu 'idaM nIlam' iti / nyA0kaM pR0310 / dra0 syAdvAdamaM pR0112, sarvadarzanasaM0 pR.34| 6 mudritamAryA tu "anekabala' iti pAThaH / Page #255 -------------------------------------------------------------------------- ________________ 224 bhaTTazrIcakradharapraNItaH kAlpR0112, vi0pR0548 dvau hi vijJAnasantAnau - zaktivijJAnasantAnaH pravRttivijJAnasantAnazca / tatra pravRttivijJAnaM zaktivijJAnAt sahabhAvino labdhaparipAkAM vAsanAmapekSya viziSTamuttaraM pravRttijJAnaM janayati / zaktivijJAnaM ca sahajapravRttivijJAnasahitaM viziSTamuttaramAlayavijJAnamityevamuttarottarANyapi jJAnAni / vAsanAparipAkahetuzca kvacit tadeva sahabhAvi pravRttijJAnam, yathA dhUmajJAnaM svayamAlayavijJAnagatAmagnijJAnavAsanAmubodhayat tayA sahitamagnijJAnaM janayatItyevaM ca jJAnavaicitryasyApi na nirhetukatvam' / yadAha-[41] anAdivAsanAheturalIkasyAvabhAsanam / AlayajJAnasantatyA tato nAhetukaM bhavet // [ ] tAvubhau jJAnasantAnAvekatrAvasthitAvapaTutvAt tu zaktirUpavijJAnasantAnAna(va) nubhavapaTutvena cetarasya saMvittiriti, evaM ca kathaM nirAdhAratvAdicodyAvakAza ityAzaGkyAha-na cAlayavijJAnaM nAma kizcidastIti / AlIyante pravRttijJAnanitA vAsanA ekatra yasmiMstadAlayavijJAnaM zaktivijJAnamiti cocyate / 1 yatrAtmAdyupacAro dharmopacArazca sa punarhetubhAvena phalabhAvena ca vidyte| tatra hetupariNAmo yA''layavijJAne vipAkaniSyandavAsanAparipuSTiH / phalapariNAmaH punarvipAkavAsanAvRttilAbhAd AlayavijJAnasya pUrvakarmAkSepaparisamAptau yA nikAyasabhAgAntareSvabhinivatiH niSyandavAsanAvRttilAbhAcca yA pravRttivijJAnAnAM kliSTasya ca manasa AlayavijJAnAd abhinirvRttiH / tatra pravRttivijJAnaM kuzalAkuzalam AlayavijJAne vipAkavAsanAM niSyandavAsanAM caa''dhtte| avyAkRtaM kliSTaM ca mano niSyandavAsanAmeva / tri.vijJapti bhA0 1 / AlayavijJAnaM hi vijJAnAntarANAM hetupratyayavijJAnamityAlIyante sarvasAvadharmAstatra phalabhAvena tacca teSu hetubhAvenetyAlayaH / sattvabhAjanalokavijJApanAt tannirbhAsatayA vijJAnam / taccaikAntavipAkatvAdavyAkRtameva / sarvasAsavadharmANAM bojAnubaddhamanyeSAM ca pravRttivijJAnAnAM haitupratyayatvena pratyayavijJAnam / tatpratyayaM pravRttivijJAnamaupabhogikamiti / tasmAdAlayavijJAnAt pratyeti iti tatpratyayamutpadyata ityartha / kathamutpadyate? pravRttivijJAnaM hi AlayavijJAnAt pravartamAnamanutpannasya tajjAtIyasya pravRttivijJAnasyotpAdakaM bIjamAlayavijJAne vistArayati / tasmAd vistAritabIjotpannavizeSalAbhAt punastajjAtIya pravRttivijJAnamutpadyate ityevaM tatpratyayaM pravRttivijJAnaM bhavati / madhyAntavi0sU0bhA0TI0(sthiramati)1.10 / dra0 laGkAvatArasUtra 2.98, nyAyakaNi pR0258-9 / atha pUrvacittasahajAccetanAvizeSAt pUrvazaktiviziSTa cittamutpadyate so'sya zaktiviziSTacittotpAdo vaasnaa| tathA hi pUrvacittaM rUpAdiviSayaM pravRttivijJAnaM yat tat SaDvidham / paJca rUpAdivijJAnAnyavikalpakAni SaSThaM ca vikalpavijJAnam / tena saha jAtaH samAnakAla cetanAvizeSo'haGkArAspadamAlayavijJAnam / tasmAt pUrvazaktiviziSTacitotpAdo vAsaneti / syaadvaadmN019| dra0 Keith'sBuddhist Philosophy p. 253 2 tatra sarvasAGklezikadharmabIjasthAnatvAd AlayaH / AlayaH sthAnamiti pryaayau| athavA''lIyante upanibadhyante'smin sarvadharmAH kAryabhAvena tadvA''lIyate upanibadhyate kAraNabhAvena sarvadharmeSu iti AlayaH / trivijJapti bhA0.2 / Page #256 -------------------------------------------------------------------------- ________________ kA0pU0117, vi0 pR0553 ] nyAyamaJjarIgranthibhaGgaH 225 S. dhAraNAsssrSaNAdi tviti / ekasyAvayavasya dhAraNe sarvasya dhAraNamekasya cAsskarSaNe sarvasyA''karSaNamasatyavayavini na syAditi' / kASTheti kASTha [mUla] ke'nArabdhakAryatvam antyAvayavi(vA)nAmanArambhakatvAt / SaTkena yugapad yogAdityasyottara mardham[teSAM] samAnadezatve piNDaH syAdaNumAtrakaH // [ vijJaptimAtratAviMzatikA 12] iti // dikcatuSTayAdUrdhvabhAgAdadhobhAgAccAgataiH paramANubhirekasya paramANoravazyaM yogo vaktavyo'nyathA saJcayAbhAvAda / tatra bhinnairbhAgairyogaH paramANoH / sAvayavatvAt tasyAnye'vayavAH kalpyAH, teSAmapi kalpitAvayavAnAM parasparamayameva nyAya ityanavasthA / atha nirbhAgatvAt paramANoryathaikena sambandhastathA'pareNApIti, tadevamekadezatvAdaNumAtraparimANastatsaJcayaH syAdityarthaH / "avayavivinAzo'pi nAnullikhito bhaved avayavavibhAgahetutvAt tannAzasya / vRttizca vyAsajyaiveti / kAtsnyena sakalAvayaveSu na, ekaikaparisamAptyA / kisamudAyAlambanaiti / keSAM samudAya iti kiMsamudAyaH / tasmAt pramANato'zakya iti / yadi prAmANiko vastunirNayastattUSNIM sthAtavyam, aprAmANikazcet pramANAbhAva evodbhAvya iti / kasto niyantuM kSamaH iti yaduktaM tadeva sphuTayitumAha- - puMsA na kiJcidi - tyAdinA / yadapIha kecidityAdinA pAzupatamatamAha / mahezvarapraNidhAnAt tadeha (tadeha)prAptiM mokSamAhuH / bhaTTazrIzaGkarAtmajacakradharakRte nyAyamaJjarIgranthibhaGge navamamAhnikam 1 dhAraNAkarSaNopapattezca / nyAyasU0 2.1.35 / dhAraNAkarSaNopapattezva avayavyarthA - ntarabhUta iti cArthaH / kimidaM dhAraNaM nAma ? ekadezagrahaNa sAhacarye satyavayavino dezAntaraprAptipratiSedho dhAraNam / yadA'yamavayavina ekadezaM gRhNAti tadaikadezagrahaNena sahAvayavinamapi gRhNAti / tena ca grahaNena yadavayavino dezAntaraprAptinirAkaraNaM taddhAraNam / AkarSaNa nAma ekadezagrahaNa sAhacaryeNa yadavayavino dezAntaraprApaNaM pUrvavat / kuta etat ? lokataH / lokaH khalu dhAraNAkarSaNe evaM prayuGkte iti / te ete dhAraNAkarSaNe'vayavinaM sAdhayataH / kathamiti ? niravayave cAvayave cAdarzanAt / na hi dhAraNAkarSaNe niravayave avayave ca dRSTe, dRSTe ca dhAraNAkarSaNe, tasmAdavayavidharmAviti / nyAyavA0 2.1.35 / 2 mudritamaJjaryA tu 'avayava' iti pAThaH / 3 anyatra duHkhanivRttireva duHkhAntaH / iha tu pAramezvaryaprAptizca / ... anyatra punarAvRttirUpasvargAdiphalako vidhiH / iha punarapunarAvRttirUpasAmIpyAdiphalakaH / sarvadarzanasaM0 pR0 171 / 29 Page #257 -------------------------------------------------------------------------- ________________ // dazamamAsikam // taccAnugataM vA bhavatu vyAvRttaM veti / sarvathA yAdRktAdRg bhavatu sAmAnyarUpatAmAtmano'nAkSipanna saMzayaH janmani samarthaM bhavatIti AkSiptasAmAnyavAcakaH; yatpunaH sAkSAdevobhayavRttitvena sAmAnyaM nAkSepavRttyA tadvAcakaH anugatasAmAnyavAcako vizeSalakSaNa iti / nArthAntaravizeSatvAditi[42] / prAktanacodyaparihArAya bhASyakRtoktam / tadeva bhASyaM paThitvottaragranthena vyAcaSTe arthAntaravizeSazca dhaya'vetyAdinA / tathApi preGvArUDhasyeti / preGkhArUDho hi drutataraM gacchan vRkSatvaM dha[va]khadirasAmAnyadharma pazyati, anadhyavasAyAcca vyAkSepeNa dRzyAnapi vizeSAn nAvadhArayati, na ca saMzayaH; vizeSasmRtyabhAvAditi / calavRkSAdijJAnaM vA yat prekhAdyArUDhasya na tat saMzayajJAnam anadhyavasAyarUpatvAt tasyeti' / indriyArthasannikarpotpannagrahaNavaditi / yathA pratyakSalakSaNe 'indriyArthasannikarSotpanna'grahaNamasAdhAraNalakSaNamuktam , na tu kAraNAntaravyavacchedakam 'indriyasannikarSAdeva' iti / ekaikapadopAdAnaphalaM ca pUrvavad atrApi darzayitavyamiti / panasatvAdyasAdhAraNadharmidarzanAdupalabdhyanupalabdhyavyavasthA[taH anekadharmopapatteH ityetA]vadastu [mA bhUd 'vizeSApekSaH' iti padam / uktamatra]--vizeSAnupalambhAdapi na saMzaya iti vizeSApekSayA iti padam / yadyevamanekadharmopapattervizeSApekSa ityetAvadastu mA bhUdupalabdhyanupalabdhyavyavasthApadam / uktamatra-asAdhAraNadharmanizcaye dravyatvAdyanusmRtAvapi adhigatavizeSasya saMzayAbhAvAt / yadyevaM vizeSApekSa iti na vAcyaM pUrvoktAdeva padadvayAt saMzayo'stu / na, panasatvAdyasAdhAraNadharmadarzane'pi vizeSasmRtyabhAvAd na saMzayaH kintvanadhyavasAya eva / anekadharmopapatteriti padaM vinA upalabdhyanupalabdhyavyavasthAto vizeSApekSa iti ca padadvayaM saMzayahetutvena nAzaGkanIyam , anekadharmopalabdhi vinA kasya dvitIyapadenAbhidhAnam , pUrvapadArthasya vizeSaNatvenottarapadArthasya vyavasthitatvAditi / tadevamatrApi padatrayasAphalyam / 1 evaM samAnadharmopapatterupalabdhyanupalabdhyavyavasthAtazceti padadvaye'pi nauyAnapreGakhAdigatasya na bhavati saMzayaH / nyAyavA0 1.1. 23 / naudolAdyArUDho hi gacchan vidUre ArohapariNAhavadvastudarzane satyapi ca sAdhakabAdhakapramANAbhAve vizeSasmRtyabhAvAnnaga iti vA nAga iti vA na sndigdhe| nyAya0vA0tAtpa0 1.1.23 / 2 kiM tAvadayaM kAraNopadeza Aho saMzayasvarUpAvadhAraNamiti ? / yadi kAraNanirdezaH atyalpamidamucyate samAnAnekadharmAdibhya iti, anyA-- nyapi saMzayakAraNAni, tAnyupasaGkhyeyAni / yathA''tmamanaHsaMyoga Antarasya, AtmamanaHsannikarSaH indriyArthasannikarSoM bAhyasyeti / nyAyavA01.1.23 / Page #258 -------------------------------------------------------------------------- ________________ 227 kA0pR0125, vi0pR0562] nyAyamaJjarIgranthibhaGgaH 227 kAraNAkAraNavibhAgapUrvakastviti / hastasya kAraNamaGgulayaH, AkAzaM tvakAraNam, tayovibhAgaH kAraNAkAraNavibhAga iti'| viruddhadigvRtteH saMyogasya nivartakamiti nAtiprasaGgaH iti / yadi hi karma svAzrayAdanyasya saMyogaM nivartayet tadA vibhAgajavibhAgAnabhyupagamaH, na tu 'aGgulivibhAgaH kuNDabadarasaMyogopamardAya prabhavati' iti sUcito yo'tiprasaGgaH sa Apated na tvemastIti bhAvaH / [43] evaM karmAviSTasyottarasaMyogadarzanamadUSaNamiti / karmAviSTasya karma vinottarasaMyogAbhAvAt saMyogotpattau karmaNa eva kAraNatvamavagatam / yacca yasyotpattikAraNaM tadeva tasya vinAzaheturiti na vAcyam , viruddhadigsaMyogopamada vinottarasaMyogasyaiva kartumazakyatvAditi bhAvaH / / karmaNAM vicitrakAryahetutvAditi / na hyekena karmaNA nodAnAkhyaH saMyogavizeSo janita ityanyenApi janayitavyo nAbhighAtAdiriti / kAryakAraNaikArthasamavAyena tu pratyAsannamiti / kAryasya paTarUpasya kAraNaM samavAyikAraNam , yaH paTastena sahaikasmiMstantulakSaNe'rthe samavAyastanturUpasya / ___ atrApi tripadaparigraheNa lakSaNavarNanamiti / tathAhi-vipratipatteH saMzayaH ityukte agrahaNe'pi tasyAH saMzayaprasaktistadartha vipratipatyupapatteriti / tathApi vipratipattizabdArthamupalabhamAnasyAvi(va)gatavizeSasya na saMzaya iti tadarthamupalabdhyanupalabdhyavyavasthAta iti / tathApi drutataraM gacchato vipratipattizabdArthopalambhe upalabdhyanupalabdhyozvAvyavasthAne na dRSTaH saMzaya iti / tadarthe vizeSApekSa iti padam / nanUpalabdhyavyavasthAtazcet saMzayastadAnIM sarvatra saMzayaprasaGga ityAzaGkhyAtiprasaGgaM nirAkartumAha-- avyavasthApadenAtra pUrvamiti / pUrva sadAzritA vizeSA arthakriyAsamarthatvAca(da)yo'sadAzritAzca tadviparItA upalabdhAH punaryadA- sadAzritAn arthakriyAsamarthatvAdIn vizeSAn nopalabhate tadaiva saMzayo na sarvadeti tAtparyam / etadeva ca na caivaM sati sarvatrAnAzvAsa iti ityAdinA''ha / atrApi padatrayeNeti / nopalabdhimAtraM saMzayajanakamiti / tadarthamupalabdhyupapatteriti / upalabdhyupalambhAdityukte'dhigatavizeSasyApi saMzayaprasaGga ityatastavyAvRttaye upalabdhyanupalabdhyavyavasthAta iti / tathApi kutazcid 1 prAptipUrvikA'prAptirvibhAgaH / sa ca trividhaH-anyatarakarmajaH, ubhayakarmajaH, vibhAgajazca vibhAga iti / tatrAnyatarakarmajobhayakarmajau saMyogavat / vibhAgajastu dvividhaH-kAraNavibhAgAt, kAraNAkAraNavibhAgAcca / ......kAraNAkAraNavibhAgAdapi katham ? yadA haste karmotpannamavayavAntarAd vibhAgamakurvadAkAzAdidezebhyo vibhAgAnArabhya pradezAntare saMyogAnArabhate tadA te kAraNAkAraNavibhAgAH ... / prazastapAdA0 pR0 495 / 2 mudritamajA tu 'trirUpa ' iti paatthH| Page #259 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0127, vi0pR0 564 vikSepAdanarthitvAdvA vizeSasmRtyabhAve na saMzaya iti tadarthaM vizeSApekSa iti padam / evamanupalabdhAvapi padatrayayojanA kAryA / // siddhAntalakSaNe // itthambhAvavyavastheti' asya vivaraNaM dharmaniyama iti / zabdasya sAmAnyena siddhasyetthambhAvavyavasthA anitya eva zabda ityanityatvAkhyadharmaniyamaH / itaretarasambaddhasyArthasamUhasyeti / nAsambadvasya dazadADimAdivat / brahmavAdinAM hi sarveveyamavidyeti / grAhyasya prapaJcasyAsatyatvAt / tadgrAhakasya jJAnasyAvidyAtvam / saGkhyA- lakSaNa - viSayavipratipatti[stviti ] | saGkhyAvipratipattiH - "dve eva pramANe" ityAdikA / lakSaNavipratipattiH - 'pratyakSaM kalpanApoDham" ityAdikA / viSayavipratipattiH -- 'svalakSaNaviSayaM pratyakSam ityAdikA / ------ 228 indriyavyatirikto jJAteti / ekArthagrahaNAdekArthatAprasAdhakAt pratisandhAnalakSaNAd hetorityarthaH / yadi hi ekamindriyaM syAt tadA yamahamadrAkSaM taM spRzAmIti tatkRtameva pratisandhAnaM bhavet / yadi vA'niyataviSayaM syAt tadA'pyaniyataviSayatvAdekenaivendriyeNa pratisandhAnaM siddhayed vinA'pyekenAniyata viSayeNa jJAtrA / yadi guNavyatiriktaM dravyaM na syAt tadA viSayazUnyatvAt pratisandhAnasya apramANaM tat syAdekArthasiddhau N / abhyupagamArthaH kIdRza iti / pramANenaiva svArthasya sAdhayitumabhipretatvAditi / anyatraiva taiH sUtrArthI nIta iti / AkAzavizeSaguNatvAdidharmaparIkSArahitasyAbhyupagamAdityatrArthe taiH sUtrArthI yojitaH / // avayavalakSaNe // sAdhyanirdezastvaniyamita iti / tamapahAyApi bhavedityativyApakaM lakSaNamiti / evaM hi sati yaH sAdhyanirdezaH sA pratijJeti na syAt, apratijJArUpasyApi sAdhyanirdezasya sambhavAt / yathaiSa panthAH sughnaM gacchatIti / nanvatrApi vAkye gacchatyeveti avadhAraNamastyeva / naitadevam / avadhAraNaM hi vizeSaNena samAnaviSayam / na ca 'eSa panthAH sraghnaM gacchati' iti atra vizeSaNaM saphalam / tasya hISTAniSTasaMdehe'niSTavyavacchedaH phalam / yathA ca vizeSaNasyeSTAniSTaprasaktau 'nIlamevotpalaM nAnIlam' ityaniSTavyavacchedaH prayojanaM tathAs [45] vadhAraNasya / na cotpalasyeva nIlAnI - 1 1-2 nyAyabhA0 1. 1. 26 ( utthAnikA ) / 3 nyAyabhA0 1. 1. 26 / 4 " anarthakAni - 'daza dADimAni SaDapUpAH kuNDamajAjinaM palalapiNDaH / adharorukametat kumAryAH skaiyakRtasya pitA pratizInaH // " iti pAtaJjalamahAbhASye 1. 1. 1, 1. 4. 45 / etanmahAbhASyapAThaH haribhadrasUrikRta - Avazyaka niryuktau ( pR0 375) zlokarUpeNa labdhaH / tadyathA - 'daza dADimAni SaDapUpAH kuNDamajAjinaM palalapiNDaH / cara kITake dizamudIcIM sparzanakasya pitA pratizInaH // 5 bauddha-vaizeSikayoH siddhAntaH / 6 diGnAgasya pratyakSalakSaNam / pramANasamu0 1.3 / 7 bauddharAddhAntaH / 8 darzanasparzanAbhyAmekArthagrahaNAt / nyAyasU0 3. 1. 1 / 9 dra0 nyAyavA0 1. 1. 33 / atrAnyavyavacchedaM vAkyArtha manvAno bhadantaH pratijJAlakSaNama tivyAptyavyAptibhyAmAkSipati / nyA0vA0tAtpa0 1. 1. 33 / Page #260 -------------------------------------------------------------------------- ________________ kA0pR0135, vi0pR0574] nyAyamaJjarIgranthibhaGgaH 229 latvaM gamanasya dvairUpyamasti yena gacchatyevetyanena rUpAntarasya vyavacchedaH kriyeta' / na hi tatraiSa eveti / eSa eveti niyamo mArgAntarANAmapi sunagAminAM sambhavAd vaktuM na pAryate / sraghnameveti veti / na cAsau niyamena srughnameva gacchati, pnAt parato'vasthitAnAmapi nagarAntaranAmAntarANAM tena mArgeNa prApyatvAt / niyamastadvipakSAditi / tasyAnityatvasya vipakSo nityatvam / tato niyamaH kriyate anitya evetyanena / nAvirodhinoM guNatvAdeH / bAdho'numAnasArUpyeti / sArUpyakRta upamAnakRtaH / pakSa-vipakSavRttestatsAdharmyasvabhAvatvAditi / viruddhasya asati pakSavRttitve'siddhatvaM syAnna viruddhatvamiti / tadudAharaNasAdhamye sAdhyadRSTAntadharmisAdhAraNo dharmoM heturiti / nanu sAdharmyazabdena kathaM dharmo'bhidhIyate / samAno dharmo yasyAsau sadharmA tadbhAvaH sAdharmyamiti sadharmazabdasya dharmiNi pravRttinimittaM dharma eveti sa eva sAdharmyazabdenocyata ityadoSaH / / so'pi ca prayojyaprayojakabhAvagarbhaH sAdhanAGgatAmetIti / asati sAdhanadharmasya sAdhyadharmaprayojakatve hetutvAbhAvAt / na vAkyAMzo na paJcamIti / sAdhaHpratipAdakaM hi vaco vAkyAMzo na sAdharmyamityarthaH / 1 sarvasmin vAkye'vadhAraNamiti tu na buddhayAmahe / tadyathA-gopAlakena mArge'padiSTe 'eSa panthAH zrughnaM gacchati' iti nAvadhAraNasya viSayaM pazyAmaH, avadhAraNasya tu viSayaH sAmAnyazrutau niyamaH / nyAyavA01. 1. 33 / 2-3 zlovA0 anu055| 4 mudritamaJjaryA tu 'bAdho'numAnarUpasya' iti pAThaH / 5 diGnAgavacanamidam / udAharaNasAdhAcca kimanyat sAdhyasAdhanamityeke / na kilodAharaNasAdharmyavyatirekeNa sAdhyasAdhanamastItyata evaM sUtraM kartavyaM 'udAharaNasAdhaya hetuH' iti / atha punaH sAdhyasAdhanazabdopAdAnamudAharaNasAdharmyavizeSaNArtham , evamapi paJcamyapadezo'narthakaH iti / na hi bhavati nIlAdutpalamiti / anye tu paJcamyapadezAnarthakyamanyathA varNayanti / arthAntare dRSTatvAdihAnarthaka iti / arthAntare kila paJcamI dRSTayA yathA grAmAditi / na punarihodAharaNasAdharmyavyatirekeNa sAdhyasya sAdhanamastItyataH paJcamyapadezo'narthakaH |...nyaayvaa0 1. 1. 34 / etat kila hetulakSaNaM bhadanto dUSayAM babhUva-sAdhanaM yadi sAdharmya na vAkyAMzaH, na hyarthaH paJcAvayavavAkyasyAvayavaH / na paJcamI, yadi sAdhanasAdharmyayoratyantAbhedo yadi vA sAmAnyavizeSabhAvena kathaJcid bheda ubhayathApi na paJcamI, sAdhanasAmAnAdhikaraNyena prathamAprasaGgAt / atyantAmede caikatarapadAprayogAt / vAkyaM cet tataH paJcamyupapadyate, sAdhanaM hi vAkyarUpaM sAdhAdarthAdatthitaM yataH tadvizeSyaM syAt / na hi vAkyamevArthAdutthitam, api tu vivakSAdyapi iti na vizeSyam , kutaH ? sAdhanatvAdasambhavaH / arthasamutthAnAmapi jJAnavivakSAdInAmaprasaGgo'sAdhanatvAditi, na, tatrApi dvidhA doSAta sAkSAt sAdhanam ? pAramparyeNa vA ? yadi pAramparyeNa vaktRjJAnaM tarhi sAkSAt sAdhayesamutthaM pAramparyeNa ca zrotuH sAdhyavijJAnasAdhanaM hetuH syAt / atha sAkSAt sAdhanam tarhi zrotRjJAnaM pAramparyeNa sAdharmya samutthaM sAkSAtsAdhanaM hetuH syAt / prakRte tvanyasaMbhavaH, yadi tu paJcAvayavavAkyasya prakRtatvAd jJAnAdivyavacchedaH, tathApyanyasaMbhavaH, upanayasyApi sAdharmyasamutthatvAt / svalakSaNena bAdhA cet , na, vikalpAdisaMbhavAt / tasmAt SaSThayastu, tatrApi vizeSaNamanarthakam , 'sAdharmyasya hetuH' ityetAvanmAtraM vaktavyamiti / tadetad diGnAgadUSaNamupanyasyati-udAharaNasAdhAcceti / nyAyavA0 tAtpa0 1.1.34 / Page #261 -------------------------------------------------------------------------- ________________ 230 bhaTTazrIcakradharapraNItaH [ kA pR0126, vi.pR0576 vizeSavidhirUpeNeti / sAdharmya vaidhAbhyAM pUrva pratipAdya kevala vaidhamryeNaiva pratipAdanaM vizeSavidhiH zeSapratiSedhaphalo vAmenAkSNA pazyatItivat / ata eva ca bhASyakAra iti / sa hi "udAharaNasAdharmyAt sAdhyasAdhanaM hetuH" iti sUtraM nyAyasUtra 1.1.34] vyAkhyAya 'tathA vaidhAt' ityasya sUtrasya nyAyasUtra 1.1.35] avatAraNAya 'kimetAvadvetulakSaNam' ityAha / 'anityaH zabdaH' iti ca pratijJAmuktvA 'utpattidharmakatvAt' ityubhayatrahetumAha / ___ yathA kathaJcid vyAkhyAsyAma iti / anvayavyatirekiNo yallakSaNaM prAk pratipAditam Ahosvid anyasyApi hetoranyat kiJcillakSaNaM vidyata iti--praznabhASyamevaM vyAkhyeyamuttarabhASyaM tu spaSTameva / 'samAno dharmoM liGgasAmAnyamiti / liGgasAmAnyadhUmatvaM dvayoH sambhavati na dhUmavyaktiriti [46] liGgasAmAnyagrahaNam / dRSTAntodAharaNazabdayoH samAnAdhikaraNamaviruddhamiti / dRSTAnta udAharaNapratipAdyo dRSTAnta ityarthaH / nanvevaM yatra hetukRteti / sAdhyasAdhAd liGgasAmAnyAt tasya sAdhyasya dharmasya bhAvaH khyApate(pyate) yatra sa dRSTAnta udAharaNamiti tatra vyAkhyAnAt / prayojakatvamagnezceti / sAdhyena dharmiNA sAdharmya samAno dharmo'numeyasAmAnyaM tasmAdityevaM vyAkhyA / na caivaM yujyate vaktumanaikAntikadoSata iti / yatra yatrAgnistatra tatra dhUma iti hyucyamAne zuSkandhanaprabhave'gnau dhUmasyAbhAvAdanaikAntikatvam / sapakSakadezavRtteriti / dhUmo hi hetuH sapakSakadezavRttiH, agnimanto hi pradezAH sapakSAH, na ca sarveSvasAvasti, zuSkandhanaprabhave'gnAvasambhavAt / vyomni nityatvAd mUrtatvaM vidyate ityananvaya iti / evaM hyucyamAne prakRtena hetuvacanena sAdhyasambandhenAnvayo na pradarzito bhavati / yannityaM tadamUrtamiti viparItAnvaya iti / vyApyasya prAthamyena yacchabdena ca nirdezaH kartumucito vyApakasya tu pazcAd nirdezastacchabdenaiva kAryaH--yatra dhUmastatrAgniritivat / taduktam-- 1 muditamajaryA tu 'samAnadharmo' iti pAThaH / 2 so'yaM dRSTAntaH sAdhyasAdhAt taddharmabhAvitvena vizeSaNena yujyamAna udAharaNaM bhavati, udAhRyate'nena dharmayoH sAdhyasAdhanabhAvaH ityudAharaNam / nanu ca karaNakArakArigrahAd vacanamudAharaNaM dRSTAntazcArtho na cAnayoH sAmAnAdhikaraNyaM yujyate, na hi viSANAdimadityabhidhAnaM gavA. samAnAdhikaraNaM bhavati / naiSa doSaH vacanavizeSaNatvena dRSTAntasyopAdAnAnna svatantrA dRSTAnta udAharaNam , kintu sAdhyasAdhAt taddharmabhAvitve sati abhidhIyamAna iti / nyAyavA0 1.1.36 / Page #262 -------------------------------------------------------------------------- ________________ 231 kA pR0144, vi0pR0584 ] nyAyamaJjarIgranthimaGgaH uddezyo vyApyate dharmoM vyApakazcetaro mataH / yavRttayogaH prAthamyamityAdhuddezyalakSaNam // tavRttamevakArazca syAdupAdeyalakSaNam / [zlo.vA0, anumAna0, 109-110] iti / doSazca sphuTa eva manaso nityasyApyamUrtatvAbhAvAt / pakSadharmopasaMhAraH pakSadharmasya hetorupasaMhAraH - 'tathA cAyaM kRtakaH' iti / nanvAdhAravivakSAyAmiti / athAsyAnAghA(zvA ?)sa itivat / sambandhamAtrApekSayA SaSThayA nirdezastathApyAdhArAdheyabhAva evAsau sambandha iti kuto labhyata iti tadevAha-sambandhamAtre vAcye veti / sarvatra vizeSo'ntarvyavasthita iti / rAja(jA) puruSaM bibharti yato rAjapuruSa iti / atazca dharmAya jijJAseti / yathAtra sAmAnyena bhASyakRtA 'sA hi tasya jJAtumicchA' [zAbarabhA.1.1.1.] ityanena SaSThIsamAsanirdezAya pradarzitA, 'dharmAya jijJAsA' [zAbarabhA.1.1.1.] iti tvanena tAdarthyAkhyasambandhavizeSaparyavasAyitvaM pratipAditam , taduktam-'sA hi tasya' ityanenoktadharmasyetyeSa vigrahaH, 'dharmAya' iti tu pUrvoktamasyaivArthopavarNanamiti / [47] tadvadiha / DiNDikarAgaM parityajyeti / kSapaNakAbhinivezaM tyaktvetyarthaH' / viduSAM vAcyo hetureveti / / tadbhAvahetubhAvau hi dRSTAnte tadavedinaH / khyApyete viduSAM vAcyo hetureva hi kevalaH // pramANavA0, 3.26] iti paripUrNaH zlokaH / pratijJAyAstAvadAgamo'nugrAhaka upeyata iti / sarvA eva hi pratijJAH prathamamuccarantya Aga[ma]vat pratibhAntIti tattulyaviSayA eva bhavantyataH tenAnuguhyante / Agacchati [Agamavat ?] pratibhAnena tada(d)viSayopAdeyatAsaMbhavAdAgamAnugrahaH / yadyevamAgamavat pratibhAnAt pratijJAyAH kathaM hetuvacanamityAha-uktvA tviti / 1 DiNDikarAgaM parityajya.... / hetubi0 pR056| DiNDikAH ngnaacaaryaaH| hetubilTo pR0 71 / tataH pravizati DiNDikaveSo vidUSakaH / pratijJAyauga0 tRtIyo'GkaH / DiNDikAdInAM tripAdArUDhAnAm / prajJApanA0hari0 pR0 134 / DiNDiko nAma raktavarNo mUSakavizeSaH / DiNDikA hi prathamanAmalikhane vivAdaM kurvanti / pramANamI. (siMghI) TippaNa pR0 51 / 2 AgamaH prtijnyaa| nyAyabhA0 1.1.1 / tatra AgamaH pratijJeti na yuktama , Agamasya tattvavyavacchedakatvAt pratijJArthasya ca pratipAdyatvAt / AgamAdhigatasya pratipAdyatvAt AgamaH pratikSeti Page #263 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0144, vi0 pR0584 tatpratijJAyAH zabdaviSayatvAditi / zabdapramANaviSayatvAditi / iyaM [tad ] viSayabhUtena zabdenAnugRhyate sa [zabdo] hyabhidheyatvenAsyAM pratijJAyAM sthita iti / ayaM tu sarvapratijJA sambhavI na bhavatyAgamAnugraha iti bhASyakRnmataM tvidamapIti kRtvA kevalaM darzitam / hetuvacanaM tvanumAnenAnugRhyate / satyartharUpe'numAne tatpratipAdakasya vacanasya sambhavo'nugrahaH / 232 ityArabdhoSakArA iti prAGnItyA kRtAnugrahAH / tadanuguNaphalairiti / tathAhi pratyakSeNa vyAptigrahe satyudAharaNaM pravartate, itarathA vyAptyagrahAd udAharaNApravRttirityudAharaNAnuguNaM pratyakSaphalaM vyAptipariccheda iti / iti hi vyAharad vRttikAra iti / vRttikAro bhASyakAraH / sa hyAha- " na hyetasyAM hetUdAharaNavizuddha sAdharmyavaidharmyAbhyAM pratyavasthAnasya vikalpAjjAti [ nigrahasthAna ] bahulatvaM prakramate / avyavasthApya khalu dharmayoH sAdhyasAdhanabhAvamudAharaNe jAtivAdI pratyavatiSThate / vyavasthite tu khalu dharmayoH sAdhyasAdhanabhAve dRSTAntasthe gRhyamANe sAdhanabhUtasya [dharmasya] hetutvenopAdAnaM na sAdharmyamAtra [sya na vaidharmyamAtra ] sya [vA ] " iti [ nyAyabhASya, 1.1.39] / asya paJcAvayavasya vAkyasya laukikatvAd nAgnihotrAdivAkyavat svatantraprAmANyamapi tu pramANopasthApakatvena, tatkasyAvayavasya kiMpramANopasthApakatvamityAzaGkAnivAraNAya pramANAnugrahacintA bhASyakRtA'munA sUciteti // bhadram // bhaTTa zrIzaGkarAtmajacakradharakRte nyAyamaJjarIgranthibhaGge dazamamAhnikam na doSaH, ya evArtha AgamenAdhigatastameva parasmA AcaSTa ityAgamaH pratijJetyucyate / nyAyavA0 1. 1. 1 / pratijJA AgamArthaviSayA sAkSAdviSayA''gamaprAmANyapratipAdakasya ca parampa rayA / nyA0vA0tAtpa0 1. 1. 1 / Page #264 -------------------------------------------------------------------------- ________________ // ekAdazam Ahnikam // // tarkalakSaNe // vijJAtatattve'pi [pUrva-taNAvamRSTa iti / yatra tarkeNaM tattvavijJAnamabhUt / trizaGkuriveti / trizaGkurnAma rAjA vasiSThazApAccaNDAlatAM prApto vizvAmitreNa yAjayitvA svarga prApitaH, svargAcca caNDAlatvena devaiH pracyAvyamAno vizvAmitrahuMkAreNa nAdhaHprApto bhUmim, madhya eva vyomno'valambamAno'dyApi tiSThatIti / janmocchedadarzanAt kRtakatatkAraNapratyaya iti / yadi hi janmakAraNamakRtakaM nityaM syAt kAraNAnucchedaH syAditi kRtakadharmAdharmakAraNanizcaya iti / tathA ca bhASyam-"tasyodAharaNam-kimidaM janma kRtakena hetunA nirvaya'te ? Ahosvid akRtakena? athAkasmikam ? ityevamavijJAtatattve'rthe kAraNopapatyA UhaH pravartate / yadi kRtakena hetunA nirvaya'te, hetUcchedopapanno janmocchedaH / athAkRtakena, hetUcchedasyAzakyatvAdanupapanno janmocchedaH / athAkaM smika]m, tato'kasmAnnivartamAnaM punarna nirvaya'tItyanuvRttikAraNaM nopapadyate iti janmAnucchedaH / etasmiMstarkaviSaye karmanimittaM janmeti pramANAni pravartamAnAni tarkeNAnugRhyante, tattvajJAnaviSayasya ca vibhAgAt tattvajJAnAya kalpyate tarka iti" [nyAyabhA0 1.1.1.] / athavA kAryodAharaNatvAdasyeti / yathA vRddhasaMjJAyAM zAlAmAleti rUpodAharaNaM zAlIyo mAlIya iti tu kAryodAharaNaM tathA'tra tarkaH svarUpeNa na darzitaH tarkakAryaH punarnirNayo darzita iti / tathAhi-dharmAdharmarUpakRtakahetujanyatve janmano yAvannirNayaphalamanumAnaM supratiSThaM nAbhihitaM tAvanmadhye tarkadazA'tra sthitaiveti / - hRdayazuddhiprakAzanArthamiti / mayaivamayamartho jJAta iti prakAzanena hi vItarAgatA tato darzitA bhavati / kApilAstu buddhidharmamUhamiti / zuzrUSA-zravaNa-grahaNa-dhAraNa-vijJAnohApohatattvAbhinivezA aSTau te buddherdharmA uktAH / tathA ca 'vijJAnamUhana' ityAdyAhuH / ___ tatrApUrvaprayuktatvena dharmANAM pratikaraNaM bhede sthite iti prathamAhnike vyaakhyaatm| vidhyantAdhikaraNasiddhAntanyAyeneti / "itikartavyatA'vidheryajateH pUrvavattvam" [mI. sU0-7.4.1.1] ityatra vidhyantAdhikaraNe cintitam / 'saurya cakai nirvaped brahma[49]varcasakAmaH' ityatra tAvad yAgenApUrvasAdhanamiti pratIyate, tatra yAgo laukikatvAjjJAyate, 1 mudritanyAyabhASye tu 'nivRttikAraNam' iti pAThaH / Page #265 -------------------------------------------------------------------------- ________________ 234 bhaTTazrIcakradharapraNItaH [kA0pR0146, vi0pR0588 kathaM cApUrva sAdhayedityetanna jnyaayte| iha tvapUrva sAdhayedityetAvanmAtramuktam, kathaM sAdhayeditItikartavyatA noktA / yeSAM cArthAnAM jJAyata evetikartavyatA teSAM kartavyatAmAtramupadizyate yathodanaM paceti / yeSAM tu na jJAyate te sahetikartavyatayopadizyante yathA darzapUrNamAsau, evaM cettanna jJAyate yAgenApUrvanirvRttAvitikartavyatA yasmAnnoktA / sA cAsti laukikI vaidikI ca / ata itikartavyatAyA avidhiH, avidhAnena yajateH pUrvavattvaM vihitetikartavyatAkatvam / evaM ca laukikI / sA kAryA syAd vaidikI niHsaMzayA / "sa laukikaH syAd dRSTapravRttitvA]t" [mI0sU07.4.2.2] iti laukikImAza[]kya "liGgena vA niyamyeta liGgasya tadguNatvAt" [mI0sU07.4.2.4]ityAdinA vaidikyeveti siddhAntitam / sa kartavyatopAyo laukikaH syAt pArvaNasthAlIpAkAdau tasyaiva pravRttidRSTeriti pUrvapakSasUtrArthaH / liGgena vetikartavyatA niyamyeta vaidikyeva na laukikIti, liGgaM cA(ca) saurye carau prayAje kRSNa]laM juhotItyAdi, evamAdibhirliGgairjJAyate vaidikIti, kathaM kRtvA ?, liGgasya tadguNatvAt / ete hi prayAjAdayo vaidikasya darzapUrNamAsApUrvasya guNAH / ato vaidikAH / pUrvAGgatvAdeSAM vikRtau darzanamevamupapadyate / yadi tad vaidikamapUrvaM tebhyo vikRtiyAgebhyo dharmAn prayacchati, te ca tadgrahaNena tatpUrvakA bhaveyuH, nAnyathA / asti ca darzanam, ato vaidikyeveti dvitIyasUtrArthaH / prAkRtavad vaikRtaM karma kartavyamiti / vihitetikartavyatAkasya dharmA avihitetikartavyatAke kartavyA ityarthaH / dravyadevatAdicodanAsArUpyeti / tathA ca sUtram-~-"yasya liGgamarthasaMyogAdabhidhAnavat" iti [mI0sU08.1.2] / yasya vaidikasya vidhyantasya liGgaM kiJcicchadgatamarthagataM vA vaidikyAM karmacodanAyAM tadguNavAkye vA dRzyeta, tatra sa vidhyantaH syAt, kutaH 1, arthasaMyogAt / tasyArthasya liGgasya tena vidhyantena saMyogo'nubhUtapUrvaH saMyoginozcAnyataro dRzyamAna itaradadRzyamAnamanumAnAd buddhau sannidhApayati, abhidhAnavat, yathA'gnihotramityabhidhA[50]naM kauNDapAyinAmayane zrUyamANaM taiyamikAgnihotradharmAn buddhAvupasthApayati / ... nanUhamavareti / taduktam--"anAmnAteSUhamAtra(mnAteSvamantrotvamAmnAteSu hi vibhAgaH" iti [mI0sU02.1.9.34] / UhaH 'agnaye' ityasya sthAne 'sUryAya' iti padasya prayogaH / adhvaryuNA pravarAnuzrAvaNe kriyamANe ye yajamAnasambandhigotraprasiddhAd upayogamabhiH svairu(mabhisvaraiH u)ccAryante te pravarAH / subrahmaNya indra Agaccheti subrahmaNyanigade amukagotro yajata iti / yad yajamAnasya saMkIrtanaM tannAmadheyaM yeSUhapravaranAmadheyeSu / amantratvaM ziSTaimantratvenAnabhidhAnAditi / rathantaramuttarayorgAya Page #266 -------------------------------------------------------------------------- ________________ kA pR0147, vi0pR0589] nyAyamaJjarIgranthibhaGgaH 235 tIti / yad yonibhUtAyAm Rci kavatISu rathantaraM gAyatIti vacanAt "kayAnazcitra AbhuvadUtI" [sA0saM0u01.1.12] 'ityasyAmutpannam, taduttarayoH dhAtoruttarAkhyagranthavizeSavipaThitayoH, gAyatIti prAkRtaM rUpaM yena viziSTastotrasAdhanatA rathantarasya prakRtau jAtA Uhyate / prokSitAbhyAmulUkhaleti / prokSaNAkhyo yaH saMskAraH tuSakaNavipramokAkhyasaMskArajanakayorulUskhalamuzalayoH kRtaH, sa nakheSu tatsaMskArajanakatvAdUhyate / dharmasyArthakRtatvAda dravya-guNavikAreti tatra dravyodAharaNaM pratipAditam / bArhaspatyaM caruM naivAraM saptadazazarAvaM nirvapediti nIvAravyaktirUpadravyAzrayaNena tatpravRtteH / guNodAharaNaM tu saMsthite ghaDahe madhvanAtIti, SaDahenopAsIteti dvAdazAhe codanA svatantrA vA / tata uktam-saMsthite SaDahe madhvanAtIti / yadi daivAt SaDahaH saMtiSThate na kriyate'zanam / madhvazanaM kartavyamiti SaDahakAyeM madhvazanaM vidhIyate / guNatvaM tu madhvazanasya pradezAntare SaDahAGgatvena vidhA nA]t / yadA SaDahenopAsanaM kriyate tadA tadaGgatvena madhvazanamapi kacit pratipAditamiti / tad dRSTvA guNazabdena madhvazanasya pratipAdanam / vikArodAharaNam-nakhanirbhinnazcarbhavatItyatra nakhA vikArazabdenAmidhIyante, tuSakaNavipramokalakSaNe vAdhikAre nakhAH zrutAH / vyatikramaH punaraprAgAgamyasamarthasya yUpasya parityAgo'nyasyAsamarthasyAzrayaNaM yathA paridhau pazu niyuJjIteti / na hi paridhiralpaparimANasya pazorapyAgamye samarthaH iti[51] / pratiSedhastu na girA gireti brUyAdairaM kRtvodgAyediti jyotiSTome yajJa-yAjJIyaM sAmaprakRtyastutaM, na girA gireti kuryAditi / tatra sAmni yadreiti padamasti tanna brUyAt kiM tarhi kuryAdityAha-airaM kRtvodgAyediti irAzabdasya vikAramirA iretyAdikaM kRtvA gAyedityarthaH / tadeteSu nIvAramadhubhakSaNanakhaparidhIrApadeSu dravya-guNa-vikAra-vyatikrama-pratiSedharUpeSu vrIhi-SaDaholakhalamuzala-yUpa-girApadadharmAH karttavyAH / neti tatra pUrvapakSavAdI-ye brIhau vihitAste kathamavihitatvAd nIvAreSu kriyeran , ye ca SaDahadharmAste kathaM madhvazane, ye colakhalamuzalayoH zrutAH prokSaNAdayaste kathaM nakheSu, yUpopadiSTAzca kathaM paridhau, girApade ca ye zrutA gItyAdayaste katham irApade zrutyabhAvAdanuSThIyerannityAha tataH siddhAntasUtramidaM dharmasyArthakRtatvAditi / eteSu nIvArAdiSu codanAnubandhaH / brIhyAdisambandhena yA dharmANAM codanA tayA'nubandhaH sambandhaH, tatsambandhena nIvArAdisambandhena vrIhyAdigatatvacoditadharmasambandhaH syAt / 1 dra0 mImAMsAkoza pR0 1231 / 2 mI0 sU0 9.2.12.40 / Page #267 -------------------------------------------------------------------------- ________________ 236 bhaTTazrIcakradharapraNItaH [ kA0pR0148, vi0 pR0589 kutaH ? samavAyAt / yato'sau dharmaH prokSaNAdi vrIhIn prokSatIti vrIhyAdisamba ndhena zrutaH, tatra tatra samavaiti sambhAvyate kAraNAntarAdataH kAraNAntarasambhAvyamAnAt tatsamavAyAt kartavyA eva te dharmA ityarthaH / kintu kAraNAntaramityAha-dharmasyArthakRtatvAditi / prakRtau tAvad dharmANAmartha kRtatvamapUrvaprayuktatvaM pratipAditam yo'sAvapUrvasAdhanabhUtoM'zo vrIhyAdeH, tamuddizya dharmaprayogaH, prayojanatvAt / na svarUpoddezenAnarthatvaprasaGgAditi / tasya cAMzasya nIvArAdISu bhAvAt teSu taddharmaprAptiriti tatra tAhvartham (nAnarthatvam) / tadevamudAharaNapaJcakenohapaJcakamatra sUtre darzitam / bhaTTena tu dRSTamukhyArthatA svArthasamavetArthatAdibhiH prayuktAH prakRtau mantrAgatAH kAryAtidezataH vikAreSvaniSiddhahakAryApanneSu paJcadheti paJcavidhatvaM yat pratipAditaM tad mantrohasyaivetyalam / tadabhAve'pi mantra saMskArasamAnayogakSematvamiti uttarAdharaM rathantaraM yonAviva viziSTastotra sampAdakatvenopakAri rathantaratvAt prakRtarathanta [52] ravaditi / mantrasaMskArasamAnayogakSematvam, yathA mantrasaMskArayoranumAnaM pradarzitaM tathA'trApItyarthaH / na ca vitarkAsahAyaH zabdastAttvikamarthaM pratipAdayatyato vitarka mAtrasya zabda evAntarabhAvo vitarkavizeSe'stUo'numAnamevetyAha- nyAyavizeSAtmakastviti / nAsti mImAMsakadRSTyA pRthagUhaH kazciditi / atha 'sUryAyeti padaprakSepa Uha: ' sa kathamanumAnaM syAditi / tatrApyAha- - agnaya ityasya sthAne iti / // nirNayalakSaNe | mukhyamabhidhAya taditaro lakSyata iti / pakSa - pratipakSAbhyAM pakSapratipakSaviSayAbhyAM sAdhanadUSaNAbhyAM pakSapratikSayoH sAdhanopalambhAviti / viSayanirdezA [] padamati / artha : pakSa iti / I ata eva hi manyanta iti / yata eva bubhutsA nivartate'ta eva bubhutsApUrvakatvAt saMzayasya, tadabhAve tatpUrvakanyAyapravRttyabhAvaH / avimRzyApi bhAvAditi / indrayAdijanmana iti zeSaH / na nirNaya eva ta[rka]syApi kacidanivRtteriti / pratibandhasAmagrIvaikalyAbhyAmiti zeSaH / vastuyogyatAvazena sandigdhaviSayamevAnumAnamiti / sandigdhaM hi vastu parIkSyate tattvajJAnArthaM na nizcitamiti vastuyogyatA / saMzayapUrvakatvamupadezAtidezAbhyAmiti / upadezena yathA saMzayAdInAM "samAnAnekadharmAdhyavasAyAdanyataradharmAdhyavasAyAcca na saMzayaH" [ nyAyasU0 2 1. 1.] ityAdinA; prayojanAdInAM tu "yatra saMzayastatraivamuttarottaraprasaGgaH " [ nyAyasU0 2. Page #268 -------------------------------------------------------------------------- ________________ kA pR0155, vi0pR0598 ] nyAyamaJjarogranthibhaGgaH 237 1. 7] ityatidezena / vAde'pi vimarzarahito bhavati nirNaya iti / na hi tatra sandehaviSayaH parasmai nizcitatvena pratipadyate, vItarAgakathAtvAt tasya / // vAdalakSaNe // katipayanigrahasthAneti / paJcAvayavotpannaM na nyUnAvayavamadhikAvayavaM veti vyavacchedo labhyata eva / viruddha eva hetvAbhAso vAde codyate nAnaikAntikAdiriti kathametad yujyata iti / prApakSe hi viruddha eva hetvAbhAso vizeSeNopadiSTa itItarAnaikAntikAdihetvAbhAsapratiSedho'rthAdAyAta iti sthitam, tadanena nirAkaroti / natu yadyaSTau nigrahasthAnAni paJca hetvAbhAsA hInAdhikApasiddhAntaiH saha tadA bhASyavirodhaH / bhASyakAreNa hi siddhAntAviruddhapadavyAkhyAnAvasare[1.2.1] "siddhAntamabhyupetya tadvirodhI[53] viruddhaH" iti viruddha eva hetvAbhAso vizeSeNa saMgRhIta iti / naiks / 'siddhAntamabhyupetyAniyamAt kathAprasaGgo'pasiddhAntaH' iti bhASyakAreNa paThitam , sUtrapratIkasAmyAt lekhakadoSeNAsau pATho nAstyatreti aSTanigrahasthAnavAdyabhiprAyaH / // vitaNDAyAm // 'tahi sAdhanAd vinA pakSo'piso'sya nAstIti / sAdhyo hi pakSo' bhavati na sAdhanazUnya iti / aupacAriko vA paramatanirAkaraNarUpa iti / paramatanirAkaraNaM paramatapratiSedhavAkyam, tasya ca yadyapi svataH sAdhyatvAbhAvAt pakSatvaM nAsti tathApi pakSasiddhihetutvenopacaritaM pakSatvam, pakSa eva ca pratipakSaH / tadevaM pakSo'syAstIti vadat / sapratipakSasthApanAhIna ityanena pratipakSasya sthApanA pratipakSasthApanA, tayA hInam / na pratipakSeNa svapakSeNApIti pratipAditaM bhavatIti manyate, anyathA hi sthApanApadaM nirarthakaM syAditi / . hetvaabhaaslkssnne|| yathA nekSetodyantamAdityamiti / atra hi ai(I)kSayAsambadrena, tatokSa(tata IkSa)NAdanyo dhAtvarthaH pratipadyate saGkalpAkhyaH, nekSetAnIkSaNasaGkalpaM kuryAdi tyarthaH / prakaraNasAmarthyAnurodhAditi / tatra hi tasya vratAnItyupakramaH] nekSa [kSe]todyantamAdityamityAdInAM prajApativratAnAM pratipAdanAt / vratazabdazca viziSTa eva saGkalpe rUDha iti tadvazAnantaH(zAt tataH) prakRtipratipAdite'rthe vRttiH / nanu SaTprakArAH parairanaikAntikA iSyanta iti / sapakSakadezavRttiH, yathA agaurayaM viSANitvAditi; vipakSavyApI cAyam, sarveSu goSu viSANitvasya sadbhAvAditi / vipakSakadezavRttiH sapakSavyApI yathA gaurayaM viSANitvAditi, sarveSu goSu sapakSeSu viSANitvasya bhAvAdagoSu ca vipakSeSu keSucinmahiSAdiSu bhAvAdazvAdiSu cAbhAvAt / ubhayapakSaikadezavRtiryathA nityaH zabdaH sparzatvAditi, nityeSkA Page #269 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH [ kA0pR0157, vi0pR0 600 kAzAdiSu sapakSeSu sparzatvasya abhAvAt paramAvo ( mANvA) diSu ca bhAvAt sapakSaikadezavRttitA, vipakSeSu cAnityeSu buddhayAdiSu (Sva?) bhAvAt ghaTAdiSva (pu) bhAvAda vipakSaikadezavRttitvam / ubhayapakSavyApI yathA nityaH [54] zabdaH prameyatvAditi / 238 viruddhazcatuSprakAra iti / dharmasvarUpaviparotasAdhanaH, yathA nityaH zabdaH kRtakatvAditi / dharmisvarUpa viparItasAdhanaH, yathA samavAyo dharmI dravyAdibhyo vyatiricyata iti sAdhyam, ihapratyayahetutvAt saMyogavaditi; ihapratyayahetutvaM saMyogatvena saha vyAptamupalabdhaM dRSTAntaH iti samavAyasyAsamavAyarUpatAM sAdhayati / dharmavizeSaviparItasAdhanaH, yathA parArthAzcakSurAdayaH saGghAtatvAd zayanAsanAdivaditi saGghAtatvasya saMhataparArthatvena zayanAdiSu vyAptasyopalambhAccakSurAdiSvapi saMhataparArthatvaM sAdhayannasaMhataparArthatArUpadharmaviparyayasAdhanaH / dharmivizeSaviparIta sAdhanaH, yathA na dravyaM na guNaH karma vA bhAvaH satpratyayahetutvAt sAmAnyavizeSavaditi, ayaM heturyathA sattAyA dravyAdivailakSaNyaM sAdhayati tathA satpratyayakartRtvaM vizeSamapi bAdhate, govAdiSu sAmAnyavizeSeSu tasyAsambhavAditi / so'yaM vikAro vyakterapaitIti / tathA ca bhASyam - "so'yaM vikAro vyakterapaiti nityatvapratiSedhAt na nityo vikAra upapadyate / apeto'pi vikAro'sti vinAzapratiSedhAt / so'yaM nityatvapratiSedhAditi heturvyakterapeto'pi vikAroSstItyanena svasiddhAntena virudhyate / katham ? vyaktirAtmalAbhaH / apAyaH pracyutiH / yadyAtmalAbhAt pracyuto vikAro'sti nityatvapratiSedho nopapadyate / yat khalu vyakterapetasyApi vikArasyAstitvaM tat khalu nityatvamiti / nityatvapratiSedho nAma vikArasyA - tmalAbhAt pracyuterupapatti: / yadAtmalAbhAt pracyavate tadanityam, yadasti na tadAtmalAbhAt pracyavate / astitvaM cAtmalAbhAt pracyutiriti ca viruddhAvetau dharmoM saha na sambhavata iti / so'yaM heturyaM siddhAntamAzritya pravartate tameva vyAhantIti [ nyAyabhASya, 1.2.6] / paridRzyamAno'yaM mahAbhUtAdivikAro vyakterapaityabhivyaktAd rUpAt pracyavate, pratiSiddhanityadharmakatvAditi sAGkhyaprayogaH / 77 vizeSabAdhAdinibandhanamiti / yathA [55] pratipAditaM dharmavizeSabAdhAdi / vizeSAnupalabdherapratyAkhyeyatvAditi / ayamAzayaH / ubhayadharmAnupalabdhyA tAvadubhayoH saMzayo'sti, yasya cobhayadharmAnupalabdhiH saMzayahetutvenAbhipretA sa kathamanyataradharmAnupalabdhiH pratyAcakSIta, yo hyubhayadharmAnupalabdhimabhyupagacchatyabhyupagacchatyevAsau anyataradharmAnupalabdhimapi tayA vinobhayadharmAnupalabdherabhAvAditi / Page #270 -------------------------------------------------------------------------- ________________ kA0pR0162, vi0pR0606] nyAyamaJjarIpranthimanaH ___ itaratadviparItavinirmaktatvAditi sattvasya sAdhyatvAditaratadviparItamasattvam, tena vinirmuktatvAditi / anyatrApi asan sarvajJa ityatrApyasattvaM sAdhyaM taditaratadviparItaM sattvamevaM kecid vyAcakSate / taccAyuktam, evaM hi sattvAt sannityuktaM syAditarazabdavaiyarthya ca / tasmAdevaM vyAcakSate--sarvajJaH san , kutaH ?, itaratadviparItavinirmuktatvAt / itaro dvitIyo yaH sarvajJa eva tadviparItaH san sarvajJaviparItaH asan, tena vinirmuktatvAt tadabhAvopalakSitatvAdityarthaH / yadi hi itaro dvitIyaH kazcid viparIto'sannapi sarvajJazabdavAcyaH sarvajJatayA siddhaH syAt tadA ma(a)sato'pi sarvajJatayA samupalambhAt prakRte'pi sarvajJatayA asttvmaasNdhyej(snyjyet)| nanvasti itaro'san sarvajJaH kazcit, ataH sanneva sarvajJa iti, yathA itareNAsatA ghaTazabdavAcyena ghaTena vinirmukto ghaTaH sanneva nAsan; yaH punarasanneva so'pi itareNAsatA vinirmukto, yathA kAcicchazaviSANavyaktiH zazaviSANavyaktyantarasyAsattvabhUtasyopalambhAnna satI / evaM dvitIyaprayoge asan sarvajJaH, dvitIyasya sattvena siddhasya sarvajJasya upalambhAd yadi sannapi sarvajJatayA siddhaH syAt tatprakRte'pi sattvamAzaGkyeta, natvasAvasti; yathetarasya zazaviSANasya siddhi]syAbhAvAdasanneva zazaviSANa iti / atrApyAkSepaH pratisAdhanaM ceti / atrApItarazabdazca(sya !) prakRtaparAmarzakatvAt tena kiM sarvajJasya parAmarza uta ghaTasyetyanyatarazabdavadAkSepapratisamAdhAne / sattve ca sA[56]dhye 'nAsiddhe bhAvadharmo'sti' [pra0vA0 3.190]ityAdi paricintanIyam / kimasti na veti tatrAkSepe vAdyastItyAha, pratisamAdhAnavAdI tu buddhyArUDhasya bAhyAnupAdAnatvasAdhanAd bauddhena ca rUpeNa sattvAnAsti dharmItyAha dharmyasiddhateti / __hetusvarUpe tAvadanyatarasya vAcino dvayorvA ajJAnaM sandeho viparyaya iti / ajJAnamasiddhatvaM yathA anityaH zabdaH kRtakatvAditi, kRtakatve mImAMsakasyAsiddhatA / anityaH zabdaH cAkSuSatvAdityubhayAsiddhaH / kimayaM bASpo dhUmo veti hetutvenopAdIyamAno dvayorekasya vA saMdigdhaH / vahnirna dAhakaH zaityAt, anityaH zabdo'zrAvaNatvAdityubhayorviparyayaH / tathA tadAzraye'pi dharmiNyekasya veti / AtmA dharmI sarvagata iti sAdhyaM sarvatra dRSTakAryatvAdityatra hetvAzraye Atmani ajJAnaM bauddhasya, laukikAnAM tu saMzayaH / asminneva bauddhena cArvAkaM pratyukta ubhayorajJAnam / tadekadeze kacid vRttiH yathA nityAH paramANavo gandhavattvAditi / gandhavattvasya pArthiveSu paramANuSu vRttistaditaratrA''pyAdiSvavRttiH / ekadezavRttAvapi dvayorekatara Page #271 -------------------------------------------------------------------------- ________________ 240 bhaTTazrIcakradharapraNIta kI pR0162, vi0pR0607 syai veti / yathAtraiva yogAcArasyAjJAnaM tasya paramANUnAmasiddhatvAditi, tasya mAdhyamika pratyevaM bruvata ubhayorajJAnam laukikAnAM tu saMdehaH, kasyacid viparyaya iti / padAsiddhAdyapekSayA vA ajJAna-saMdeha-viparyayA vyAkhyeyAH, yadAha bhaTTaH alakSaNamasiddhaM ca padAbhAsaM svagocaram / siddhapoSadhavijJaptipazyanAdi prakalpayet // hetau vivakSite tatra padAsiddho'bhidhIyate / anyasya vAcako yatra zabdo'nyatra prayujyate // tatrAsiddhAbhidhA heturvijJAne kAyazabdavat / prAmANyaM buddhavAkyAdeH sarvajJoktatayA yadA // sAdhyate tatra hetvarthasvarUpAsiddhatA matA / [bRhaTTIkA ?] ityAdi // yatra saGkocapramitasiddhayogatvAccetanAstaravo jaGgamazarIravat, caturdazyAM haleSvayojanaM vRSANAM dharmaH poSadhatvAd yavasAdidAnavadityAdau siddha-poSadha-vijJapti]-pazyamAdipadAnAM sAdhanapratipAdakatvena prayuktAnAM padAsiddhatAvyapadezaH / tatra bauddhasiddhAntasamAzrayaNena prayuJjAnasya vAdina eva svAjJAna-saMdeha-viparyayAH, prativAdinastu bauddhasyAjJAnameva, bauddhena vA prayukteSu prativAdino'jJAnAdaya iti / evaMprakArabhedopavarNanamalpaprayojanamiti / tathA ca prakArabhedAnAha bhaTTaH-. padAsiddhAdayastredhA bhidyate vAdyapekSayA / kazciddhi vAdino'siddhaH kazciddhi prativAdinaH // ubhayorapi kazcitta so'pi bhinnaH punastridhA / pratyekAjJAnasaMdehaviparyAsanirUpaNAt / / vAdinA kazcidajJAtastathA'nyaH prativAdinA / ubhAbhyAmapa[ra]stadvat tatsaMdehaviparyayau / saMdigdho vAdino vA syAdajJAtaH prativAdinaH / tathaikasya padAsiddhastadA'jJAnAdibhistribhiH // [ bRhaTTIkA ? ] ityAdi vitAyamAnaM granthagauravamAvahatIti alam / sidhyanta eva ca sAvayavakAryAnumAnamArgeNeti / tatra yAvat kAryajAtasya pratyakSeNa grahaNam, tatra tadeva pramANam, tata UrdhvamanumAnam; tadapi hi 'kArya svAvayavAzritam, sAvayavatvAt paridRzyamAnakAryavat' ityAdinA aSTamAhnike'numAnaM pratipAditam / tattu kacit kevalameva dRzyata iti / yatra kevalaM dRzyate tatrAsiddha evAntarbhAva iti bhAvaH / Page #272 -------------------------------------------------------------------------- ________________ kA0pR0173, vi0pR0618] nyAyamaJjarIpranthimanaH 241 sAmAnyaM tu vizeSarUparahitamiti / yathA pramANeSu na pratyakSAdi[57] vizeSazUnyamanyat pramANa paJcamamasti tathAtrApi viruddhAdivizeSarUpazUnyaM kathamanyathAsiddhaM sAmAnyabhUtaM pRthaNa hetvAbhAso bhavediti evaMvidhasya codhasya bastusthitirna viSayaH, vastusvabhAvo'yaM yada vizeSarahitamapi sAmAnyaM dRzyata ityarthaH / apasA padhi gacchantImiti / yastvamaya[sA] auSadhI lunAsi sa tvaM mama priyAM dRSTavAniti sambandhaH / kiMbhUtAm ? pathi gacchantIM dIrghalocanAM ca / / __ avagatiniyamitAnanyasalkIrNarUpa iti / ananyasaGkIrNameSAM parasparaM rUpamityatra kiM pramANamiti cet tadAha-avagatiniyamiteti / rUpameSAmupalabhyamAnaM yataH parasparAsaGkIrNamavagamyate tathA siddhameva teSAM rUpamasaGkIrNamityarthaH / pakSAdau vRtti.... pakSakadezavRttirayaM tu pakSa........ityAdinA vRttibhedena / chalastu eva............anyathAsiddhAtmAvizeSaniSTham / brAhmaNAn bhojayetyAdau tabAlena zikSitamiti / ............. kenezI sarvajanAnukUleti........ sahacaraNAdisUtranivediteti / 'sahacaraNa-sthAna-tAdarthya-vRtta-mAna-dhAraNasAmIpya-yoga-sAdhanAdhipatyebhyo brAhmaNa-maJca-kaTa-rAja-saktu-candana-gaGgA-zAkaTA-'nnapuruSeSvatadbhAve'pi tadupacAraH // ' [nyAyasUtra, 2.2.61] iti // sarvatri] yaSTisAhacaryAd yaSTiH brAhmaNaH / [maJcAH krozantIti maJcasthAH puruSAH / kaTA vIraNAH kaTazabdenocyante / vRttAd ya[mo] rAjA iti / ADhakamitAH saktava ADhakazabdavAcyAH / tulayA dhRtaM candanaM tulAcandanam / gaGgAyAH samIpe gaGgAyAm / kRSNena guNena yuktaH zATakaH kRSNa iti / sAdhanAt--annaM prANA iti / kulAdhipatyAda ayaM puruSaH kulamityucyate / / sa tu sAmAnAdhikaraNyena vAhIke'pi pravartata iti / vAhIkaM viziSTaguNasambandhenAnyasmAt puruSAdavacchettumiti / gauNe hi prayogo na lakSaNAyAmiti prabhAkaralaghuTIkA / yasya vAhIkasya jADyAdiguNaM pratipAdayati go[zabdaH tasya sAmAnAdhikaraNyena] tasya prayogaH gauNe, na punarlakSaNAyAM gaGgAzabdo'nyatra sAmAnAdhikaraNyena prayujyata ityarthaH / bhaTTazrIzaGkarAtmajacakradharakRte nyAyamaJjarIgranthibhaGge ekAdazamAhnikam / Page #273 -------------------------------------------------------------------------- ________________ // dvAdazamAhnikam // a[tha] jAtilakSaNe / traikAlyasamAdiSvapi yAdRzasya tAdRzasya sAdharmyavaidharmyaprakArasya yojayituM zakyatvAditi / ahetuH kAlatraye'pyasAdhakaH, evamasya kAlatraye'pyasAdhakatvAdahetusAdharmyamiti bhASyakRtA prathamaM sAdhanAbhAsa eva jAtyuttarodAharaNaM darzitamiti / "tena hi kriyAvAn AtmA dravyasya kriyAhetuguNayogAt / dravyaM loSTaH kriyAhetuguNayuktaH kriyAvAn , tathA cAlmA / " nyAyabhA0, 5.1.2] iti jAtyudAharaNarUpaM sthApanAvAdya(dhu)dAharaNamuktam / - calanAdikarmayogena gaustathAtvena tatsAdhAta sidhyatIti / gaurayaM calatvAd bAhuleyavadityAdi / tenAviparItatayA zabdo'tidizyata iti / tena dRSTAntenAviparItatayA tulyatayA yathA ghaTastathA zabda ityatidizyate / yazcotpattidharmakastasyotpatteriti / asya vyAkhyAnam-pUrvamutpattyA bhavitavyamiti / prAgutpatteralabdhAtmanaH kimuddizyate kimucyate / nAstyatra vimatirityarthaH / ubhayasAdhAt prakriyAsiddheriti / ubhayena nityenAnityena ca sAdharmyAt pratipakSapakSayoH pravRttiH prakriyA / prakaraNamanativartamAna iti / nirNayotpattau prakaraNanivRttirbhavati, pratipakSahetau ca sati kuto nirNaya iti / mUlahetAvapi sAdharmyaNeti / yadA sthApanAvAceSa sAdharmya 58]mAtre nityaH zabdo'sparzatvAdAkAzavaditi mUlahetutvena prayuGkte tadApi anityaH zabdaH prayatnAntarIyakatvAdityAdi prayoktavyamityarthaH / tadiha prakaraNamutthApayatA bhavateti / prakaraNaM pratipakSaH / nirNayotpattinimitta prakaraNoparamAyeti / evaM hi pratiSedhaH siddhayati yadyekatarapakSanirNaye vyavasthitaM prakaraNaM bhavati, na ca nirNayanimittaM kiJciduktam; ubhayasAdhAbhidhAnAddhi saMzayo bhavati na nirNaya ityarthaH / / arthAdApadyate AkAzasAdhAnnitya iti / nanu sAdharmyasamAbhyo(mAto) 'syAH ko bheda ityAha-udbhAvanaprakArabhedAcceti / asti hi pratiSedhavAkyasya pratiSedhe(dhye ?)na sAdharmyamiti / pratijJAdyavayavavAkyaM pakSanivartakaM pratipakSalakSaNaM pratiSedhaH, tasya pakSaNa pratiSedhyena sAdharmya pratijJAdiyogaH / Page #274 -------------------------------------------------------------------------- ________________ kA0pR0 194, vi0pR0642 ] avizeSasamAyAM ca yaH samAdhiruktaH kaciddharmAnupapatterityAdi / anityatvopapattezca tatpratiSedho nopapadyata iti / nAnityaH zabda ityevaMrUpaH pratiSedhaH / anityatvAdabhAva iti tu vyavahAramAtramiti / asatyapi bhede rAho : zira itivaditi bhAvaH / ghaTAbhAva iti nAsmAd vyapadezAdAzrayAzrayibhAvaH siddhayati, prAgvad vyavahAramAtratvAdasyeti tAtparyam / nyAyamaJjarIgranthibhaGgaH AmrasekapitRtarpaNanyAyeneti / jAtayo'pyavazyaM vyutpAdyAH vyutpAditAH, paroktadUSaNAbhAsAni ca siddhAntasArabhUte zabdAnityatvasAdhana uddhartavyAnyuddhRtAnIti / 243 vividhaH pratiSedho vipratiSedha iti / anityaH zabdaH prayatnAntarIyakatvAditi sthApanAvAdyuktaH prathamaH pakSaH, prayatnakAryAnekatvAditi pratiSedhavAyukto dvitIyaH pakSaH, sa ca pratiSedhAkhyastasyAsya pratiSedhasya pratiSedhe'pi samAno doSa ityayaM tRtIyaH pakSaH vipratiSedha ityucyate, 'vi' zabdazcAtrAvivakSitArthaH / tatprAmANye vA na sarvapramANavipratiSedhaH itivat / so'pi pUrvavadanaikAntika eva / pratiSedhasya sAdhatvaM niSedhati na svarUpamityAdinA / svapakSatallakSaNApekSopapattyupasaMhAra iti / svapakSalakSaNe'pekSopapattiryasya / prativastu samAno doSa iti / asyAnaikAntikatvadoSasya svapakSeNApekSopapattistasyopasaMhArastathAtvenodbhAvaMna( vanaM ?) / tasya ca hetunirdezaH, itthamanaikAntikaH pratiSedha iti / itthamiti ko'rthaH ? sAdhakatvaM pratiSedhati na svarUpamiti / SaSThe'pi tathaivetyataH paraM samAnaM tRtIyapaJcamayoriti sUtram / // nigrahasthAneSu // ata eva karmakaraNayorna nigrahamAdizantItyanena vArtikakAraM nirdizati / sa hi parapakSo'pi dUSyata iti parAbhyupagamaM nirAkartumAha " etat tu na samyak karmaNastAdavasthyAt / na hi dUSaNAbhidhAnena karmaNo'nyathAtvaM bhavati yathAbhUta evAsau dUSyamANastathAbhUta evAdUSyamANa iti na karaNasya viSayAntare'sAmarthyAt, sAdhanamapi pratijJAdikaM na dUSyate viSayAntare'sAmarthyAt / na hi kiJcit sAdhanaM yad viSayAntare samartha syAt sarvaM sAdhanaM savizeSaNaM viSaye samarthamiti / tasmAdasamarthayoH karma-karaNayorupAdAnena karturnigrahaH" ityAdi [ nyAyavA 5.2.1] | tattvavAdinamatattvavAdinaM cAbhiplavante vyApnuvantyAkrAmanti / sAdhyate cet tarhi pratijJAntara [ me ? ] veti / kathaM jJAyata ityAha -- hetvAdyaaravailakSaNyAditi / 1 mudritamaJjaryA tu 'avizeSasamAyAM jAtau yat sAdhanamuktam' iti pAThaH / Page #275 -------------------------------------------------------------------------- ________________ 20 bhazrIcakradharapraNotaH [kA pR0 194, pipR0 143 iha tUpalabdhilakSaNaprAptasyAnupalabdhirna sambhavatIti / ayaM bhAvaHmAnupalabdhimAtrAdasattvaM siddhayati, api tUpalabdhilakSaNaprApte'nupalabdheH / na cAtra rUpAdipRthagbhUtasyo[59]palabdhilakSaNaprAptatvamastIti hetorabhAvaH, nirvizeSaNAyA anupaladherabhAvapsAdhane sAmarthyAbhAvAd hetorabhAva ityarthaH / vaidharmyadRSTAntasyAnena prakAreNa kuzikSitairabhidhAnAditi / ayaM bhAvaH- nityaH zabdaH sarvasya(syA-) nityatvAditi / yadi zabdasya nityatve sAdhye sarvasyAnityatvaM heturucyeta syAt pratijJA-hetuvirodhaH / sarvazcedanityaH kathaM zabdo nityaH ? tasyApi sarvamadhye'ntarbhAvAditi / yAvatA tu nityaH zabdo'mUrtatvAditi hetustasyAbhimataM sarvasyAnityatvAditi vaidhaHdRSTAntaH sarvazabdaM sAvayavaparyAyamAzritya, yat punaH sAvayavaM tadanityamiti, evaM ca pratijJA-hetuvirodhasya kimAyAtamiti / atha yadi vaidhaHdRSTAnto vivakSitaH syAt sAdhyAbhAve sAdhanavyAvRttipradarzanenAnityasya 'sarvatvAditi bruyAt / naivam / evaM dRSTAntAnubhaNanamasya, na tvetAvatA hetupadatvamasya siddhayati / sa hi dRSTAnta evokta ityasya pUrvamardham "hetupratijJAvyAghAte pratijJAdoSa ityasat" [pramANavA0bhA0 4.286] iti / siddhasAdhyatvadRSTAntahInatAdidoSAntarasambhave'pi iti / nityaH zabdaH kRtakatvAditi sAGkhyaM mImAMsakaM ca prati siddhasAdhyatvam , kRtakasya nityatvena vyAptasyAnyatrAnupalambhAcca dRSTAntahInatA / yamadRSTvA parairuktamadUSaNamidaM kileti / 'guNavyatiriktaM dravyam' nyAyabhA0, 5.2.4] ityAdi yad bhASyakAreNa pratijJAhetuvirodhAkhyaM dUSaNaM nigrahasthAnamuktaM na tairadUSaNatayA samarthitam / idaM tu spaSTamudAharaNam , asyAdUSaNatvaM naivodbhAvayituM zakyata ityarthaH / yaM ca adRSTvA dignAgena 'sa hi dRSTAnta evokto vaidharyeNa suzikSitaiH' iti vadatA nityaH zabdaH sarvasyAnityatvAditi pratijJAhetuvirodhAkhyamidaM dUSaNaNaM) na bhavatItyuktam / prakRtyantararUpasamanvayAbhAvAditi / sukhaduHkhamohAtmikAyAH pradhAnalakSaNAyAH prakRteranyat prakRtyantaram / vizeSaNamAha samanvayAditi / ekaprakRtisamanvaye sati vikArANAM parimANAditi savizeSaNo hetuH / kIrtinA'pya[numoditam / sa hyAha-"kazcidAha nAstyAtmeti vayaM bauddhA brUmaH / ke bauddhAH ?, ye buddhasya bhagavataH zAsanamabhyupetAH / ko buddho bhagavAn ?, 1 sarvatvAt sAvayavatvAt / 2 lo. vA. nirAlambamabAda 154 Page #276 -------------------------------------------------------------------------- ________________ kA0pR0204, vi0pR0655] nyAyamadhjarImandhimA 245 yasya zAsane bhadantaH azvaghoSaH pravrajitaH / kaH punarbhadantaH azvaghoSaH ?, yasya rASTrapAlaM nAma nATakam / kIdRzaM ca rASTrapAlaM nAma nATakam ! iti prasaGgaM kRtvA mAnyante tataH pravizati sUtradhAra ityAdikaM paThennRtyecca / " [vAdanyAya, pR067] prakRte vivAdAspadIbhUte vastuni ko vizeSa iti / yathA nirarthakasya prakRtAsAdhakatvaM tathA'syApItyarthaH / mAdhyamakAnAmAkArazUnyaM svacchajJAnamAtrameveti / jJAne sthUlasyAkArasya pratibhAsanAt tasya vRttivikalpAdinA asattvAjjJAnasyaiva paramArthasattvaM nAkArasyeti / prapaJcakathAyAM na doSa iti / yatra prapaJcena kathA prastutA tatrAdhikyamadoSamiti bdtaa| yatra tu niyamenaika eva hetuH prayoktavya iti paribhASyakathA, tatra doSa evetyuktaM bhavati / tathA ca sa Aha--'prapaJcakathAyAM na kazcid doSo niyamAbhAvAt' [vAdanyAya pR0 110] iti / jAtyapekSazca zabdapaunaruktayavyavahAra iti / yajjAtIyaH prayuktastajjAtIyasyaiva punaH prayogeNa tasyaiveti / anuvAde tu paunruktdhmdossH| arthavizeSopapatteriti zeSaH / tameva darzayitumAha-hetvapadezAdityAdinA / smarata girizaM girIzo nagarIti / giri svAzrayamupabhogena syati tanUkarotIti girizaH zarvaH, taM smara dhyAyata / kIdRzam ? yasya girIzo nagarI, girINAM parvatAnAmIzo himavAn nagarI sthAnaM yasya ityarthaH / kIdRzasya [60] sataH ?, sAtatyasthAnamAha-asamasmaradveSasya asamaH atulyaH ananyasAdhAraNaH smaraM kAmaM prati dveSo yasya tAdRzasya,....yadIyasya veSasya garIyasyA gurutarayA mudA harSeNa saMsmRtavAnityarthaH / atiprasaGgazcaivaMprAyANAM nirdeze bhavediti / asambaddhapratipattirUpatvAdete aprtipttaavntrbhvnti| pRthak tvevaMprAyANAM nirdeze kriyamANe neyattAnirdezaH kriyetetyavyavasthA / kimasya kAryavyAsaGgasya / ahetorhetuvadAbhAsanaM kIrtinA dRSTamiti / nanu dharmakIrtinApi kiM niranubandhanameva kathAvikSepasya hetvAbhAsatvamuktam ?, asti tasyAbhiprAyaH / sa hi prakRtasAdhanAsambandhapratIte hetvAbhAsatAM manyate / prakRtasya sAdhyasya sAdhane yasya sAmarthya nAsti tasya sarvasya hetvAbhAsateti hi tatpakSaH / tathA cAha Page #277 -------------------------------------------------------------------------- ________________ bhaTTazrIcakradharapraNItaH pakSadharmastadaMzena vyApto hetustridhaiva saH / avinAbhAvaniyamAd hetvAbhAsAstato'pare // [ pramANavA0, 3. 1] tadA nAsato vidyate bhAvo nAbhAvo vidyate sata iti / pUrvadharmAntaranirodhAbhyupagame hi sataH abhAvo'bhyupagataH, apUrvadharmAntaraprAdurbhAve cAsato bhAvo'bhyupagata iti / avyaktadharmAnvaye' hi vikArANAM pravRttinivRttyAtmakatvaM na syAditi / pradhAnasya nityatve taddharmasya nityatvasyAnvaye vikArANAmapi nityatvAdutpattinirodhayorabhAvaH syAdityarthaH / 246 [ kA0pR0207, vi0 pR0657 pUrvoktalakSaNaireva lakSitA iti / pUrvoktAni yAni hetvAbhAsAnAM lakSaNAni taireva na nigrahasthAnatvena pRthag lakSaNAntarapraNayanaM kAryam / pramANasya pramiti - viSayatvena prameyatvam, prameyasya pramitikaratvena pramANatvaM yathA na svarUpeNaiva naivaM hetvAbhAsAnAM nigrahasthAnatvam, hetvAbhAsarUpatayaiva teSAM nigrahasthAnatvamityarthaH / dharmakIrterapi ca na vimatiH iti / sa hyAha -- "hetvAbhAsAzca yathAnyAyAda nigrahasthAnamiti etAvanmAtramiSTamiti" / [ vAdanyAya, pR0 142 ] // bhaTTazrIzaGkarAtmajacakradharakRte nyAyamaJjarI granthibhaGge dvAdazamAhnikam 1 mudritamaJjaryA tu 'avyaktAnvaye' iti pAThaH / Page #278 -------------------------------------------------------------------------- ________________ 1. patrakhaNDAni yathA kimRSiNA.... bAhulyena hi vA.... ti / ahanyagni.... tiH sUryaH.... ryasyAbhi....kAGkSa........'[KIA]yAtma.... tmakatva....yuNAzra....nu jJAtaH / a.... syopadezaH de....ti kartavyaM pravarAnu.... [110B] [KIB] ...pi mAMbhavAn... sa.... dyotanAdibhizca....mAtAtapaparAsa....vaidyakAdInAM bha....prAmANyaM pratipA........[K2A] ....[K2B] mukhyAni prayojanAni pratipAthemAni ca....gikatvaM caiSAmanyaparebhyo vAkyebhyaH pratI....hyante'sya yaja imAM vAcama....surA helaya.... ....[K3A] lAghavaM tviti / vrA....[sa]hAyena kazciditi / asaMdehAtha vA....Ahosvit sthUlAni pRthanti yasyA itivannavaiya....rathAntodAttatvaM tatastatpuruSa ityasaMdehasya praye(yo ?).... .... [K3B] rthatvAt / naiva Syatra utpattiH prAmoti....hu sa hi rityevaMprAya vyadhikaraNavacana....tataH samAsasaMjJayA guNavacanasaMjJa....yA guNavacanasaMjJAyA vAcitva....rthavato guNavacanamityuktaM punara....[K4A] nti / tatra arthavataH prAtipAdikasa....Su guNavacananibandhanaSyaJa bhavati....taH paJcakapAla iti paJcakapAla....trAvermA samiti vigRhyAvikaza....iti vigRhya vAkyametattryaizabdayaM ce....[K4B] svata dvIpagatastatrasthaM kenacid devatAvizeSeNa brahmAdinA'pyadRSTacaraM viSNuM dadarza....tyAdidarzayastAtparyataH paJcarAtraprAmANyameva pratipAdayAmAsetyAdi bahu bhArate tatprAmANya]....dbhiH zaivAdInAM vistarataH prAmANyaM pratipAditameva / na ca-- vaktAro dharmazAstrANAM mnurvissnnu....| vyAsAH kAtyAyanabRhaspatI / gautamaH zaGkhalikhitau hArito'tri rahaM....[prAmANyamaGgIkaraNAdata evAyA(pA)staM tena sAmAnye krame dharmajJasamayazceti na cA....[K5A]....tataH sAdhyA vedAdInAM pramANatA iti nyAyena svataH prAmANyasya sthApitatvA.... ....nakazaGkA kena vAryate / athAsya svata eva prAmANyamaprAmANye kathaM....NaM tadasya prAmANyaM kena vAryeta / api ca liGgadarzanaprayojakatve liGgahetutvA....smRtInAM prAmANyaM hIyeta / vedasaMyogasambhavasya traivarNikAdarasya ca tatprAmANya he........[atharvavedAdAvapi tulyaM tatrApi nAsti sakale traivarNikAdara / kacicca....[K5B]....ti / atra sRNyA ityAdAvaukarasya chAndasa AkAraH / .... jarbharIturpharItU itita dvivacanAntAviva zabdo lakSye.... ....[asvi(zci)noIyorante pratipAdanAllabhyate kathamanayovRttiH |....naayN jarbhaNanimittaH zabdo jarbhaNaM gAtravinAmaH sarvA........to'yamapi turvaNanimitto hiMsAnimitta iti vyAkhyA........tAvityAdinA / yadApi jarAmaraNanimittAviti vakSyAma....[KGA]....dvipaM yathA yA dvipaM dadhati pari 1K -khaNDam Page #279 -------------------------------------------------------------------------- ________________ 248 patrakhaNDAni veSTayA ca tiSThante tadvadannAdyAni....rpharItU naitozeva turpharIparpharIkA udanyajeva jemanAma....no'zvinau stauti sRNimaGkazamarhataH sRNyau kuJja....[a]tra hiMsA vivakSitA'nantaraM vadhAbhidhAnAt / tato so vadhastatka.... ....udanyaje ca udanyajau prAvRSi jAto.... yathA made U udakalAlena matto hyaSTo....bhava....[K6B]....tvI tada....para....rau....ha [K7A] ...sthA....ti....sthA....dAvo....rthami[K7B]....utAvAptistu nAza.... ....kSavaM niyama....tyasyeti / ucitaM yu....zeSAtmanA tvasya....pratyavasthAmepazpa....[K8A]....ravAptaH puruSArtha....Ne prayAt / mImAM....ccheda sambagmImAM ....bdanasvargAdiphalA..svargAdiphalajanaka....[K8B]....brAhmaNena niSkAraNaH SaDaGgo vedo'dhyeyaH pradhAnaM SaDaGgeSu vyAkaraNaM, pradhAne ca kRto yatnaH phalavA.... [brAhmaNenAvazyaM zabdA jJeyAH / na cAntareNa vyAkaraNaM laghunopAyena zakyA zabdA vijJAtumiti / lAghavaM pra....ya vyAkaraNam / yAjJikAH paThanti sthUlapRSatImAlabheteti / tasyAM sandehaH kiM sthUlA cAsau pRSatI....karaNaH svarato vyavasyati / yadi pUrvapadaprakRtisvareNa sthUlaH zabdAkAra udAtta: pariziSTamanudAttaM ....janatA uktA bhASye AnuSaGgikatvAccopekSaNIyAnIti / yata evaitAnyAnuSaGgi....[K9A]....yaH zabdAnuzAsanasya prayojanAnItyabhidhIyate'surA helayo helaya ityAdIni pRthagUvargatayo....stathAhi kRSNaviSANayAkaM iyatIti yajamAnakaNDUyanasAdhanasya kRSNaviSANadravyasyotpAdakakA.... dadhyau mithunIbhaveyamiti / ajJadvArazcotpattiH darzitA kRSNaviSANAyAstadevamanyaparAdasmA....iti / te asurA helayo helaya iti kurvantaH parAbabhUvustasmAd brAhmaNena na mlecchitavai nApabhASita....raNam / Adi grahaNena duSTaH zabdo varNato svarato vA ityasya parigrahaH / tathA yadadhItamavijJAtaM nigade.... [K9B ]....vA] bhavatyata A....yathAsvaM pravara....[tA]zrA[ya]....nRSI.... [dAra.........[K10A]....di....yo........ca / mizraliM....vagni tasmAdadhUma.... [KI0B]....yaM vA gauriti pra....rityata Aha samavAyi....tadAkArastatsadRzaH / na za.... yatsAdRzye vyaktisadRzaM kRtaM....mmatodumbarIbhavatItyAdau yuga....[K11A]....nAtmakatvAt saGkhyAyA jAtezcaikatyA....topacayaH / vardhate gaurapacIyate....bheda ityupapanna ekatvAtu jA.... tasya vAcyatvena vyavasthA.... kAditrayavAcaka[KIIB]....anyasvabhAvo bhavanaM yasmAditi bAbhyupagame vAstavaguNavacanatvAt / jutpa....bahuvrIhyAyAzrayaNena yat samAsakalpanaM tadeva klezena samAsasaMzayetyaneno....yA bAdhitatvAdityAdi vA pATho'trAnusandheyastantraTIkAyAmevaMvidhapAThadarzanAtta....diti kaDArasUtre hi / arthavat prAtipadikamiti / arthavataH prAtipAdikasaMjJaM vidhA....rthavata eva saMjJAntarANyu Page #280 -------------------------------------------------------------------------- ________________ 1. patrakhaNDAni kAni samAsakRttaddhitAvyayasarvanAmAsarvanAmAsarvaliGgAjAti[K12A]....jJoktA / guNavaMcanasaMjJA mA bhUditi guNavacanasaMjJAbAdhanArtha tena citraguptaM kArakatvamau....avirakkinyAyeneti dvigorlaMganapatya ityatra sUtre bhASyakRtoktamihAsmAbhi....yAMsaH kRta iti / tatra dvayoH zabdayoH samAnArthayorekena vigraho'parasmAdutpattirma....zabdAdutpattirbhavatyAdhikamiti / evaM paJcasu kapAleSu saMskRta iti vigRhya paJcakapAla i.... sAdhyaM taccaivaM sati siddhaM bhavatIti / avyavikanyAyeneti prApte viravikanyAyene[K12B]....nu svAdhyAyo'dhyetavya....thAhi svAdhyAyo'dhyeta....dhAyakenApuruSA... tyupabandhAdakSaragraha ....[K13A]dena vAhuzrutyastutira....sAmi honaM juhotI....damitivat / vedArthA....[K13B]rato varta....pacAga....sambhava....dAdau sata....tyabhAvaH / nana....ti tatsArUpyasya....[K14A]bhyamAnatvAdi....dau pravRtti....ti / a....pa ....tAdRza [K14B]....[uttarArdhenoktA / tathA ca jatilayavAn vA juhuyAditi jartilayavA gRho me....bhan zrutyarthatvenAsyopAdAnAt / pratariSyatIti ca purANazloke'yaM laDA saMmA....payogipadAdivyutpAdanadvAreNeti / yathAha bhaTTaH yattAvatpadavijJAnaM jJeyaM vyAka.... ....SAmartho na gamyate / niruktadvArikA caiSAmAbhivyaktiriSyata / saMdihyateti sA.... ....trANAmudAttAdeH svarasya ca / prastAdInAM ca doSANAM zikSAtastatra nirNayaH / gAyatrIvR... .... ....rAyaNapuNyAha tithinakSatranirNayaH / chAyAgaNitamArgeNa jyotiSAmayanA....K15A] ....sa samAptayaH / saGkIrNA viprakIrNAzca vedAdhyayanadhAraNAt / kalpasUtrairvivicyaM.... ....dhyayanena karmAvabodhaM bhAvayedityatrAdhyayanasya karaNAMsa(za)nikSiptatvAdavazyami ....DanAdItikartavyatApekSaNam / tadatra karaNatvAkSipta itikartavyatAMzo yaH sAM.... ityasya vAkyasya kathamayamarthoM labhyate ? svAdhyAyAdhyayanaM karaNaM karmAvabodhazca....vya ityadhyayanabhAvanAyAM vidhistatra kiM bhAvayediti kimaMzApekSAyAmadhyayaname....sAdhyAyAM Page #281 -------------------------------------------------------------------------- ________________ 250 bhAvanAyAM pravartanAzaktivihatiprasaGgAt kimaMzAnniSkRSyA viro....NaM praza (sa) ktamapyapuruSArthatvAdupekSapadAdijJAnadvAreNAyAtaM dharmajJAnaM.... [K15B] tadvati za........te hyAhuH yatkarmAtIndriyAdhA.... na kiJcittairavyApRtasya phalA.... sahakArisannidhAnAt / prAga.... yapArAdeva phalotpatya.... lAvacchinnastatsidbhavacita.... tvaM tasyAnupalabdheH ...[K16A]....tvaM tasyAnupalambhAnapi tu nekaguNajAtyAdikArakA....ya iti yadAha / anuSTheye....dhikaraNe bhASyaM zabdAni.... mapi prAjJairiti prAbhAkarama.... yituM labhyata ityarthaH / nAbhA.... [K 16B].... bAhulyA bhiprAyeNe.... gRhyate nArciH kasmaicit prayojanA.... bhijyotiragniH svAheti sAyaM juhoti.... valIvardanyAyena sAmAnyava - canena....tvAdanayorekaikadevatA home kathaM .... evAgnerdivA dadRza ityAdi ekaikasyA..... [K17A]bhyAM kartavya iti homadevatAstutaya iti .... nyAyanibaddhA atryAdayaH yajamAnasamba.... yAmIti brahmAnujJAlAbhAyoktvA .... natvAcaSTe tadA tasmin pravarAzravaNakAle .... kSAyAmasya zeSo bAhmaNaM na caitadvibha i... saMzayarUpamajJAnaM abrAhmaNo'pyanena brA ....[K17B].... dRSTamiti / nAnyato vedavidabhya iti tAdArdhyacaturthI / arthasaMzayAcceti / ....zaGkAyAM tvanarthasaMzayaH / vyApakAnupalabdhyeti yo yasminniyatasa.... stadanupalabdhau upAdeyatAyA abhAvo vRkSatvAnupalambhAdi....ya udeti / tado (dau) cityaM tarka ityapi dvitIyanAmnA prasiddham / sAmA.... prAyamiti / svena dRSTena hetunA bAdyuktasya hetoryatpratibimba .... kRtakatvAt / nityatvaM sAdhyate / zabdasya tadAkAzasAdharmyAnni... [K18A] nati na gaNyate mImAMseti / yadAha aGgamadhyet mImAMsA ucyate....Avedo rumAprAptakASThAdilakSaNAtmavat / kiJca vede varNapari.... ti zloke parasya puruSArthasya niHzreyasyopAyajJAnaM vidyAzabde .... ca yajJena yajJamajayanta devAstAni dharmANi prathamAnyAsan / karmasva.... pravRttiprayojanAvidyAkRSpAdiparijJAnaM / vArtAkutarkakaNTaketi.... Nena vivakSitAH / tathAhi ta AhuH -- girAM satyatvahetUnAM guNAnAM puruSAzrayAt / [K18B] .... yadAbhidheyArthani.... zabdavAcyaH karotyartha.... daH zabdabhAvanAkhya iti / zabdasya bhAvanApravRtteH.... pravRttyA kAryeNa pravRttikAraka evAnu.... vagamAdi.... [K19A].... ayaM samuccaya itivat sarvanAmapratyava - marzayogyo....tve sati bhavati nAnyathA prayoganiyamAt padAntara.... guNAzravaNAdyadyartha ..... cArtha iti / teSAM hi saM[K19B]t / sakarmaka kartRlakArApekSayA ghaTaM karotItyAdau yad ghaTasya karmatvaM tadapekSayA bhaviSyati / pa.... kartRtvaM tadapekSayaiva setsyati / evaM cAnyakriyApekSayA ghaTamityasya yad dvitIyAntatvaM siddhamanya.. .... vArayitR na kiJcillakSaNaM vidyate / athaivamaprayogAnnAzrIyate tarhi prayogA 1. patrakhaNDAni Page #282 -------------------------------------------------------------------------- ________________ 1. patrakhaNDAni dhanaiva vyavasthA.... miti bhavateH sa bhAvavacanatvAt tiSThatezca gativRttivAcitvena kriyAvAcitvAbhAvAt pratyayAnupapa.... tiSThatyoH sopasargayoH kriyAvacanatvAnna pAThAnarthakyaM kevalaM kevalAbhyAmakriyAvaca.... kriyAvacanatvAvAddhA (tvAddhA) tusaMjJAyA abhAvAddhAtuSu pATha eva nirarthaka ityabhiprAyaH / kecaneti [K20A].... na siddhiranyathA ghaTAmi syAt / ghaTaMbhUyata iti ca prabhAkaragrantha / bhUyate bhUyata iti cobhaya....vyAkhyAnam / yadA tu ghaTaMbhUyata ityevaMrUpo'pyanvayaH prA........ prAtipadikaM bhUyata iti cAkhyAtapadamAsR ( zri ?) tya vyAcakSate / yathA gaNDatItyaniSTaM.... ityapi rUpamaniSTaM prApnoti tathAhi ghaTazabde dvitIyAnta upapade bhavateH karmaNi lakAro [ a ] namihite ca karmaNi dvitIyAdInAM pratiSedho'sti na punakArasya / akarmakatvAt karmaNi lakA....kapravibhAgaH prayogAccet tarhi prayogAdhInatvaM prAptaM sAdhvasAdhupravivekasya na zAstrAdhInatvaM karmaNi.... [K20B] bhAva iti .. ttirnAsambhavati....tkaM kle....nmUlatvA ... yaguNava.... [K21A] lakSaNA.. pagavattva.... zaDayaM .... sA. viSpati / 1.ti bhaviSya [K21B] .... hu: / yAvajjIvediti / yAvajjIvet sukha.... nasyeti / tathAhi - vijJAnaghana evAyaM bhUte.... mAnagra nthirUpo ghanIbhAvaH svacchasvarUpAtirikta... sargAbhAve tu saMjJA tathAvidharUpaM nAstItyevaMvidhA.... tadgRhItam / tathA ca tadbrAhmaNaM zrutvA sAha atraivamA.... smi mohasAgaramadhye nikSiptA ityarthaH / atra zabdo meM ... [K22A] iti are iti tasyA AmantraNam / mohaM mohajanakamasya.... yuktam evamidaM brahmavidaH pUrvapakSottarapakSabrAhmaNaM.... prAmANyAbhyupagamAt uttaratra tu mithyAsU .... laM prati yAgasya hetutvAzrayaNAt / Aha ce.... tti kapAleSvadhizrayantItyAdivAkyaiH syA nau vidhistutyoH samAvRttiriti 1 na hya....[K22B]....naiva kathyate / anagnAviva zuSkedhanata jvalati kathaJcidityAde.... adhIti ca prakRtibhAve kartavye tanakaraNaM mlecchanaM padadvivacane prApte.... tyetasyaiva paryAyo nApabhASitavai iti kRtyArthe tavaipratyayaH yathendra....vAnityarthaH / tatrendratrurvardhasva indrazatrurbhava vardhasveti / indrasya zatruH sA... dyutAtra tvaM prayuktamRtvijA / upayuktasya vA cAtvale kRSNaviSANAmi.. [K 3A] prakSepaNalakSaNena pratipattikarmaNA saMskriyate / bhaviSyatpuroDAzasA.... Nena grahaNena gRhNato vA | mANavakasya saMskArastatsaMskRtasya vidvAnya.... ca saMskRtapuruSa vaiduSyApAdaka iti taduktam saMskAragaNanAyAM tu yu.... kSadvaye'pi bahusambhavAt tadabhiprAyeNoktam vaktavyatA mahatI carceti / darthanirdeze'pi prayuktavAniti / janyarthasya hi kartA jAyamAnaH .. .[K23B] -- 251 Page #283 -------------------------------------------------------------------------- ________________ 2. nyAyamaJjarIgranthibhaGgagatAnyavataraNAni akSasyAkSasya prativiSayaM nyAyabhA01.1.3]44 11] 177 bhagonivRttiH sAmAnya [lo0vA0apoha01] 132 anyathA kRtvA coditam [mahAbhASya 1.1.2. bhagnaye tvA juSTaM nirvapAmi / [ ] 153 2] 172 agnimILe purohitam / [Rgveda 1.1] 106 anyathAnupapatyA ca [lo0 vA. sambandhAkSepabhaniridaM havirajuSata [tai0 brA0 3.5.10. parihAra 141] 99,51 3, mAzva0 zrI. 1. 9. 9] 29 anyathaivaMkathamitthaMsu [pA0 3.4.27] 172 amihotraM juhoti / [ ] 141, 149 ......apaJcamyAH ' [pANini0 2.4.83] 53 amihotraM trayo vedA [ ] 75 api vA''mnAnasAmarthyAccodanA [mI0sU0 4. bhagniH pUrvebhiSibhi / [Rgveda 1. 1.] 106 3.11] 149 anISomIyasya vapayA [ ] 148 a pratyayAcca [pA0 3.3.102] 180 agnISomIye saMsthite [ ] 101 abhAvo'pi pramANAbhAvo [zAbarabhA0 1.1.5]42 abhyAH sarveSu vedeSu [yAjJavalkyasmR0 1. abhikrAman juhoti [ ] 143 219] 108 abhito bhedasaMsagauM [ ]221 aco yat [ pA0 3. 1. 90] 170 bhamumeva ca saMskAraM lo0 vA. zabdanityatA ajAmekAM lohitakRSNazuklAM [vetA. upa. 130-131] 91 4. 5] 115 amyak sA ta indra [Rgveda 1.169.3] 123 ajJo janturanIzo'yam [mahAbhArata0 vana ayameva hi te kAlaH [ ] 68 30.28] 2 'ayaM gauH' iti hi laukikAH [ ] 54 atattve vartmani sthitvA [ ] 161 aruNayaikahAyanyA [tai 0 saM0 6.1.6.7]20,151 atyantaprAyaikadeza [nyA0sU0 2.1.44] 68 arthAtmabhAvanA tvanyA tintravA0 2.1.1] 146 atyAdayaH krAntAdyarthe dvitIyayA [pA0vArtika arthAnAM prayogavacanAnAm [ ] 150 1. 4. 79] 53 arthAntarAnapekSitvAt pra. vA03.6] 64 atra kecinnItijJaMmanyA [bRhatI 1.1. 5] 65 arthAntarAbhisambandhAt [pra0vA0 2.195] 193 atha gaurityatra kaH zabdaH[zAbarabhA0 1.1.5] 159 alakSaNamasiddhaM ca [bRhaTTIkA ?] 240 athAtastattvaM vyaakhyaasyaamH| [lokAyatasUtra] 43 aluptavedanAvRtte [ ] 212 athAtmA jJAtavyo [chAndo0 upa0 8.15.1] 127 avdhpnny...| [pA0 3.1.1.1] 170 anAdinidhanaM brahma [vAkyapa0 1.1] 55 avinAzI vA are [bRhadA0upa0 4.5.14] 198 anAdivAsanAhetu [ ] 224 avibhAgAcca zeSasya [mI0sU0 3 5.4.10] 149 anAnAteSvamantratva (mI0sU0 2.1.9.34] 234 anArabhyAdhItAnAM prakRtigAmitvam [ ]106 aveSTau yajJasaMyogAt (mI0 sU0 2.3.2.3] 98 anuvRttinirdeze savarNA [pA0 vArtika 1.1.2.1] aSTakRtvo gozabdaH [zAbarabhA0 1.1.6.20] 91 171 aSTakAH kartavyAH [ ] 22, 109, 110 anRtaM madyagandhaM ca [zAtAtapa] 200 aSTavarSa brAhmaNamupanayIta [ ] 150 antaryAmI sa bhUtAnAm [ ] 221 asattvabhUtamenaM hi [lo0vA vAkyAdhi0 235] antAcca iti vaktavyam [pA. vArtika 6. 3. Page #284 -------------------------------------------------------------------------- ________________ 2. nyAmaJjarIpranthimaGgagatAmyavataraNAni asadakaraNAt [sAyakA. ] 206 upAnmantrakaraNe [pA. 1. 3. 25] 29. asmatprayogasaMbhikSA [lA0vA zUnyavAda 70] 182 ubhayorapi kazcittu [bRhaTTI !] 240 asmadAdau prasiddhatvAd [zlo.vA pratyakSa0 21]57 ubhayorapi dRSTo'nta [bhagavadgItA 2. 16] 206 asya cau [pA0 7.4.72] 171 . Rta ibAtoH [pA0 7. 1. 100]:180 asyedaM kArya kAraNa [vai0sU0 9.18] 61 ekasvAdakArasya siddham [SA0 vArtika 1. 1. AkhyAteSu ca nAnyasya [zlo vA0 apoha0139] 2. 1] 171 132 ekamevAdvitIyameva [chAndo0pa0 6.2.1]219 AkhyA pravacanAt [mI0sU0 1.1.8.30] 96 ekayA pratidhA'pibat [Rdhveda 8. 45. 4.] 189 AgneyamaSTAkapAlaM nirvapati [tai * saM0 1.8.19]98 ekasmai vA kAmAyAnyA [ ] 1.4 Agneyo'yAkapAlo bhavati [tai0 saM0 2.6.3.3] ekasya tattvAvapracyutasya (vAkyapadIyaharivRtti 22, 25, 69, 152 1. 1.] 220 AcAntena kartavyam [ ] 108, 109, eko'pi zabdaH samyak [ ] 170 AtmalAbha vidurmokSaM siddhivinizcaya 7.19]214 etat tu na samyak [nyAyavA0 5.2.1] 243 mAtmA''tmIyadhruvoccheda [abhidhako0 5.7] etadantAstu gatayo [manusmR0 1. 50] 3 etayaiva dizA vAcyA [lo vA0zabdanityatA. Atmendriyamano'rthasannikarSAd [vai0sU0 3.1.13] 511] 90 etasyaiva revatISu [tAMbrA0 17. 1. 4] Adityo vai brahma chando0 upa0 3.19.1]102 25, 125 AdhAratvamathocyeta [lo0vA zabdanityatA evamapi dammena siddhayati [mahAbhASya 1. 210] 34.] 93 171 AnyabhAvyaM tu (pA0vArtika 1.1.2. 1] 171 evaM tahi dammehalagrahaNasya [pA vArtika ASaM dharmopadezaM ca [manusmR0 12. 106] 6 / 1. 2. 10] 171 AvRttyA na tu sa granthaH [vAkyapa0 1.82]162 / / evaM satyanuvAdatvaM [zlo0vA pratyakSa0 39] 56 AzvinaM grahaM gRhNAti / [ ] 163 evaM vartayan yAvadAyuSaM [chAndo upa0 8. AsayantyAsravantyete [abhidha0ko05.40] 216 15. 1] 127 iko yaNaci [pA0 6. 1. 77] 84 eSa AtmA'pahatapApmA [chando0 upa0 8. 1. itikartavyatA'vidheyajateH [mI0sU0 7. 4. 5] 127 ...1 1.] 233 eSa vAva prathamo yajJAnAM [sAmaveda 95 imAmagRbhNan razanAmRtasya [te0saM.4.1.2] 178 eSa vai prathamaH kalpaH [manusmR. 3. 147] 108 udAharaNasAdhAt [nyAyasutra 1.1.34] 230 aindravAyavaM gRhNAti / [ ] 163 udite juhotyanudite juhoti [ ] 74 aindrAmamekAdazakapAlaM [ ] 153 udumvarI sI veSTayet / [ ] 110 aindrAgnaM cakai nirvapet ... [ ] 23 uddezyo vyApyate dharmoM [zlovA0anumA0 aindrayA gArhapatyamupatiSThate / [mai0saM0 3. __ 109] 231 udbhidA yajeta / [tA. brA0 19.7.2.3] 124 oSadhe trAyasva / [ya0vA0saM0 5.42, 10 upadhAyAzca / [pA. 7. 1. 101] 180 __- saM0 1.3.5.] 123 Page #285 -------------------------------------------------------------------------- ________________ 254 autpattikastu zabdasya [mI. sU0 1.1.5] 10 audumbarIM spRSTravodgAyet [ ] 117 kathaM hi iko nAma [mahAbhASya 1.2.10] 171 kadAcana starorasi [Rgveda 8.51] 120 kayAnacitra AbhuvadUtI [sA0saM0u0 1 112] 235 karNazaSkulyAM pavanajanitaH [bhartRmitrasyoktiH ] 86 karmakartRsAdhanavaiguNyAta [ nyA0sU0 2.1.56 ] 117 karmaNA yamabhipraiti / [ pA01.4.32] 176 karmaNyaN [pA0 3.2.1] 99 karmazabdA ityetadvinA (prAbhAkaroktiH ] 144 karSAtvatorghaJo'nta udAttaH / [ pA0kA zikA 6.1.159] 165 kazcidAha nAstyAtmeti [ vAdanyAya pR067 ] 245 kasyaciddhetumAtrasya [zlo0vA0sambandhApekSapaparihAra 75 ] 83 kAkebhyo rakSyatAM sarpi [ vAkyapa0 2.312] 34 kArakANAM pravRttivizeSaH kriyA [mahAbhASya 1.3.1] 180 kiti ca [pA07.2.118] 177 kimarthaM punar idamucyate [mahAbhASya pR0426] 176 2. nyAmaJjarIgranthibhaGgagatAnyavataraNAni kRtyAnAM kartari vA [ pA02.3.71] 180 kRSNalamavahanti [ ] 28 kRSNaviSANAM cAtvAle [ ] 27 kosrtha : ? yo'bhyudayAya [zAbarabhA0 1.1.2] 155 ko ha vai tadveda [tai0saM0 7.2.2] kato phalArthavAdamaGgavat [ mI0sU0 17] 121 119,120 4.3.8. Rtvartho hi zAstrAt [ zAbarabhA0 4.1.2]114 kItarAjaka bhojyAnna [tantravA0 1.3.2] 101 kItarAjaka mojyAnna [atharvaveda] 101 klezakarma vipAkAzayaiH [ pAtaM 0 yogasU0 1.24]80 kSINadoSo'nRtaM [ mAThara0 5 ] 71 gatyartha-karmaNi [pA0 2.3.12] 176 gavAdiSu gakArAdi [ tantravA0 1.3.8.28] 179 girAM mithyAtvahetUnAM [ pra0vA0 3.224 ] 76 girAM satyatvahetUnAM [ pra0vA0 3.225] 76 guNavyatiriktaM dravyam [ nyAyabhA0 5.2.4] 244 gRhadvAri sthito yastu [0vA0 arthA0 34] 23 godohanena pazukAmasya praNayet [ Apa0 zrau0 1. 16.3] 21, 28. gauNe hi prayogo na lakSaNAyAm [ prabhAkaroktiH ] 28 grahaM sammASTi [ ] 1:1 ghaTaMbhUyata iti ca [ prAbhAkarI TIkA ] 173 caturasratvAdinA parimANena [ ] 205 caturo muSTInnirvapati [ catuH zarAvo bhavati [ ] 185 cAdInAmapi najyogo [lo0 vA0 apoha 0143] ] * 63 132 citrayA yajeta pazukAmaH [tai0 saM0 2.4.6.1] 104, 116, 169 codanAlakSaNo'rtho dharmaH [mI0sU0 1.1.1.] 56 coditaM tu pratIyeta [mI0sU0 1.3.5.10 | 97,98 chandasi parespi [pA0 14.81] 83 jaradravaH kambalapAdukAbhyAM [ ] 96 jIvasya saMvido bhrAnte [ siddhivinizcaya 7.12] 213 jvarAdizamane kAzcit [ pra0 vA0 3.73 ] 134 jJAnasantAnapakSastAvad [ ] 213 jJAnAnutpattikRtaM saMdehanibandhanaM [bAdarAyaNasUtravRtti 2.2.44] 112 tato'nye kAraNaM hetuH [abhidha0 ko 0 2.50] 8 tataH satyavataH kAyAt [ mahAbhArata 3.281. 26] 197 tatra pratyayaikatAnatA dhyAnam [ pAtaM 0 yogasU0 3.2]4 tatra sarve avizeSAt [mI0 sU0 43.10 27] 104 tatrApi vyApyataiva syAt [lo0 vA0 anu0 9]81 tatrApUrvArthavijJAnaM [ bRhaTTIkA ] 58 tatrAsiddhAbhidhA hetu [ bRhaTTIkA ?] 240 tathA ca sati vRkSasyApi [ ] 206 tathedamamalaM brahma [ bRhadA0 bhA0vA0 3.5.44] 55, 221 Page #286 -------------------------------------------------------------------------- ________________ 2. nyAyamaJjarIpranthimaGgagatAnyavatarANi 255 tathaiva nityacaitanyAH [ilo0 vA0zabdanityatA. tRtIyAsaptamyobehulam [pA02.4.84] 53 - 407] 90 tena tulyaM kiyA cedvatiH / pA0 5 1.115] tabhobhAbhyAdirUpANAM [tantravA0 ..: 8 24] 173 tadatharvA'bhavat [gopathabrA0 1.1] 106 tena proktam [Na0 4.3.101] 103 tadabhAvaH kvacittAvad [zlo0 vA.codanA.62]76 tena hi kriyAvAn AtmA [nyAyabhA05.1.2] tadardhikaM pAdikaM vA [manusmRti 3..] 101 tadA'pyavidyamAnatvaM [lo0 vA. arthA0 35]24 tenopanItasambandha [lovA0zabdanityatA0 tadevArthamAtranirbhAsaM [pAtaM. yogasU0 3.3] 4. tadguNAstu vidhIyeran [mI0 sU0 1.4.6.9125 teSAM samAnadezatve [vijJaptimAtratAviMzatikA tadRSTAveva dRSTeSu pravAbhA0.4.183]155 12] 225 tadbhAvahetubhAvo hi [pra.vA0 3.26] 231 / / trayIrUpeNa tajjyotiH prathamaM parivartate [vAkyatadvato nAsvatantratvAt [pramANasamu0apoha - 4] 137 pa.harivRttau uddhRtaH 1.1. 1] 99,161 tabRttamevakArazca [lo0 vA0 anumAna 110] 23 trinAciketo virajAH [yamasmRti 107 tandulAn pinaSTi [ ] 163 triprakAraM yadA vedya [ ] 212 tamAtharvaNam [gopathabrA0 1.1] 106 triH prathamAmanvAha triruttamAm [ ] 74 sametaM vedAnuvacanena (praznopa0 1.2; bRhadA0 trailakSaNyaparityAgo [lo0vA zabdapa018] 73 upa0 4.4.22] 128, 218 trailokye sarvabhUtAnAM [ ] 142 taruNyekA'hamevAsmi [ ] 33 tvAmagne puSkarAdate0saM03.5.11] 102 / / tasmAta karmavidhAnA prabhAkaroktiH] 124 dadhAnaM tacca tAmAtma [pra0vA0 2 308] 9 tasmAdAkRtigotrasthAda vAkyapa. harivRttI uddha dadhnA juhoti [ ] 141 tam 1.1] 161, 221 dadhirnAmAsya dabdho'haM [tai 0saM0 1. 6. tasmAddharmaviziSTasya [lo0vA0anu0 45]72 2. 4] 21 tasmAdvA etena purA brAhmaNA [ ] 94 darzanasya parArthatvAt [mI0sU01.1.6.18] 88 tasmAdvaidharmya dRSTAnte [pra.vA. 3.25] 59 darzapUrNamAsAbhyAM yajeta [ ] 22,25,69 tasya bhAvastvatalau [pA0 5.1.119] 60 dikSvatIkAzAn kuryAt [ ] 120 tasyAH pANiraya [ ] 77 dizaH zrotram [tai 0saM07 5.25] 92 tasyaikamapi caitanyaM [bRhadA0bhA0vA0 3. 5.45] devasya tvA [te0saM05.1.1] 122 221 dezAntaragataM kArya [ lo0vA0zabdanityatA92] 8 tasyaivArpitasaMskAra [ ] 212 daivikAnAM yugAnAM tu [manusmR01.72] 80 tasyodAharaNam kimidaM janma [nyA0bhA0 1. doSajJAne tvanutpanne [lo vA0codanA06.] 1.] 233 111, 112, tAM caturbhirAdatte [tai0 saM0 5.1.1] 122 dravyaguNasaMskAreSu [mI0sU03.1.3] 153 tAbhyaH zrAntAbhyaH [gopathabrA0 11] 106 dravyamAtrasya tu praiSe [vAkyapa03.7 126] 147 ti ca |paa. 74.89] 180 dviguprAptApannAlaM [pA0vArtika02.4.83] 53 tina upasado bhavanti [ ] 151 dhanvanniva prapA asi[ ] 109 tulyArtharatulopamAbhyAM pA0 2.6.72] 181 dharmAya jijJAsA [zAbarabhA0 1.1.1] 231 Page #287 -------------------------------------------------------------------------- ________________ 198 2. nyAyamaJjarIpranthimaGgagatAnyavataraNAni dhUma evAgnerdivA dadRze nAciH [ ] 74 no ced bhrAntinimittena [prazvA03.43] 131 dhUmAvagamavelAyAM [lo vA arthApatti020] 20 nyAyamArgatulArUDhaM [hetu0bi0TI0pR 1] 56 na kalaja bhakSayet [ ] 178 nyAyokte liGgadarzanam [mI0sU03.8.21.41] na catuSTravamaitiya [nyAyasU02.2.1] 6 na ca svargaphalasyeha [zlovAcitrAkSepapari- NeraniTi [pA06.4.51] 170 hAra 15] 117 pakSadharmatvameteSAM [lo vA vAkyAdhika na cAnumAnameSA dhIH [lo0vA vAkyAdhika 232] 165 pakSadharmastadaMzena [pramANavA 03.1] 246 na cApyayutasiddhAnAM [ lo0vA pratyakSa0 146] paJcarAtraM ca sAGkhya ca [mahAbhArata, zAntiH / 35, 130 pa0337.59] 112 ma caitadasti yajJasyaiSa [zAbarabhA0 3.3.12. paJcadaza sAmadhenIranubrayAt [ ] 115 33] 103 pataH pum [pANini7.4 19] 95 na tAvadasti zabdatva [tantravA0 1.3.8. padAdiSu mAMspRtsnUnA [pA0vArtika 6.1.63] 28] 179 na neti yucyamAne'pi [lo0vA apoha0 padArthairanurako hi lo0vA vAkyAdhi0233] 139] 132 padAsiddhAdayastredhA [bRhaTTIkA ?] 240 na buddhilakSaNAdhiSThAna nyAyasU03.1.62] 201 na me pArthAsti kartavyaM [gItA 3.22] 3 pade juhoti [ ] 148 na yAti na ca tatrAsIt [prA0vA03.151] 135 padaM kaizcid dvidhA bhinnaM [vAkyapa03.1.1] 160 narte bhRgvazirovidbhayaH [gopathabrA0 1.1] 105 paraM jyotirupasampadya [chAndo0upa08.12.3] 142 na hAyarnena palitaiH [zAtAtapasmR.] 102 paraM tu zrutisAmAnyamAtram [mI0sU01.1.8.31] na hisyAt [ ] 148 na hyanuddizya devadatta [ ] 149 parvavarja vrajeccainAm [ ] 170 na ghetasyAM hetUdAharaNa [nyA0bhA0 1.1.39] pazunA yajeta [ ] 152 | 232 pAcakatvaupagavatva [kAtyAyanIyavArtika 1] 49 nAtmA'sti skandhamAtraM tu [abhi0ko0 3.18] 196 piNDasArUpyameva sAmAnyam [ ] 67 nAntaHprajJam [mANDUkyopaniSad ] 211 / puNyo mahAbrahmasamUhajuSTa [ / 170 / nAnvayavyatirekAbhyAm [lovA0vAkyAdhi0 purUkho mA mRthA [Rgveda 10.95.15] 95 162] 164 pUrvasaMskArayuktAntya [lovA0zabdapa016] 73 nAraM spRSTvA'sthi sasneham [ ] 111 pRthivyApastejovAyuriti [lokAyatasUtra] 43 nAsiddhe bhAvadharmo'sti [pramANavA03.190] paulkaso'paulkasaH [bRhadA0 upa.4.3.22] 115 21, 239 niyogagoM viniyogaH [ ] 152 prakRtitvamapi prAptAn [vAkyapa0 harivRttau uddhRnivezanaH sajhamanI [mai0saM02.7.12] 29 __ tam1.1] 221 prakRti-pratyayau pratyayA) [ ] 145 niSThAsambandhayorekakAlatvAt [ 1 135 prajApatirvA idamagra AsIt [zatapathabrA.11.4.. niSprapaJca manaH kRtvA[ ] 142 naitadevam, Rga-yajuH-sAmAni [gopatha brA01.1] 14] 107 105 pratitiSThanti ha vA [ ] 121 Page #288 -------------------------------------------------------------------------- ________________ 109 145 2. nyAmaJjarIgranthimaGgagatAnyavataraNAni 257 pratItipaurSAparye [prAbhAkaroktiH] 126 bhaTTasya tasya [ ] 179 pratyakSa kalpanApoDham [pramANasamu.] 228 bhama dhammi ! vIsattho [gAthAsaptazatI 2. pratyAyaka iti pratyayaM dRSTrA zAbarabhA01.1.5]97 75] 32 prapaJcakathAyAM na kazcid [vAdanyAya,pR. 110] bhavatA liGgamUrtiH [mahAbhArata, droNaparva] 113 bhAvazabdastAvad [ ] 144 prapAH pravartitavyAH [ ] 109 bhAvAntaramabhAvo hi [zlo0 vA apoha 2] 132 prayAjazeSeNa havIMSyabhidhArayet [ ] 27 bhuvazca [pA0 3.2.138] 181 prayogakAle karaNasya [ ] 948 bhUtebhyazcaitanyam [lokAyatasUtra] 197 bhUyo'vayavasAmAnya [ ] 69 prayogacodanAbhAvAt [mI0sU0 1.3. 9.30] bhedAnAM parimANAt [sAGkhyakA0 15] 203 bhrama dhArmika vizrabdhaH [saMskRtachAyA, gAthAprAgbhAgaH punareteSAM [zlo0 vA zabdanityatA0 saptazatI 2. 75] 32 164] 68 mAtA ca bhaginI caiva [ ] 114 prAG niSpattaniSpattidharmakaM nyAyabhA0 4.1. mana evAkSaramUrdhamudagAt / [gopathabrA. 1.1.] 48] 207 prAjApatyAM tu kRsveSTiM [prAbhAkaraTIkA, saptamAye] mantro hInaH svarato [pANinIyazikSA 52] 17. maNipradIpaprabhayoH [pra.vA. 2. 57] 12 prAjApatyaM zatakRSNalaM caruM [ ]109 mamAgne vargoM vihaveSvastu [Rgveda 8. 128] prApakaM pramANam [ ] 15 prAptyupAyo'nukArazca [vAkyapadIya 1.5] 220 mahAyajJaizca yajJaizca [manusmRti 2. 38] 218 prApya gANDIvadhanvAnaM [ ]115 mRjerajAdau saGkame [mahAbhASya] 177 prArthyamAna phalaM jJAtaM [zlo.vA. sambandhAkSepa maitrAvaruNaH preSyati cA'nu cAha [ ] 50 parihAra 111] 217 yacca kAlAntare [zAbarabhA0 1. 1. 5] 116 preSyastasya ca kiMkarma [tantravA0 2.1.1. 146 yajjuhvati tadAhavanIyaH / [ ] 148 phalamAtreyo nirdezAda [mI0sU0 4.3.8. 18] 121 yajyAdyarthazcAto [zAbarabhA0 2. 1. 1] 144 phalasiddhimavAntarIkurvan [ ] 148 yat kUpasUpayUpeSu [zlo.vA. vAkyAdhi0 161] babaraH prAvAhaNirakAmayata / [tai 0saM0 7. 1. / yatra saMzayastatraiva nyAyasUtra 2. 1.5] 236 yatrArthasmaraNe naSTe [ ] 212 barhidevasadanaM dAmi (mai0saM0 1. 1. 2.] 2 // yatrArthaH zabdo vA [dhvanyA0 1. 13] 32 bAdhake sati sa nyAyaH [ ] 112 yathA gaurevaM gavaya [nyA0bhA0 1. 1.6] 68 bAyasiddhiH syAd vyatirekataH / [ ] 223 yathA jJAna vRttiH [nyA0 bhA0 1.1.3] 14 buddhisiddhaM tu tadasat [nyAyasU0 4. 1.50]207 yathA pradIptAt pAvakAd [muNDakopa0 2.1.1] buddhInAmapi caitanya [ lo0vA. zabdatyitA. 219 404] 89 yathA phalasya hetUnAM [pra0vA0 2. 309] 46 buddhayA kalpikayA [apohaprakaraNa (dharmottara)] yathA rUpAdayo bhinnAH [lo vA pratyakSa. 132 175] 48 bRhatpRSTho bhavati / [ ] 109 yathA vA darpaNaH svaccho [lovA0zabdabrahmaNe tvA prANAya juSTaM nirvapAmi [ ]104 nityatA0 406] 89 33 Page #289 -------------------------------------------------------------------------- ________________ 258 yathA vizuddhamAkAzaM [bRhadA0 bhA0 vA03. 5. 43] 55, 221 yathorNanAbhiH sRjate [muNDakopaniSad 1. 0.7] 209 2. nyAyamaJjarIgranthibhaGgagatAnyavataraNAni ] 78 ] " yA vaiyadhikaraNyAnavabhAsa [ yadi brAhmaNo yajeta [me0 saM0 4 yadutpattau yatsantAnanivRttiH [ yo'dhIte ghRtakulyA bhavanti [ ]122, 155 yad RtvijaH prAznanti [ ] 104, yadetat trayyai vidyAyai zukram [ zatapathabrA0 11. 4. 14] 105 yavamayeSu karambhapAtreSu [zAbarabhA0 1 3.4. 9.] 124 yastu prayuGkte kuzalo [mahAbhASya 1.1.1.]178 yasminneva hi santAne [ ] 194 yasmin prItiH puruSasya [mI0sU0 4.1.2] 114, 148 49] 98 yasya jJAnamayaM tapaH [ ] 100 yasya parNamayI juhUH [tai0saM0 3. 5. 7. 2] 169, 179 yasya yatra yadodbhUtiH [*lo0 vA0 abhAva * 13] 56 yasya liGgabharthasaMyogA [ mI0sU0 8.1.2. ] 234 yasya vastvantarAbhAvo [ zlo0 vA0 arthA0 40] 25 yasyobhayaM havirArtimAcchet [ tai0 brA0 3.7.1. 7] 26 yAgapravRttau satyAM [prAbhAkaroktiH ] 126 tAvat siddhamasiddhaM vA [ vAkyapa0 3.8.1] 180 yAvaddhIndriyasambaddhaM [lo0 vA0 upa0 9] 69 yAM janA abhinandanti [ atharvaveda 3. 11] 22, 109 yuJjAnaH prathamaM manaH [ tai0saM0 4.1.1.1.] 104 ye caite araNye zraddhA - tapa ityupAsate [ ] 216 yeyaM smRtiragRhyamANe [ nyAyabhA0 3.1.15] 184 yeSAmanavagatotpattInAM [ zAbarabhA0 1.1.6.21] 80 yairuktA tatra vaidharmya [lo0 vA0 zabdapa0 17]73 yo'yamarthagraho draSTuH [ ] 212 yogasiddhirvA'sya [mI0sU0 4.3.10.27] 104 yo brAhmaNAyAvagUret [ tai0 saM0 2.6.10.2] 119 yo yasya dezakAlAbhyAM [ zlo0vA0 anu05] 81 yaH sarvaparikalpAnAm [] 221 rajataM gRhyamANaM hi [ bRhaTTIkA ?] 10, 11, rathantaraM pRSThaM bhavati [ ] 109 rAjA rAjasUyena [ ] 98 rAjJo balArthinaH SaSThe [ manusmR0 2. 37]116 rodhopaghAtasAdRzyebhyo [nyA0sU0 2.1.37] 65 vakSyate jaiminivAha [lo0vA0 codanA0 223] 128 vartamAna eva laT [pA0 3.2. 123] 173 vartamAnAbhAvaH patataH [ nyA0sU0 2.1.39] 67 vasantAya kapiJjalAn [maiM0 saM0 3.14. 1]150 vastutvAtta guNaisteSAM [lo0 vA0 codanA0 39] 75 vAkchastra brAhmaNasya [manusmR0 11. 33] 102 vAkyAntare samarthe'pi [ zlo0 vA0 autpa0 12] 145 vAcakatvAvizeSe'pi [ vAkyapa0 3. 3.30] 169 vAcArambhaNaM nAmadheyaM [ chAndo0 upa0 6. 1. 4] 55, 218 vAcAvirUpanityayA [ ] 93 vAdinA kazcidajJAta [ bRhaTTIkA ?] 240 vAyurvai kSepiSThA... [ ] 121 'vA'vacanAnarthakyaM [pA0 vArtika] 175 vijJAnaghana evAyam [ bRhadA0 upa0 2. 4. 12] 198 vijJAnAdibhAve vA tadapratiSeghaH [ brahmasU0 2. 2.44] 112 vidhiratyantamaprApte [ ] 170 vibhASA dheTThayoH [pA0 3. 1. 49] 71 vizvajitA yajeta [tAM0brA0 19. 4. 5] 22 Page #290 -------------------------------------------------------------------------- ________________ 2. nyAyamaJjarIpranthimaGgagatAnyavataraNAni 259 viSayAkAramedAcca [pra0vA. 1. 6] 189 zAbdaistu nimittamapyapadbhutam [ ] 165 vispaSTaM dRSTametaJca [lo0vA anu0 8] 81 zucinA kartavyam [ ] 108, 109 visradhArA mRtaM caiva [ ] 113 zundhadhvaM daivyAya karmaNe [tai0saM0 1. 1. 3. vItarAgajanmAdarzanAt [nyA.sU. 3.1. 25] 198 vRkSa ennyH| [uNAdi 3. 385] 181 zarIrArambhakakAraNAnAmeva [udbhaToktiH] 198 vRttistu sannikarSoM jJAnaM vA [nyAyabhA0 1.1. zyenenAbhicaran yajeta [ ] 114 3] 44 zrAmaNyamamalo mArgaH [abhidha ko06.51] 115 vedaprAmANyaM jAtivAdAvalepaH [pra0vA svo zvayateraH [pA0 7.4.18] 71 pajJavR0 343 ] 114 / SatriMzadAbdikam [manusmR03.1] 107 vedavad vedavidvacaH [ ] 179 . SaTpadAnyanuniSkrAmati [ ] 151 vedAMzcaike sannikarSam [mI0sU0 1. 1. 8. SaNNAmAzritatvamanyatra [prazasta0bhA0pR0116]92 27] 96, 103 sa imAMstrIn vedAnabhitatApa [zatapathabrA011. vedaivA'sau mayaitatkartavyam [bhASya] 128 vyatiSaktato'vagate [bRhatI0 1. 1. 7.] 74 sa eSa yajJAyudhI [ ]74 vyavahitAzca [pA0 1. 4. 82] 83 sa eSa vAva prathamo yajJo [ ] 94 vrIhibhiryajeta [ ] 178 saktUn juhoti [ ] 28 vrIhInavahanti [ ] 20,141, 152,163 saGkhyAbhAvAt [mI0sU01.1.6.20] 91 liGgaliGgi dhiyorevaM [pra.vA. 2. 82] 12 saGkhyAyuktaM kratoH [mI0sU0 3.3.12.32] liGgena vA niyamyeta [mI0sU0 7.4.2.4] 234 103 lohitoSNISAH pracaranti [ ] 143 sacchabdaH sattA pravRtti [ ] 139 zakadhRSa... [pA. 3. 4. 65] 176 sannihitaviSayabalotpatteH [ ] 191 zatakRSNalaM caruM [ ] 115 saptamyaiva hi labhyate [lo0vA pratyakSa037157 zabdatve saMskRte syAddhi [tantrA0 1. 3. 8. sabhAgahetuH sadRzAH [abhidha0ko02.52] 8 18] 179 samavAyinaH zvaityAt / [vai0sU08.9] 139 zabdavRddhAbhidheyAstu [ lo0vA0 sambandhAkSepa- samAnAnekadharmAdhyavasAyAt [nyAyasUtra 2.1 1] parihAra 140] 51 zabdasya pariNAmo'yam [vAkyapa0 1. 120] samAhitaH pare tattve [ ] 142 samidho yajati [zatapathabrA02.6.1.1.] 21, zabdenaiva hi nirdezo [ lokavA0 pra0 sU0 182] 25, 141, 152 221 sameSu karmayuktaM syAt [mI0 sU02.2.12.27] zabdaH pudgalaparyAyaH [siddhibinizcaya 9. 1]214 125 zayAnA bhujate yavanAH / [pA0 kAzikA 3.2. sambandhitayA hyanavagamyamAnaM [prAbhAkaroktiH] 330 126] 148 sambhavamAtranirasanIyazca [ ] 111 zastrauSadhAdisambandhA [pra. vA0 1. 24] 80 sambhavAd vedasaMyogasya [bhASya0] 112 zAntaM vidyAtmakaM brahma [vAkyapa0 harivRttI samyagarthe ca saMzabdo [lo0vA0pratyakSa038]56 uddhatam 1. 1.] 161 sa ya icchet sarvairevA [gopathabrA0 1.1.] 107 Page #291 -------------------------------------------------------------------------- ________________ 260 sarva evAyamAmanunAnumeyavyavahAro [dignAga] 18 sarvajitA vai devAH [ ] 94 sarvatra yaugapadyAt [mI0sU011.6.19] 91 sarvadA cApi puruSAH [*lo0 vA0 codanA 0] 111 sarvasvAreNa maraNakAmo yajeta [ ] 115 sarvAsAM doSajAtInAM [pra0vA03.222] 189 sarvo'nirdhAritaH pUrvaH [ ] 61 sarva karmAkhilaM pArtha [ gItA6.3.] 128 sa laukikaH syAd [mI0sU07.4.22] 234 sahacaraNasthAnatAdarthya [ nyAyasUtra 2. 2.61] 241 sAkArAvayavaM bhede [ vAkyapa024] 21 sAdRzyamiti sAdRzyam [ bRhatI0 1.1.5] 69 sAmAnyavacca [ lo0 vA0 upa035] 69 sA hi tasya jJAtumicchA [zAbarabhA0 1.1.1] 231 siddhAntamabhyupetya tadvirodhI [ nyA0sU0 1.2.47] 2. nyAmaJjarIgranthibhaGgagatAnyavataraNAni 237 siddhAntamabhyupetyA niyamAt [ nyA0sU05.2.24] 237 siddhe zabdArthasambandhe [pA0vArtika0 1.1.1] 84 sItA'samAgamAsahyAt [ ]96 sUrya te cakSurgamayatAt [ ] 92, 199 sospaH spRSTvA tAsu svAM chAyAmapazyat [ gopathabrA * 1.1] 106 so'yaM vikAro vyakterapaiti [ nyAyabhA0 1.2.6] 238 so'rodIt [ ] 121 so'rtho vijJAnarUpatvAt [ Alambanapa06 ] 78 somena yajeta [ ] 163 sauyaM caruM nirvapet [tai0saM02.3.2.3] 22, 69, 233 saMjJA saJcAraNAdeSa 131-132] 91 [ zlo0 vA0 zabdanityatA saM te vAyurvAtena gacchatAm [me0saM1.2.15 ] 79,94 saMdigdho vAdino vA syAt [ bRhaTTIkA ?] 240 saMsargAt paramANavaH [ siddhivinizcaya 9.1] 215 saMsargi medakaM yad yat [ vAkyapa03.5.1] 201 saMzayAtmA vinazyati [ bhagavadgItA 4.40] 77 saMsRjyante na bhidyante [ pra0vA03.86] 134 saMskAravyatirikte ca [lo0 vA0 zabdanityatA * 136-137] 92 saMskRtAnAM ca zabdAnAM [tantravA0 1.3.8.28] 179 saMsthAnena ghaTatvAdi [ zlo0 vA0vana 029] 178 stutinindApradhAneSu [ vAkyapa02247] 34 stenaM mano'nRtavAdinI vAkU [ ] 119 syonaM te sadanaM kRNomi [tai0 brA03.7.5] 29 veNAvadyati [ ] 146 svarUpeNa yathA vahni [ zlo0 vA0 zabdamityatA 0 405] 89 svarUpaM tu tadeveti [ lo0vA0zabdanityatA 0 412] 90 svAdhyAyosdhyetavyaH [tai0 A02.15.1] 121, 122, 155 halantAzca [ pA0 1. 2. 10] 171 'hala' iti hallrajAti [ mahAbhASya 1.2.10] 171 hutvA vapAmevA [ ] 94 hetupratijJAvyAghAte [pra0vA0 bhASya 4.286] 244 tau vivakSite tatra [ bRhaTTIkA ?] 240 hotaryaja [ hetvAbhAsAzca yathAnyAyAd [ vAdanyAya, pR0 142] 50 246 Page #292 -------------------------------------------------------------------------- ________________ 3. nyAyamaJjarIgranthibhaGganirdiSTAni granthagranthakArAdinAmAni akalaGkadeva 213 agastya 123 atri 247 atharvaveda 101, 103, 105-107, 247 kAThaka 103 kAtyAyana 247 kArakasUtra 174 kAlApaka 103 kirITI 45 kRtyArAvaNAkhyanATaka 78 kRSNa 113 kecit 58, 114, 128, 155, 208 T atharvAGgirasa 101 anye 2, 13, 114, 148 anyaiH 159 apare 12, 155 aparaiH 14 acaTa 56 arjuna 113 arhadRSTi 216 arhanmata 200 bhaveSTayadhikaraNa 98 avaghoSa 245 azvatthAman 113 azvin 123 aSTanigrahavAdin 237 asmin darzane 3 Agama 2, 211, 219 kezava 113 keSAJcid 132 kaizcit 14, 52 kaurava 115 kSaNikavAdin 89 kSapaNaka 231 khasadeza 167 gANDIvadhanvA 115 gAyatrI 106 govindasvAmin 126 gautama 247 gauramUlaka 35 granthakAra 50, 122 AcArya 44, 67, 166 Atreya 121 Anandavardhana 32 udbhaTa 19, 43, 180, 197, 198 pranthakRt 24, 31, 35, 105, 213 cakradhara 1 caNDikA 1 cArvAka 44, 197, 239 udyotakara 93 udyotakaravivRtikRt 44 upamanyu 113 upavarSa 57 umbeka 24, 149, 182 cirantanacArvAka 197 cirantanabauddha 136, 138 jayanta 1 jAnakI 202 jaina 44 urvazI 95 ulmuka 120 eke 148 auddAlaki 95 kaTandI 177 jainamata 212 jaimini 143 jaiminisUtra 143 tantra 108 tantraTIkA 101 tantrazuddhayAdiprakaraNa 86 taiH 219 kaTha 96 kalpasUtra 106 kazcit 20 kazmIra 167 Page #293 -------------------------------------------------------------------------- ________________ 262 3. nyAyamaJjarIgranthimaGganirdiSTAni granthagranthakArAdinAmAni trayI 99, 103, 105 purANa 4 triveda 101 purUravA 95 trizaGku 233 puSkarAkSa 112 tryakSa 44 paulkasa 115 dazaratha 4 prabhAkara 28, 69, 79, 90, 124, 163 dAlbhya 120 prabhAkaraTIkA 112 dimAga 40, 137, 179, 244 pravara 44 droNaparva 113 pravaramata 18 dharmakIrti 39, 56, 76, 179, 245 prAbhAkara 4, 21, 23, 25 41, 65, 75, dharmakIrtivArtika 131 78, 111, 119, 126, 130, dharmottara 39, 58, 132, 134, 136 144, 156, 164, 250 nandikuNDa 48 prAbhAkaraTIkA 109 nandIzvara 209 prAbhAkarI TIkA 173 nahuSa 4, 209 prAvara mata 67 nAthavAda 74, 114 prAvAhaNi 95 nArada 50 phalaveda 99 nAstika 82 bAdarAyaNasUtravRttikRt 112 nighaNTu 124 bAdari142 nirAkArajJAnavAdin 8, 222 vuddha 240, 244 nirukta 124 bRhaspati 75, 247 nirgrantha 115 bauddha 25, 39, 41, 44, 49, 51, 78, nIlakaNTha 94 . 89, 93, 113 185, 200, 214, naiyAyika 39, 113, 219 239, 240, 244 nairAtmyadarzana 216 bauddhadarzana 9 nyAyabhASya 94, 184 bauddhamata 9 nyAyabhASyaTIkAkRt 167 brahmaveda 105 nyAyasUtra 198 bharata 4 TIkA (bRhatI) 65 bhartRmitra 86 paJcarAtra 112, 113, 247 bhartRhari 180, 181 paramAtmopAdAnatvavAdin 208 bhava 54 pariNAmavAdin 89 bhaTTa 56, 73, 89, 91, 110, 111. 132, paraH (bauddhaH) 47 163. 165, 167, 179, 236, paraiH 60 240 pAriplavopAkhyAna 101 bhaTTanArAyaNa (tRtIyadarzanakartR) 141 pAlaka 173 bhATTa 10, 66, 145, 164, 217 pAzupata 112 bhArata (mahAbhArata) 50, 112, 247 pAzupatamata 225 bhAvivikta 197 Page #294 -------------------------------------------------------------------------- ________________ 3. nyAyamaJjarI granthibhaGganirdiSTAni granthagranthakArAdinAmAni bhASya ( nyAya - ) 233, 237, 238 bhASya ( mahAbhASya ) 173 bhASya (zAvara) 24, 42, 80, 81,91, 142 bhASyakAra ( nyAya - ) 6, 68, 232, 237, 244 bhASyakAra ( mahAbhASyakAra ) 172, 177, 180 bhASyakAra ( zabara ) 91, 122, 128 bhASyakRt ( nyAya - ) 6, 44, 226. 231, 232, 242 bhASyakRt ( mahAbhASyakAra ) 176. bhASyakRt ( zabara) 106. 110, 112, 114, 144, 159 bhASyavivaraNakRt 44 bhISma 45 bhRgu 106 bhRgvaGgirA 105 medavAkyArthavAdin 20, 165 bhairavatantra 113 manu 3, 109-112, 179, 198, 247 mahAbhASya 181 mahAvibhASAdhikAra 175 mahezvara 225 mAdhyamika 240 mANDana 156 mImAMsaka 35, 44, 76, 86, 88. 94, 100, 106, 107, 110, 113, 118, 182, 222, 236, 239, 244 mImAMsakabhASya 66 mImAMsakabhASyakRt 96 mImAMsA 140, 141 yajurveda 101 yAska 164 yogasiddhyadhikaraNa 104 yogAcAradarzana 9 240 raktapadarzana 115 rAghava 96 rAjavArtikakAra 59 rAma 4 rAmAyaNa 57 rAvaNa 78, 96, 202 rASTrapAlanATaka 245 rucikAra 44 lokAyatasUtra 43 vasiSTha 233 vArtika ( kAtyAyanIya ) 49, 171, 176 vArtika ( loka0) 24, 48 vArtikakAra ( nyAya) 243 vArtikakRt ( kAtyAyana) 175, 177 vijJAnavAda 182 vidyoddeza 6 vizvarUpaTIkA 50 vizvAmitra 233 viSNu 1, 131 vRkSAyurveda 206 vRttikAra 181 vRktikRt 173 veda 4, 6, 33, 76, 92, 99, 100, 101, 103, 105 - 108, 112, 152, 202 vedAnta 129 263 vedAntavAdin 135 vaibhASika 8, 9 vaibhASikamata 9 vaiyAkaraNa 73, 88, 99, 177, 201 vaizeSika 58, 89, 131, 186, 214 vaizeSikabhASya 177 vyAkaraNa 84, 97, 98, 170, 178, 179, 248 vyAkhyAtR 44 vyAkhyAtRmata 44 vyAsa 2, 128, 147 zaGkara 1 zaGkaravarman 167 zaGkha 247 zazAGkadhara 1, 50 Page #295 -------------------------------------------------------------------------- ________________ 264 3. nyAyamaJjarIgranthibhaGganirdiSTAni granthagranthakArAdinAmAni zAkya 135 zAbara bhASya 97, 116 zAbda ( vaiyAkaraNa ) 55, 97, 167 zikhaNDI 45 ziva 113 zeSa 181 zaiva 110, 115 zaivazAstra 113, 217 zaivAdizAstra 112, 247 zaunakopAkhyAna 1.1 zaunaH zepAdyupAkhyAna 30 zruti 219 saMsAramocaka 113 saGkarSaNa 112 sattA'dvaitavAdin 130 satyavat 197 sarvazAkhAdhikaraNa 103 sAkArajJAnavAdin 9 sAGkhya 15, 44, 66, 86, 89, 112, 117, 214, 220, 238, 244 sAGkhyAyana 110 sAmaveda 95 sAmudravidyA 145 sAvitrI 197 sAvitryupAkhyAna 197 sItA 78, 96 sUktavAkanigada 29 sUtra (nyAya - ) 93 sUtra (pANini - ) 174 sUtra ( mImAMsA - ) 91, 98, 150 sUtra ( sAMkhyakArikA 204 sUtrakAra ( nyAya - ) 187 sUtrakRt ( pANini ) 177 saugata 11 sautrAntika 208, 223 saurabha 117 sthApanAvAdin 242, 243 smRtikAra 09 hari 50, 220 harizcandropAkhyAna 101 hastizikSA 173 hArita 247 Page #296 -------------------------------------------------------------------------- ________________ 4. nyAyamaJjarIgranthibhaGgagatA dArzanikazabdAH akAra 85 anubhUtatA 79 akRtAbhyAgamadoSa 196 anubhUyamAnatA 79 akSara 55, 220 anumAna 6, 12, 18, 40, 51, 65, 87 'akSa'zabda 97 agRhItavizeSaNanyAya 184 anumAnavirodha 63 agnicayana 118 anumiti 82 agnisaMyoga 219 anumeyatA 17 aGgavidhi 118 anuvyavasAya 163 acetanatva 15 anusandhAtR 184 ajJAna 239, 240 anUdyamAnatva 16 atavyAvRtti 11 anaikAntika 237 atizaya 58 anaupayika 5 atIkAza 120 antarAbhavazarIra 196 atItakAla 68 anyathAsiddha 241 atItatA 195 anvaya 64, 72 atharvatA 106 anvayavyatirekin 230 atharvayajJa 104 anvitAbhidhAna 167, 168 atharvavid 102, 106 aparokSa 183 atharvavedavid 105 apekSAbhAva 42 'atharva'zabda 102 apoha 132, 134 adRzyatA 38 apauruSeya 76 adRSTa 52 apratipatti 245 adRSTasvalakSaNatva 65 apramANa 14, 112 adhikAravidhi 150, 151 aprAmANya . adhikArAnubandha 147, 153 abhAva 6, 24, 36,41, 60,111, 246 adhiSThAtRtva 83 abhAvadharma 64 adhyavasAya 12, 15 abhAvanizcaya 38, 41 adhva 68 abhAvavyavahAra 11 adhvadhyaGgyakAlavAdin 68 abhidhA 126, 168 anArabdhakArya 85 abhidhAnazakti 33 anityatva 80-82 abhidhAbhAvanA 146 anukAra 220 abhinavatva 94 anudAtta 85 abhilApa 53 anupalabdhi 38, 39, 42, 244 abhihitAnvayapakSa 168 anubandha 147 abhedagrahaNa 14, 219 Page #297 -------------------------------------------------------------------------- ________________ 266 4. nyAmaJjarIpranthimaGgagatA dArzanikazabdAH amedapratyaya 91 asattva 57 abhyAsa 58 asabhAgasantati 88 aghri 122 asamprajJAta 3 ayutasiddha 35 asamavAyikAraNa 47 artha 10, 75 asAdhu (zabda) 169, 177, 178 arthakriyA 12, 77 ahaGkAra 199, 205 arthakriyAkAritva 191 ahIna 103 arthakriyAjJAna 77 ahetusama 4 arthapratIti 15, 73 AkAza 35, 92 arthabuddhi 72 AkAzatva 66 arthavAda 119 146, 219 AkRti 51, 136, 137 arthavyavasthA 33 AkSepa 59 arthAkAratA 9 Agama 6, 42, 108 arthAnyathAtvajJAna 75 AcaraNa 4 arthApatti 6, 20, 24, 51, 101, 11 AcAryakaraNavidhi 151 ardhajaratIya 99 . Atapa 214 arvAgadarzana 12 AtmA 114, 182-184, 196-198, avayava 228 208, 211, 213, 216. 217, avayavavyaGgyatva 69 219, 239, 244 avayavI 223, 225 AtmajJAna 218 avAntaravAkya 164 AtmasaMjJA 185 avAntarApUrva 163 AtmasaMskAra 218 avicArakatva 191 AtharvaNatva 107 avidyA 160, 161, 219, 222 Adeza 102 avinAbhAva 59 AdhArAdheyasambandha 75 avinAbhAvanizcaya 190 Adhikya 245 avinAbhAvasambandhasmaraNa 65 AdhvayaMva 96 avinAbhAvasmRti 61 Ananda 1 aviravikanyAya 179 AnyabhAvya 171, 172, 179 aveSTi 98 AnvIkSikI 6 avyaktayAga 51 Apta 99, 100, avyAkRta 210 AptagrahaNa 43, 71 azrAddhabhojI 175 AptavAda 72 azvakarNa 160 Abhoga 53 asakRtprayoga 91 AmantraNa 174 asat 206 ArabdhakArya 85 asakhyAti 78 ArambhaNa 218 Page #298 -------------------------------------------------------------------------- ________________ ___267 267 4. nyAmaJjarIpranthibhaGgagatA dArzanikazabdAH Arti 26, 107 upasarjana 5 Arya 97 upAkhyAna 4 ArSajJAna 58 upAttaduritakSaya 155 AlambamakAraNatA 188 upAdAna 66, 67 AlayavijJAna 224 upAdAnakAraNa 8, 222 AvaraNa 216 upAdAnaniyama 207 Avasathya-103 upAdeyatva 15 AvRtti 16, 163 upAdhi 131 AzaGkA 111 upAsanAdi 218 Azaya 80, 208 ubhayaja (jJAna) 59 Azayazuddhi 5 ubhayapakSavyApI 238 AzrayAzrayibhAva 96 ubhayapakSakadezavRtti 237 Azritatva 92 ubhAbhya 173 bhAsrava 216 Una 104 icchA 14, 148, 184 UrmiSadaka 210 itaretarAbhAva 36, 42, 55 Uha 233, 234, 235, 236 itikartavyatA 80, 234 Rk 106 itihAsa 4 RttvikU 104, 105 idaMpratyayatA 195 ekakartRkatA 185 indra 123 ekakAryakAritva 134 indriya 199, 205, 210, 228 ekakAryatA 76 indriyagatijJAna 58 ekavAkyatA 29, 30, 75 iSTavighAtakRt 63, 64 ekaviSayatva 18 iSTi 100, 103, 116 ekasAmagyadhInatva 8 Izvara 1, 2, 80, 83, 100, 108, 210, ekAkAra pratyaya 67 ekA bhAva 175, 176 utpattividhi 151 ekAha 103 udAtta 85 ekIkaraNa 14 udAharaNa 229, 230 aitihya 6 uddezyatva 16 aizvarya 1, 84 udbhit 124 audumbarI 143 udyoga 141 audgAtra 96 upacAra 130 aMzaniSkarSapakSa 55 kathAvikSepa 245 upadeza 71 upamAna 5, 19, 68, 229 kapUyAcaraNa 116 upalabdhi 71, 202 karaNa 46, 85 upalabdhilakSaNaprApta 38, 244 -- kartRtva 175 Page #299 -------------------------------------------------------------------------- ________________ 268 4. nyAyamaJjarIgranthibhaGgagatA dArzanikazabdAH kartRvaiguNya 116 kRtakatva 61 kabradhikaraNatva 174 kRSNakezatA 109 karma 2-4, 9,80, 83, 100, 109, 127, kaivalya 127 .128, 196, 197, 209, 213, kaivalyAvasthA 212 214, 217, 218, 223 kaitava 17 karmatA 51 kauNDapAyi 234 karmapracaya 217 krama 30 karmavaiguNya 116 kriyA 66, 73, 180 karmavaicitrya 198 kriyAtulyatva 65 karmazabda 144 kriyAvAkyArthapakSa 153 karmAdhikaraNatva 174 kriyAvimarzana 64 kala 178 kleza 80, 215, 217 kalA 178 kSaNa 8, 11, 12, 191, 192 kalpa 108 - kSaNapAramparyaprabhava 12 kalpanAjJAna 54 kSaNaviveka 12 kaSAya 109, 129, 218 kSaNika 190 kAkodara 13 kSaNikatva 93, 185, 189, 190, 192, kAkodumbara 13 193, 195 kAndizIka 170, 181 kSetrajJa 83 kAmyakarma 4 khalekapotanyAya 151 'kAya'zabda 240 gaNeya 170, 181 kAraka 7, 21, 25 gaNDa 173 kAraNAbhAva 112 gatva 90 kAraNAkAraNavibhAga 227 gamakatva 81 kArya 86 guNa 49, 60, 204, 223 kAryakAraNa 96 guNakriyA 25 kAryAnupalabdhi 36 guNatva 15, 86, 201 kAryAnumAna 159 guNanityatA 90 kAla 67, 68, 84 guNavidhipakSa 125 kAvya 32 guNAguNakriyA 25 kAvyasamasyA 96 gobalIvardanyAya 105 kiMjJa 103 goratha 175 kIrti 3 govRndAraka 146 kurukucI 196, 210 gauNa 28, 33, 241 granthI 189 kUTastha 114 kRcchabda 49 grAhya 182 Page #300 -------------------------------------------------------------------------- ________________ 4. nyAyamaJjarIpranthibhaGgagatA dArzanikazabdAH 269 prAhakatva 8 grAhyAkAra 134 ghaTAbhAva 243 ghaTaMbhUyat 173 ghUkacaTakanyAya 100, 113 ghrANa 71, 202 cakraka 75 cakSu 43, 145 caturNidhana 105 calatva 77 calavRkSAdijJAna 226 cANDAla 115 citi 114 cittasantAna 114 cirasthAyitvagraha 10 cIrNam 176, 177, 180 codanA 108 caitanya 185, 197, 222 codanA 56 caurasvapna 58 chatra 13 chandomUlaprayoga 181 chandobhASAprayukti 181 chala 241 chAyA 214 janikartuH 179 janmAntara 52 jAgrat 210, 211, 212 jAti 49, 51, 54,66,90,135, 137, 138, 140, 242 jAtivAda 113 jAtimattva 93 jighRkSA 56 jIva 212, 213, 214 jIvapudgala 213 jJAtRtva 213 jJAtRvyApAra 10 jJAna 1, 8-10, 15, 33, 41, 47, 54, 61, 73, 77, 79, 84, 128, 182, 193, 202, 207, 217, 222, 223, 245 jJAnagrAhaka 10 jJAnasantAna 114 jJAnasantAnapakSa 213 jJAnavaicitrya 224 jJAnAkAra 10 jJApaka 115 jyeSThasAma 108 Nic 147 tatva 6 tattvajJAna 4, 6, 58 tatprayojakaH 179 tadutpatti 61 tantra 16 tamas 115 tarka 5, 6, 233 tAtparyazakti 33, 34, 126, 168 tAdAtmya 61 tAmarasa 98 tAratamya 57 titau 79 turyAtIta 212 turyAvasthA 210, 211, 212 tUpara 118 tRSNA 217 trayIgatabhreSa 105 trika 16 tritayapratibhAsa 183 tretA 103 traivarNika 111-113 tvagindriya 43 tvapratyaya 49 dadhighaTa 175 Page #301 -------------------------------------------------------------------------- ________________ 270 4. nyAyamaJjarIpranthibhaGgagatA dArzanikazabdAH darzana 12, 14, 15, 39, 133, 136 niyogabhAvanAvAdin 74 dik 67, 68, 92 nirNaya 242 dUrAntikavRttitA 30 nirbIjasamAdhi 4 dRSTAnta 230 nirvikalpaka 15, 49, 55 dRSTi 189 nirvicikitsa 77 devayajana 118 niSedha 149 doSa 76 niSkampa 77 doSajJAna 76 niSpratikAza 58 dravya 49, 60, 228 nItizAstra 6 dravyatva 91 nema 98 dravyArambhakatva 7 naiSThika 102 dvAdazAha 105 nopasarjana 5 dvicandrajJAna 51, 75, 76 nyAya 6 dharma 6, 30, 31, 57, 102, 117 nyAyapravRtti 5 dharmaprApti 31 pakSa 59 dharmavizeSaviparItasAdhana 238 paGktipAvana 107 dharmasvarUpaviparItasAdhana 238 paJcAgni 102 dharmivizeSaviparItasAdhana 238 paJcAvayava 232 dharmisvarUpaviparItasAdhana 238 padajJAna 166 dhAtusaMjJA 180 padArthatattva 12 dhArAvAhi 10 padAbhAsa 240 dhyAna 4 padAsiddha 240 dhvani 32 parakRti 94, 120 nAnArthatA 97 paramANu 208, 209, 215, 219, 225, nAmadheya 218 239, 240 nAstitAnizcaya 42 paramAtman 83, 222 nigama 124 paraloka 82, 118, 194 nigrahasthAna 243, 246 paravallijatA 53 nitya 36, 114 parasparaparihAra 194 nityakarma 4, 217 parAmarza 44, 45, 59, 78, 79, 90 nindA 94, 115 parAmarzajJAna 207 nimantraNa 174 paribhASyakathA 245 nimittakAraNa 47 parimANa 57, 204 nimittanaimittika 96 parizeSAnumAna 159 niyama 3 paryudAsa 14 niyoga 25, 27, 28,30,74, 97, 128, pavamAna 105 140, 147, 150, 152-154, 200 .pazu 103 Page #302 -------------------------------------------------------------------------- ________________ 4. nyAyamaJjarIgranthimaGgagatA dArzanikazabdAH 271 pazyanA 240 pratyakcaitanyAtmA 220 pazyantI 162 pratyakSa 18, 39, 40, 44, 48, 49, 52, pAkaja 47 53, 55-58, 87, 88, 111, pAkajotpatti 89 130, 183, 228 pAcakatva 178 pratyakSalakSaNa 226 pAtracaya 74 pratyagAtmavRtti 222 pAza 217 pratyabhijJAna 87, 88, 91 pAzArajju 185 pratyaya 72, 144, 145, 143, 105 pika 98 pratyAyakatva 97 piTharapAkavAdin 186 pratyAyyapratyAyakatva 165 puNya 119 pratyAvRtti 164 putreSTi 4 prathamayajJa 103 pumAn 90 pradarzitaprApakatva 18 purAkalpa 94, 120 pradhAna 204, 205, 208, 220, 246 puruSa 76, 205, 212, 213 pradhAnakriyA 25 puruSavizeSa 111 pradhAnatva 16 puruSArtha 4, 145 pradhvaMsa 81 pUrNakAmatva 2 prapaJcakathA 245 pUrNAhuti 118 prapaJcapravilaya 128, 129, 141 pramA 7 pRSThya 105 pramANa 4, 6-8, 14, 15, 30, 33, 39, poSadha 240 46, 48, 62, 69,71, 78, 189, prakaraNa 29, 30, 32, 242 191, 193, 228 prakRti 23, 25, 72, 144, 145, 173, pramANaphala 45, 16, 193 pramANAntaradarzana 75 pratikarmavyavasthA 193 pramANoddeza 6 pratijJA 228, 231, 232 pramAtA . pratijJAhetuvirodha 244 prameya 46 pratinidhi 70 prameyAnupravezitA 19 pratipattikarmatA 27 pramoSAbhAva 10 pratibandha 12, 11 prayatna 2, 85 pratibhA 58,64, 157 prayogavacana 150 pratibhAsa 15, 40 prayogavidhi 150 pratibhAsyatva 10 pravRtti 16, 114, 148 pratisandhAna 185, 228 pravRttivijJAnasantAna 224 pratItyasamutpAdavAdin 220 pravRttiviSaya 11 Page #303 -------------------------------------------------------------------------- ________________ 272 4 nyAyamaJjarIgranthibhaGgagatA dArzanikazabdAH pravRttizakti 203 prasajyapratiSedha 14 prastaraNa 118 prAgabhAva 42, 81 prAmbhAvikarma 116 prAcurya 1 prANa 210 prAtaranuvAka 123 prApaka 15 prApakatva 11 prApaNazakti 11 prApti 14 prApyakSaNa 11 prAmANya 9, 11, 75, 76, 77, 101, 232 preraNA 146 praiSAnuvacana 50 pluta 85 phala 3, 4, 7, 8, 48, 121, 122, 154, 155, 217 bAdhA 59 bAhya 222, 223 bAhyAkAra 78 bAhyAdhyavasAya 11 bIjopaghAta 116 buddhi 18, 71, 89, 134, 201-203, 205, 207, 222 buddhidharma 233 buddhivRtti 15 bodha 15 brahma 55, 101, 128, 219, 220 brahmacarya 107 brahmatva 105 brahmayajJa 102 brahmavid 55 brahmastamba 1, 2, brahmA 102 brahmaudana 104 brAhmaNa 98, 102, 109, 115 brAhmaNavAkya 106 brAhmaNAvagUraNA 4 bhaviSyattA 195 bhAva 60, 246 bhAvadharma 64 bhAvanA 57, 74, 128, 143, 156 bhAvazabda 144 bhAvikAlasattva 58 bhASAprayoga 181 bhuva 107 bhUta 210 bhUtagrAma 1 bhUH 107 bhRgvaziromantra 105 bhRgvazirovid 104 bheda 20, 55, 73, 74 bhedagrahaNa 219 bhedapratIti 90 medaprapaJca 222 medabuddhi 89, 91 bhedAgraha 134 medAgrahaNa 14 bhrAjiSNu 170, 181 bhrAnti 130 maNiprabhAmaNibuddhi 12 matvarthIyapratyaya 49 madhyamA 162 manas 52, 231 manaskAra 54 mantra 109 mayaTa 1 mahat 202 mahAyajJa 129 mahAvAkya 164 mAyA 220 mAtRmodakanyAya 160 Page #304 -------------------------------------------------------------------------- ________________ mAMspAka 198 mithyAjJAtRtvAdi 213 mithyAjJAna 12, 77 mithyAdhI 77 mukti 217 mUrta 208 mecaka 35 mokSa 114, 213, 214, 225 mleccha 97, 98 yajuH 106 yazopayogitva 101 yatnasAdhyadvaya 13 yama 3, 197 'yava' zabda 97 yAgabhaiSajya 105 yAtayAma 104 yoga 3 yogasamAdhi 3 4. nyAyamaJjarIgranthibhaGgagatA dArzanikazabdAH vadhyaghAtakanyAya 207 varAha 124 vareNya 170, 181 yogasiddhi 104 yogijJAna 58 yogAGga 3 yogyatA 35, 47 yoni 96 yonivyApAda 126 raja 115 rAjanya 98 'rAja' zabda 90 rUpa 130 rUpajJAna 48 rUpabuddhi 130 lakSaNA 33, 34, 241 lAkSaNika 28 lAkSaNikavirodha 40 liGga 24, 28, 29, 30 liGgadarzana 13 leki 61 loT 147 35 varNa 71, 85, 90, 158, 159, 164 vartamAna 68 vartamAnatA 195 vartamAnatAdhyavahAra 196 vastyantara bhAvasaMvitti 36 vAk 102 yAkUtattvaM 55 vAkya 21, 29, 30, 68, 71, 74, 111, 175 vAkyajJAna 103 vAkyameda 27, 21 vAkyazeSa 79 vAkyArtha 20, 21, 26, 33, 34, 74, 157 166, 167 273 vAgindriya 201 vAcaka 48 vAcakazakti 19 vAcArambhaNa 218 vAcyavAcaka 32 bAcyArtha 32 vAtarazanA 115 vAda 5, 237 vArtA 116 vAyubhakSa 115 vAsanA 11, 78, 188, 223, 224 vikalpa 11, 16, 17, 39, 41, 55, 75, 130, 131, 133, 134, 136 vikAra 67, 218, 220, 222, 238 244, 246 vikRti 13, 25, 31 vikhara 162 vicikitsA 114 Page #305 -------------------------------------------------------------------------- ________________ 274 4. nyAyamaJjarIpranthimaGgagatA dArzanikazabdAH vijJapti 240 vivartalakSaNa 220 vijJAna 78, 193 viviktatA 39 vijJAnasantAna 224 vizeSaguNa 114 vijJAnaskandha 187 vizeSaNa 143 vitaNDA 237 vizeSaNajJAna 6 vidyA 219 vizeSadarzana 77 vidhi 31, 57, 69, 114, 121, 125, vizeSabuddhi 89 146, 147, 149, 150 174 vizeSavidhi 230 vidhivAkya 4 viSaya 9 vidheyatva 15 viSayanirbhAsa 15 vidhyanubandha 147 viSayAnubandha 147 vidhyanta 23, 69 visadRzotpAda 8 vinAza 88 vItarAgatva 5 vinAzadhI 91 vRtti 15, 44 viniyoga 27 vetasa 124 viniyogavidhi 151 vedaprAmANya 6, 113 vipakSa 59 vedabrahmacarya 107 vipakSavyApI 237 vedamUlatva 110, 111 vipakSakadezavRtti 237 vaikharI 162, 222 vipariNAmitva 220 vaizya 98 viparItakhyAti 10, 79 vaihArikI 108 viparItalakSaNA 33, 34 vyakta 208 viparItasamAropavyavaccheda 60 vyakti 140 vipAka 80 vyaJjakatA 32 viparyaya 239, 240 vyaJjakatva 200, 201 vipratipatti 228 vyaJjana 85 vipratiSedha 243 vyatireka 64, 72 vibhakta 31 vyabhicAritA 77 vibhAga 227 vyavasAya 14 vibhAgajavibhAga 227 vyAkaraNaprAmANya 181 virAT 210 vyApakAnupalabdhi 37, 190 viriSTa 104 vyApti 24, 25, 66, 232 viruddha 64, 238 vyAptigraha 24, 189, 190 viruddhavyAptopalabdhi 37 vyApyavyApakabhAva 81 viruddhAvyabhicAritA 63 vyAvRtti 55 viruddhAvyabhicArI 60 vyAhRti 107 vivarta 54, 99 vyutpatti 99 Page #306 -------------------------------------------------------------------------- ________________ 4. nyAyamajarIpranthimaGgagatA dArzanikazabdAH 275 vrata 129 zakti 45, 63, 136, 222 zaktivijJAnasantAna 224 zabda 33, 36, 41, 49-51, 72, 73, 75, 44-88, 91, 92, 97, 80, 139, 159, 161, 165, 170, 177-179, 181, 214, 215 221 zabdaparamANu 87 zabdapudgala 213 zabdabuddhi 72 zabdabrahma 99, 160, 222 zabdarUpatA 55 zabdasaMsarga 53 zabdAdhyAsa 50 zabdArtha 97 zabdArthasambandha 84 zamitA 92 zarIra 89, 182-186, 205, 206 zAkhAntaraprasiddha 95 zAkhAntaravihitasApekSatA 95 zAbda (pramANa) 76 zAzvitika 1 zAstrArthaH 4 ziSTavigarhaNabhaya 210 zizapAcodya 202 zukra 105, 107 zeSa 21 zeSatva 143 zeSabhAva 142 zeSavAcoyukti 27 zeSazeSibhAva 28 zaivAdi 15 zobhA 176, 177, 180 zyenayAga 114 zrAmaNyam 115 zrUti 28, 30, 109 zrutikalpana 20, 21 zrotra 86, 87, 91, 92, 199 zrotravRtti 86 sakRtprayoga 104 saGkalanAjJAna 150 saGkalpa 2, 3, saGketasmaraNa 166 saGkoca 104 saGkhyaikAnta 220 sat 206 satkAyadarzana 189 satkAryavAda 67 sattA 60, 91, 130 sattAsambandha 49 sattva 115, 191 satra 100, 103 'sat' zabda 57 sadAcAra 110 sadUpatA 55 santAna 8, 11, 12, 18, 188, 196 santAnAdhyavasAya 11 sannikarSa 46 sannipatyajanakatva 7 sapakSa 59 sapakSavyApI 237 sapakSakadezavRtti 230, 237 sabIjasamAdhi 3 sabhAgahetu 8 sabhya 103 samanantarapratyaya 54, 223 samavAya 35, 213 samavAyikAraNa 47, 227 samavAyitva 130 samAkhyA 30 samAdhi 3, 4 samprajJAna 3 sampradAya 106 Page #307 -------------------------------------------------------------------------- ________________ 276 4. nyAyamaJjarIgranthimaGgagatA dArzanikazabdAH sambandha 51, 96 sukhAdi 47 sambandhagraha 66 sukhajJAna 47 samyaktva 77 sukha-duHkha-saMvedana 2 samyagjJAna 77 suSuptAvasthA 210, 211, 212, 217 sarvajJa 83, 239 somagraha 163 savana 122 somapAnAdhikAra 101 savikalpaka 15, 53 saMkSobha 56 savikalpakajJAna 48, 50 saMghAta 63 savilpakapratyakSa 49 saMjJAkarma 51 sasaMrambhAvasthA 10 saMjJitva 48 sahakArikAraNa 8 saMdigdhavipakSavRtti 59,60 sahacaraNAdi 341 saMdeha 239, 240 sahabhUhetu 8 saMprayoge 57 sAkAratva 193 saMbhava 6 sAdRzya 68, 69, 77, 84, 90, 91 saMyuktasamavAya 35 sAdRzyabuddhi 90 saMyoga 227 sAdhanavaiguNya 116 saMvit 1 sAdharmya 68 saMvRti 13 sAdhu (zabda) 169 saMvyavahAramAtra 220 sAdhutva (zabdasya) 177, 179 / saMzaya 5-7, 77, 226, 227 sAma 106 saMsarga 20, 73, 74 sAmagrI 7 saMsargavAkyArthapakSa 165 sAmAnAdhikaraNyabhrama 78 saMsAra 100, 213, 214, 219 sAmAnya 12, 40, 49, 50, 55, 66, saMskAra 159, 187 65, 72, 90, 130, 134, 223, saMskAryatva 218 226 saMsthA 58 sAmAnyatodRSTa 66 'saM'zabda 56, 57 sAmAnyapratyaya 160 skandha 214 sAmAnyalakSaNa 48 stamba 3 sAmAnyavikalpa 67 stavaraka 83 sArUpya 67 stuti 94, 119, 12. siddha 240 strI 95 siddhasAdhyatva 244 sthAna 85 siddhAnta 228 sthAvara 3 siddhArtha 219 spaSTa 77 siddhi 141, 154 sphoTa, 32, 71, 158, 159, 163 sukha 48, 84, 210 smaraNa 45, 54, 79 Page #308 -------------------------------------------------------------------------- ________________ 277 4. nyAmaJjarIgranthibhaGgagatA dArzanikazabdAH smRti 10, 44, 52, 94, 100, 100. svabhAvAnupalabdhi 36 112, 194 svalakSaNa 17, 18, 40, 55 svataH prAmANya 76 svAdhyAya 129 svama 210, 211, 212 svArthaniSThatA 83 svapnAdijJAna 57, 79 svArthAnumAna 5 svaprakAza 223 svasaMvadena 2 svar 107 hiMsA 100, 114 svarAT 15 huMkRti 217 svarita 85 hetu 64, 73 svarUpaniSTha 4 heturUpagraha' 46 svarga 142 hetvarthasvarUpAsiddhatA 240 svabhAvaviruddhakAryopalabdhi 37 hetvAbhAsa 237, 245, 246 svabhAvaviruddhopalabdhi 37 hotR 122 svabhAvahetutA 61 dautra 96 Page #309 -------------------------------------------------------------------------- ________________ LALBHAI DALPATBHAI BHARATIYA SANSKRITI VIDYA MANDIR L. D. SERIES S. NO. Name of Publication Price Rs. 41 50/ 10/ 40/ *I. Sivaditya's Saptapadarthi, with a Commentary by Jinavardhana Suri. Editor : Dr. J. S. Jetly. (Publication year 1963) 2. Catalogue of Sanskrit and Prakrit Manuscripts : Muniraja Shri Punyavijayaji's Collection. Pt. I. Compiler : Muniraja Shri Punyavijayaji. Editor : Pt. Ambalal P. Shah. (1963) 3. Vinayacandra's Kavyasiksa. Editor : Dr. H. G. Shastri (1964) 4. Haribhadrasuri's Yogasataka, with auto-commentary, along with his Brahmasidhantasamuccaya. Editor : Muniraja Shri Punyavijayaji. (1965) 5. Catalogue of Sanskrit and Prakrit Manuscripts, Muniraja Shri Punyavijayaji's Collection, pt. II. Compiler : Muniraja Shri Punyavijayaji. Editor : Pt. A. P. Shah. (1965) 6. Ratnaprabhasuri's Ratnakaravatarika, part I. Editor : Pt. Dalsukh Malvania. (1965) 7. Jayadeva's Gitagovinda, with King Mananka's Commentary. Editor : Dr. V. M. Kulkarni. (1965) 8. Kavi Lavanyasamaya's Nemirangaratnakarachanda. Editor : Dr. S. Jesalpura. (1965) 9, The Natyadarpana of Ramacandra and Gunacandra : A Cri. tical study : By Dr. K. H. Trivedi. (1966) 10. Acarya Jinabhadra's Visesavasyakabhasya, with Auto-commen tary, pt. I. Editor : Dalsukh Malvania. (1966) 11. Akalanka's Criticism of Dharmakirti's Philosophy: A study By Dr. Nagin J. Shah. (1966) 12. Jinamanikyagani's Ratnakaravatarikadyaslokasatarthi. Editor: Pt. Bechardas J. Doshi. (1967) 13. Acarya Malayagiri's Sabdanusasana. Editor : Pt. Bechardas (1967) 14. Acarya Jinabhadra's Visesavasyakabhasya with Auto-commen tary. pt. II. Editor : Pt. Dalsukh Malvania. (1968) 15. Catalouge of Sanskrit and Prakrit Manuscripts : Muniraja Punyavijayaji's Collection. Pt. III. Compiler : Muniraja Shri Punyavijayaji. Editor : Pt. A. P. Shah. (1968) * Out of print 30/ 15/ 30/ 30/201 30/ Page #310 -------------------------------------------------------------------------- ________________ 101 - 32/ 30/ 10/ 40/ 21/ 12 16. Ratnaprabhasuri's Ratoaekaravatarika, pt. II. Editor : Pt. Dalsukh Malvania. (1968) 17. Kalpalataviveka (by an anonymous writer). Editor : Dr. Murari Lal Nagar and Pt. Harishankar Shastry. (1968) 18. Ac. Hemacandra's Nighantusesa, with a commentary of Sri vallabhagani, Editor : Muniraja Shri Punyavijayaji. (1968) 19. The Yogabindu of Acarya Haribhadrasuri with an English Translation, Notes and Introduction by Dr. K. K. Dixit. (1968) 20 Catalogue of Sanskrit and Prakrit Manuscripts : Shri Ac. Devasuri's Collection and Ac. Ksantisuri's Collection : part. IV. Compiler : Muniraja Shri Punyavijayaji. Editor : Pt. A.P. Shah. (1968) 21 Acarya Jinabhadra's Visesavasyakabhasya, with Auto.Commen tary, pt. III. Editor : Pt. Dalsukh Malvania and Pt. Bechardas Doshi, (1968) 22 The Sastravartasamuccaya of Acarya Haribhadrasuri with Hindi Translation, Notes and Introduction by Dr. K. K. Dixit. (1969) 23 Pallipala Dhanapala's Tilakaman jartsara Editor : Prof. N. M. Kansara. (1969) 24 Ratnaprabhasuri's Ratnakaravatarika pt. III. Editor : Pt. Dalsukh Malvania, (1969) 25 Ac. Haribhadra's Neminahacariu : Editors : Shri M. C. Modi and Dr. H. C Bhayani. (1970) 26 A Critical Study of Mahapurana of Puspadanta. (A Critical Study of the Desya and Rare words from Puspadanta's Mahapurana and His other Apabhramsa works), By Dr. Smt. Ratna Shriyan. (1970) 27. Haribhadra's Yogadrstisamuccaya with English translation, Notes Introduction by Dr. K. K Dixit (1970) 28. Dictionary of Prakrit Proper Names, Part 1 by Dr. M. L. Mehta and Dr. K. R. Chandra. (1970) 29. Pramanavartikabhasya Karikardhapadasuci. Compiled by Pt. Rupendrakumar. (1970) 30. Prakrit Jaina Katha Sahitya by Dr. J. C. Jain. (1971) 31. Jaina Ontology. By Dr. K., K. Dixit (1971) Following are in the press : (1) Neminahacariu Part II (2) Madanarekha Akhyayika. (3) Adhyatmabindu. (4) Dictionary of Prakrit Proper Names. Part II, (5) Sanatkumaracariu, 40/ 301 8/ 32/ 81 10/30/ Page #311 -------------------------------------------------------------------------- ________________ 1. 2. The Railway frieght and cost of packing shall not be charged from those placing at a time an order amounting to Rs. 1,000 or more. 1. 3. Those whose purchases for full one year ( 1st April to 31st March) amo unt to Rs. 5,000 or more shall at the end of the year get an additional discount of 5% while those whose purchases for that period amount to Rs. 10,000/- or more shall get an additional discount of 10% over and above the discount mentioned in rule 1 above. This amount will not be paid in cash but will be adjusted against the bill or bills of the next year. 2. 3 4. The payment should be made within a month after the presentation of the bill. 3. Terms Regarding Sale ( in force from 1st April 1971 ) Book-sellers shall ordinarily receive a discount of 25% on all the publications of L. D. Series. 4. bikrI ke niyama (1 apraila 1971 se ) pustaka-vikretAoM ko lA. da. granthamAlA ( L. D. Series) ke prakAzanoM para sAdhAraNataH 25 pratizata kamIzana diyA jAyagA / ArDara para relabhAr3A tathA paikiMga nahIM varSabhara (1 apraila se 31 mArca) meM 5,000 ru0 yA isase adhika kI pustakeM kharIdane para niyama 1 meM ullikhita kamIzana ke atirikta 5 pratizata adhika aura 10,000 ru0 yA isase adhika kI pustakeM kharIdane para 10 pratizata adhika kamIzana varSa ke anta meM diyA jaaygaa| isa kamIzana kI rakama nagada nahIM dI jAyagI kintu AgAmI varSa ke bila yA biloM meM se kATa dI jAyagI / bila bhejane ke bAda eka mAsa kI avadhi meM pemenTa ho jAnA cAhie / 1,000 ru0 yA isase adhika ke ekakAlika liyA jAyagA / Page #312 -------------------------------------------------------------------------- ________________ Jain Education Interna l