________________
१२४
भट्टैत्रीचक्रधरप्रणीतः का०पृ०९६४, वि०पृ०२८८ वराहचर्मनिमि(मि)ते । वैतसे कट इत्यश्वमेधे श्रूयत एतत् । वेतसनिर्मिते कंटें प्रजापतिदेवताकान[116A]श्वादिनाना पश्ववयवान् सञ्चिनोति सहचरयति । शिष्टप्रसिद्धया शास्त्रवित्प्रसिद्धया । तथाहि-"यवमयेषु करम्भपांत्रेषु' विहितेषु वाक्यशेष यत्रान्या ओषधयो म्लायन्ते तत्रैते मोदमाना इवोत्तिष्ठन्तीति" शाबरभा० १. ३.४.९]; न चैवरूपता प्रियङ्गुषु सम्भवति, साषधिसाधारणे शेरसमये तदुद्भवात् ; यवानां तु ग्रीष्मे समुद्भवः, अतस्तेष्वेव प्रत्ययस्तस्माद् । 'वराहं गावोऽनुधावन्ति' इत्यतस्तु वाक्यशेषात् सूकरे वराहशब्दो न कृष्णशकुनी का; न हि तं गावोउनुधावन्तीति । 'अप्सुजो वेतसः' इत्यमुष्माच्च वाक्यशेषाद् वजुले वेतसशब्दों न जम्ब्वाम् । [निगमेति] निगमा निघण्टवः, अस्येयन्ति नामानीत्येवंप्रायाः । मन्त्रार्थप्रदर्शनपराणि वेदवाक्यान्येव यानि, यथा 'युञ्जानः प्रथमं मनः'[ तै० सं० ४.१.१.१] इत्यस्य मन्त्रस्य 'प्रजापति, युञ्जानः' इत्यादिको व्याख्यारूपो निगम उच्यते । व्युत्पत्पाऽर्थप्रतिपादनं येन क्रियतें तन्निरुक्तम् ।
तत्र किमिति] उद्भि[116B]घते मृत् खन्यते येन तदुद्भित् कुद्दालादि, तेन ‘उद्भिदा यजेत' इति [तां० ब्रा० १९.७ २.३] गुणविधिः, यवैर्यजेतेतिवत् ।
गुणश्च तस्मिन् वाजपेयाख्य इति । वाजमन्नं वाजं च तत् पेयं चेति यवागूरुच्यते, स गुणः, तेन यागः कर्तव्य इति ।
रूपसाम्यादिति । तदेव यकारा(यागा)धात्मक रूपमुभयत्रापि सम्बध्यमानस्य, अतस्तन्त्रेणोभयत्र सम्बध्यत इति । प्रधान चेति । अन्येनोपक्रियमाणत्वात् प्रधानम् । तस्माद भावार्थमाप्ताविति । वैदिकानि तावद् विधायकानि सर्वाण्येव गुणविधाने पर्यवसितानि सर्वाणि हि सोपपदानि, उद्भिदा यजेतेतिवत् । तच्छुद्धस्य यागस्य विधायकमवश्यमन्यत् प्रमाणान्तरं मृग्यम् . अतश्च प्रमाणान्तरसव्यपेक्षत्वादप्रमाणमिति प्रभाकरमतम् । तथा च स आह-तस्मात् कर्मविधानासम्भवादप्रामाण्यम् । कथम् ! लौकिककर्माश्रयणात् । अवश्यं हि गुणविधिपरे वाक्ये लौकिकं कर्माश्रयणीयम् । वैदिके न खलु बाधा दोषः किन्तु असम्भवः ? कथमसम्भवः ? सर्वत्रोपपदश्रुतेः । एवमपि किमित्यप्रामाण्यम् । धात्वर्थेऽन्यतः प्रवृत्तिर्मुग्या। [117A]आ(अ)न्यतश्चेत् सापेक्षत्वप्रसङ्गः, सापेक्षत्वाच्चाप्रामाण्यं प्रसक्तम्" इत्यादि [
] । १-३ शाबरभा० १.३.४. तन्त्रवा० । ४० शाबरभा० १.४.१.१. । ५ वाजपेयं यवागू स्यात् । तन्त्रवा०१. ४.५.८ । ६० शाबरभा० १.४.५. ७ यजेते. त्येतदुभाभ्यां सम्भन्त्स्यते । कथं सकृदुच्चारित सम्बन्धमुभाम्यामेष्यतीति । रूपामेदात् । शाबरभा० १.४.५.८।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org