________________
१९८
२. न्यायमञ्जरीप्रन्थिमङ्गगतान्यवतरणानि धूम एवाग्नेर्दिवा ददृशे नाचिः [ ] ७४ नो चेद् भ्रान्तिनिमित्तेन [प्रश्वा०३.४३] १३१ धूमावगमवेलायां [लो वा अर्थापत्ति०२०] २० न्यायमार्गतुलारूढं [हेतु०बि०टी०पृ १] ५६ न कलज भक्षयेत् [ ] १७८
न्यायोक्ते लिङ्गदर्शनम् [मी०सू०३.८.२१.४१] न चतुष्ट्रवमैतिय [न्यायसू०२.२.१] ६ न च स्वर्गफलस्येह [श्लोवाचित्राक्षेपपरि- णेरनिटि [पा०६.४.५१] १७० हार १५] ११७
पक्षधर्मत्वमेतेषां [लो वा वाक्याधिक न चानुमानमेषा धीः [लो०वा वाक्याधिक २३२] १६५
पक्षधर्मस्तदंशेन [प्रमाणवा ०३.१] २४६ न चाप्ययुतसिद्धानां [ लो०वा प्रत्यक्ष० १४६] पञ्चरात्रं च साङ्ख्य च [महाभारत, शान्तिः । ३५, १३०
प०३३७.५९] ११२ म चैतदस्ति यज्ञस्यैष [शाबरभा० ३.३.१२. पञ्चदश सामधेनीरनुब्रयात् [ ] ११५ ३३] १०३
पतः पुम् [पाणिनि७.४ १९] ९५ न तावदस्ति शब्दत्व [तन्त्रवा० १.३.८.
पदादिषु मांस्पृत्स्नूना [पा०वार्तिक ६.१.६३] २८] १७९ न नेति युच्यमानेऽपि [लो०वा अपोह० पदार्थैरनुरको हि लो०वा वाक्याधि०२३३] १३९] १३२
पदासिद्धादयस्त्रेधा [बृहट्टीका ?] २४० न बुद्धिलक्षणाधिष्ठान न्यायसू०३.१.६२] २०१ न मे पार्थास्ति कर्तव्यं [गीता ३.२२] ३
पदे जुहोति [ ] १४८ न याति न च तत्रासीत् [प्रा०वा०३.१५१] १३५
पदं कैश्चिद् द्विधा भिन्नं [वाक्यप०३.१.१] १६० नर्ते भृग्वशिरोविद्भयः [गोपथब्रा० १.१] १०५
परं ज्योतिरुपसम्पद्य [छान्दो०उप०८.१२.३]
१४२ न हायर्नेन पलितैः [शातातपस्मृ.] १०२
परं तु श्रुतिसामान्यमात्रम् [मी०सू०१.१.८.३१] न हिस्यात् [ ] १४८ न ह्यनुद्दिश्य देवदत्त [ ] १४९
पर्ववर्ज व्रजेच्चैनाम् [ ] १७० न घेतस्यां हेतूदाहरण [न्या०भा० १.१.३९] पशुना यजेत [ ] १५२ | २३२
पाचकत्वौपगवत्व [कात्यायनीयवार्तिक १] ४९ नात्माऽस्ति स्कन्धमात्रं तु [अभि०को० ३.१८] १९६
पिण्डसारूप्यमेव सामान्यम् [ ] ६७ नान्तःप्रज्ञम् [माण्डूक्योपनिषद् ] २११।
पुण्यो महाब्रह्मसमूहजुष्ट [ । १७० । नान्वयव्यतिरेकाभ्याम् [लोवा०वाक्याधि०
पुरूखो मा मृथा [ऋग्वेद १०.९५.१५] ९५ १६२] १६४
पूर्वसंस्कारयुक्तान्त्य [लोवा०शब्दप०१६] ७३ नारं स्पृष्ट्वाऽस्थि सस्नेहम् [ ] १११
पृथिव्यापस्तेजोवायुरिति [लोकायतसूत्र] ४३ नासिद्धे भावधर्मोऽस्ति [प्रमाणवा०३.१९०]
पौल्कसोऽपौल्कसः [बृहदा० उप.४.३.२२] ११५ २१, २३९ नियोगगों विनियोगः [ ] १५२
प्रकृतित्वमपि प्राप्तान् [वाक्यप० हरिवृत्तौ उद्धृनिवेशनः सझमनी [मै०सं०२.७.१२] २९
__ तम्१.१] २२१
प्रकृति-प्रत्ययौ प्रत्यया) [ ] १४५ निष्ठासम्बन्धयोरेककालत्वात् [ 1 १३५
प्रजापतिर्वा इदमग्र आसीत् [शतपथब्रा.११.४.. निष्प्रपञ्च मनः कृत्वा[ ] १४२ नैतदेवम्, ऋग-यजुः-सामानि [गोपथ ब्रा०१.१]
१४] १०७ १०५
प्रतितिष्ठन्ति ह वा [ ] १२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org