________________
विषयनिर्देशः Introduction
1-14 प्रथमे आह्नि के प्रमाण मामान्यलक्षणं प्रमाणविभागश्च द्वितीये आह्निके प्रत्यक्षानुमानोपमानप्रमाणविचारः
४४-७० तृतीये आह्निके शब्दप्रमाण प्ररूपणम् चतुर्थे आह्निके वेदप्रामाण्यनिरूपणमथर्ववेदप्रामाण्यस्थापनं स्मृत्यागमादिप्रामाण्यव्यवस्था च९४-१२९ पञ्चमे आह्निके जातिनिरूपणम्
१३०-१५७ षष्ठे आह्निके पदस्वरूपवर्णनम्
१५८-१८१ सप्तमे आह्निके आत्मतत्त्वप्रतिपादनं क्षणभङ्गनिरासश्च
१८२-१९८ अष्टमे आहिके शरीरेन्द्रियार्थबुद्धिप्रवृत्ति दोषप्रेत्यभावफलदुःखरूपाणां प्रमेयाणां निरूपणम् १९९-२०९ नवमे आहिके अपवर्गविचारः
२१०-२२५ दशमे आह्निके संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयवविवरणम्
२२६-२३२ एकादशे आहिके तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-छल-विवेचन
२३३-२४१ द्वादशे आह्निके जाति-निग्रहस्थानव्याख्या
२४२-२४६ पत्रखण्डानि
२४०-२५१ न्यायमञ्जरीप्रन्थिभङ्गगतान्यवतरणानि
२५२-२६० न्यायमञ्जरीग्रन्थिभङ्गनिर्दिष्टानि प्रन्थग्रन्थकारादिनामानि
२६१-२६४ न्यायमञ्जरीप्रन्थिभङ्गगता दार्शनिकशब्दाः
२६५-२७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org