________________
का०पृ०२१७, वि००२३७]
न्यायमञ्जरीग्रन्थिभङ्गः
शाखान्तरोक्तिसापेक्षत्वेन विक्षिप्तो योऽर्थः । तथाहि सामवेदे 'एष वाव प्रथमो यज्ञानां यज्ज्योतिष्टोमः' इति ज्योतिष्टोमस्य प्राथ [ 82A ] म्यविधायकं वाक्यम् । न च तत्र ज्योतिष्टोमो विहितोऽस्ति, अतः शाखान्तरविहितसापेक्षता ।
बबरः प्रावाहणिरकामयतेति पशुमान् स्यामिति । स एतामिष्टिमपश्यत् सतां निरवपत् स पशून् प्रत्यपद्यतेत्यादि वाक्यशेषो "बबरः प्रावाहणिरकामयत" [तै० सं० ७.१.१०] इत्यस्य शाखान्तरप्रसिद्ध इत्याहु: । प्रवाहणस्य राज्ञोऽपत्यं प्रावाहणिः । उद्दालकस्यर्षेरपत्यमौद्दालकिः । पुरूरवो मा मृथा इति ।
पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् । न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येताः । [ऋग्वेद १०. ९५.१५] इति ।
उर्वशी वियोगे कृतमरणाध्यवसायं विहितप्रपातपातस्थं निश्चितहिंस्रप्राणिशरीरप्रदानं राजानं पुरूरवसं मुनिर्निषेधति - हे पुरूरवः मा मृथाः प्राणान् मा त्याक्षीः, मा च पतपातपातं मा च कृथाः, मा च पतितं सन्तं त्वां वृका हिंस्राः प्राणिनः अशिवा भीषणाः क्षन् वधिषुः, यतः स्त्रीकृते भवतैतत् स [82B]र्वं क्रियते न च तासां स्त्रीणां सम्बन्धीनि सख्यानि प्रीतयः सन्ति । न स्थिरस्नेहा योषित इत्यर्थः । सालावृकाणां मर्कटानां हृदयं चित्तमिव चला ह्येता इति । प्रपप्त इति सिबू- अङि "पतः पुम्" [ पाणिनि ७.४.१९] इति पुमागमे च रूपम्, उ इत्यनर्थः को (र्थको ) निपातः; क्षन्निति हन्तेर्घश्लादेशे लुडि च्छान्दसं रूपम् । एवं चादिमतः पूर्वमनु [ष्ठि] तस्यार्थस्याभिधानाद् वेदस्याप्यादिमत्त्वम् असत्यर्थे तदभिधानासंभवात् एवंविधार्थपश्चाद्भावत्वं वेदस्येति ।
तेषामन्यथा व्याख्यानं त्विति । तथा च प्रावाहणिरित्यस्य व्याख्यान्तरं कृतम् । प्रवहतीति प्रावाहणिर्वायुरुच्यते स च नित्य एवेति । तदुक्तम् - " परं तु श्रुतिसामान्यमात्रम् [मी० सू० १.१.८.३१] इति ।
""
अनुपलब्धिरियमनेनेति । न चेत् स्मर्यते नास्ति तस्योपलब्धिः, अतोऽनु
पलब्धेरभावस्तस्य ॥
,
Jain Education International
,
१ " प्रवहणाद्यपत्यानां बबरादीनाम् .. " तन्त्रवा०१.१.८.२८ । २ उद्दालकस्यापत्यं गम्यते औद्दालकिः । शाबरभा० १.१,८.२८ । ३ यच्च प्रावाहणिरिति । तन्न । प्रवाहणस्य पुरुषस्यासिद्धत्वान्न प्रवाहणस्यापत्यं प्रावाहणिः । प्रशब्दः प्रकर्षे सिद्धो वहतिश्च प्रापणे । न त्वस्य समुदायः क्वचित् सिद्धः । इकारस्तु यथैवापत्ये सिद्धस्तथा क्रियायामपि कर्तरि । तस्माद् यः प्रवाहयति स प्रावाणिः । शाबरभा - १.१.८.३१ ।
For Private & Personal Use Only
९५
www.jainelibrary.org