________________
का० पृ० ३०३, वि०पृ०३३१ |
अपरे पुनरभिनवमिति । मीमांसायां तृतीयदर्शनकर्तृभट्टनारायणमतोप. न्यासः । यस्मिन् प्रतीते सति निरुद्योगस्य सत आत्मनः सोद्योगत्वं भवति स
उद्योगः ।
न्यायमञ्जरीग्रन्थिभङ्गः
अपेक्षणेऽपीति' । बुद्धीनाम् । अथैकात्मवृत्तित्वं सम्बन्धो बुद्धीनामिति तन्ने- एकार्थवृत्तिप्रायस्त्विति । गौरवः पुरुषो हस्तीत्यादिबुद्धीनामध्ये कार्थ समवायादवाक्यार्थत्वेऽपि वाक्यार्थत्वप्रसक्तेरतिप्रसङ्गः ।
त्याह-1
अपेक्षानुगुणेति । यो यमपेक्षते तेन तस्य व्यतिषङ्गः सम्बन्धः ।
पदान्तरोपात्तानीति । एकवाक्यत्वे सति [ 137A] । यथा वायव्यं श्वेतमालभेतेति पदेन .... रुपात्तः । वाक्यान्तरोपात्तानि 'अग्निहोत्रं जुहोति' इत्येतदपेक्षया 'दध्ना जुहोति' इति वाक्यान्तरेण दघ्नो विधानं होमानुवादेन, अतोऽग्निहोत्रं जुहोतीति होमविधायकत्वाद् वाक्यान्तरमेतद् गुणविधायकम् । प्रकरपाठलभ्यानि वाक्यान्तरविहितानुवादं विनैव प्रयाजावघातादीनि 'समिधो यजति' इति 'वीही नवहन्ति' इति वेत्यादिभिर्वाक्यैर्विहितानि तत्प्रकरणपठितत्वात् तान्यप्याकाङ्क्षति । [आरादुपकारकाणीति ] तेषामपि मध्ये कानिचिदाशद् दूरे अदृष्टे - नोपकारेणोपकुर्वन्ति प्रयाजादीनि । कानिचित् सन्निपत्योपकारीणि दृष्टेन तुषकणविप्रमोकादिलक्षणेनोपकारेणोपकुर्वन्त्यवघातादीनि । कानिचिदन्तिकोपनिपतितान्यपीति । यथा दर्शपूर्णमासप्रकरणे परिपठितानि पूषानुमन्त्रणादीनि । पूषादिदेवतानां तत्रासन्निधानादनुपयोगादन्तिके प्रकरणे श्रुतान्यपि परित्यज्यन्ते । कानिचिदतिदूरवर्तीन्यपीति । यथा दर्शपूर्णमासप्रकरणश्रुतानि पूषानुमन्त्रणादी [137B] नि दूरस्थोऽपि पौष्णश्चरुरि [व] कामपदस्य च योग्यत्वा दर्शनादनिष्यमाणस्ये एतदेव किमर्थं पुनर .... I
परिपक्वकषायः क........[138A]ति तदुक्तम् - कषाय मुक्ति... परिपक्वा विशुद्धा रागा....म इदं कुर्यादिदं काम....त एवा । ज्ञातास्वाद इति । संस्व .... साक्षात्कारमुत्पादयन्नास्व.... [134B]रिणी सुखं च साधयत्यतः करोमि तामिति । सुखात्मिका निरीहता करेस्विता जिहासिता अनागतार्थचिप्सया क्रियाश्रिता सुखात्मिका जिहा [सिता सुखस्य दुःखरूपिणी क्रियाश्रिता । निरीहतां सुखात्मिकां विहाय किमित्यादि * | प्रपञ्चविलयनेन वा चित्तविक्षोभस्य शनैर्निवर्तनाद् ज्ञातास्वादता[दिक्र]मेण वा विशिष्ट सिद्धिप्रादुर्भावात् तत्वं (त्वं ) यथाह -
....
Jain Education International
१४१
१ श्लो०वा० वाक्याधि०२० । २ श्लो०वा०वाक्याधि० १४ । ३ १३८ पत्रस्य महान् अंशो नोपलब्धः । ४ * एतच्चिहान्तर्गतं सर्वमस्पष्टम् ।
For Private & Personal Use Only
www.jainelibrary.org