________________
१२६
भदृश्रीचक्रधरप्रणीतः [का पृ०२६५, वि०पृ० २९० तदपि विधेयम् । सिद्धान्ते तु रेवत्याधारवारवन्तीयस्तोत्रनिर्वृत्तिपूर्वकत्वविशिष्टो यागो विधीयते । तदा च विशेषणानामविधाने कर्थ[118B] तद्विशिष्टस्य यागस्य विधिरिति बलात् सगुणस्य कर्मणो विधानमायाति । यदा चैवं न्यायस्तदा एतस्येत्येवं. धर्मकस्येति व्याख्येयम् । अत्र च 'यागप्रवृत्तौ सत्यां साम्नः करणमुपपद्यते न तु पूर्वम्' इत्याक्षिप्य प्राभाकरैः 'प्रतीतिपौर्वापर्ये क्त्वाश्रुतिर्न प्रयोगपौर्वापर्ये' इत्यादि समर्थितमित्यास्तां तावदेतत् । अत एवानेनाप्युक्तम्-अलं शास्त्रान्तरेत्यादि ।
समुच्चारणे सहोच्चारणे ।
प्रतिपत्तिकर्तव्यताविधानस्य निष्फलत्वादिति । यथा भुजी प्रवृत्तः तृप्ति प्रति न नियुज्यते स्वत एव भावादेवं शब्दश्रवणादेव प्रतिपत्तेः सिद्धत्वात् 'प्रतिपत्ति कुरु' इति प्रतिपत्तिकर्तव्यताविधानं निष्फलम् ।
किञ्च लौकिकेष्विति । अत्र किञ्च लौकिकेष्विति आरभ्य अनुवा दमानं विधिवचनमिति एवंवदतां कार्यप्रामाण्यवादिनामिति समन्वयः । [हिताहितेति] हिताहितप्राप्तिपरिहारयोर्यत्साधनं सिद्धिस्तत्र सामर्थ्यमवगत्य प्रामगमनादेस्तत्र ग्रामगमनादौ प्रवृत्तेः । विनियोगनिष्ठ एव । 'ग्रामं गच्छ ग्रामगमनाद्वितं भवति' इति हितप्राप्तिप्रा[119A]मगमनयोर्यः साध्यसाधनसम्बन्धलक्षणो विनियोगस्तन्निष्ठ इति । अनुवादमात्रमिति । प्रवर्तनाभिधानद्वारेण हि प्रवृत्तौ तात्पर्य लिङादेः, सा चान्यतः सुखसाधनत्वावगमनादेर्या प्राप्ता तामसावनुवदति नापूर्वी विदधाति ।
ये तु भूतार्थवादिष्विति । 'निधिमानय प्रदेश:' 'प्रतिरोधकवानयमध्वा' इत्यादिषु 'गृहाण' 'मा गमः' इत्यादि कल्पयन्ति । तत्राश्रुतः कल्पयितव्य इति . कल्पयित्वाऽप्यनुवादीकर्तव्यः, तद् वरमकल्पनैवेत्यभिप्रायः । न च कल्पनामपि विना काचित् क्षतिरित्याह-प्रवृत्तौ विति।।
एवमयं पुरुषो वेदेति । एवमस्य ज्ञानमस्तीत्यर्थः । न हि सर्वात्मनाऽभिधात्रीमिति । पदानां हि पदार्थेऽभिधात्रीः शक्तिः, पदार्थसंसर्गात्मके वाक्यार्थे तात्प र्यशक्तिः, पदार्थाभावे च कथं तत्संसर्गात्मकवाक्यार्थलाभः ।
उपाये पूर्वमेवेति । पुत्रजननाद यदुत्पद्यते सुखं तस्य पुत्रजननात्मको व्यापार रपायः।
वित्तषणाव्युत्थितस्य धनाभिलाषनिरपेक्षेण वर्तमानस्य । गोविन्दस्वामिन इव 119B] इति । भगवान् गोविन्दस्वामी हि धनाहरणाय पुरा किं कि(किं) न व्यधत्त
१ शाबरभा० १.१.२, (पृ. १६)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org