________________
२५०
भावनायां प्रवर्तनाशक्तिविहतिप्रसङ्गात् किमंशान्निष्कृष्या विरो....णं प्रश (स) क्तमप्यपुरुषार्थत्वादुपेक्षपदादिज्ञानद्वारेणायातं धर्मज्ञानं.... [K15B] तद्वति श........ते ह्याहुः यत्कर्मातीन्द्रियाधा.... न किञ्चित्तैरव्यापृतस्य फला.... सहकारिसन्निधानात् । प्राग.... यपारादेव फलोत्पत्य.... लावच्छिन्नस्तत्सिद्भवचित.... त्वं तस्यानुपलब्धेः ...[K16A]....त्वं तस्यानुपलम्भानपि तु नेकगुणजात्यादिकारका....य इति यदाह । अनुष्ठेये....धिकरणे भाष्यं शब्दानि.... मपि प्राज्ञैरिति प्राभाकरम.... यितुं लभ्यत इत्यर्थः । नाभा.... [K 16B].... बाहुल्या भिप्रायेणे.... गृह्यते नार्चिः कस्मैचित् प्रयोजना.... भिज्योतिरग्निः स्वाहेति सायं जुहोति.... वलीवर्दन्यायेन सामान्यव - चनेन....त्वादनयोरेकैकदेवता होमे कथं .... एवाग्नेर्दिवा ददृश इत्यादि एकैकस्या..... [K17A]भ्यां कर्तव्य इति होमदेवतास्तुतय इति .... न्यायनिबद्धा अत्र्यादयः यजमानसम्ब.... यामीति ब्रह्मानुज्ञालाभायोक्त्वा .... नत्वाचष्टे तदा तस्मिन् प्रवराश्रवणकाले .... क्षायामस्य शेषो बाह्मणं न चैतद्विभ इ... संशयरूपमज्ञानं अब्राह्मणोऽप्यनेन ब्रा ....[K17B].... दृष्टमिति । नान्यतो वेदविदभ्य इति तादार्ध्यचतुर्थी । अर्थसंशयाच्चेति । ....शङ्कायां त्वनर्थसंशयः । व्यापकानुपलब्ध्येति यो यस्मिन्नियतस.... स्तदनुपलब्धौ उपादेयताया अभावो वृक्षत्वानुपलम्भादि....य उदेति । तदो (दौ) चित्यं तर्क इत्यपि द्वितीयनाम्ना प्रसिद्धम् । सामा.... प्रायमिति । स्वेन दृष्टेन हेतुना बाद्युक्तस्य हेतोर्यत्प्रतिबिम्ब .... कृतकत्वात् । नित्यत्वं साध्यते । शब्दस्य तदाकाशसाधर्म्यान्नि... [K18A] नति न गण्यते मीमांसेति । यदाह अङ्गमध्येत् मीमांसा उच्यते....ावेदो रुमाप्राप्तकाष्ठादिलक्षणात्मवत् । किञ्च वेदे वर्णपरि.... ति श्लोके परस्य पुरुषार्थस्य निःश्रेयस्योपायज्ञानं विद्याशब्दे .... च यज्ञेन यज्ञमजयन्त देवास्तानि धर्माणि प्रथमान्यासन् । कर्मस्व.... प्रवृत्तिप्रयोजनाविद्याकृष्पादिपरिज्ञानं । वार्ताकुतर्ककण्टकेति.... णेन विवक्षिताः । तथाहि त आहुः -- गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् । [K18B] .... यदाभिधेयार्थनि.... शब्दवाच्यः करोत्यर्थ.... दः शब्दभावनाख्य इति । शब्दस्य भावनाप्रवृत्तेः.... प्रवृत्त्या कार्येण प्रवृत्तिकारक एवानु.... वगमादि.... [K19A].... अयं समुच्चय इतिवत् सर्वनामप्रत्यव - मर्शयोग्यो....त्वे सति भवति नान्यथा प्रयोगनियमात् पदान्तर.... गुणाश्रवणाद्यद्यर्थ ..... चार्थ इति । तेषां हि सं[K19B]त् । सकर्मक कर्तृलकारापेक्षया घटं करोतीत्यादौ यद् घटस्य कर्मत्वं तदपेक्षया भविष्यति । प.... कर्तृत्वं तदपेक्षयैव सेत्स्यति । एवं चान्यक्रियापेक्षया घटमित्यस्य यद् द्वितीयान्तत्वं सिद्धमन्य.. .... वारयितृ न किञ्चिल्लक्षणं विद्यते । अथैवमप्रयोगान्नाश्रीयते तर्हि प्रयोगा
१. पत्रखण्डानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org