________________
२. न्यायमञ्जरीग्रन्थिभङ्गगतान्यवतरणानि अक्षस्याक्षस्य प्रतिविषयं न्यायभा०१.१.३]४४
११] १७७ भगोनिवृत्तिः सामान्य [लो०वा०अपोह०१] १३२ अन्यथा कृत्वा चोदितम् [महाभाष्य १.१.२. भग्नये त्वा जुष्टं निर्वपामि । [ ] १५३
२] १७२ अग्निमीळे पुरोहितम् । [ऋग्वेद १.१] १०६ अन्यथानुपपत्या च [लो० वा. सम्बन्धाक्षेपभनिरिदं हविरजुषत [तै० ब्रा० ३.५.१०.
परिहार १४१] ९९,५१ ३, माश्व० श्री. १. ९. ९] २९
अन्यथैवंकथमित्थंसु [पा० ३.४.२७] १७२ अमिहोत्रं जुहोति । [ ] १४१, १४९
......अपञ्चम्याः ' [पाणिनि० २.४.८३] ५३ अमिहोत्रं त्रयो वेदा [ ] ७५
अपि वाऽऽम्नानसामर्थ्याच्चोदना [मी०सू० ४. भग्निः पूर्वेभिषिभि । [ऋग्वेद १. १.] १०६ ३.११] १४९ अनीषोमीयस्य वपया [ ] १४८
अ प्रत्ययाच्च [पा० ३.३.१०२] १८० अग्नीषोमीये संस्थिते [ ] १०१
अभावोऽपि प्रमाणाभावो [शाबरभा० १.१.५]४२ अभ्याः सर्वेषु वेदेषु [याज्ञवल्क्यस्मृ० १. अभिक्रामन् जुहोति [ ] १४३ २१९] १०८
अभितो भेदसंसगौं [ ]२२१ अचो यत् [ पा० ३. १. ९०] १७०
भमुमेव च संस्कारं लो० वा. शब्दनित्यता अजामेकां लोहितकृष्णशुक्लां [वेता. उप.
१३०-१३१] ९१ ४. ५] ११५
अम्यक् सा त इन्द्र [ऋग्वेद १.१६९.३] १२३ अज्ञो जन्तुरनीशोऽयम् [महाभारत० वन
अयमेव हि ते कालः [ ] ६८ ३०.२८] २
'अयं गौः' इति हि लौकिकाः [ ] ५४ अतत्त्वे वर्त्मनि स्थित्वा [ ] १६१
अरुणयैकहायन्या [तै ० सं० ६.१.६.७]२०,१५१ अत्यन्तप्रायैकदेश [न्या०सू० २.१.४४] ६८ अर्थात्मभावना त्वन्या तिन्त्रवा० २.१.१] 1४६ अत्यादयः क्रान्ताद्यर्थे द्वितीयया [पा०वार्तिक
अर्थानां प्रयोगवचनानाम् [ ] १५० १. ४. ७९] ५३
अर्थान्तरानपेक्षित्वात् प्र. वा०३.६] ६४ अत्र केचिन्नीतिज्ञंमन्या [बृहती १.१. ५] ६५
अर्थान्तराभिसम्बन्धात् [प्र०वा० २.१९५] १९३ अथ गौरित्यत्र कः शब्दः[शाबरभा० १.१.५] १५९
अलक्षणमसिद्धं च [बृहट्टीका ?] २४० अथातस्तत्त्वं व्याख्यास्यामः। [लोकायतसूत्र] ४३
अलुप्तवेदनावृत्ते [ ] २१२ अथात्मा ज्ञातव्यो [छान्दो० उप० ८.१५.१] १२७
अवधपण्य...। [पा० ३.१.१.१] १७० अनादिनिधनं ब्रह्म [वाक्यप० १.१] ५५
अविनाशी वा अरे [बृहदा०उप० ४.५.१४] १९८ अनादिवासनाहेतु [ ] २२४
अविभागाच्च शेषस्य [मी०सू० ३ ५.४.१०] १४९ अनानातेष्वमन्त्रत्व (मी०सू० २.१.९.३४] २३४ अनारभ्याधीतानां प्रकृतिगामित्वम् [ ]१०६
अवेष्टौ यज्ञसंयोगात् (मी० सू० २.३.२.३] ९८ अनुवृत्तिनिर्देशे सवर्णा [पा० वार्तिक १.१.२.१]
अष्टकृत्वो गोशब्दः [शाबरभा० १.१.६.२०] ९१ १७१
अष्टकाः कर्तव्याः [ ] २२, १०९, ११० अनृतं मद्यगन्धं च [शातातप] २००
अष्टवर्ष ब्राह्मणमुपनयीत [ ] १५० अन्तर्यामी स भूतानाम् [ ] २२१ असत्त्वभूतमेनं हि [लो०वा वाक्याधि० २३५] अन्ताच्च इति वक्तव्यम् [पा. वार्तिक ६. ३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org