________________
का०पृ० ३२४, वि० पृ० ३५३ ]
प्रयाजादिभिस्तस्याप्युपकार इति ? तत्र पृथक् प्रयोक्तृत्वमाशङ्क्य पशुतन्त्रमध्ये पुरोडाशस्य विधानात् पशौ कृनानि तस्याप्युपकुर्वन्त्यतस्तत्र कृतैरेव पशुपुरोडाशया तस्योपकारसिद्धेर्न पृथक् प्रयोजकत्वकल्पनया; यथा प्रासादकृतः प्रदीपो राजमार्गेऽप्युपकरोतीति न तत्र पृथक् प्रयुज्यते । भवन्मते विधेः प्रयोक्तृत्वानपायादिति । भवच्छब्देन उम्बे निर्दिशति । तस्य सर्वावस्थस्य विधेः प्रयोक्तृत्वानपाय इति हि पक्षः ।
न्यायमञ्जरीग्रन्थिभङ्गः
सत्यम्, अधिकारावस्थायां प्रयोक्तृत्वमनपेतं विषयविषयं तु तत् न फलविषयमित्यतः फलस्याविधिस्पृष्टत्वात् तत्र निषेधशास्त्रस्य प्रवृत्तेरनर्थत्वमिति 'ननु न विधिः फले नियोज्यम्' इत्यादिनाऽऽह । यद्युपाये न प्रवर्तयेत् तर्ह्यधिकारविधेः को [ 146A] व्यापार इत्याशङ्कयाह- उपायानभिज्ञस्येति । यावदप्राप्तमिति । यथा नात्मसम्पतये विधिर्द्रव्यार्जन प्रयुङ्क्ते, जीवनप्रयुक्तत्वात् तस्येति । न फलाकाङ्क्षीति नियोज्यविषयसमर्पकपदद्वयादेव निराकाङ्क्षस्य तस्य प्रतीतेः ।
निषेध्याद् विषयादेवेति । यद्वन्यात् तन्न । इन [नप्र ] वृत्तो न हन्यादि
त्यर्थः ।
१४९
नञर्थस्तावदिति । पूर्वापरीभूतस्य साध्यस्य साधको हि हन्तिर्न नञ्, तस्य स्वतः सिद्धत्वात् जीवतः प्रयत्नमात्रस्याव [श्यंभा] वित्वात् ।
Jain Education International
प्रमाणांशे [नञ्] निविस (श) ते निवृत्तिज्ञापकत्वेन ।
अन्विताभिधानेनेति । प्रकृत्यर्थसमभिव्याहृतस्य विधेरवगमात् । विधेः स्वरूपनाश इति । 'कुर्यात्' इति हि विधिर्ना सम्बन्धे ंच 'न कुर्यात्' इति स्यात् । होमस्य वचनान्तरेति । 'अग्निहोत्रं जुहोति' इत्यनेन वचनेन ।
न प्रमाणत इति । जुहोतेः परस्या विधिविभक्तेः श्रवणात् । विभक्त्यर्थेन नं संभत्स्यत इति' । नन्वे [वं? ] विधेः स्वरूपनाश इति चोदितम् नेत्याह शुद्धस्येति । निरधिकारस्य च विवेरिति । विधेहिं विधित्वं प्रवर्तकत्वं [प्रवर्त्य ] च विना कं प्रवर्तयेदिति । यथा [146B] चोक्तम्- 'न ह्यनुद्दिश्य देवदत्तं यज्ञदत्तं वा लिडा (ङा ) - दयः प्रयुज्यन्ते' इति [ ] । 'अविभागाच्च शेषस्य सर्वान् प्रति अविशिष्टत्वात्' इति सूत्रम् [मी० सू० ३.५.४.१७ ] । स फलतया कल्प्यमानः स्वर्ग एव कल्प्यो निरतिशयप्रीतिरूपत्वात् तस्य, तादृश्यास्तु प्रीतेः सर्वैरभ्यर्थ्यमानत्वात् । [चोद ] नाशेषभावेन । विश्वजिता यजेतेति चोदनाया एकदेशत्वेन । " श्रुत्येकदेशः सः" इति सूत्रप्रतीकम् । “अपि वाऽऽम्नानसामर्थ्याच्चोदनाऽर्थेन गम्येतार्थानां ह्यार्थवत्त्वेन वचनानि १ प्रन्थेर्भङ्गो नोपलब्धः ।
For Private & Personal Use Only
www.jainelibrary.org