________________
भट्टश्रीचक्रधरप्रणीतः [का पृ०२८१, वि०पृ० ३०८ व्यवच्छेदो न गृहीतस्तावदसौ नियततया न गृहीतः, संदिग्धतयैव गृहीतः स्यात् । न च विकल्पैस्तथा गृह्यते, नियततयैव ततः प्रतीतिसमुत्पादात् । अतोऽस्मात् कारणत्रयादन्यव्यवच्छेदन एव विकल्पानां विषय इति निश्चीयते ।
व्याख्यातारः खल्विति' । ते हि विधिमुखेन प्रवृत्ति युक्त्याऽनुपपद्यमानां पश्यन्तोऽपोहविषयतया व्यवस्थापयन्ति । व्यवहर्तारः पुनदृश्य-विकल्प्ययो दाग्रहणेन प्रवर्तन्ते । असत्ख्यातिगर्भा । एवं ह्युच्यमाने असत एवाकारस्य विकल्पबुद्धौ प्रतिभास इत्युक्तं भवति ।
ननूभयथापीति । यत् पूर्वमुक्तमारोपिताकारविषयत्वम् , यच्च 'अपि च' इत्यादिनोक्तं तेनापि । अथवा बुद्धयाकारापोहपक्षे आरोपिताकारापोहपक्षे चेति ।
यथाध्यवसायमिति । अबहीरूपस्य बहीरू[127B]पतयाऽध्यवसायादबहीरूपस्याबहीरूपतयाऽनध्यवसायाच्च । स्वप्रतिभास इति । प्रतिभासत इति प्रतिभासो ग्राह्याकारस्तस्मिन् स्वस्मिन्नात्मीये विकल्पसम्बन्धिनि ।
विकल्पप्रतिबिम्बनस्येति । विकल्पप्रतिबिम्बनं विकल्पाविनाभूतो ग्राह्याकारः, विकल्पप्रदर्शितो वा धर्मोत्तरपक्षे । यावांश्च कश्चिदिति । यथा निमित्तान्तरं विनैव कासुचिद् व्यक्तिषु सामान्यं समवैति कासुचिन्नेति तव नियमः निमित्तान्तराभ्युपगमे अनवस्थापातादेवं ममाप्यपोहे भविष्यति तत्कारिष्वेव गौरिति प्रत्यय इति । अथैकं सामान्यं विना कथमेककार्यकारित्वमेवेत्याह-तुल्येऽपि भेद इति । तदुक्तम्
ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा । दृष्टा यथैवौषधयो भिन्नत्वेऽपि न चापराः॥ इति ।। [प्र०वा० ३.७३]
विशेषणादिव्यवहारक्लूप्तिरिति । बुद्धिरेव नीलावच्छिन्नमुत्पलमबाह्य बाह्यमिव संदर्शयन्त्युत्पद्यते न पुनर्बाह्यानां पदार्थानां निरंशत्वादेवंरूपता समस्ति । मादिग्रहणात् सामानाधिकरण्यपरामर्शः, तत्राप्यनेकधर्मवन्तं धर्मिणं बाह्यमिव प्रदर्शयन्ती बुद्धिरेव तथाभूतोदेति । यदाह
संसृज्यन्ते न भिद्यन्ते[128A] स्वतोऽर्थाः परमार्थतः । भिन्न रूपमभिन्नं च तेषु बुद्धरुपप्लवः ॥ इति ।। [प्र०वा० ३.८६]
स्थूलकालकायेति । स्थूलकालत्वं स्मरणादिसापेक्षत्वात् ।
१ प्रख्वास्वोवृ० पृ०२५ । २ उक्तं चात्र किञ्चिदस्माभिः-प्रकृत्याऽपि केचिदेकज्ञानकार्याः स्वभावमेदादिति । अपि च , तुल्ये मेदे यथा जातिः प्रत्यासत्त्या प्रसर्पति ।। १६४ ॥ क्वचिन्नान्यत्र सैवास्तु......प्र०वा स्वो०० पृ० ५३-५४।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org