________________
२६०
सर्व एवायमामनुनानुमेयव्यवहारो [दिग्नाग] १८ सर्वजिता वै देवाः [ ] ९४ सर्वत्र यौगपद्यात् [मी०सू०११.६.१९] ९१ सर्वदा चापि पुरुषाः [*लो० वा० चोदना ०] १११ सर्वस्वारेण मरणकामो यजेत [ ] ११५ सर्वासां दोषजातीनां [प्र०वा०३.२२२] १८९ सर्वोऽनिर्धारितः पूर्वः [ ] ६१ सर्व कर्माखिलं पार्थ [ गीता६.३.] १२८ स लौकिकः स्याद् [मी०सू०७.४.२२] २३४ सहचरणस्थानतादर्थ्य [ न्यायसूत्र २. २.६१] २४१ साकारावयवं भेदे [ वाक्यप०२४] २१ सादृश्यमिति सादृश्यम् [ बृहती० १.१.५] ६९ सामान्यवच्च [ लो० वा० उप०३५] ६९ सा हि तस्य ज्ञातुमिच्छा [शाबरभा० १.१.१] २३१ सिद्धान्तमभ्युपेत्य तद्विरोधी [ न्या०सू० १.२.४७]
२. न्यामञ्जरीग्रन्थिभङ्गगतान्यवतरणानि
२३७
सिद्धान्तमभ्युपेत्या नियमात् [ न्या०सू०५.२.२४]
२३७
सिद्धे शब्दार्थसम्बन्धे [पा०वार्तिक० १.१.१] ८४ सीताऽसमागमासह्यात् [ ]९६
सूर्य ते चक्षुर्गमयतात् [ ] ९२, १९९ सोsपः स्पृष्ट्वा तासु स्वां छायामपश्यत् [ गोपथब्रा • १.१] १०६
सोऽयं विकारो व्यक्तेरपैति [ न्यायभा० १.२.६] २३८ सोऽरोदीत् [ ] १२१ सोऽर्थो विज्ञानरूपत्वात् [ आलम्बनप०६ ] ७८ सोमेन यजेत [ ] १६३ सौयं चरुं निर्वपेत् [तै०सं०२.३.२.३] २२, ६९, २३३ संज्ञा सञ्चारणादेष १३१-१३२] ९१
[ श्लो० वा० शब्दनित्यता
Jain Education International
सं ते वायुर्वातेन गच्छताम् [मे०सं१.२.१५ ]
७९,९४
संदिग्धो वादिनो वा स्यात् [ बृहट्टीका ?] २४० संसर्गात् परमाणवः [ सिद्धिविनिश्चय ९.१] २१५ संसर्गि मेदकं यद् यत् [ वाक्यप०३.५.१] २०१ संशयात्मा विनश्यति [ भगवद्गीता ४.४०] ७७ संसृज्यन्ते न भिद्यन्ते [ प्र०वा०३.८६] १३४ संस्कारव्यतिरिक्ते च [लो० वा० शब्दनित्यता • १३६-१३७] ९२
संस्कृतानां च शब्दानां [तन्त्रवा० १.३.८.२८]
१७९
संस्थानेन घटत्वादि [ श्लो० वा०वन ०२९] १७८ स्तुतिनिन्दाप्रधानेषु [ वाक्यप०२२४७] ३४ स्तेनं मनोऽनृतवादिनी वाकू [ ] ११९ स्योनं ते सदनं कृणोमि [तै० ब्रा०३.७.५] २९ वेणावद्यति [ ] १४६
स्वरूपेण यथा वह्नि [ श्लो० वा० शब्दमित्यता ० ४०५] ८९
स्वरूपं तु तदेवेति [ लो०वा०शब्दनित्यता ० ४१२] ९० स्वाध्यायोsध्येतव्यः [तै० आ०२.१५.१] १२१,
१२२, १५५
हलन्ताश्च [ पा० १. २. १०] १७१ 'हल' इति हल्ल्रजाति [ महाभाष्य १.२.१०] १७१ हुत्वा वपामेवा [ ] ९४ हेतुप्रतिज्ञाव्याघाते [प्र०वा० भाष्य ४.२८६] २४४ तौ विवक्षिते तत्र [ बृहट्टीका ?] २४० होतर्यज [ हेत्वाभासाश्च यथान्यायाद् [ वादन्याय, पृ० १४२]
५०
२४६
For Private & Personal Use Only
www.jainelibrary.org