________________
२. न्यायमञ्जरीप्रन्थिमङ्गगतान्यवतरणानि
२५९ विषयाकारमेदाच्च [प्र०वा. १. ६] १८९ शाब्दैस्तु निमित्तमप्यपद्भुतम् [ ] १६५ विस्पष्टं दृष्टमेतञ्च [लो०वा अनु० ८] ८१ शुचिना कर्तव्यम् [ ] १०८, १०९ विस्रधारा मृतं चैव [ ] ११३
शुन्धध्वं दैव्याय कर्मणे [तै०सं० १. १. ३. वीतरागजन्मादर्शनात् [न्या.सू. ३.१. २५] १९८ वृक्ष एण्यः। [उणादि ३. ३८५] १८१ शरीरारम्भककारणानामेव [उद्भटोक्तिः] १९८ वृत्तिस्तु सन्निकर्षों ज्ञानं वा [न्यायभा० १.१.
श्येनेनाभिचरन् यजेत [ ] ११४ ३] ४४
श्रामण्यममलो मार्गः [अभिध को०६.५१] ११५ वेदप्रामाण्यं जातिवादावलेपः [प्र०वा स्वो
श्वयतेरः [पा० ७.४.१८] ७१ पज्ञवृ० ३४३ ] ११४ ।
षत्रिंशदाब्दिकम् [मनुस्मृ०३.१] १०७ वेदवद् वेदविद्वचः [ ] १७९ .
षट्पदान्यनुनिष्क्रामति [ ] १५१ वेदांश्चैके सन्निकर्षम् [मी०सू० १. १. ८. षण्णामाश्रितत्वमन्यत्र [प्रशस्त०भा०पृ०११६]९२ २७] ९६, १०३
स इमांस्त्रीन् वेदानभितताप [शतपथब्रा०११. वेदैवाऽसौ मयैतत्कर्तव्यम् [भाष्य] १२८ व्यतिषक्ततोऽवगते [बृहती० १. १. ७.] ७४ स एष यज्ञायुधी [ ]७४ व्यवहिताश्च [पा० १. ४. ८२] ८३
स एष वाव प्रथमो यज्ञो [ ] ९४ व्रीहिभिर्यजेत [ ] १७८
सक्तून् जुहोति [ ] २८ व्रीहीनवहन्ति [ ] २०,१४१, १५२,१६३
सङ्ख्याभावात् [मी०सू०१.१.६.२०] ९१ लिङ्गलिङ्गि धियोरेवं [प्र.वा. २. ८२] १२ सङ्ख्यायुक्तं क्रतोः [मी०सू० ३.३.१२.३२] लिङ्गेन वा नियम्येत [मी०सू० ७.४.२.४] २३४
१०३ लोहितोष्णीषाः प्रचरन्ति [ ] १४३
सच्छब्दः सत्ता प्रवृत्ति [ ] १३९ शकधृष... [पा. ३. ४. ६५] १७६
सन्निहितविषयबलोत्पत्तेः [ ] १९१ शतकृष्णलं चरुं [ ] ११५
सप्तम्यैव हि लभ्यते [लो०वा प्रत्यक्ष०३७१५७ शब्दत्वे संस्कृते स्याद्धि [तन्त्रा० १. ३. ८. सभागहेतुः सदृशाः [अभिध०को०२.५२] ८ १८] १७९
समवायिनः श्वैत्यात् । [वै०सू०८.९] १३९ शब्दवृद्धाभिधेयास्तु [ लो०वा० सम्बन्धाक्षेप- समानानेकधर्माध्यवसायात् [न्यायसूत्र २.१ १]
परिहार १४०] ५१ शब्दस्य परिणामोऽयम् [वाक्यप० १. १२०] समाहितः परे तत्त्वे [ ] १४२
समिधो यजति [शतपथब्रा०२.६.१.१.] २१, शब्देनैव हि निर्देशो [ लोकवा० प्र० सू० १८२] २५, १४१, १५२ २२१
समेषु कर्मयुक्तं स्यात् [मी० सू०२.२.१२.२७] शब्दः पुद्गलपर्यायः [सिद्धिबिनिश्चय ९. १]२१४ १२५ शयाना भुजते यवनाः । [पा० काशिका ३.२. सम्बन्धितया ह्यनवगम्यमानं [प्राभाकरोक्तिः] ३३० १२६] १४८
सम्भवमात्रनिरसनीयश्च [ ] १११ शस्त्रौषधादिसम्बन्धा [प्र. वा० १. २४] ८० सम्भवाद् वेदसंयोगस्य [भाष्य०] ११२ शान्तं विद्यात्मकं ब्रह्म [वाक्यप० हरिवृत्ती सम्यगर्थे च संशब्दो [लो०वा०प्रत्यक्ष०३८]५६ उद्धतम् १. १.] १६१
स य इच्छेत् सर्वैरेवा [गोपथब्रा० १.१.] १०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org