________________
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०२४१ वि०पू० २६४
"
प्रतिपादकानि तानि परस्परविरुद्ध श्रुत्युदाहरणान्येवेति भट्ट आचष्टे । तथा......... लक्षणस्य तत्रोपकारस्य दर्शनान्नियतपरिमाणा हि हेमकनुस्मृतिरिति भाष्यकृतोदाहृतम् अनयोश्च विरोधे हि सर्वा वेष्टितार. .मैत्यादिबाघाप्रकरणारम्भवैफल्य स्वरसत एवाप्राप्तत्वात् ; साङ्ख्यायने ब्राह्मण एतत् पठ्यत इति हि स आह एवमन्योदाहरणेष्वपि । अत एव नुचोदको येन येनानार्थी तं तमेवाक्षेप्स्यति । किमिदमुच्यते [98A] सोत्प्रासमाह । सदाचारस्याप्यनिबद्धस्य विवाहे कङ्कणबन्धनादेः । विक्षिप्त.............यागानामुपदेशेनैव धर्मविधानमिति न प्रकृतिवद् विकृतिः कर्त [ व्या]' इति ।
११०
कानिचित् तदविरोधेनेति । न हि शैवादौ वैदिकानुष्ठाननिन्दाद्वारेण स्वकीयचरीयानुष्ठानप्रशंसा । प्रथमं कार्येण धर्माः सम्बन्ध्यन्ते । यथाकार्यमुपदेश इति पक्षश्रवणेऽत्र वैदिवयास्तस्याश्च व्रतचर्याया युगपदनुष्ठानासम्भवाद् गृह ईश्वरवद्विकल्पो भवि । सम्बद्धास्ते तस्यैव न कार्यान्तरस्य । दर्शपूर्णमा - सकार्याद् ऐन्द्राग्नसपर्यादीष्ट्यनुष्ठानाद् वृष्टिदर्शनात् संवाद एवमिहापि विशिष्टमन्त्रजपादितो विषाद्यपा........ .. तेषां विहितत्वाद् । ऐन्द्राग्नादिष्ट (ष्टो ) पदेशतः प्राप्त्यभावात् प्राप्तिसिद्धयः । (मी) मांसकदृष्ट्याऽस्मद्दृष्ट्या वा स्मृतीनां प्रामाण्ये यो न्यायः सोऽत्रापि मा वाऽभूत् तथापि प्रथमतस्तेनैव प्रथमं सम्बध्यन्त पूर्वपक्षयित्वा निष्फलत्वाद्यजेः सफलादीनां प्रामाण्यं कथं निर्वहति । उच्यते, स्मृतीनामेव तावन्मीमांसकस्य प्रामाण्यं ........ . इतिकर्तव्यतां चाक्षिपति । प्रथमतस्तदाक्षिप्तानां द्वारमात्रप्रदर्शनपर [98B] श्रुतेः । यथैवाष्टकादिवाक्येभ्यो बाधारहिता कार्यावगतिरुत्पद्यते स्वतः प्रामाण्यं च स्थितम् अतो वेदमूलत्वकल्पना, तथेहापि भविष्यति * अथाष्टकादिस्मृतीनां वेदमूलत्वमुपलभ्यते नैषाम्' इति अष्टकादिस्मृतीनामपि कुतो वेदमूलत्वसमुपलम्भ: ? । प्रत्यक्षादिमानान्तराणामस्मिन् विषयेऽनाशङ्कनादनुमानमर्थापत्तिर्वा । 'तस्मिन् विषये प्रमाणमनुमानमस्तु' इति चेन्न, लिङ्गाभावात् । ‘अष्टकादिकार्यप्रतिपत्तिस्मृतिर्लिङ्गमिति चेत्; मनुष्टकाः कर्तव्या इति स्मरति, न चाप्रतिपन्नस्याष्टकादेः कार्यतया स्मरणं संभवति, कार्यप्रतिपत्तिश्च पुंसोऽतीन्द्रियार्थे दृष्टत्वाभावाद् वेदं विना न सम्भवतीति वेदमूलत्वकल्पनम्' इति । तन्न; सर्ववेष्टनादिना व्यभिचारात् । तथाहि 'उदुम्बरी सर्वां वेष्टयेत्' इति स्मरति न च तत्स्मरणस्य वेदमूलत्वं भवद्भिरङ्गीकृतम् । अथ तत्र "औदुम्बरीं स्पृष्ट्रोद्गायेत्" इति श्रुतिबाधितत्वान्मूलान्तरकल्पनाया अभावान्मिथ्यात्वम्, न चैवमष्टकादावपीति वाच्यम्, श्रुतिबाधाया अनुपलम्भात् । तेषु तत्सामान्येन च मिथ्यात्वाशङ्कायां स्वप्नज्ञानसाध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org