________________
१. पत्रखण्डानि यथा किमृषिणा.... बाहुल्येन हि वा.... ति । अहन्यग्नि.... तिः सूर्यः.... र्यस्याभि....काङ्क्ष........'[KIA]यात्म.... त्मकत्व....युणाश्र....नु ज्ञातः । अ.... स्योपदेशः दे....ति कर्तव्यं प्रवरानु.... [110B] [KIB] ...पि मांभवान्... स.... द्योतनादिभिश्च....मातातपपरास....वैद्यकादीनां भ....प्रामाण्यं प्रतिपा........[K2A] ....[K2B] मुख्यानि प्रयोजनानि प्रतिपाथेमानि च....गिकत्वं चैषामन्यपरेभ्यो वाक्येभ्यः प्रती....ह्यन्तेऽस्य यज इमां वाचम....सुरा हेलय.... ....[K3A] लाघवं त्विति । व्रा....[स]हायेन कश्चिदिति । असंदेहाथ वा....आहोस्वित् स्थूलानि पृथन्ति यस्या इतिवन्नवैय....रथान्तोदात्तत्वं ततस्तत्पुरुष इत्यसंदेहस्य प्रये(यो ?).... .... [K3B] र्थत्वात् । नैव ष्यत्र उत्पत्तिः प्रामोति....हु स हि रित्येवंप्राय व्यधिकरणवचन....ततः समाससंज्ञया गुणवचनसंज्ञ....या गुणवचनसंज्ञाया वाचित्व....र्थवतो गुणवचनमित्युक्तं पुनर....[K4A] न्ति । तत्र अर्थवतः प्रातिपादिकस....षु गुणवचननिबन्धनष्यञ भवति....तः पञ्चकपाल इति पञ्चकपाल....त्रावेर्मा समिति विगृह्याविकश....इति विगृह्य वाक्यमेतत्त्र्यैशब्दयं चे....[K4B] स्वत द्वीपगतस्तत्रस्थं केनचिद् देवताविशेषेण ब्रह्मादिनाऽप्यदृष्टचरं विष्णुं ददर्श....त्यादिदर्शयस्तात्पर्यतः पञ्चरात्रप्रामाण्यमेव प्रतिपादयामासेत्यादि बहु भारते तत्प्रामाण्य]....द्भिः शैवादीनां विस्तरतः प्रामाण्यं प्रतिपादितमेव । न च--
वक्तारो धर्मशास्त्राणां मनुर्विष्णु....। व्यासाः कात्यायनबृहस्पती । गौतमः शङ्खलिखितौ हारितोऽत्रि रहं....[प्रामाण्यमङ्गीकरणादत एवाया(पा)स्तं तेन सामान्ये क्रमे धर्मज्ञसमयश्चेति न चा....[K5A]....ततः साध्या वेदादीनां प्रमाणता इति न्यायेन स्वतः प्रामाण्यस्य स्थापितत्वा.... ....नकशङ्का केन वार्यते । अथास्य स्वत एव प्रामाण्यमप्रामाण्ये कथं....णं तदस्य प्रामाण्यं केन वार्येत । अपि च लिङ्गदर्शनप्रयोजकत्वे लिङ्गहेतुत्वा....स्मृतीनां प्रामाण्यं हीयेत । वेदसंयोगसम्भवस्य त्रैवर्णिकादरस्य च तत्प्रामाण्य हे........[अथर्ववेदादावपि तुल्यं तत्रापि नास्ति सकले त्रैवर्णिकादर । कचिच्च....[K5B]....ति । अत्र सृण्या इत्यादावौकरस्य छान्दस आकारः ।.... जर्भरीतुर्फरीतू इतित द्विवचनान्ताविव शब्दो लक्ष्ये.... ....[अस्वि(श्चि)नोईयोरन्ते प्रतिपादनाल्लभ्यते कथमनयोवृत्तिः ।....नायं जर्भणनिमित्तः शब्दो जर्भणं गात्रविनामः सर्वा........तोऽयमपि तुर्वणनिमित्तो हिंसानिमित्त इति व्याख्या........तावित्यादिना । यदापि जरामरणनिमित्ताविति वक्ष्याम....[KGA]....द्विपं यथा या द्विपं दधति परि
१K -खण्डम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org