________________
१७६
भट्टश्रीचक्रधरप्रणीतः का पृ०३८५, बि०पृ. ४१८ व्यपेक्षायां समासो न भवत्येकार्थीभावे च वाक्यम् । तेन विभक्तविषयादनयोर्बाध्यबाधकभावो न भविष्यति, अतो नार्थो विकल्पप्रतिपादनेन, एकार्थानां हि विकल्पो भवति, एकार्थता चेह नास्तीति ।
अन्ये तु शोभा चीर्णमिति । तत्र शोभेत्यत्र स्त्रियामाकारप्रत्ययस्याभिधानाभावादसाधुता अङि तु शुभेति स्यात् । चीर्णमित्यत्र प्राप्तस्य इटः अकरणमप्राप्तस्य च ईत्वस्य करणम् । न याति प्रतिभेत्तुमीदृश इत्यत्र च यातिशब्दे उपपदे तुमुन्-प्रयुक्तो न च तत्र प्राप्तिरस्ति यानक्रियायाः, प्रतिभेदेन क्रियार्थत्वाभावात् । 'शकधृष'इत्यादौ पा० ३.४.६५]च यातेरपाठात् । मातुरनुहरतीति अत्र च कर्मणि द्वितीयायाः प्राप्तायाः अप्रयोगः । फलबहिणं (फलिनबहिणौ) ह्यद्यासेत्यत्र अस्तेरसार्वधातुकेऽपि भूरादेशो न कृतः । बलवान् आयुष्कामं रोहन् वृद्ध[177B]'....कर्तव्यमिति वार्तिकं भाष्यकृता प्रत्याख्यातं तेनैवाभिप्रायेण “गत्यर्थ-कर्मणि द्वितीयाचतुर्यो चेष्टायामनध्वनि" पा० २.३.१२]इत्यपि सर्व प्रत्याख्यातं प्रत्युक्तं "किमर्थं पुनर् इदमुच्यते चतुर्थी यथा] स्यात् । अथ द्वितीया सिद्धा ? सिद्धा कर्मणीत्येव । चतुर्थ्यपि सिद्धा। कथम् ? सम्प्रदत्ता(दाने)" इत्येवमादि [महाभाष्य पृ० ४९६] । सर्वं यदाऽवान्तरक्रियाणां समर्थपदानां विवक्षा तदा [ कि ]याभिराप्यमानत्वेन गमनक्रियायाः कर्मत्वात् "कर्मणा यमभिप्रैति" [पा. १.४.३२] इति सम्प्रदानत्वे ग्रामाय गच्छतीति सिद्धयति यदा तु [ करण?] विवक्षा तदा गमनस्य तदपेक्षकर्मत्वाभावाद् ग्रामेणैव, कर्मत्वे ग्रामं गच्छतीति सिद्धेस्तत्र न ज्ञायते शिष्टप्रवाहपतितो विवक्षानियमः क्वास्ति क्वणति......कर्मविवक्षैव ग्रामं गच्छति, ग्रामाय गच्छतीत्यादौ न विवक्षाविवक्षे अवान्तरकर्मणाम् कटं करोतीत्यादौ त्वविवक्षैवेति । अयं विवक्षाविव [ 179B] ...... ज्ञापितः स्यात् । तस्माद् भाष्यकाराभिमतप्रत्याख्यानपक्षे नास्याप्रतिपादकत्वलक्षणस्य दोषस्य निवृत्तिः । [स्मृतिसंदेहेति ] स्मृतिसंदेहलक्षणं विपर्ययलक्षणमप्रतिपाद(क)त्वलक्षणं च स्खलितं दोषो यस्य तदेवैतत् । विप्लुतं चेति विप्लुतत्वत्वं(तत्वं) च मूले लक्ष्येण विरोधात् । ........नियमपक्षयोः प्रातिपदिकार्थसङ्ख्याकारकविशेषेषु प्रतिपादनशक्तिरवरोधिता लक्ष्येत क्वचिच्च प्रातिपदिकार्थमात्रमविवक्षि........ अतोऽभिलषेदित्यादौ फलमात्रस्याप्याङ्गस्याधिकारात् । क्वचित् सङ्ख्यामात्रमधि........दिकार्थकर्मादि विवक्षितमेव क्वचित् कारकमात्रे च विवक्षा यथाह्यवदद्ब्राह्मणमुपनयेत इति । ........ दिकात् सम्प्रतीयते तस्य चाचार्यकमीसितम् साध्यत्वान्न माणवक इति तस्येप्सितत्वाविवक्षा । महान्तमाक्षेपमतानिषुरित्यौ........[ 180A]
१ १७८ पत्रमनुपलब्धम् । २७९ अ पत्रम् अवाच्यम् । २ अवाच्यान्यक्षराणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org