________________
२५४
औत्पत्तिकस्तु शब्दस्य [मी. सू० १.१.५] १० औदुम्बरीं स्पृष्ट्रवोद्गायेत् [ ] ११७ कथं हि इको नाम [महाभाष्य १.२.१०] १७१ कदाचन स्तरोरसि [ऋग्वेद ८.५१] १२० कयानचित्र आभुवदूती [सा०सं०उ० १ ११२] २३५
कर्णशष्कुल्यां पवनजनितः [भर्तृमित्रस्योक्तिः ] ८६ कर्मकर्तृसाधनवैगुण्यात [ न्या०सू० २.१.५६ ] ११७ कर्मणा यमभिप्रैति । [ पा०१.४.३२] १७६ कर्मण्यण् [पा० ३.२.१] ९९ कर्मशब्दा इत्येतद्विना (प्राभाकरोक्तिः ] १४४ कर्षात्वतोर्घञोऽन्त उदात्तः । [ पा०का शिका ६.१.१५९] १६५
कश्चिदाह नास्त्यात्मेति [ वादन्याय पृ०६७ ] २४५ कस्यचिद्धेतुमात्रस्य [श्लो०वा०सम्बन्धापेक्षपपरिहार ७५ ] ८३
काकेभ्यो रक्ष्यतां सर्पि [ वाक्यप० २.३१२] ३४ कारकाणां प्रवृत्तिविशेषः क्रिया [महाभाष्य १.३.१] १८०
किति च [पा०७.२.११८] १७७ किमर्थं पुनर् इदमुच्यते [महाभाष्य पृ०४२६]
१७६
२. न्यामञ्जरीग्रन्थिभङ्गगतान्यवतरणानि
कृत्यानां कर्तरि वा [ पा०२.३.७१] १८० कृष्णलमवहन्ति [ ] २८ कृष्णविषाणां चात्वाले [ ] २७
कोsर्थ : ? योऽभ्युदयाय [शाबरभा० १.१.२] १५५ को ह वै तद्वेद [तै०सं० ७.२.२] कतो फलार्थवादमङ्गवत् [ मी०सू० १७] १२१
११९,१२० ४.३.८.
ऋत्वर्थो हि शास्त्रात् [ शाबरभा० ४.१.२]११४ कीतराजक भोज्यान्न [तन्त्रवा० १.३.२] १०१ कीतराजक मोज्यान्न [अथर्ववेद] १०१ क्लेशकर्म विपाकाशयैः [ पातं ० योगसू० १.२४]८० क्षीणदोषोऽनृतं [ माठर० ५ ] ७१ गत्यर्थ-कर्मणि [पा० २.३.१२] १७६ गवादिषु गकारादि [ तन्त्रवा० १.३.८.२८] १७९ गिरां मिथ्यात्वहेतूनां [ प्र०वा० ३.२२४ ] ७६
Jain Education International
गिरां सत्यत्वहेतूनां [ प्र०वा० ३.२२५] ७६ गुणव्यतिरिक्तं द्रव्यम् [ न्यायभा० ५.२.४] २४४ गृहद्वारि स्थितो यस्तु [०वा० अर्था० ३४] २३ गोदोहनेन पशुकामस्य प्रणयेत् [ आप० श्रौ० १. १६.३] २१, २८.
गौणे हि प्रयोगो न लक्षणायाम् [ प्रभाकरोक्तिः ] २८ ग्रहं सम्माष्टि [ ] १:१
घटंभूयत इति च [ प्राभाकरी टीका ] १७३ चतुरस्रत्वादिना परिमाणेन [ ] २०५ चतुरो मुष्टीन्निर्वपति [ चतुः शरावो भवति [ ] १८५ चादीनामपि नज्योगो [लो० वा० अपोह ०१४३]
] • ६३
१३२
चित्रया यजेत पशुकामः [तै० सं० २.४.६.१]
१०४, ११६, १६९
चोदनालक्षणोऽर्थो धर्मः [मी०सू० १.१.१.] ५६ चोदितं तु प्रतीयेत [मी०सू० १.३.५.१० | ९७,९८ छन्दसि परेsपि [पा० १४.८१] ८३ जरद्रवः कम्बलपादुकाभ्यां [ ] ९६ जीवस्य संविदो भ्रान्ते [ सिद्धिविनिश्चय ७.१२]
२१३
ज्वरादिशमने काश्चित् [ प्र० वा० ३.७३ ] १३४ ज्ञानसन्तानपक्षस्तावद् [ ] २१३ ज्ञानानुत्पत्तिकृतं संदेहनिबन्धनं [बादरायणसूत्रवृत्ति २.२.४४] ११२
ततोऽन्ये कारणं हेतुः [अभिध० को ० २.५०] ८ ततः सत्यवतः कायात् [ महाभारत ३.२८१.
२६] १९७
तत्र प्रत्ययैकतानता ध्यानम् [ पातं ० योगसू० ३.२]४ तत्र सर्वे अविशेषात् [मी० सू० ४३.१० २७]
१०४
तत्रापि व्याप्यतैव स्यात् [लो० वा० अनु० ९]८१ तत्रापूर्वार्थविज्ञानं [ बृहट्टीका ] ५८ तत्रासिद्धाभिधा हेतु [ बृहट्टीका ?] २४० तथा च सति वृक्षस्यापि [ ] २०६ तथेदममलं ब्रह्म [ बृहदा० भा०वा० ३.५.४४] ५५, २२१
For Private & Personal Use Only
www.jainelibrary.org