________________
भट्टश्रीचक्रधरप्रणीतः
[ का०पृ०५७, वि० पृ०४८६ गन्धज्ञानप्रकृतिरिति । गन्धो ज्ञायते येन तद् गन्धज्ञानं घ्राणम् तत्र प्रकृतिः कारणम् । तद्व्यवस्थानम्, तेषां व्यवस्थानं नियतविषयग्राहकत्वम् ।
कृतकमधुरमिति । यत एवेदृशाः विभाव्यन्तेऽत एव तिक्ताहार इव । कथमिति चेत्, तदाह - 'परिणतिविपत्कारिणो हि' इति ।
२०२
शिंशपाचोद्यमिति । यथा 'सत्स्वन्येष्वशोकवनिकायां तालतमालप्रभृतिषु रावणेन जानकी किमिति शिंशपाया एवाधः स्थापिता' इति यदि चोद्येत तदा 'अन्यस्य वृक्षस्याधः स्थापिता इति' अस्य चोद्यस्यानिवृत्तिः 'किमिति शिंशपाया अधो न स्थापिता इति । बुद्धिरन्येति । बुद्धिर्महत्तत्त्वम् तस्या वृत्तिविशेषो ज्ञानम्, उपलब्धिस्त्वात्मनतत्प्रतिबिम्बम् इति ।
सर्वत्र च प्रीत्यप्रीतिविषाददर्शनादिति । शब्दादयो हि कस्यचित् प्रीतिं
"
कारः.
१ वैशे०सू० ८.१६ । २ न्यायसू० ३. १. ७१ । ३ बुद्धिः किल त्रैगुण्यवि.. तेन योऽसौ नीलाकारः परिणामो बुद्धेः स ज्ञानलक्षणा वृत्तिः, आत्मप्रतिबिम्बस्य तु बुद्धिसङ्क्रान्तस्य यो बुद्धधाकार नीलसम्बन्धः स आत्मनो व्यापार इवोपलब्धिरात्मनो वृत्तिरित्याख्यायते । न्यायवा० तात्प० १.१.१५ । अस्मिन्न्यायमञ्जरीग्रन्थिभङ्गे तु 'आत्मनः तत्प्रतिबिम्बनम्' इति पदसमूहद्वारेण चक्रधरः बुद्धिसङक्रान्तमात्मनः प्रतिबिम्बं स्पष्टरूपेण निर्दिशति । किन्तु एतद्विषये विदुषां मतभेदः । 'इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तू परागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्ष प्रमाणम्, फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोध: ' इति व्यासभाष्यस्य ( योगसूत्र १. ७) व्याख्यानावसरे वाचस्पति विज्ञानभिक्षू स्वस्वमतं प्रतिपादयन्तौ एतन्मतभेदमाविष्कुरुतः । तद्यथा “ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम्, न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियत इत्यत आह- 'अविशिष्टः' इति । न हि पुरुषगतो बोधो जन्यतेऽपि तु चैतन्यमेव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्याऽर्थाकारया तदाकारतामापद्यमानं फलम्...।” इति वाचस्पतेर्व्याख्यानम् । एतस्य वाचस्पतिमतस्य निरसनं विज्ञानभिक्षुः निम्नभङ्गथा करोति - "कश्चित्तु वृत्त्याख्यकारणसामानाधिकरण्येन बुद्धावेव प्रमाऽऽख्यं फलं जायते, चैतन्यमेव हि बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्या अर्थाकारया तदाकारतामापद्यमानं फलम्, तच्च चिच्छायाख्यं चित्प्रतिबिम्बं बुद्धेरेव धर्म इति वदति । तन्न, 'पौरुषेय' शब्दस्य यथाश्रुतार्थत्यागापत्तेः, प्रतिबिम्बस्य प्रकाशाद्यर्थक्रियाकारितायाः क्वाप्यदर्शनाच्च प्रतिबिम्बं हि तत्तदुपाधिषु बुद्धेर्बिम्बाकार परिणाममात्रमिति, किञ्च, परस्परं प्रतिबिम्बस्य श्रुतिस्मृतिसिद्धतया चितेरेव वृत्तिप्रतिबिम्बोपहितायाः फलत्वं युक्तम्...' इति विज्ञानभिक्षोर्व्याख्यानम् । द्र० द्वयोरेकतरस्येत्यादि साङ्ख्यसूत्रस्य ( १ ८७ ) प्रवचनभाष्यम् । ४ प्रीत्यप्रीतिविषादात्मकाः... गुणाः । सां०का ० १२ । अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानुरूपाणि सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति तेषां च परस्परमभिभाव्याभिभावकभावान्नानात्वम् । तद्यथा - एकैव स्त्री रूपयौवनकुलसम्पन्ना स्वामिनं सुखाकरोति, तत् कस्य हेतोः ? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात् सैव स्त्री सपत्नीर्दुः खाकरोति, तत् कस्य हेतोः ? ताः प्रति तस्या दुःखरूपसमुद्भवात् । सां०तत्त्वकौ० १२ । साङ्ख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनिमित्तापेक्षं चित्तैरभिसम्बध्यते, निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनात्मना हेतुर्भवति । व्यासभाष्य ( योगसूत्र ४.१५ ) ।
·
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org