________________
का०पृ०१८६,वि०पृ.२०३] न्यायमञ्जरीप्रन्थिभङ्गः प्रवृत्तिरिति दर्शयति । अत्र संशब्देन व्यवहितेनापि धमतीत्यस्य सम्बन्धः, "छन्दसि परेऽपि" "व्यवहिताश्च" इति [पाणिनि १.४.८१-८२] स्मरणात् ।
अपाणिपादो जवन इति । स्वतः पाणिपादरहितोऽपि जवनो ग्रहीता पादसाध्यवेगगमनयुक्तो हस्तसाध्यग्रहणयुक्तश्च; चक्षःश्रवण [71A]रहितश्च तज्जन्यदर्शनश्रवणयुक्तः; स वेत्ति वेद्यममनस्कोऽपि सर्वज्ञत्वात् , न च तस्यास्ति वेत्ता ततोऽधिको यस्मात् । तमाहुरग्र्यं प्रधानं कारणम् , महान्तं विभुम् । क्रियाशक्तिः प्रकाशशक्तिश्चेतरात्मनां करणद्वारिका, भगवतः पुनः स्वत इति दर्शयति ।
अथ ‘एवंभूतोऽयं रौद्रश्चरुः प्रशस्तो यस्यैवंविधो रुद्रो देवता' इति देवतास्तुतिद्वारेण कर्मस्तुतिपर्यवसायित्वादेवप्रायाणां मन्त्रार्थवादानां कथं स्वार्थनिष्ठतेति ? तत्राप्याह--न च कार्ये एवार्थे वेदः प्रमाणमित्यादि। न चेतरेतराश्रयमिति । सतीश्वरे कर्तर्यस्य प्रामाण्यम् , सति चैतत्प्रामाण्ये ईश्वरकर्तृकत्वसिद्धिरिति ।
स्तवरकेभ्य इवेति । पट्टसूत्रनिर्मितचि(श्चि)त्ररूपः पट स्तवरक उच्यते ।
अक्षरः परमात्मा, कूटस्थोऽविचलरूपतया नित्य इत्यर्थः । लोकत्रयमाविश्याधिष्ठातृत्वेनाभिव्याप्य ।
द्वा सुपर्णा इति । द्वौ क्षेत्रज्ञपरमात्मानौ, सुपर्णी शोमनगती, सह युज्येते नियम्यनियन्तृभावेनेति सयुनौ[71B] परस्परसम्बद्धौ, समानं ख्यानं प्रसिद्धिर्तृित्वामूर्तत्वादितुल्यधर्मयोगेन ययोस्तौ सखायौ तुल्यख्याती, समानं वृक्षमिव वृक्ष शरीराख्यं परिषस्वजाते समाश्रित्य प्रवर्तेते; तयोरेकः पिप्पलमिव पिप्पलं स्वकर्मफलं स्वादु मिष्टं स्वादु च कृत्वा भुङ्क्ते, अनश्नन्नन्यः कर्माभावेन तत्फलस्याभावात्, अभिचाकशीति सर्वमभिपश्यन्नास्ते । यथा सुपी पक्षिणावेकं वृक्षं समाश्रयत इत्युपमयैवमभिहितम् । संसार्यात्मनां तु सुगतित्वानुवादो बाहुल्यापेक्षया, न तु सर्वदा संसार्यात्मानः सुगतय इति । द्वा इत्यत्र औकारस्य छान्दसो डादेशः । कर्मभिः सर्व बीजानामित्यस्य पूर्वमर्धम्-'कस्यचिद्धेतुमात्रस्य यद्यधिष्ठातृतोच्यते' इति । कर्मभिस्तत्सिद्धरधिष्ठातृत्वसिद्धेः। बीजकार्यत्वाद् बीजशब्देन कार्यमत्रोच्यते, उपभोगसाधनत्वाद्वा कार्य बीजमुक्तम् , कर्मद्वारेण चात्मेच्छापूर्वकत्वात् सर्वकर्मणामात्मेच्छाधिष्ठातृत्वसिद्धिर्विवक्षिता । मठच्छात्राणां भिन्नाभिप्रायाणामपि कचित् कार्ये सङ्गानेऽपि नास्ति सर्वत्रैकमत्यमिति प्रदर्शयितुमाह--मठपर्षदोऽपीत्यादिना। .
१ श्वेताश्वतरोपनिषद् ३.१९ । २ भगवद्गीता १५.१६ । ३ भगवद्गीता । मुण्डकोपनिषद् ३.१। ५ प्रलो० वा० सम्बन्धाक्षेपपरिहार ७५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org