Book Title: Agam Suttani Satikam Part 08 Vipakshrut Auppatik Rajprashniya Sutram
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003312/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala dNsnnss| AR भागमसुनाण (सटीकं) भागः-8 :संशोधक सम्पादकः मुनि दीपरत्नसागार www.jainelibrary org Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद - क्षमा- ललित- सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्त्राणि (सटीक) भागः-8 विपाकश्रुताङ्गसूत्रं, औपपातिकौपाङ्गसूत्रं, राजप्रश्नीयौपाङ्गसूत्रं -: संशोधकः सम्पादकश्चः मुनि दीपरत्नसागर ता. 14/4/2000 रविवार 2056 "" 45- आगम सुत्ताणि- सटीक मूल्य रू.11000/ 5 आगम श्रुत प्रकाशन 5 - संपर्क स्थल : 'आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग - 1, फ्लेट नं-13, 4 थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) चैत्र सुद 11 Page #3 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रस्य, औपपातिकौपाङ्गसूत्रस्य, राजप्रश्नीयौपाङ्गसूत्रस्य विपाकश्रुताङ्गसूत्रस्य विषयानुक्रमः मूलाङ्क: विषयः पृष्ठाङ्कः मूलाङ्क: विषयः पृष्ठाङ्क: 64 64 श्रुतस्कन्धः-1 1-10 | अध्ययनं-1 मृगापुत्रः -17 अध्ययनं-2 उज्झितकः । अध्ययन-3 अभगृसेनः -26 / अध्ययनं-4 शकट: -28 | अध्ययनं-5 बृहस्पतिदत्तः -30 | अध्ययनं-6 नन्दिवर्धनः -31 | अध्ययन-7 उम्बरदत्तः । -32 | अध्ययनं-8 सौर्यदत्तः -33 / अध्ययनं-9 देवदत्तः -34 | अध्ययनं-10 अंजू श्रुतस्कन्धः-2 / 5 35-36 अध्ययनं-1 सुबाहुः । । 18 | -38 | अध्ययनं-2 भद्रनन्दी । 27 | -39 | अध्ययनं-3 सुजातः 36 -40 अध्ययनं-4 सुवासवः । 39 | -41 / अध्ययनं-5 जिनदासः 41 / -42 / अध्ययन-6 धनवती 44 | -43 | अध्ययन-7 महाबलः । 49 / -44 | अध्ययनं-8 भद्रनन्दी 52 -45 | अद्ययनं-9 महाचंद्रः 57 | -47 / अध्ययनं-10 वरदत्तः दप 65 / 65 | 66 औपपातिकौपाङ्गसूत्रस्य विषयानुक्रमः । मूलाङ्कः । विषयः । पृष्ठाङ्क: 11-43 | 154 समवसरण-पदं चम्पानगरी, पूर्णभद्रचैत्यं, वनखण्डः, अशोकवृक्षः, शिलापट्ट, महावीरस्य अन्तेवासी, स्थवीरवर्णनं, तपभेदाः देवानांआगमनं आगारधर्म इत्यादिः पृष्ठाङ्कः मूलाङ्कः विषयः 67 |44-47 उपपात-पदं गौतम गणधरः, अंबडपरिव्राजकः, देवौपपातविषयक वर्णनम् केवली समुद्घातः, सिद्धजीव, सिद्धशीला सिद्धजीवस्यसौख्यंलक्षण-दृष्टि: इत्यादि Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः । राजप्रश्नीयौपाङ्गसूत्रस्य विषयानुक्रमः मूलाङ्क: विषयः 1-47 / सूर्याभदेव प्रकरणं आमलकल्पानगरी, सूर्यामदेवस्य विमानसभापर्षदा, भगवद् वन्दनं, दिव्यविमानविकुर्वणा, नृत्यं, सिद्धायतनः एवं जिन प्रतिमाधिकारः । पृष्ठाङ्कः मूलाङ्कः विषयः पृष्ठाङ्कः 113848-85 प्रदेशिराजन्-प्रकरणं 316 सूर्यकान्तादेवी, श्रावस्तीनगरी, केशीकुमारस्य धर्मदेशना, प्रदेशी राजस्यकेशीकुमार सार्द्ध धर्म-वार्ता, प्रदेशीराज्ञस्य समाधिमरणं, सूर्याभविमाने उत्पत्ति Page #5 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् समाविष्टाः आगमाः (1) विपाकश्रुताङ्गसूत्रम् (2) औपपातिकौपाङ्गसूत्रम् (3) राजप्रश्नीयौपाङ्गसूत्रम् Page #6 -------------------------------------------------------------------------- ________________ Athika अनुदाता -प.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म. सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. -प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान 5टु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवयश्री चंद्रकीर्तिसागरजी म. सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ जे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. -प.पू. शासन प्रभावक-क्रियारागी आचार्यदेवश्री विजय चकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. -प.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-अचलगच्छाधिपति प.pU.A.bha. श्री गुणसागरसूरीश्वरजी म. सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे.ट्रस्ट तरफथी नकल एक. - -प.पू. वैयावृत्यकारिका साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -प.पू. सौम्यमूर्ति साध्वीश्री सौम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा.श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -प.पू. स्वनामधन्या सा. श्री सोम्यगुणाश्रीजी तथा तेओना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी-2013ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -प.पू. रत्नत्रयाराधको साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जेन जे. मूर्ति. संघ, अमदावाद तरफथी नकल एक. -- -- -- ना Page #7 -------------------------------------------------------------------------- ________________ -प.पू. साध्वी श्री रत्नत्रयाश्रीजी म.ना परम विनेया सा. श्री सौम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -प.पू. प्रशमरसनिमग्ना साध्वी श्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसमेतशिखर तिर्थोद्धारिका प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना. शिष्या अप्रतिम वैचा पृत्यकारिका सा. श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वैचावृत्यकारिका सा.श्री मलयाश्रीजी म.ना शिष्या पू. सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा. श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म. सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णतंदताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू. वैयावृत्यकारिका साध्वीश्री मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाथजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, जामनगर तरफथी नकल बे. -श्री मंगळ पारेखनो खांचो-जैन श्वे. मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक, -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच. शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #8 -------------------------------------------------------------------------- ________________ अध्ययनं -1 श्रुतस्कन्धः - 1, नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 11 विपाक श्रुत- अङ्गसूत्रम् सटीकं (एकादशम् अङ्गसूत्रम्) (मूलसूत्रम्+अभयदेवसूरिविरचिता वृत्तिः) वृ. श्रुतस्कन्धः - 1 त्वा श्रीवर्धमानाय, वर्द्धमानश्रुताध्वने । विपाकश्रुतशास्त्रस्य वृत्तिकेयं विधास्यते ॥ अथ विपाकश्रुतमिति कः शब्दार्थः ?, उच्यते, विपाकः - पुण्यपापरूपकर्मफलं तत्प्रतिपादनपरं श्रुतं - आगमो विपाकश्रुतं, इदं च द्वादशाङ्गस्य प्रवचन पुरुषस्यैकादशम, इह च शिष्टसमयपरिपालनार्थं मङ्गल-सम्बन्धाभिधेयप्रयोजनानि किल वाच्यानि भवन्ति, तत्र चाधिकृत शास्त्रस्यैव सकलकल्याण-कारिसर्ववेदिप्रणीतश्रुतरूपतया भावनन्दीरूपत्वेन मङ्गलस्वरूपत्वात् न ततो भिन्नं मङ्गलमुपदर्शनीयं, अभिधेयं च शुभाशुभकर्मणा विपाकः, स चास्य नामनौवाभिहितः प्रयोजनमपि श्रोतृगतमनन्तरं कर्म्मविपाकवगमरूपं नाम्नैवोक्तमस्य, यत्किल कर्मविपाकावेदकं श्रुतं तत् श्रृण्वतां प्रायः कर्मविपाकावगमो भवत्येवेति, यत्तु निःश्रेयसावाप्तिरूपं परम्परप्रयोजनमस्य तदाप्तप्रणीततयैव प्रतीयते, न ह्याप्ता यत्कथञ्चिन्निः श्रेयसार्थं न भवति तठप्रणयनायोत्सहन्ते आप्तत्वहानेरिति, सम्बन्धोऽप्युयायोपेयभावलक्षणो नाम्नैवास्य प्रतीयते, तथाहि इदं शास्त्रमुपायः कर्म्मविपाकावगमस्तूपेयमिति, यस्तु गुरुपर्वक्रमलक्षणसम्बन्धोऽस्य तत्प्रतिपादनायेदमाह अध्ययनं - 1 - मृगापुत्रः मू. (1) 'तेणं कालेणं तेणं समएणं चंपा णामं णयरी होत्था वण्णओ, पुन्नभद्दे चेइए, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मेनामं अनगारे जाइसंपन्ने वण्णओ चउद्दसपुवी चउनाणोवगए पंचहिं अनगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं जाव जेणेव पुण्णभद्दे चेइए अहापडिरूवं जाव विहरै, परिसा निग्गया धम्मं सोच्चा निसम्म जामेव दिसं पाउब्भूया तामेव दिसं पडिगया, समए अज्जसुहम्मांतेवासी अज्जजंबूनामं अनगारे सत्तुस्सेहे जहा गोयमसामी अज्जजंबूनामं अनगारे सत्तुस्सेहे जहा गोयमसामी तहा जाव झाणकोट्ठो वगए विहरति, तए णं अज्जजंबूनामे अनगारे जायसड्ढे जाव जेणेव अज्जसुहुमे अनगारे तेणेव उवागए तिक्खुत्तो Page #9 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/1/1 आयाहिणपयाहिणं करेति 2 त्ता वंदति 2 त्ता nama'sati 2 ता जाव पज्जुवासति, एवं वयासीवृ. 'तेणं कालेण' मित्यादि, - 'तेणं कालेणं तेणं समएणं' ति तस्मिन् काले तस्मिन् समये, कारो वाक्यालङ्कारार्थत्वात् एकारस्य च प्राकृतप्रभवत्वात्, अथ कालसमययोः को विशषः उच्यते, सामान्यो वर्त्तमानावसर्पिणीचतुर्थारकलक्षणः कालो विशिष्टः पुस्तदेकदेशभूतः समय इति, अथवा तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'hotya'tti अभवत्, यद्यपि इदानीमप्यस्ति सा नगरी तथाऽप्यवसर्पिणीकालस्वभावेन हीयमानत्वाद्वस्तुस्व-भावानां वर्णकग्रन्थोक्तस्वरूपा सुधर्मस्वामिकाले नास्तीतिकृत्वाऽतीतकालेन निर्देशः कृतः, 'वण्णओऽत्ति 'ऋद्धित्थिमियसमिद्धेऽत्यादि वर्णकोऽस्या अवगन्तव्यः, स चौपपातिकव- द्रष्टव्यः । 'पुन्नभद्दे चेइए' त्ति पूर्णभद्राभिधाने 'चैत्ये' व्यन्तरायतने ऽअहापडिरूवं जाव विहरैत्ति - "अज्जसुहम्मे थेरे अहापडिरूवं उग्गहं उग्गहै ahA0 उग्गण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै" तत्र येन प्रकारेण प्रतिरूपः - साधूचितस्वरूपो यथाप्रतिरूपोऽतस्तमवग्रहं - आश्रयमिति 'विहरति' आस्ते, 'जामेव दिसं पाउब्यूया' यस्यादिशः सकाशात् 'प्रादुर्भूता' प्रकटीभूता आगतेत्यर्थः 'तामेव दिसिं पडिगया' तस्यामेव दिशि प्रतिगतेत्यर्थः । 6 'सत्तुस्सेहे' त्ति सप्तहस्तोत्सेधः सप्तहस्तप्रमाण इत्यर्थः 'जहा गोयमासामी तह' इति यथा गौतमो भगवत्यां वर्णितः तथाऽयमिह वर्णनीयः, कियद्दूरं यावत् ? इत्याह- 'जाव झाणकोट्ठो' त्ति 'झाणकोडोवगए' इत्येतत्पदं यावदित्यर्थः, स चायंवर्णकः- समचौरंससंठाणसंठिए वज्ररिसहनारायसंघयणेऽत्ति विशेषणद्वयमपीदमागमसिद्दं 'कणगपुलगनिघसपम्हगोरे' कनकस्य- सुवर्णस्य यः पुलको -लवस्तस्य यो निकषः - कषपट्टे रेखालक्षणः तथा 'पम्ह' त्ति पद्मगर्भस्तद्वद् गौरो यः स तथा, 'उग्गतवे' उप्रम्-अप्रधृशष्य तपो यस्य स तथा 'दित्ततवे' दीप्तं हुताशन इव कर्म्मवनदाहकत्वेन ज्वलत्तेजलसस्तत्तपो यस्य स तथा ' तत्ततवे' तप्तं - तापितं तपो येन स तथा, एवं हि तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूवः संतापितो यतोऽन्यस्यासंस्पृश्यमिव जातमिति, 'महातवे' प्रशस्ततपाः बृहत्तपा वा, 'उराले' भीमः अतिकष्टतपःकारितया पार्श्ववर्त्तिनामल्पसत्तावानां भयजनकत्वादुदारो वा प्रधान इत्यर्थः 'घोरः' निर्घृणः परीषहाद्यरातिविनाशे 'घोरगुणे' अन्यैर्दुरनुचरगुणः 'घोरतवस्सी' घोरैस्तपोभिस्तपस्वी 'घोरबंभचेरवासी' घोरे - अल्पसत्तदुरनुचरत्वेन दारुणे ब्रह्मचर्ये वस्तुं शीलं यस्य स तथा 'उच्छूढसरीरे' उच्छूढम् - उज्झितमिव उज्झितं शरीरं येन तत्प्रतिकर्मत्यागात 'संखित्तविउलतेउलेस्से' संक्षिप्ता शरीरान्तर्वर्त्तिनीत्वाद्विपुला च - विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या - विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा 'उड्डुंजाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कटुकासनः सन्नुपदिश्यते ऊर्ध्वजानुनी यस्य स उर्ध्वजानुः 'अहोसिरो' अधोमुखो नोर्द्धं तिर्यग्वा विक्षिप्तदष्टिरिति भावः 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः स तथा 'विहरै' त्ति 'संजमेणं तवसा अप्पाणं भावेमाणे विहरै' इत्येवं दृश्यं, 'जायसङ्के' प्रवृत्तविवक्षितार्थश्रवणवाञ्छः यावत्करणादिदं दृश्यं 'जायसंसए' प्रवृतानिर्द्धारितार्थप्रत्ययः 'जायकौहल्ले' प्रवृत्तश्रवणइअउत्सुक्यः 3 'उप्पन्नसङ्के' प्रांगभवदुद्भूतश्रवणवाच्छःउत्पन्नश्रद्धत्वात्प्रवृत्तश्रद्धः इत्येवं हेतुफलविवणान्त्र पुनरुक्तता, एवं उप्पन्नसंसए उप्पन्नकौ Page #10 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-1 हल्ले 3 संजायसढे संजायसंसए संजायकौहल्ले 3 समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकौहल्ले 3' व्यक्तार्थानि, नवरमेतेषु पदेषु संशब्दः प्रकर्षादिवचनः, अन्ये त्वाहुः-'जातश्रद्धो' 'जातप्रश्नावाञ्छः 1, सोऽपि कुतो?, ___ यतो जातसंशयः 2, सोऽपि कुतो?, यतो जातकुतूहलः 3, अनेन पदत्रयेणावग्रबह उक्तः, एवमन्येन पदानांत्रयेण त्रयेण ईहा 1 वाय 2 धारणा 3 उक्ता भवन्तीति, 'तिक्खुत्तोऽत्ति 'त्रिकृत्वः' त्रीन् वारान् 'AyAhiNa'tti आदक्षिणात्-दक्षिणपार्वादारभ्य प्रदक्षिणो-दक्षिणपार्श्ववर्ती आदक्षिणप्रदक्षिणोऽतस्तं 'वंदैऽत्ति स्तुत्या 'नमंसैऽत्ति नमस्यति प्र्न्नाम्त्ः। इह यावत्करणादिदं दृश्यं 'सुस्सूसमाणे नमसमाणे विणएणं पंजलिउडे अभिमुहेऽत्ति व्यक्तं च । मू. (2) जै णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स अंगस्स ' पण्हावागरणाणं अयमढे पन्नत्ते, एक्कारसमस्स णं भंते ! अंगस्स विवागसुयस्स के अढे pa0?, तते णं अज्जसुहम्मे अणगारे जंबु अणगारं एवं वयासी- एवं खलु जंबू! समणेणं जाव संपत्तेणं एक्कारसमस अंगस्स विवागसुयस्स दो सुयक्खंधा pa0-दुहविवागाय 1 सुहविवागा य 2, जै णं भंते! समणेणं जाव संपत्तेणं एक्करसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा pa0-दुहविवागा य 1 सुहविवागा य 2, पढमस्स णं भंते ! सुयक्खंधस्स दुहविवागाणं समणेणं जाव संपत्तेणं कै अज्झयणा पन्नत्ता?, तते णं अजसुहम्मे अनगारे एव वयासि एवं खलु जंबू! समणेणं0 दुहविवागाणं दस अज्झयणा पन्नत्ता, तंजहा वृ. 'दुहविवागा यत्ति 'दुःख विपाकाः' पापकर्म फ्लानि दुःखानां वा-दुखहेतुत्वात् पापकर्मणां विपाकास्ते यत्राभिधेयतया सन्त्यसौ 'varaNAnagara'miti न्यायेनदुःखविपाकाः-प्रथमश्रुतस्कन्धः, एवं द्वितीयः सुखविपाकाः 'taeNaM'ti ततः-अनन्तरमित्यर्थः । मू. (3) "मियापुत्ते 1 य उज्झियते 2 अभग्ग 3 सगडे 4 बहस्सई 5 नंदी 6 / उंबर 7 सोरियदत्ते 8 य देवदत्ता य 9 अंजू या 10 ॥ " वृ. "मियउत्ते' इत्यादिगाथा, तत्र 'मियउत्तेऽत्ति मृगापुत्राभिधानराजसुतवक्तव्यताप्रतिबद्धमध्ययनंमृगापुत्रएव 1, एवंसर्वत्र, नवरम् 'उज्झियएऽत्तिउज्झितको नाम सार्थवाहपुत्रः 2, 'abhagga'tti सूत्रत्वादभग्नसेनो विजयाभिधानचौरसेनापतिपुत्रः 3, 'सगडेऽत्ति शकटाभिधानसार्थवाहसुतः 4, 'वहस्सइऽत्ति सूत्रत्वादेव बृहस्पतिदत्तनामा पुरोहितपुत्रः 5, 'naMdI'iti सूत्रत्वादेव नन्दिवर्द्धनो राजकुमारः 6, 'uMbara'tti सूत्रत्वादेव उदुम्बरदत्तो नामसार्थावाहसुतः 7, 'सोरियदत्ते शौरिकदत्तोनाम मत्स्यबन्धपुत्रः 8, चशब्दः समुच्चये ऽदेवदत्ता ya'ttidevadattA नाम गृहपतिसुता9, चः समुच्चये aMjUya'ttiajUnAmasArthavAhasutA 10, चशब्दः समुच्चये, इति गाथासमासार्थः विस्तारार्थस्तु यथाम्यमध्यनार्थावगमादवगम्य इति । मू. (4) जइणं भंते ! समणेणं0 आइगरेणं तित्थयरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पन्नत्ता, taM0-मियापुत्ते य 1 जाव अंजू य 10, पढमस्सणं भंते ! अज्झयणस्स0 के अढे पन्नत्ते?, ततेणं से सुहम्मे अनगारे जंबूअनगारं एवं वयासी एवं खलु जंबू! तेणं कालेणं तेणं समएणं मियगामे नामे नगरे होत्था वण्णओ, तस्स णं मियगामस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए चंदणपायवे नाम उजाणे होत्था, Page #11 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/1/4 सव्वौयवण्णओ, तत्थ णं सुहम्मस्स जक्खस्स जक्खाययणे होत्था चिरातीए जहा पुन्नभद्दे, तत्थ णं मियग्गामे नगरे विजएनामं खत्तिए राया परिवसइ वन्नओ, 8 तस्स णं विजयस्स खत्तियस्स मिया नामं देवी होत्था अहीणवन्नओ, तस्स णं विजयस्स खत्तियस्स पुत्ते मियाए देवीए अत्तए मियापुत्ते नामं दारए होत्या, जातिअंधे जाइमूए जातिबहिरे जातिपंगुले य हुंडे य वायव्वे य, नत्थि णं तस्स दारगस्स हत्था वा पाया वा कन्ना वा अच्छी वा नासा वा, केवलं से तेसिं अंगोवंगाणं आगई आगतिमित्ते, तते णं सा मियादेवी तं मियापुत्तं दारगं रहस्सियंसि भूमिधरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी 2 विहरै । वृ. 'एवं khalu'tti 'एवं' वक्ष्यमाणप्रकारेण 'खलुः' वाक्यालङ्कारे 'सव्वौयवण्णओ' त्ति सर्वर्तुककुसुमसंछन्ने नंदनवनप्पगासे इत्यादिरुद्यानवर्णको वाच्य इति, 'चिराइए' त्ति चिरादिकं - चिरकालीनप्रारम्भमित्यादिवर्णकोपेतं वाच्यं, 'अहीणवन्नओ' त्ति 'अहीणपुन्नपंचिंदियसरीरे' इत्यादिवर्णको वाच्यः 'अत्तए ऽत्ति आत्मजः सुतः 'जाइअंधे' त्ति जात्यन्धो जन्मकालादारभ्यान्धा एव 'हुंडे ya'tti हुण्डकश्च सर्वावयप्रमाणविकलः 'वायव्वे' त्ति वायुरस्यास्तीति वायवो - वातिक इत्यर्थः, 'आगिई आगइमेत्ते' त्ति अङ्गावयवानामाकृतिः - आकारः किंविधा ? इत्याह--आकारमात्रं नोचितस्वरूपेत्यर्थः 'रहस्सियं' ति राहसिके जनेनाविदिते ऽफुट्टहडाहडसीसे त्ति 'फुटं' ति स्फुटितकेशसंचयत्वेन विकीर्णकेशं 'हाडहडं' ति अत्यर्थं शीर्षं - शिरो यस्य स तथा, मू. (5) तत्थ णं मियग्गामे नगरे एगे जातिअंधे पुरिसे परिवसइ, सेणं एगेणं सचक्खुतेणं पुरिसेणं पुरओ दंडएणं पगढिज्जमाणे 2 फुट्टहडाहडसीसे मच्छियाचडगरपहकरेणं अन्निज्जमाणमग्गे मियग्गामे नयरे गेहे 2 कालुणवडियाए वित्तिं कप्पेमाणे विहरै । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए जाव परिसा निगगया । तए णं से विज खत्तिए इमीसे कहाए लद्धट्टे समाणे जहा कोणिए तहा निग्गते जाव पज्जुवासइ, तते से जातिअंधे पुरिसे तं महया जणसद्दं जाव सुणेत्ता तं पुरिसं एवं वयासी - किन्नं देवाणुप्पिया! अज्ज मियग्गामे णगरे इंदमहेइ वा जाव निग्गच्छइ ?, ततेणं से पुरिसे तं जातिअंधपुरिसं एवं वयास । -नो खलु देवाणुप्पिया ! इंदमहेइ वा जाव निग्गच्छति, एवं खलु देवाणुप्पिया ! समणे जाव विहरति, तते णं एगे जाव निग्गच्छंति, तते णं से अंधपुरिसे तं पुरिसं एवं वयासी- गच्छामो णं देवाणुप्पिया ! अम्हेवि समणं भगवं जाव पज्जुवासामो, तणं से जातिअंधे पुरिसे पुरतो दंडएणं पगढिज्ज्रमाणे 2 जेणेव समणे भगवं महावीरे तेणेव उवागए 2 त्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता वंदति nama'sati 2 त्ता जाव पज्जुवासति, तते णं समणे0 विजयस्स0 तीसे ya0 धम्ममाइक्खति0 परिसा जाव पडिगया, विजएवि गते । बृ. 'मच्छियाचडकरपहयरेणं' ति मक्षिकाणां प्रसिद्धानां चटकरप्रधानो-विस्तरवान् यः प्रहकरः-समूहःः स तथा अथवा मक्षिकाचट- करकाणां - तद्वृन्दानां यः प्रहकरः स तथा तेन 'अण्णिज्जमाणमग्गेऽत्ति 'अन्वीयमानमार्गः' अनुगम्यमानमार्गः, मलाविलंहि वस्तु प्रायो मक्षिकाभिरनुगम्यत एवेति 'कालुणवडियाए ऽत्ति कारुण्यवृत्त्या 'वित्तिं कप्पेमाणे ऽत्ति जीविकां कुर्वाणः । 'जाव समोसरिएऽत्ति इह यावत्करणात् 'पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे' Page #12 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-1 इत्यादिवर्णको दृश्यः, 'taMmahayAjaNasaiMca'ttisUtratvAnmahAjanazabdaMca, इहयावत्करणात् 'जणवूहं च जणबोलं चेत्यादि दृश्य, तत्र जनव्यूहः-चक्रद्याकारः समूहस्तस्य शब्दस्त भेदाज्जनव्यूह एवोच्यतेऽतचस्तं बोलः-अव्यक्तवर्णो ध्वनिरिति, _ 'iMdamaheiva'ttiindrotsavovA, इह यावत्करणात् खंदमहे वारुद्दमहेवाजाव उज्जाणजत्ताइ वा, जनंबहवे उग्गा भोगाजावएगदिसिंएगाभिमुहा' इतिश्यम्, इतोयद्वाक्यंतदेवमनुसतव्यं, सूत्रपुस्तके सूत्राक्षराण्येव सन्तीति, 'तए णं से पुरिसे तं जाइअंधपुरिसं एवं वयासी-नो खलु देवाणुप्पिया ! अज्ज मियग्गामे नयरे इंदमहे वा जाव जत्ताइ वा जन्नं एए उग्गा जाव एगदिसिं एगाभमुहा निग्गच्छंति, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव इह समागते इह संपत्ते इहेव मियगामे नगरे मिगवणुजाणे अहापडिरूवं उग्गहं उग्गणिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तएणं से अंधपुरिसे तं पुरिसं एवं वयासी' इति, विजयस्स तीसे य dhamma'tti इदमेवं श्यं-'विजयस्स रनोतीसे यमहैमहालियातेपरिसाए विवित्तं धम्ममाइक्खइ जहा जीवा bajhaMtI'tyAdi परिषद् यावत् परिगता 'जाइअंधेत्तिजातेरारभ्यान्धो जात्यन्धः, स च चक्षुरुपघातादपि भवतीत्यत आह-'जायांधारूवेत्ति जातं-उत्पन्नमन्धकं-नयनयोरादित एवानिष्पत्तेः कुत्सिताङ्गं रूपं-स्वरूपं यस्यासौ जातान्ध्क्रूप्ः0| मू. (6) तेणं कालेणं तेणं समएणं समणस्स0 जेढे अंतेवासी इंदभूतिनां अनगारे जाव विहरै, तते णं से भगवं 2 गोयमे तंजातिअंधपुरसं पासइ 2 त्ता जायसड्ढे जाव एवं वयासी अस्थि णं भंते ! केई पुरिसे जातिअंधे जातिअंधारूवे?, हंता अस्थि, कहण्णं भंते ! से पुरिसे जातिअंधेजातिअंधारूवे?, एवं खलु गोयमा! इहेव मियग्गामे नगरे विजयस्स खत्तियस्स पुत्तेमियादेवीए अत्तए मियापुत्तेनामंदारएजातिअंधेजातियांधारूवे, नस्थिणंतस्सदारगस्सजाव आगतिमित्ते, तते णं सा मियादेवी जाव पडिजागरमाणी 2 विहरति, तते णं से भगवं गोयमे समणं भगवं महावीरं वंदै नमसति 2 ता एवं वयासी ___ इच्छामि णं भंते ! अहं तुब्भेहिं अब्भणुनाए समाणे मियापुत्तं दारगं पासित्तए, अहासुहं देवाणुप्पिया!, ततेणं से भगवं गोयमे समणेणं भगवया0 अब्भणुन्नाए समाणे हटे तुढे समणस्स भगवओ0 अंतियाओ पडिनिक्खमै 2 ता अतुरियं जाव सोहेमाणे 2 जेणेव मियग्गामे नगरे तेणेव उवागच्छति 2 त्ता मियग्गामं नगरं मज्झमज्झेण जेणेव मियादेवीए गेहे तेणेव उवागए, ततेणंसा मियादेवी भगवंगोयमंएजमाणंपासइ 2 ता हट्टतुट्ठजाव एवं वयासी-संदिसंतु णं देवाणुप्पिया! किमागमणपयोयणं?, तते णं भगवं गोयमे मियादेवि एवं वयासी-अहन्नं देवाणुप्पिए! तवपुत्तंपासितुंहब्वमागए, ततेणं सामियादेवी मियापुत्तस्सदारगस्स अणुमग्गजायते चत्तारि पुत्ते सव्वालंकारविभूसिए करेति 2 ता भगवतो गोयमस्स पादेसु पाडेति 2 ता एवं वयासी-एएणं भंते ! मम पुत्ते पासह, तते णं से भगवं गोयमे मियादेवीं एवं वयासी-नो खलु देवा0 अहं एए तव पुत्ते पासिउं हव्वमागते, तत्थ णं जे से तव जेट्टे मियापुत्ते दारए जाइअंधे जातिअंधारूवेजंणंतुमरहस्सियंसि भूमिधरंसिरहस्सिएणंभत्तपाणेणंपडिजागरमाणी 2 विहरसि तंणं अहं पासिउं हव्वमागए, तते णं सा मियादेवी भगवं गोयमंएवं वयासी-से के णं गोयमा! से तहारूवे नाणी वा तवस्सी वा जेणं तव एसमढे मम ताव रहस्सिकए तुब्भं हव्वमक्खाए जओ Page #13 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/1/6 णं तुब्भे जाणह ?, तते णं भगवं गोयमे मियादेवीं एवं वयासी-एवं खलु देवाणुप्पिया ! मम धम्मायरिएसमणे भगवं महावीरे जतोणं अहंजाणामि, जावंचणं मियादेवी भगवयागोयमेण सद्धिं एयमद्वंसंलवति तावंचणं मियापुत्तस्स दारगस्स भत्तवेला जाया याविहोत्था, तते णंसा मियादेवी भगवं गोयम एवं वयासी तुब्भेणं भंते! इहं चेव चिट्ठह जाणं अहं तुब्भं मियापुत्तं दारगं उवदंसेमित्तिकट्ठ जेणेव भत्तपानघरे तेणेव उवागच्छतिउवागच्छित्ता वत्थपरियट्टयंकरेति वत्थपरियट्टयंकरित्ताकट्ठसगडियं गिण्हति कट्ठसगडियं गिण्हित्ता विपुलस्स असनपानखाइमसाइमस्स भरेति विपुलस्स असणपाणखाइमसाइमस्सभरित्तातंकट्ठसगडियं अणुकड्डमाणी 2 जेणामेव भगवंगोयमे तेणेव उवागच्छति उवागच्छित्ता भगवं गोयम एवं वयासी-एह णं तुब्भे भंते ! मम अणुगच्छह जाणं अहं तुअं मियापुत्तं दारगं उवदंसेमि, तते णं से भगवं गोयमे मियं देविं पिट्ठओ समणुगच्छति, तते णं सा मियादेवी तं कट्ठसगडियं अनुकड्डमाणी 2 जेणेव भूमिधरे तेणेव उवागच्छइ 2 ता चउप्पुडेणंवत्येणंमुहंबंधेतिमुहंबंधमाणिभगवंगोयमंएवंवयासी-तुब्भेऽविणंभंते! मुहपोत्तियाए मुहं बंधह, ततेणं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बंधेति, ततेणं सा मियादेवी परम्मुही भूमिघरस्स दुवारं विहाडेति, ततेणं गंधे निग्गच्छति से जहानामए अहिमडेति वा सप्पकडेवरे इ वा जाव ततोऽविणं अनिद्रुतराएचेवजाव गंधेपन्नत्ते, ततेणं से मियापुत्तेदारएतस्स विपुलस्सासनपानखाइमसाइमस्स गंधेणं अभिभूते समाणे तंसि विपुलंसि असन0 मुच्छिते0 तं विपुलं असणं 4 आसएणं आहारेति आहारित्ता खिप्पामेव विद्धंसेति विद्धंसेत्ता ततो पच्छा पूयत्ताए य सोणियत्ताए य परिणामेति तंपि यणं पूयं च सोणियंच आहारेति, ततेणं भगवओ गोयमस्सतं मियापुत्तं दारयं पासित्ता अयमेयासवे समुप्पज्जित्था-अहोणं इमे दारए पुरापोराणाणं दुच्चिण्णाणं दुप्पडिक्कताणं असुभाणं पावाणं कडाणं कम्माणे पावगं फलवित्तिविसेसं पच्चणुब्भवमाणे विहरति, न मे दिट्ठा नरगा वा नेरइया वा पच्चक्खं खलु अयं पुरिसे नरयपडिरूवियं वेयणं वेयतित्तिकट्ठ मियं देविं आपुच्छति 2 तामियाए देवीए गिहाओपडिनिक्खमति गिहा 2 तामियग्गामनगरं मझमझेणं निग्गच्छति नि 2 ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 ता समणं0 तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 ता वंदति नमंसति 2 ता एवं वयासी एवंखलु अहंतुब्भेहिं अब्भणुण्णाए समाणे मियग्गामं नगरंमज्झमज्झेणंअणुप्पविसामि जेणेव मियाए देवीए गेहे तेणेव उवागते, तते णं सा मियादेवी ममं एजमाणं पासइ 2 त्ता हट्ठा तं चेव सव्वं जाव पूयं च सोणियं च आहारेति, ततेणं मम इमे अज्झथिए समुप्पज्जित्था-अहोणं इमे दारए पुरा जाव विह्रि। वृ. 'aturiya'ti अत्वरितं मनःस्थैर्यात्, यावत्करणादिदं दृश्यम्-'अचवलमसंभंते जुगंतरलोयणाए दिट्टीए पुरओ रियति तत्राचपलं-कायचापल्याभावात् क्रियाविशेषणे चैते, तथा असंभ्रान्तः' भ्रमरहितःयुगं-यूपस्तप्रमाणो भूभागोऽपियुगंतस्यान्तरेमध्ये प्रलोकनं यस्याः सा तथा तया दृष्टया-चक्षुषा 'रियं तिईर्या-गमनंतद्विषयोमार्गोऽपीर्याऽतस्तां 'jeNeva'tti यस्मिन् देशे 'हट्ठजाव' ति 'हठ्ठतुट्ठमाणदिए' इत्यादिश्यम्, 'havvaM'tizIghrama / 'जओणं तियस्मात् । 2 Page #14 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-1 11 'जायायाविहोत्था जाताचाप्यभवदित्यर्थः । vatthapariyaTTa'tivastraparivartanam / सेजहानामएऽत्ति तद्यथा नामेति वाक्यालङ्कारे 'अहिमडेइ वा सप्पकडेवरे इ वा' इह यावत्करणात् 'गोमडेइ वा सुणहमडेइवा' इत्यादिद्र्स्स्त्त्व्य्म्। ततोविणं तित्तोऽपि-अहिक्द्देव्रादिग्न्धाद्पि। अनिट्टतराए ceva'tti अनिष्टतर एव गन्ध इति गम्यते, इह यावत्करणात् 'अकंततराए चेव अपियतराए चेव अमणुनतराए चेव अमणामतराए ceva'tti दृश्यम्, एकार्थाश्चैते 'मुच्छिए' इत्यत्र 'गढिते गिद्धे अज्झोववन्ने' इति पदत्रयमन्यद् दृश्यम्, एकार्थान्येतानि चत्वार्यपीति 'अन्झथिए' इत्यत्र 'चिंतिएकप्पिएपस्थिएमणोगएसंकप्पे इतिश्यम्, एतान्यप्येकार्थानि 'पुरापोराणाणंदुच्चिन्नाणं इहाक्षरघटना पुराणानां जरठानांकक्खडीभूतानामित्यर्थः 'पुरा' पर्वकाले 'दुश्चीर्णानां' प्राणातिपातादिदुश्चरितहेतुकानां 'दुप्पडिक्कताणं' ति दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिक्रान्तानां-अनिवर्तितविपाकानामित्यर्थः, 'असुभाणं ति असुखहेतूनां pAvANaM'ti पापानां दुष्टस्वभावानां 'kammANaM'ti ज्ञानावरणादीनाम् । मू. (7) सेणं भंते! पुरिसे पुव्वभवे के आसि कयरंसि गामंसि वा नयरंसि वा किंवा दच्चा किं वा भोचा किंवा समायरित्ता केसिं वा पुरा जाव विहरति?, गोयमाइ समणे भगवं महावीरे भगवं गोयमं एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे 2 भारहे वासे सयदुवारे नामं नगरे होत्था रिद्धस्थिमिए वन्नओ, तत्थ णंसयदुवारे नगरे धनवई नामंराया हुत्या वण्णओ, तस्स णं नगरस्स अदूरसामंते दाहिणपुरच्छिमे दिसीभाए विजयवद्धमाणे नामं खेडे होत्था रिद्धस्थिमियसमिद्धे, तस्स ण खेडस्स पंच गामसयाईआभोए यावि हुत्था, तत्थ णं विजयवद्धमाणे खेडे इक्कई णाम रट्टकूडे होत्था अहम्मिए जाव दुप्पडियाणंदे, से . णं इक्कई रट्टकूडे विजयवद्धमाणस्सखेडस्स पंचण्हंगामसयाणं आहेवचं जावपालेमाणे विहरै, तएणं से इक्कई बहूहिं करेहि य भरेहि य विद्धीहि य उक्कडाहि य पराभवेहि यदिज्जेहि य भेजेहि य कुंतेहि य लंछपोसेहि य आलीवणेहि य पंथको हि य उवीलेमाणे 2 विहम्मेमाणे 2 तज्जेमाणे 2 तालेमाणे 2 निद्धणे करेमाणे 2 विहरति । ततेणंसेइक्कई रट्टकूडे विजयवद्धमाणस्सखेडस्स बहूणं राईसरतलवरमाडंबियकोडुंबियसेहि सत्यवाहणं अन्नेसिंच बहूणं गामेल्लगपुरिसाणं बहुसु कज्जेसु य कारणेसु य संतेसु य गुज्झेसु यनिच्छएसुयववहारेसुयसुणमाणे भणति-नसुणेमिअसुणमाणे भणति-सुणेमि एवं पस्समाणे भासमाणे गिण्हमाणेजाणमाणे, ततेणं से इक्कई रट्टकूडे एयकम्मे एयप्पहाणे एयविज्जे एयसमायारे सुबहु पावकम्मंकलिकलुसंसमज्जिणमाणे विहरति, ततेणंतस्स इक्कईस्सरहकूडस्सान्नया कयाई सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया, तंजहामू. (8) सासे 1 कासे 2 जरे 3 दाहे 4, कुच्छिसूले 5 भगंदरे 6 / ___अरिसा 7 अजीरए 8 दिट्ठी 9, मुद्धसूले 10 अकारए 11 ॥ अच्छिवेयणा 12 कनवेयणा 13 कंडू 14 उदरे 15 कोढे 16 / वृ. 'पुव्वभवे के आसि' इत्यत एवमध्येयं-'किंनामए वा किंगोत्तए वा' नाम-याईच्छिकमभिधानं गोत्रंतु-यथार्थं कलं वा 'कयरंसि गामंसि वा नगरंसि वा किं वा दचा किं वा मोचा किं वा समायरेत्ता केसि वा पुरा पोराणाणं दुच्चिन्नाणं दुप्पडिक्कताणं असुहाणं पावाणं कम्माणं Page #15 -------------------------------------------------------------------------- ________________ 12 विपाकश्रुताङ्गसूत्रम् 1/1/8 पावगं फलवित्तिविसेसं पञ्चणुभवमाणे विहरैत्ति । 'ऋद्धिस्थिमिएऽत्तिऋद्धिप्रधानं स्तिमितंच-निर्भयं यत्तत्तथा, 'वण्णओऽत्तिनगरवर्णकः, स चौपपातिकवद्रष्टव्यः, 'अदूरसामंतेऽत्ति नातिदूरे न च समीपे इत्यर्थः, 'खेडेऽत्ति धूलीप्राकारं 'riddha'tti 'रिद्धकत्थमियसमिद्धे' इति द्रष्टव्यम्, 'आभोएऽत्ति विस्तारः 'रट्ठउडत्ति राष्ट्रकूडेमण्डलोपजीवी राजनियोगिकः, अहम्मिएऽत्तिअधार्मिकोयावत्करणादिदंश्यम्-'अधम्माणुए अधम्मिढे अधम्मपलोई अधम्मपलज्जणे अधम्मसमुदाचारे अधम्मेणंचेव वित्तिं कप्पेमाणेदुस्सीले दुव्वएऽत्ति, तत्र अधार्मिकत्वप्रपञ्चनायोच्यते-'अधम्माणुए' अधर्म-श्रुतचारित्रभावं अनुगच्छतीत्यधर्मानुगः, कुत एतदेवमित्याह-अधम्मएव इष्टो-वल्लभः पूजितो वायस्य सोऽधर्मिष्टः अतिशयेन वाऽधी-धर्मवर्जित इत्यधर्मिष्टः, अत एवाधर्माख्यायी-अधर्मप्रतिपादकः अधर्मख्यातिर्वा अविद्यमानधर्मोऽयमित्येवंप्रसिद्धिकः, तथाऽधर्म प्रलोकयति-उपादेयतया प्रेक्षतेयः स तथा, अतएवाधर्मप्ररजनः-अधर्मरागीअत एवाधर्मः समुदाचारः-समाचारो यस्य सतथा, अतएवाधर्मेण-हिंसादिना वृत्तिं-जीविकांकल्पयन्सन्दुःशीला:-शुभस्वाभावहीनः दुव्रतश्च-व्रतवर्जितः दुष्प्रत्यानन्दः-साधुदर्शनादिना नान्न्द्य्तिति। _ 'आहेवच्चं तिअधिपतिकर्म, यावत्करणादिदं श्य-'पोरेवचंसामित्तंभट्टित्तंमहत्तरगत्तं आणाईसरसेणावच्चंकारेमाणे तितत्रपुरोवर्तित्वं-अग्रेसरत्वंस्वामित्वं-नायकत्वंभर्तृत्वं-पोषकत्वं महत्तरकत्वं-उत्तमत्वं आज्ञेश्वरस्य-आज्ञाप्रधानस्य यत्सेनापतित्वं तदाज्ञेश्वरसेनापत्यं कारयन्-नियोगिकैर्विधापयन् पालयन् स्वयमेवेति । 'करेहि यत्ति करैः-क्षेत्राद्याश्रितराजदेयद्रव्यैः 'भरेहि यत्ति तेषामेव प्राचुर्यैः 'विद्धीहि ya'tti वृद्धिभिः-कुटुम्बिनां वितीर्णस्य धान्यस्य द्विगुणादेर्गहणैः, वृत्तिभिरिति कवचित्, तत्र वृत्तयो-राजदेशकारिणांजीविकाः, 'ukkaDAhiya'ttilaJcAbhiH parAbhaehiya'ttiparAbhavaiH 'देजेहि य' अनाभवद्दातव्यैः 'भेजेहि यत्ति यानि पुरुषमारणाद्यपराधमाश्रित्य ग्रामादिषु दण्डद्रव्याणि निपततन्ति कौटुम्बिकान् प्रति च भेदेनोद्राह्यन्ते तानि भेद्यानि अतस्तैः 'कुंतेहि ya'tti कुन्तकम् एतावद्रव्यं त्वयादेयमित्येवंनियन्त्रणयानियोगिकस्यदेशादेर्यत्समर्पणमिति, 'लंछपोसेहि ya'tti लच्छाः-चौरविशेषाः संभाव्यन्ते तेषां पोषाः-पोषणानि तैः, 'आलीवणेहि यत्ति व्याकुललोकानां मोषणार्थं ग्रामादिप्रदीपनकेः 'पंथकोट्टेहि यत्ति सार्थघातैः 'उवीलेमाणेऽत्ति अवपीलयन-बाधयन् । 'विहम्मेमाणेऽत्ति विधर्मयन्-स्वाचारभ्रष्टान् कुर्वन् 'तज्जमाणेऽत्ति कृतावष्टम्भान् तर्जयन्-ज्ञानस्थ रे यन्मम इदं च इदं च न दस्त्वेत्येवं भेषयन् 'तालेमाणे त्ति कशचपेटादिभिस्ताडयन् 'निद्धणेकरेमाणेऽत्ति निर्द्धनान् कुर्वन् विहरति । 'तएणं से इक्कई रडकूडे विजयवद्धमाणस्सखेडस्ससत्कानां बहूणंराईसरतलवरमाडंबियकोडुंबियसेट्ठिसत्थवाहाणं' इह तलवराः-राजप्रसादवन्तो राजोत्थासनिकाः 'माडम्बिकाः' मडम्बाधिपतयो मडम्बंच-योजनगद्वयाभ्यन्तरेऽविद्यमानग्रामादिनिवेशः सन्निवेशविशेषः शेषाः प्रसिद्धाः, 'कजेसुत्ति कार्येषु-प्रयोजनेषुअनिष्पन्नेषु 'kAraNesu'ttisisAdhayiSitaprayojanopAyeSu विषयभूतेषुयेमन्त्रादयो व्यवहरान्तस्तेषु, तत्रमन्त्राः-परप्यालोचनानि गुह्यानि-रहस्यानिनिश्चयारहस्यानि निश्चय-वस्तुनिर्णयः व्य्व्हारा-विवादास्तेस्सुविस्स्ये। 'एयकम्मे एतद्वयापारः एतदेववा Page #16 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-1 13 काम्यं-कमनीयं यस्यस तथा, 'एयप्पहाणेऽति एतप्रधानः एतन्निष्ठ इत्यर्थः, 'एयविजेतिएषैव विद्या-विज्ञानं यस्य स, 'एयसामायारेऽत्तिएतज्जीतकल्प, 'पावकम्मतिअशुभं-ज्ञानावरणादि 'kalikalusaM'ti कलहहेतुकलुषं मलीमसमित्यर्थः, / 'jamagasamagaM'ti युगपत् 'rogAyaMka'tti रोगा-व्याधयस्त एवातङ्गाः-कष्टजीवतकारिणः 'सासे' इत्यादि श्लोकः, 'जोणिसूले त्तिअपपाठः 'कुच्छिसूले' इत्यस्यन्यत्रदर्शनात्, 'भगंदलेऽत्ति भगन्दरः 'अकारएऽत्ति अरोचकः, अच्छिवेयणा' इत्यादि श्लोकातिरिक्तं, 'उदरेऽत्ति जलोदरं । श्रृङ्गाटकादयः sthaanvishessaaH| मू. (9) तते णं से इक्कई रट्टकूडे सोलसहिं रोगायंकेहिं अभिभूए समाणे कोडुबियपुरिसे सगद्दावेइ 2 ता एव वयासी-गच्छह णं तुब्भे देवाणुप्पिया! विजयवद्धमाणे खेडे संघाडगतिगचउक्कचच्चरमहापहपहेसु महया 2 सद्देणं उग्घोसेमाणा 2 एवं वदह-इहं खलु देवाणुप्पिया ! इक्कईरट्ठकूडस्स सरीरगंसि सोलस रोगायंका पाउब्भूया, तंजहा-सासे 1 कासे 2 जरे 3 जाव कोढे 16, तं जो णं इच्छति देवाणुप्पिया! विजो वा विजपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छी वा तेगिच्छिपुत्तो वा इक्कईरट्टकूडस्स तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसामित्तए तस्सणं इक्कईरहरूडे विपुलं अत्थसंपयाणंदलयति, दोच्चंपितचंपिउग्घोसेह 2 त्ता एयमाणत्तियं पञ्चप्पिणह, ततेणं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति, तते णं से विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोचा निसम्म बहवे विज्जा य 6 सत्थकोसहत्थगयासएहिं 2 गिहेहितोपडिनिक्खमंतिर ता विजयवद्धमाणस्सखेडस्समझमझेणं जेणेव इक्कईरट्टकूडस्स गिहे तेणेव उवागच्छइ 2 ता इक्कईरहकूडस्स सरीरगं परामुसंति 2 त्ता तेसिंरोगाणं निदाणंपुच्छति र ताइक्कईरट्ठकूडस्सबाहिं अब्भंगेहि य उव्वट्टणाहि यसिणेहपाणेहि य वमणेहि य विरेयणेहि य अवदहणाहि य अवण्हाणेहि य अणुवासणाहि य वत्थिकम्मेहि य निरुहेहि य सिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरोवत्थीहि य तप्पणाहि य पुडपागेहि य छल्लीहि य मूलेहि य कदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसजेहि य इच्छति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायंकं उवसमावित्तए, नो चेवणं संचाएंति उव्सामित्ते। ततेणं ते बहवे विजा य विजपुत्ताय जाहे नो संचाएंति तेसिं सोलसण्हं रोगायंककाणं एगमवि रोगोयंकं उवसामित्तए ताहे संता तंता परितंता जामेव दिसि पाउब्भूया तामेव दिसिंपडिगया, त्तेन्नेइक्कीर्त्त्त्त्कूद्दे विजेहिय 6 पडियाइक्खिएपरियारगपरिचते निविण्णोसहभेसजे सोलसरोगायंकेहिं अभिभूए समाणे रज्जे यरटेयजाव अंतौरे यमुच्छिए रजं च रटुं च आसाएमाणे पत्थेमाणे पीहेमाणे अभिलसमाणे अट्टदुहट्टवसट्टे अड्डाइजाई वाससयाई परमाउयं पालैत्ता कालमासे कालं किच्चा इमीसेरयणप्पभाए पुढवीए उक्कोसेणंसागरोवमहितीएसु नेरइएसु नेरइयत्ताए उववन्ने, से णं ततो अनंतरं उव्वट्टित्ता इहेव मियग्गामे णगरे विजयस्स खत्तियस्स मियाए देवीए कुच्छिंसि पुत्तत्ताए उववन्ने, ततेणंतीसे मियाए देवीए सरीरे वेयणा पाउब्भूया उज्जला जावजलंता, जप्पभियंतचणं मियापुत्ते दारए मियाए देवीए कुछिंसि गब्भत्ताए उवन्ने तप्पभीं च णं मियादेवी विजयस्स अनिट्ठा अकंता अप्पिया अमणुन्ना अमणामा जाया यावि होत्था, तते णं तीसे मियाए देवीए अन्नयाकयाइंपुब्बरत्तावरत्तकालसमयंसिकुडुंबजागरियाएजागरमाणीएइमेएयासवे अज्झथिए Page #17 -------------------------------------------------------------------------- ________________ 14 विपाकश्रुताङ्गसूत्रम् 1/1/9 जाव समुप्पज्जित्था-एवंखलु अहं विजयस्स खत्तियससपुब्बिंइट्ठा 6 धेजा वेसासिया अणुमया आसी, जप्पभिईंचणं मम इमे गब्भे कुञ्छिसि गब्भत्ताए उववन्ने तप्पभींच णं अहं विजयस्स खत्तियस्स अनिट्ठा जाव अमणामा जाया यावि होत्था, निच्छति णं विजए खत्तिए मम नामं वा गोयं वा गिण्हित्तए वा किमंग पुण दंसणं वा परिभोगं वा 1, तं सेयं खलु मम एयं गब्भं बहूहिं गब्भसाडणाहि य पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा 4, एवं संपेहेइ संपेहित्ता बहूणि खाराणिय कडुयाणि यतूवराणिय गब्भसाडणाणिय खायमाणीय पीयमाणी य इच्छति तंगभं साडित्तए वा 4 नो चेवणं से गब्भे सडै वा 4/ तते णं सा मियादेवी जाहे नो संचाएति तंगभंसाडेत्तए वा 4 ताहे संता तंता परितंता अकामिया असवसा तं गब्भंदुहंदुहेणं परिवहै, तस्स णं दारगस्स गब्मयस्स चेव अट्ठ नालीओ अभिंतरप्पवहाओ अट्ठ नालीओ बाहिरपवहाओ अट्ठ पूयप्पवहाओ अट्ठ सोणियप्पवहाओ दुवे दुवे कन्नंतरेसु दुवे दुवे अञ्छितरेसुदुवे नकंतरेसुदुवे दुवे धमणिअंतरेसु अभिक्खणं अभिक्खणं पूयं च सोणियं च परिसवमाणीओ 2 चेव चिट्ठति, तस्स णं दारगस्स गब्भगयस्स चेव अग्गिए नामंवाही पाउब्भूएजेणंसेदारएआहारेतिसेणंखिप्पामेव विद्धंसमागच्छतिपूयत्ताएसोणियत्ताए य परिणमति, तंपि य से पूयं च सोणियंच आहारेति, ततेणंसा मियादेवी अन्नया कयाइं नवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया जातिअंधे जाव आगैमित्ते, ततेणंसा मियादेवी तं दारगं हुडं अंधास्वंपासति 2त्ता भीया4 अम्मधाइंसद्दावेति 2 ताएवंवयासी-गच्छहणंदेवाणुप्पिया ! तुम एवं दारगं एगते उक्करुडियाए उज्झाहि, तते णं सा अम्मधाई मियादेवीए तहत्ति एयमद्वं पडिसुणेति र त्ताजेणेव विजएखत्तिएतेणेव उवागच्छइ (2) करयलपरिग्गहियंएवंवयासी-एवं खलु सामि ! मियादेवी नवण्हं मासाणंजाव आगतिमित्ते, ततेणंसा मियादेवीतंहुंडं अंधारूवंपासतिर त्ता भीया तत्था उब्बिग्गा संजायभया ममं सद्दावेइ2 त्ता एवंवयासी-गच्छहणंतुब्भे देवाणुप्पिया! एयंदारगंएगते उक्करुडियाए उज्झाहि, तं संदिसह णं सामी ! तं दारगं अहं एगते उज्झामि उदाहु मा?, तते णं से विजए खत्तिये तीसे अम्मधाईए अंतिए एयमटुं सोचा तहेव संभंते उट्ठाए उडेति उट्टा 2 ता जेणेव मियादेवी तेणेव उवागच्छति 2त्ता मियादेवीं एवं वयासी-देवाणुप्पिया! तुब्भपढमंगब्भेतंजइणंतुब्भे एंएगते उक्करिड्याए उज्झासि ततो णं तुब्भे पया नो थिरा भविस्सति, तोणं तुम एवं दारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी 2 विहराहि तो णं तुब्बं पया थिरा भविस्सति, तते णं सा मियादेवी विजयस्स खत्तियस्स तहत्ति एयमटुं विनएणं पडिसुणेति 2 तातंदारगंरहस्सियंसि भूमिधरंसिरह0 भत्तपाणेणं पडिजागरमाणी विहरति, एवं खलु go0 ! मियापुत्ते दारए पुरापुराणाणंजाव पञ्चणुभवमाणे विहरति । वृ. 'विज्जो वत्ति वैद्यशास्त्रे चिकित्सायां च कुशलः 'विजपुत्तो वत्ति तत्पुत्रः 'जाणुओ वत्ति ज्ञायकः-केवलशास्त्रकुशलः 'तेगिच्छिओ वत्ति चिकित्सामात्रकुशलः 'अत्थसंपयाणं दलयैत्ति अर्थदानं करोतीत्यर्थः, ___ satthakosahatthagaya'tti शस्त्रकोशो-नखरदनादिभाजनं हस्ते गतो-व्यवस्थितो येषां ते तथा, अवद्दहणाहि यत्ति दम्भनैः 'अवण्हाणेहि ya'tti तथाविघद्रव्यसंस्कृतजलेन स्नानैः Page #18 -------------------------------------------------------------------------- ________________ अध्ययनं -1 श्रुतस्कन्धः - 1, 15 'अणुवासणाहि ya'tti अपानेन जठरे तैलप्रवेशनैः 'वत्थिकम्मेहि ya'tti चर्ममवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणैः गुदे वा वत्यादिक्षेपणैः 'निरुहेहि ya'tti निरुहः- अनुवास एव केवलं द्रव्यकृतो विशेषः 'sirAvehehiya'tti नाडीवेद्यैः 'tacchaNehiya'tti क्षुरादिना त्वचस्तनूकरणैः 'पच्छणेहि ya'tti हस्वैस्त्वचोविदारणैः 'सिरोवत्थीहि ya'tti शिरोबस्तिमिः शिरसि बद्धस्य चर्मकोशकस्य द्रव्यसंस्कृततैलाद्यापूरणलक्षणाभिः, प्रागुक्तबस्तिकर्माणि सामान्यानि अनुवासानानिरुहशिरोबस्तयस्तु तद्मेदाः 'तप्पणाहि ya'tti तर्पणैः स्नेहादिभिः शरीरबृंहणैः 'पुडपागेहि ya'tti पुटपाकाः - पाकविशेषनिष्पन्ना औषधिविशेषाः - 'छल्लीहि ya'tti छल्लयो- रोहिणीप्रभृतयः 'सिलियाहि ya'tti शिलिकाः - किराततिक्तकप्रभृतिकाः 'गुलियाहि ya'tti द्रव्यवटिका: 'ओसहेहि ya'tti औषधानि एकद्रव्यरूपाणि 'भेसज्जेहि ya'tti भैषज्यानि - अनेकद्रव्ययोगरूपाणि पथ्यानि चेति । 'saMta'tti श्रान्ता देहखेदेन 'तंत' त्ति तान्ता मनः खेदेन 'परितंत' त्ति उभयखेदेनेति 'रज्जे य रट्ठे य' इत्यत्र यावत्करणादिदं दृश्यं - 'कोसे य कोट्ठागारे य वाहणे ya'tti, 'मुच्छिए गढिए गिद्धे अज्झोववण्णेऽत्ति एकार्थाः, 'आसाएमाणे ऽत्यादय एकार्थाः, 'अट्टदुहट्टवसट्टे' त्ति आर्त्तो मनसा दुःखितो - दुःखार्त्तो देहेन वशार्त्तस्तु-इन्द्रियवशेन पीडितः, ततः कर्मधारयः, 'उज्जला' इह यावत्करणादिदं दृश्यं-'विउला कक्कसा पगाढा चंडा दुहा तिव्वा दुरहियास 'त्ति एकार्था एव, 'अणिट्ठा अकंता अप्पिया अमणुन्ना अमणामा' एतेऽपि तथैव । 'पुब्वरत्तावरत्तकालसमयंसि' त्ति पूर्वरात्रो - रात्रेः पूर्वभागः अपररात्रो - रात्रेः पश्चिमो भागस्तल्लक्षणो यः कालसमयः कालरूपः समयः स तथा तत्र 'कुडुंबजागरियाए ' त्ति कुटुम्बचिन्तयेत्यर्थः, 'अज्झत्थिएऽत्ति आध्यात्मिकः आत्मविषयः, इह चान्यन्यपि पदानि श्यानितद्यथाऽचिंतिए ऽत्ति स्मृतिरूपः 'कप्पिए' त्ति बुद्धया व्यवस्थापितः 'पत्थिए ऽत्ति प्रार्थितः प्रार्थनारूपः 'मणोगए' त्ति मनस्येव वृत्तो बहिरप्रकाशितः संकल्पः - पर्यालोचः, 'इट्ठेऽत्यादीनि पञ्चैकार्थिकानि प्राग्वत्, 'धिजेऽत्ति ध्येया 'vesAsiya'tti विश्वसनीया 'aNumaya'tti विप्रियदर्शनस्य पश्चादपि मता अनुमतेति, 'नामं; 'ति पारिभाषिकी संज्ञा 'गोयं त्ति गोत्रं - आन्वार्थिकी संज्ञैवेति 'किमंग पुण' त्ति किं पुनः 'अंग' इत्यामन्त्रणे 'gabbhasADaNAhiya'tti शातनाः - गर्भस्य खण्डशो भवनेन पतनहेतवः 'पाडणाहि ya'ttipAtanAH यैरुपायैरखण्ड एव गब्भः पतति 'गालणाहि यत्ति यैर्गो द्रवीभूय क्षरति 'मारणाहि ya'tti मरणहेतवः । 'akAmiya'tti निरभिलाषाः 'असयंवस 'त्ति अस्वयंवशा 'अट्ठ नालीओ' त्ति अष्टौ नाड्यः- शिराः 'abmitarappavahAu'tti शरीरस्याभ्यन्तर एव रुधिरादि नवन्ति यास्तास्तथोच्यन्ते, 'बाहिरप्पवहाउ' त्ति शरीराद्वहिः पूयादि क्षरन्ति यास्तास्तथोक्ताः, एता एव षोडश बिभज्यन्ते 'अट्ठे' त्यादि, कथमित्याह - 'दुवे दुवे ऽत्ति द्वे पूयप्रवाहे द्वे च शोणितप्रवाहे, ते च कवेत्याह- 'कन्नंतरेसु' श्रोत्रन्ध्रयोः, एवमेताश्चतस्रः, एवमन्या अपि व्याख्येयाः, नवरं धमन्यः - कोष्ठकहड्डान्तराणि 'अग्गियए' त्ति अग्निको भस्मकाभिधानो वायुविकारःजाइअंधे' इत्यत्र यावत्करणात् 'जाइभूए' इत्यादि ध्श्यं, 'हुंडं' ति अव्यवस्तिताङ्गावयवं 'अंधारूवं' ति अन्धाकृतिः, 'भीया' इत्यतत्रैतदृश्यं 'तत्था उव्विग्गा संजायभया' भयप्रकर्षाभिधानायैकार्थाः शब्दाः, 'करयले ऽत्यत्र 'करयलपरिग्गहियं दसणहं मत्थए अंजलिं कट्टु' इति दृश्यं, 'नवण्ह' मित्यत्र 'मासाणं बहुपडिपुन्नाण' मित्यादि दृश्यं, तथा 'जाइअंध' मित्यादि च, 'संभंते ऽति Page #19 -------------------------------------------------------------------------- ________________ 16 विपाकश्रुताङ्गसूत्रम् 1/1/9 उत्सुकः 'उट्ठाते उट्ठेइ' त्ति उत्थानेनोत्तिष्ठति, 'paya'tti प्रजाः - अपत्यानि, 'रहस्सिगयंसि 'त्ति राहस्थिके विजने इत्यर्थः । 'पुरा पोराणाणं' ति पुरा - पूर्वकाले कृतानामिति गम्यम् अत एव 'पुराणानां' चिरन्तनानाम्, इह च यावत्करणात् 'दुच्चिन्नाणं दुप्पडिकंताणं' इत्यादि 'पावगं फलवित्तिविसेस' मित्यन्तं द्रष्टव्यम् मू. (10) मियापुत्ते णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गमहिति ? कहिं उववज्जिहिति ?, गोयमा ! मियापुत्ते दारए छव्वीसं वासाइं परमाउयं पालैत्ता कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्डिगिरिपायमूले सीहकुलंसि सीहतताए पच्चायाहिति, सेणं तत्थ सीहे भविस्सत्ति अहम्मिए जाव साहसिए सुबहूं पावं जाव समज्जिणति जाव समज्जिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमठितीएसुजाव उववज्जिहिति, से णं ततो अनंतरं उव्वट्टित्ता सरीसवेसु उववज्जिहिति, तत्थ णं कालं किच्चा दोच्चाए पुढवीए उक्कोसेणं तिन्नि सागरोवमाइं, से णं ततो अनंतरं उव्वट्टित्ता पक्खीसु उववज्जिहिति, तत्थवि कालं किञ्च्चा तच्चाए पुढवीए सत्त सागरोवमाइं, से गं ततो सीहेसु य, तयानंतरं चोत्थीए उरगो पंचमी0 इत्थी0 छट्ठी0 मणुआ0 असत्तमाए, ततोऽनतरं उव्वट्टित्ता से जाई इमाई जलयरपंचिंदियतिरिक्खजोणियाणं नच्छकच्छभगाहमगरसुसुमारादीणं अद्धतेरस जातिकुलकोडिजोणिपमुहसयसहस्साइं तत्थ णं एगमेगंसि जोणीविहाणंसि अनेगसत्तसहस्सखुत्तो उद्दाइत्ता 2 तत्थेव भुज्जो 2 पच्चायाइस्सति, से णं ततो उव्वट्टित्ता एवं चौपएसु उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चौरिदिएसु तेइंदिएसु बेइंदिएसु वणप्फइएसु कडुयरुक्खेसु कडुयदुद्धिएसु vAu0 teU0 AU0 पुढवी0 अनेगसयसहस्सखुत्तो, सेणं ततो अनतरं उव्वट्टित्ता सुपइट्ठपुरे नगरे गोणत्ताए पञ्चायाहिति, से णं तत्थ उम्मुक्क जाव बालभावे अन्नया कयाइं पढमपाउसंसि गंगाए महानईए खलीयमट्टियं खणमाणे तडीए पेल्लिए समाणे कालगए तत्थेव सुपैट्टे पुरे नगरे सेट्ठिकुलंसि पुमत्ताए पञ्चायाइस्संति, से णं तत्थ उम्मुक्कबालभावे जाव जोव्वणगमणुपत्ते तहारूवाणं थेराणं अंतिए धम्मं सोच्चा निसम्म मुंडे भवित्ता अगाराओ अनगारियं पव्वैस्सति, से णं तत्थ अनगारे भविस्सति इरियासमिए जाव बंभचारी, से णं तत्थ बहूइं वासाई सामन्नपरियागं पाउणित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववज्जिहिति, सेणं ततो अनतरं चयं चैत्ता महाविदेहे वासे जाई कुलाई भवंति उड्ढाइं जहा दढपइन्ने सा चेव वत्तव्वया कलाओ जाव सिञ्झिहिति एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमट्टे पन्नत्तेत्तिबेमि । वृ. 'अहम्मिए' इत्यत्र यावत्करणादिदं दृश्यं - 'वहुनगरनिग्गजसे सूरे दढप्पहारी' ति, व्यक्तं च । 'कालमासे' त्ति मरणावसरे । 4 'सागरोवम जाव' त्ति 'सागरोपमट्ठिईएसु नेरइय- त्ताए' द्रष्टव्यम् 'जाइकुलकोडीजोणिप्पमुहसयसहस्साइं 'ति जाती- पञ्चेन्द्रियजातौ कुलकोटीनां योनिप्रमुखानियोनिद्वारकाणि योनिशतसहस्राणि । 'जोणीविहाणंसि' कत्ति योनिभेदे 'khalINamaTTiya'tti खलीनां - आकाशस्थां छिन्नतटोपरिवर्त्तिनीं मृत्तिकामिति । 'उम्मुक्क जाव' त्ति 'उम्मुक्कबालभावे विन्नयपरिणयमेत्ते जोव्वणगमणुपत्ते' त्ति दृश्यं, तत्र Page #20 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-1 17 विज्ञ एवविज्ञकः सचासौपरिणतमात्रश्च-बुद्धयादिपरिणामापन्नएवविज्ञकपरिणतमात्रः 'अनंतरं चयं caitta'tti अनन्तरं शरीरं त्यक्त्वा च्यवनं वा कृत्वा । 'जहा दढपइन्नेऽत्ति औपपातिके यथा टंढप्रतिज्ञाभिधानो भव्यो वर्णितसतथाऽयमपि वाच्यः, कस्मादेवमित्याह-'सा ceva'tti सैव इंढप्रतिज्ञसम्बन्धिनी अस्यापि वक्तव्यतेति, तामेव स्मरयन्नाह-'लाओऽत्ति कलास्तेन गृहीष्यन्ते 6ढप्रतिज्ञेनेवयावत्करणाचप्रव्रज्याग्रहणादिः तस्येवास्यवाच्यं, यावत्सेत्स्यतीत्यादिपदपञ्चकमिति, ततः सेत्स्यति-कृतकृत्यो भविष्यति भोत्स्यते-केवलज्ञानेन सकलं ज्ञेयं ज्ञास्यति मोक्ष्यति-सकलकर्मविनमुक्तोभविष्यतिपरिनिर्वास्यति-सकलकर्मकृतसन्तापरिहतोभविष्यति, किमुक्तं भवति?-सर्वदुःखानामन्तं करिष्यतीति अध्ययनं-1 - समाप्तम् ( अध्ययनं-2-उज्झितकः । मू. (11) जै णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते दोच्चस्स णं भंते ! अज्झयणस्स दुहविवागाणं समजेणं जाव संपत्तेणं के अढे पन्नत्ते?, ततेणं से सुहम्मे अनगारेजंबूंअणगारंएवंवयासी-एवं खलु जंबू! तेणं करालेणं तेणं समएणंवाणियगामे नामंनयरे होत्था रिद्धिस्थिमियसमद्धे, तस्सणंवाणियगामस्स उत्तरपुरच्छिमे दिसीभाए दुईपलासे नामं उज्जाणे होत्था, तत्थ णं दूइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्या, तत्तणं वाणियगामे मित्ते नामंराया होत्था वन्नओ, तस्स णं मित्तस्स रनो सिरीनामं देवी होत्था वण्णओ, तत्थ णं वाणियगामे कामज्झया नामं गणिया होत्था अहीण जाव सुरूवा बावत्तरिक- लापंडिया चउसट्ठिगणियागुणोववेया एगूणतीसविसेसे रममाणीएकवीसरतिगुणप्पहाणाबत्तीसपुरिसोवयारकुसलानवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारुचारुवेसागीयरतिगंधव्वनट्टकुसला संगयगय0 सुंदरथण0 ऊसियज्झया सहस्सलंभाविदिन्नछत्तचा-मरवालवीयणीया कन्नीरहप्पयायायाविहोत्था, बहूणं गणियासहस्साणं आहेवचं जाव विह्रि। वृ. 'अहीणे तिअहीणपुण्णपंचिंदियसरीरेत्यर्थः, यावत्करणात, 'लक्खणवंजणगुणोववेया mANummANappamANapaDipunnasujAyasavvaMgasuMdaraMgI'tyAdi द्रष्टव्यं, तत्र लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयः मानं-जलद्रोणमानता उन्मानं-अर्द्धभारप्रमाणताप्रमाणं अष्टोत्तरशताङ्गुलोच्छययेति, 'bAvattarIkalApaMDiya'ttilekhAdyAH शकुनरुतपर्यन्ताः गणितप्रधानाः कलाः प्रायः पुरुषाणामेवाभ्यासयोग्याः स्त्रीणांतुविज्ञेया एव प्रायैति, 'चउसडिगणियागुमणोववेया' गीतनृत्यादीनि विशेषतः पण्यस्त्रीजनोचितानि यानि चतुष्षष्टिर्विज्ञानानि ते गणिकागुणाः अथवा वात्स्यायनोक्तान्यालिङ्गनादीन्यष्टौ वस्तूनि तानि च प्रत्येकमष्टमेदत्वाच्चतुः षष्टिर्भवन्तीति, चतुःषष्टयागणिकागुणैरुपपेतायासातथा, एकोनत्रिंशद्विशेषा एकविंशती रतिगुणा द्वात्रिंशच्च पुरुषोपचाराः कामशास्त्रप्रसिद्धाः, ___'navaMgasuttapaDibohiya'ti द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका जिह्वा एका त्वक च मनः Page #21 -------------------------------------------------------------------------- ________________ 18 विपाकश्रुताङ्गसूत्रम् 1/2/11 इत्येतानि नवाङ्गानि सुप्तानीव सुप्तानि यौवनेन प्रतिबोधितानि-स्वार्थग्रहणपटुतांप्रापितानियस्याः सा तथा अट्ठारसदेसीभासाविसारयत्ति रूढिगम्यं sIMgArAgAracAruvesa'ttizrRGgArasyarasavizeSasyAgAramivacAru वेषोयस्याःसा तथा, gIyaraigaMdhavvanaTTakusala'ttigItaratizvAsaugandharvanATyakuzalA चेति समासः, गन्धर्वं नृत्यं गीतयुक्तं नाट्यं तु नृत्यमेवेति, 'saMgayagaya'tti 'संगयगयभणियविहियविलाससललियसलावनीउणजुत्तोवयारकुसले ति दृश्यं सङ्गतानि-उचितानि गतादीनियस्याःसा तथा, सललिताः-प्रसन्नतोपेता येसंलापास्तेषु निपुणायासा तथा, युक्ताःसङ्गताये उपचारा-व्यवहारस्तेषुकुशला यासातथा, ततः पदत्रयस्य कर्मधारयः, सुंदरथण तिति एतेनेदं श्य _ 'suMdarathaNajahaNavayaNakaracaraNanayaNalAvaNNavilAsakaliya'tti व्यक्तं नवरं जघनं-पूर्वकटीभागः लावण्यं-आकारस्य स्पृहणीयता विलासः-स्त्रीणांचेष्टाविशेषः 'Usiyajjhaya'tti ऊर्धीकृतजयपताका सहस्रलाभेति व्यक्तं 'vidinnachattacAmaravAlavIyaNIya'tti वितीर्णं-राज्ञा प्रसादतो दत्तं छत्रं चामररूपा वालव्यजनिका यस्याः सा तथा, 'कन्नीरहप्पयाया याविहोत्यत्तिकर्णीरथः-प्रवहणंतेनप्रयातं गमनं यस्याः सातथा वाऽपीत्तिसमुच्चये होत्थाऽत्ति अभवदिति, 'आहेवच्छंति आधिपत्यम्-अधिपतिकर्म, इह यावत्करणादिदं दृश्यं-'पोरेवच्चं' पुरोवर्तित्वं0अग्रेसरत्वमित्यर्थः, 'भर्तृत्व' पोशकत्वं स्वामित्वं स्वस्वामिसम्बन्धमात्रं महत्तरगत्तं' महत्तरत्वंशेषवेश्याजनापेक्षया महत्तमताम् 'आणाईसरसेणावच्चं' आज्ञेश्वरः-आज्ञाप्रधानोयः सेनापतिः-सैन्यनायकस्तस्य भावः कर्मवाआज्ञेश्वसेनापत्यमाज्ञेश्वरसेनापत्यमिवआज्ञेश्वरसेनापत्यं कारेमाणा' कारयन्ती परैः 'पालेमाणा' पालयन्ती स्व्य्मिति। मू. (12) तत्थ णं वाणियगामे विजयमिते नामं सत्थवाहे परिवसति अड्डे0 तस्स णं विजयमित्तस्स सुभद्दा नामंभारिया होत्था अहीण0, तस्सणं विजयमित्तस्सपुत्तेसुभदाए भारियाए अत्तए उझियए नामंदारए होत्था अहीण जाव सुरूवे |तेन्न्ण् कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया राया निग्गओ जहा कोणिओ तहा निग्गओ धम्मो कहिओ परिसा पडिगया राया य गओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूइनाम अनगारे जाव लेसे छटुंछट्टेणं जहा पन्नत्तीए पढम जाव जेणेव वाणियगामे तेणेव uvA0 उच्चनीयाडमाणे जेणेव रायमग्गे तेणेव ओगाढे, तत्थ णं बहवे एत्थी पाशै सन्नद्धबद्धवम्मियगुडियउप्पीलियकच्छे उद्दामियघंटे नानामणिरयणविहिहगेविजउत्तरकंचुइज्जे पडिकप्पिए झयपडागवरपंचामेलआरूढहत्थारोहे गहियाउहप्पहरणे अन्नेय तत्थ बहवेआसेपासति सन्नद्धबद्धवम्मियगुडिएआविद्धगुडिओसारियपक्खरे उत्तरकंचुइय ओचूलमुहचंडाधरचामरथासकपरिमंडियकडिए आरूढआसारोहे घियाउह्प्फ्र्न्ने। अन्ने य तत्थ बहवे पुरिसे पासइ सण्णद्धबद्धवम्मियकवए उप्पीलियसरासणपट्ठीए पिणिद्धगेवेजे विमलवबद्धचिंधपट्टे गहियाउहप्पहरणे, तेसिंचणंपुरिसाणं मज्झगयंपुरिसंपासति अवौडगबंधणं उक्कत्तकन्ननासं नेहतुप्पियगत्तं बज्झकक्खडियजुयनियत्यं कंठेगुणरत्तमल्लदामं चुण्णगुंडियगत्तंचुण्णयं वज्झपाणपीयं तिलंतिलं चेव छिज्जमाणं काकणीमंसाइं खावियं तं पावं Page #22 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-2 खरखरगसएहिं हम्ममाणं अणेगनरनारीसंपरिवुडं चच्चरे चचरे खंडपडहएणं उग्घोसिजमाणं, इमंचणंएयारूवं उग्घोसणंपडिसुणेति-नोखलु देवा! उज्झियगस्स दारगस्स केइराया वा रायपुत्तो वा अवरज्झइ अप्पणो से स्याईक्म्माइणव्र्ज्झ्न्ति। वृ. 'ahINa'tti 'अहीणपुन्नपंचिदियसरीरेऽत्ति व्यक्तं च, यावत्करणादिदं श्यं 'लक्खणवंजणगुणोववेएऽइत्यादि 'इंदभूई' इत्यत्र यावत्करणात् 'नामे अनगारे goyamagotteNa'mityAdi 'संखित्तविउलतेयलेसे' इत्येतदन्तं दृश्यं । छटुंछट्टेणं जहा पन्नत्तीएऽत्ति यथा भगवत्यां तथेदं वाच्यं, तच्चैवं-'छटुंछटेणं अनिक्खित्तेण तवोकम्मेणं अप्पाणंभावमाणे विहरति, तएणं से भगवं गोयमे छट्टक्खमणपारणगंसि' 'पढमं' इत्यत्र यावत्करणादिदं श्यं-पढमाए पोरिसीए सज्झायंकरेतिबीयाएपोरिसीएझाणंझियातितैयाएपोरिसीएअतुरियमचवलमसंभंतेमुहपोत्तियं पडिलेहेइ भायणवत्थाई पडिलेहेइ भायणाणि पमज्जाति भायणाणि उग्गाहेइजेणेव समणेभगवं महावीरे तेणामेव उवागच्छति 2 समणं भगवं महावीरं वंदै 2 एवं वयासी-इच्छामि णं भंते! तुज्झेहिं अब्मणुण्णाए समाणे छट्ठक्खमणपारणगंसि वाणियगामे णगरे उच्चनीयमज्झिमकुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए' गृहेषु भिक्षार्थं भिक्षाचर्यया भैक्षसमाचारेणाटितुमिति वाक्यार्थः, 'अहासुहं देवाणुप्पिया! मा पडिबंध स्खलनां मा कुवित्यर्थः, 'तएणं भगवंगोयमे समणेणं 3 अब्मणुनातेसमाणे समणस्स 3 अंतियाओपडिनिक्खमति अतुरियमचवलमसंभंते जुगंतरप्पलोयणाए दिट्ठीए पुरओ रियं सोहेमाणे ति। _ 'संनद्धबद्धवम्मियगुडिएऽत्ति संनद्धाः-सत्रहत्या कृतसन्नाहाः तथा बद्धं कर्मत्वक्रणविशेषो येषां ते बद्धवाणस्त एवबद्धवर्मिकाः, ततथा गुडा-महांस्तनुत्राणविशेषः सा संजाता येषां तेगुडितास्ततः कर्मधारयः, 'उप्पीलियकच्छेऽत्ति उत्पीडिता-गाढतरबद्धा कक्षाउरोबन्धनं येषां ते तथा तान् 'उद्दामियघंटेऽत्ति उद्दामिता-अपनीतबन्धना प्रलम्बिता इत्यर्थः घण्टायेषांतेतथातान् 'नानामणिर0'त्तिनानामणिरत्नानि विविधानिग्रैवेयकानि-ग्रीवाभरणानि उत्तरञ्चुकाश्च-तनुत्राणविशेषाः सन्ति येषां ते तथा, अत एव 'पडिक-प्पिएऽत्ति कृतसन्नाहादिसामग्रीकान् 'झयपडाग0' ध्वजाः- गरुडादिध्वजाः पताकाःगरुडादिवर्जितास्ताभिर्वरा ये ते तथा पञ्च आमेलकाः-शेखरका येषां ते तथा आरूढा हस्त्यारोहा-महामात्रा येषु ते तथा, ततः पदत्रयस्यकर्मधारयोऽतस्तान्, 'गहियाउपहप्पहरणा' गृहीतानिआयुधानिप्रहरणाय येषुअथवा आयुधान्यक्षेप्याणि प्रहरणानि तु क्स्सेप्यान्नीति। "सन्नद्धबद्धवम्मियगुडिएऽत्ति एतदेव व्याख्याति-'आविद्धगुडे ओसारियपक्खरेऽत्ति आविद्धा-परिहितागुडा येषांतेतथा, गुडाच यद्यपिहस्तिनांतनुत्राणंरूढातथाऽपिदेशविशेषापेक्षयाऽश्वानामपिसंभवतीति, अवसारिता-अवलम्बिताः पक्खराः-तनुत्राणविशेषा येषांते तथा तान्, 'uttarakaMcuiyaocUlamuhacaMDAdharacAmarathAsagaparimaMDiyakaDiya'tti उत्तरकञ्चकःतनुत्राणविशेष एव येषामस्ति ते तथा, तथाऽवचूलकैर्मुखं चण्डाघरं-रौद्राधरौष्ठं येषां ते तथा, तथा चामरैः थासकैश्च-दर्पणैः परिमण्डिता कटी येषां ते तथा, ततः कर्मधारयोऽस्तान्, ___'उप्पीलियसरासणपट्टीएऽत्ति उत्पीडिता-कृतप्रत्यञ्चारोपणा शरासनपट्टिकाधनुर्यष्टिर्बाहुपट्टिका वा यैस्ते तथा तान्, 'piNiddhagevijJa'tti पिनद्धं-परिहितं ग्रैवेयकं यैस्ते तथा Page #23 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/2/12 तान्, विमलवरबद्धचिंधपट्टे विमलो वरोबद्धश्चिह्नपट्टो-नेत्रादिमयोयैस्ते तथा तान्, 'avauDagabaMdhaNaM'tti अवकोटकेन-कृटाटिकाया अधोनयनेन बन्धनं यस्य स तथा तम्, 'उक्खित्तकनानासंति उत्पाटितकर्णनासिकिं 'nehatuppiyagattaM'ti स्नेहस्नेहितशरीरं 'बज्झकक्खडियजुयणियच्छंति वध्यश्वासौ करयोः-हस्तयोः कट्यां-कटीदेशे युगं-युग्मं निवसित इव निवसितश्चेति समासोऽतस्तम्, अथवावध्यस्य यत्करटिकायुगं-निन्द्यचीवरिकाद्वयंतन्निवसितो यःसतथातं । कंठेगुणरत्तमल्लदाम' कण्ठे-गले गुण इव-कण्ठसूत्रमिवरक्तं-लोहितंमल्लदामपुष्पमाला यस्य satathAtaM'cunaguMDiyagAyaM गैरिकक्षोदागुण्डितशरीरं 'चुन्नयंतिसंत्रस्तं 'bajjhapANapIya'ti वध्या बाह्या वा प्राणाः-उच्छ्वासादयः प्रतीताः प्रिया यस्य स तथा तं तिलंतिलं चेव chijjamANaM'titilazazchidyamAnamityarthaH 'कागणिमंसाइंखावियंत' काकणीमांसानितद्देहोत्कृत्तैस्वमांसखण्डानिखाद्यमानं pAvaM'tipApiSTaM खक्खरसएहिंहम्ममाणं तिखर्खरा-अश्वोत्रानसनाय चर्मममया वस्तुविशेषाः स्फुटितवंशा वा तैर्हन्यमानं-ताड्यमानम् 'अप्पणो सेसायाईति आत्मनः-आत्मीयानि 'से' तस्य स्व्कानि। मू. (13) ततेणं से भगवतो गोयमस्स तंपुरिसंपासित्ता इमे अज्झथिए 5 अहोणं इमे पुरिसे जाव नरयपडिरूवियं वेदणं वेदेतित्तिक? वाणियगामे नयरे उच्चनीयमज्झिमकुले जाव अडमाणे अहापजत्तंसमुयाणियंगिण्हति र त्तावाणियगामे नयरे मझमझेणंजाव पडिदंसेति, समणं भगवं महावीरं वंदै नमसइ 2 ता एवं वयासी एवं खलु अहं भंते ! तुज्झेहिं अब्भणुन्नाए समाणे वाणियगामंजाव तहेव वेदेति, सेणं भंते ! पुरिसे पुव्वभवे के आसी? जाव पञ्चणुब्भवमाणे विहरति ?, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे 2 भारहे वासे हत्थिणाउरे नामं नगरे होत्था रिद्ध0, तत्थ णं हत्थिणाउरे नगरे सुनंदे नामंराया होत्था महया hi0, तत्थ णं हस्थिणाउरे नगरे बहुमज्झदेसभाए एत्थ णं महं एगे गोमंडवए होत्था अनेगखंभसयसनिविटे पासाईए 4, तत्थ णं बहवे नगरगोरुवाणं सणाहा य अणाहा य नगरगाविओ य नगरवसभा य नगरबलिवद्दा य नगरपड्डयओ य पौरतणपाणिया निब्भया निरुवसग्गा सुहंसुहेणं परिवसंति, तत्थ णं हत्यिणाउरे नगरे भीमे नामं कूडग्गाही होत्था अहम्मिए जाव दुप्पडियानंदे । तस्स णं भीमस्स कूडग्गाहस्स उप्पला नाम भारिया होत्था अहीण0, तते णं सा उप्पला कूडग्गाहिणी अन्नया कयाई आवन्नसत्ता जाया यावि होत्था, ततेणं तीसे उप्पलाए कूडगाहिणीए तिण्हं मासाणं बहुपडिपुत्राणं अयमेयारूवे दोहले पाउब्भूते धन्नाओ णं ताओ अम्मयाओ4 जाव सुलद्दे जम्मजीविए जाओणंबहूणं नगरगोरुवाणं सणाहाण य जाव वसभाण य ऊहेहि य थणेहि य वसणेहि य छप्पाहि य ककुहेहि य वहेहि य कन्नेहि य अच्छिहि य नासाहिय जिब्माहि यौटेहिय कंबलेहि य सोल्लेहि यतलिएहि य भजिएहि य परिसुक्कहि य लावणेहि य सुरं च महुंच मेरगंच जातिं च सीधुंच पसण्णंच आसाएमाणीओ विसाएमाणीओ परिभुंजेमाणीओ परिभाएमाणीओ दोहलं विणयंति, तंजइणं अहमविबहूणेनगरजाव विणिज्जामित्तिक1 तंसि दोहलंसिअविणिजमाणंसि सुक्कामुक्खानिम्मंसाओलुग्गाओलुग्गसरीरा नित्तेयादीणविमणवयणा पंडुल्लैयमुहाओमंथिय Page #24 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-2 21 नयणवयणकमला जहोइयं पुप्फत्थगंधमल्लालंकाराहारं अपरिभुञ्जमाणी करयलमलियव्व कमलमाला ओहयजाव झियायति । इमंचणं भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवागच्छति 2त्ताओहय जाव पासति ओहय जाव पासित्ता एवं वयासी-किंणं तुमे देवाणुप्पिए ओएहय झियासि?, तते णं सा उप्पला भारिया भीमं कूड0 एवं वयासी एवं खलु देवाणुप्पिया ! ममं तिण्हं मासाणं बहुपडिपुत्राणं दोहला पाउब्भूया धन्ना णं ताओजाओणंबहूणंगो0 Uha0 लावणएहि यसुरं च 4 आसाएमाणी 3 दोहलं विणेति, ततेणं अहं देवाणुप्पिया! तंसि दोहलंसि अविणिजमाणंसि जाव झियामि। तते णं से भीमे दकूडग्गाही उप्पलं भारियं एवं वयासी-मा णं तुमं देवाणु 0! oha0 झियाहि, अहन्नं तंतहा करिस्सामि जहाणं तव दोहलस्स संपत्ती भविस्सति, ताहिं इटाहिं 5 जाव वग्गूहि समासासेति, तते णं से भीमे कूडग्गही अद्धरत्तकालसमयंसि एगे अबीए सन्नद्ध जाव पहरणे सयाओ गिहाओ निग्गच्छइ (2)त्ता हत्यिणाउरे नगरे मज्झमझेणंजेणेव गोमंडवे तेणेव उवागते बहूणं नगरगोरुवाणं जाव वसभाण य अप्पेगैयाणं ऊहे छिंदति जाव अप्पेगतयाणं कंबले छिंदतिअप्पेगैयाणंअन्नमन्नाणंअंगोवंगाणंवियंगेति रजेणेव सएगिहे तेणेव उवागच्छति 2 उप्पलाए कूडग्गाहिणीए उवणेति, तते णं सा उप्पला भारियातेहिं बहूहिं गोमंसेहि यसूलेहि य सुरंच आसाएमाणीतं दोहलं विणेति, ततेणं सा उप्पला कूडग्गाही संपुनदोहला संमाणियदो0 विणीय0 वोच्छिन्न0 संपन्नदोहला तं गब्भं सुहंसुहेणं परिवै, तते णं सा उप्पला कूडग्गाहिणी अन्नया कयाइंनवण्हं मासाणं बहुपडिपुत्राणं दारयं पयाया वृ. 'अज्झथिए' आत्मगतः, इहेदमन्यदपि दृश्यं 'कप्पिए कल्पितो-भेदवान् कल्पिको वा-उचितः 'चिंतिए' स्मृतिरूपः 'पत्थिए' प्रार्थितो भगवदुत्तरप्रार्थनाविषयः 'मनोगएऽत्ति अप्रकाशितैत्यर्थःसंकल्पो-विकल्पः समुप्पज्जित्था समुत्पन्नवान् 'अहोणंइमेपुरिसेपुरापोराणाणं दुचिन्नाणंदुप्पडिक्कताणंअसुभाणंपावाणंकम्माणंपावगंफलवित्तिविसेसंपच्चणुभवमाणेविहरै, न मे दिट्ठा नरगा वा नेरइया वा पच्चक्खं खलु अयं पुरिसे नमिरयपडिरूवियं वेयणं वेएइत्तिकट्ठ' इत्येतप्रथमाध्ययनोक्तं वाक्यमाश्रित्याधिकृताक्षराणि ग्म्नीयानीति। ___ 'riddhi'tti 'रिद्धस्थिमियसमिद्धे' इत्यादि दृश्यं, तत्र ऋद्ध-भवनादिभिवृद्धिमुपगतं स्तिमितं-भयवर्जितं समृद्धं-धनादियुक्तमिति । 'महया hi'tti इह 'महयाहिमवंतमलयमंदरमहिंसदासे' इत्यादि श्य, तत्र महादिमवदादयः पर्वतास्तद्वत्सारः-प्रधानो यः स तथा, 'पासा' इत्यत्र 'पासाईए दरिसणिज्जे अमिरूवे पडिरूवेऽत्ति श्य, तत्र प्रासादीयो-मनःप्रसन्नताहेतुः दर्शनीयो-यं पश्यच्चक्षुर्न श्राम्यति अभिरूपः-अभिमतरूपः प्रतिरूपः-द्रष्टारं द्रष्टारं प्रति रूपं यस्तेति । नगरबलीवद्दे' त्यादौ बलीव-वर्द्धितगवाः पड्डिका इस्वमहिष्यो ह्रस्वगोस्त्रियो वा वृषभा-साण्डगवः कूडगाहेत्ति कूटेन जीवान् गृह्णातीति कूटग्राहः । 'अहम्मिएऽत्तिधर्मेणचरतिव्यवहरतिवाधार्मिकस्तन्निषेधादधार्मिकः, यावत्करणादिदं दृश्यम्-'अहम्माणुए' अधर्मान्-पापलोकान् अनुगच्छतीत्यधर्मानुगः 'अहम्मिट्ठ' अतिशयेनाधर्मो-धर्मरहितोऽधर्मिष्टः 'अहम्मखाई' अधर्मभाषणशीलः अधार्मिकप्रसिद्धिको वा 'अधम्मपलई अधानेव-परसम्बन्धिदोषानेव प्रलोकयति-प्रेक्षते इत्येवंशीलोऽधर्मप्रलोकी Page #25 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/2/13 'अहम्मपलज्जणे' अधर्म एव-हींसादौप्ररज्यते-अनुरागवान्भवतीत्यधर्मप्ररजनः अहम्मसमुदाचारों अधर्मरूपः समुदाचारः-समाचारोयस्यसतथा 'अहम्मेणंचेव वित्तिंकप्पेमाणे तिअधर्मेणपापकर्मणा वृत्तिं-जीविकां कल्पयमानः-कुर्वाणःतच्छील इत्यर्थः 'दुस्सीले दुष्टशीलः 'दुव्वए' अविद्यमाननियमैति दुप्पडियाणंदे' दुष्प्रत्यानन्दः-बहुभिरपिसन्तोषकारणैर-नुत्पद्यमानसन्तोष इत्यर्थः । 'ahINa'tti 'अहीणपुण्णपंचेंदियसरीरेऽत्यादि दृश्यम् । 'Avannasatta'tti गर्भे समापन्नजीवेत्यर्थः । 4 'धन्नाओ णं ताओ अम्मयाओऽत्ति अम्बा-जनन्यः, इह यावत्करणादिदं दृश्यं-'पुन्नाओणंताओअम्मयाओ कयत्थाओणंताओ अम्मायओ कयलक्खणाओणंताओ, तासिं अम्मयाणसुलद्धे जम्मजीवियफलेऽत्ति व्यक्तं च । 'ऊहेहियत्तिगवादीनांस्तनोपरिभागैः 'thaNehiya'ttivyaktaM वसणेहियत्तिवृषणैः-अण्डैः 'छेप्पाहि यत्ति पुच्छैः ककुदैः-स्कन्धशिखरैः 'वहेहि यत्ति वहै:-स्कन्धैः कर्णादीनि व्यक्तानि 'कंबलेहि यत्ति सास्नाभिः 'सोल्लिएहि यत्ति पक्कः 'तलिएहि यत्तिस्नेहेन पक्कः 'भज्जिएहि भ्रष्टैः 'parisukkahiya'tti स्वतः शोषमुपगतैः 'लावणेहियत्ति लवणसंस्कृतैः सुरातन्दुलधवादिछल्लीनिष्पन्न मधु च-माक्षिकनिष्पन्नं मेरकं-तालफलनिष्पन्नं जातिशेच-जातिकुसुमवर्णं मद्यमेव सीधु च-गुडधातकीसंभवं प्रसन्ना द्राक्षादिद्रव्यजन्या मनः प्रसत्तिहेतुरिति । आसाएमाणीओऽत्ति ईषत्स्वादयन्त्योबहुचत्यज्यन्त्य इक्षुखण्डादेरिव विसाएमाणीओऽत्ति विशेषेणखादयन्त्योऽल्पमेव त्यजन्त्यखजूरादेरिव परिभाएमाणीओ ति ददत्यः परिभुंजमाणीओ त्ति सर्वमुपभुजानाः अल्पमप्यपरित्यज्यन्त्यः शुष्का-शुष्केव शुष्का रुधिरक्षयात् 'bhukkha'tti भोजनाकरणाद्धीनबलतया बुभुक्षायुक्तेव बुभुक्षा अत एव निर्मांसा 'olugga'tti अवरुग्णाभग्नमनोवृत्तिः 'ओलुग्गसरीरा' भग्नदेहा 'Nitteya'ttigatakAntiH 'दीनविमणवयणति दीनादैन्यवती विमनाः-शून्यचित्ता हीणा च-भीतेति कर्मधारयः, 'dInavimaNavayaNa'tti पाठान्तरं, तत्र विमनस इव-विगतचेतसैव वदनं यस्याः सा तथा, दीना चासौ विमनवदनाचेति समासः, 'पंडुल्लैयमुहा' पाण्डुकितमुखी पाण्डुरीभूतवदनेत्यर्थ; 'ओमंथियनयनवयणकमलेऽति 'omaMthiya'ttiadhomukhIkRtAninayanavadanarUpANi कमलानिययासा तथा, 'ohaya'tti 'ओहयमणसंकप्पा' विगतयुक्तायुक्तविवेचनेत्यर्थः, इहयावत्करणादिदंश्यं-'करतलपल्लत्थमुहा करतले पर्यस्तं-निवेशितं मुखं यया सा तथा 'अट्टज्झाणोवगया भूमीगयदिट्ठीया jhiyAi'tti ध्यायतीचिन्तयति । imaMcaNaM'ti इतश्चेत्यर्थः 'भीमे कूडग्गाहेजेणेव उप्पलाकूडग्गाही तेणेव उवागच्छति उवागच्छित्ता उप्रलं कूडग्गाहिणिं ओहयमाणसकप्प' इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण परिपूर्ण कृत्वाऽध्येयं, सूचामात्रत्वात्पुस्तकस्य । ___'ताहिं इठ्ठाहि' इत्यत्र पञ्चकलक्षणादकादिदं दृश्यं-'कंताहिं पियाहिमणुन्नाहिं मणामाहिं' एकार्थाश्चैते, 'वग्गूहिति वग्भिः 'एगेऽत्ति सहायाभावात् 'अबीएऽत्ति धर्मरूपसहायभावात् । 'सन्नद्धबद्धवम्मियकवए' पूर्ववत्यावत्करणात् 'उप्पीलियसरासणपट्टीए' इत्यादि 'गहियाउपहरणे इत्येतदन्तं दृश्यम् 'saMpunnadohala'tti समस्तवाञ्छितार्थपूरणात् 'सम्माणियदो hala'tti वाञ्छितार्थसमानयनात् 'viNIyadohala'tti वाञ्छाविनयनात् 'vicchinnadohala'tti विवक्षितार्थवाञ्छाऽनुबन्धविच्छेदात् 'saMpannadohala'tti विवक्षितार्थभोगसंपाद्यानन्दप्राप्तेरिति । Page #26 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-2 मू. (14)ततेणंतेणंदारएणंजायमेत्तेणंचेवमहया महया सद्देणं विघुढे विसरेआरसिते, तते णं तस्स दारगस्स आरसियसदं सोचा निसम्म हस्थिणाउरे नगरे बहवे नगरगोरुवा जाव वसभा य भीया उविग्गा सव्वओ समंता विप्पलाइत्था, तते णं तस्स दारगस्स अम्मापियरो अयमेयारूवं नामधेजं करेंति, जम्हाणं अम्हे इमेणं दारएणं जायमेत्तेणं चेव महया (2) सद्देणं विघुट्टे विस्सरे आरसिए तते णं एयस्स दारगस्स आरसियं सदं सोच्चा निसम्म हस्थिणाउरे बहवे नगरगोरुवाजाव भीया सव्वओ समंता विप्पलाइत्था तम्हाणं हौ अम्हं दारएगोत्तासए नामेणं, तते णं से गोत्तासे दारए उम्मुक्कबालभावे जाते यावि होत्था, तते णं से भीमे कूडग्गाहे अन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से गोत्तासे दारए बहूणं मित्तनाइनियगसयणसंबंधिपरिजणेणंसद्धिं संपरिघुडे रोयमाणेकंदमाणे विलवमाणे भीमस्सकूडग्गाहिस्सनीहरणं करेति नीहरणं करित्ता बहूई लोइयमयकज्जाई करेति, तते णं से सुनंदे राया गोत्तासं दारयं अन्नया कयाइ सयमेव कूडग्गाहिताए ठावेति, तते णं से गोत्तासे दारए कूडग्गाहे जाए यावि होत्था अहम्मिए जाव दुप्पडियानंदे, तते णं से गोत्तासे दारए कूडग्गाहित्ताए कल्लाकल्लिं अद्धरतियकालसमयंसि एगे अबीए सन्नद्धबद्धकवए जाव गहिआउद्दपहरणेसयातोगिहाओनिच्छतिजेणेव गोमंडवे तेणेव उवागच्छति तेणेव उवागच्छित्ता बहूणं नगरगोरुवाणं सणाहाण य जाव वियंगेति 2 जेणेव सए गेहे तेणेव उवागते, तते णं से गोत्तासे कूड0 तेहिं बहूहिं गोमंसेहि य सूलेहि य सुरं च मज्जं च आसाएमाणे विसाएमाणे जाव विहरति, तते णं से गोत्तासे कूड0 एयकम्मे एयविजे एयप0 एयसमायारे] सुबहुं पावकम्मं समजिणित्ता पंचवाससयाइं परमाउयं पालैत्ता अट्टदुहट्टोवगए कालमासे कलं किच्चा दोच्चाए पुढवीए उक्कसं तिसागरोवमठीएसु नेरइएसुनेरइयत्ताए उववन्ने । वृ. भीया' इत्यत्र 'तत्था तसिया संजायभया' इति श्यं, भयोत्कर्षप्रतिपानपराण्येकार्थिकानि चैतानि । 'सव्वओऽत्ति सर्वदिक्षु 'samaMta'tti विदिक्षु चेत्यर्थः, 'vipalAittha'tti विपलायितवन्तीति अयमेयारूवंति इदमेवप्रकारंवक्ष्यमाणस्वरूपमित्यर्थः । महया 2 ciccI'tti महता 2 चिच्चीत्येव्ण्चित्कारेन्नेत्य्र्थ्ः। Arasiya'ttiArasitaM-आरटितम् । 'soca'ttiavadhArya "एयक्म्मे' इत्यत्रेदं दृश्यम्-'एयप्पहाणे एयविज्जे एयसमायारेऽत्ति । 'अट्टदुहट्टोवगएऽत्ति आर्त आर्तध्यानं दुर्घटं-दुःखस्थगनीयं दुर्यिमित्यर्थः उपगतः-प्राप्तो यः स तथा । मू. (15) तते णं सा विजयमित्तस्स सत्थवाहस्स सुभद्दा नामंभारिया जायनिंदुया यावि होत्थाजायाजायादारगा विणिहायमावजंति, ततेणं से गोत्तासे कूड0 दोच्चाओ पुढवीओअनंतरं उव्वट्टित्ता इहेव वाणियगामेनगरे विजयमित्तस्स सत्थ वाहस्ससुभद्दाए भारियाए कुछिंसिपुत्तत्ताए उववन्ने, ततेणंसा सुभद्दा सत्थवाही अन्नया कयाइंनवण्हंमासाणंबहुपडिपुत्राणंदारगंपयाया, तते णं सा सुभद्दा सत्थवाही तं दारगं जायमेत्तयं चेव एगते उक्करुडियाए उज्झावेइ उज्झावेत्ता दोचंपि गिण्हावेइ 2 ता आणुपुव्वेणं सारखमाणी संगोवेमाणी संवढेति, तते णं तस्स दारगस्स अम्मापियरो ठीवडियं चंदसूरदसणंच जागरियंमहया इड्डीसक्कारसमुदएणं करेंति, ततेणं तस्स दारगस्स अम्मापियरो इक्कारसमे दिवसेनिव्वत्ते संपत्ते बारसमे दिवसेइममेयारूवंगोण्णंगुणनिष्फन्नं नामधेजं करेंति, Page #27 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/2/15 जम्हा णं अम्हं इमे दारए जायमित्तए चेव एगंते उक्कुरूडियाए उज्झिते तम्हा णं हौ अम्हं दारए उज्झियए नामेणं, तते गं से उज्झियए दारए पंचधातीपरिग्गहीए तंजहा - खीरधाईए 1 मज्जणधाईए 2 मंडणधाईए 3 कीलावणाधाईए 4 अंकधाईए 5 जहा दढपइन्ने जाव निव्वाघाए गिरिकंद रमल्लीणे व चंपयपायवे सुहंसुहेणं विहरति, तते णं से विजयमित्ते सत्थवाहे अन्नया कयाइं गणिमं च 1 धरिमं च 2 मेज्जं च 3 परिच्छेज्जं च 4 चउव्विहं भंडगं गहाय लवणसमुद्द पोयवहणेणं उवागते, तते णं से विजयमित्ते तत्थ लवणसमुद्दे पोयविवत्तीए निबुड्डुभंडसारे अत्ताणे असरणे कालधम्पुणा संजुत्ते, तते णं तं विजयमित्तं सत्यवाहं जे जहा बहवे ईसरतलवरमाडंबियकोडुंबियैब्भसेट्ठिसत्तवाहा लवणसमुद्दे पोयविवत्तीए छूढं निब्बुडुभंडसारं कालधम्मुणा संजुत्तं सुर्णेति ते तहा हत्थेनिक्खेवं च बाहिर भंडसारं च गहाय एगंते अवक्कमंति । तते णं सा सुभद्दा सत्थवाही विजयमित्तं सत्थवाहं लवणमुद्दे पोयविवत्तीए निब्बुड्डुकालधम्मुणा संजुत्तं सुणेति 2त्ता महया पैसोएणं अप्फुण्णा समाणी परसुणियत्ताविव चंपगलता धसत्ति धरणीतलंसि सव्वंगेण सन्निवडिया, तते णं सा सुभद्दा सत्यवाही मुहुत्तंतरेण आसत्था समाणी बहूहिं मित्त जाव परिवुडा रोयमाणी कंदमाणी विलवमाणी विजयमित्तसत्थवाहस्स लोइयाइं मयकिच्चाइं करेति, तते णं सा सुभद्दा सत्थवाही अन्नया कयाइं लवणसमुद्दोत्तरणं च लच्छिविनासं च पोयविनासं च पतिमरणं च अणुतचिंतेमाणी 2 कालधम्मुणा संजुत्ता 24 वृ. जायनिंद्या यावित्ति जातानि - उत्पन्नान्यपत्यानि निद्रुतानि-निर्यातानि मृतानीत्यर्थो यस्याः सा जातनिद्रुता वाऽपीति समर्थनार्थः, एतदेवाह - जाता जाता दारका विनिधातमापद्यन्ते तस्या इति गम्यम् । 'सारक्खमाणी' ति अपायेभ्यः 'saMgovemANI'ti वस्त्राच्छादनगब्भगृहप्रवेशनादिभिः । 'ठीवडियं व' त्ति स्थितिपतितां कुलक्रमागतां वर्द्धमानकादिकांपुत्रजन्मक्रियां 'चंदसूरपासणियं va'tti अन्वर्थानुसारिणं तृतीयदिवसोत्सवं 'जागरियं' ति षष्ठीरात्रिजागरणप्रधानमुत्सवम् । 'गोण्णं guNanipphannaM'nti गौणं अप्रधानमपि स्यादत उक्तं - गुणनिष्पन्नमिति । 'जहा दढपइन्ने' त्ति औपपातिके यथा दृढप्रतिज्ञो वर्णितस्तथाऽयमपीह वाच्यः, किमवधिकं तत्र तत्सूत्रमित्याह-यावत् 'निव्वाघातगिरिकंदरमल्लीणेव्व चंपगपायवे सुहं विहरै' त्ति । 'कालधम्मुण' त्ति मरणेन । 'लवणसमुद्दपोयविवत्तियं' लवणसमुद्रे पोतविपत्तिर्यस्य स तथा तं, 'निबुडुभंडसारं' निमग्नसारभाण्डमित्यर्थः, 'कालधम्मुणा संजुत्तं' ति मृतमित्यर्थः, श्रृण्वन्ति ते तथेति ये यथेत्यतदपेक्ष्यं । 'हत्थनिक्खेवं' ति हस्ते निक्षेपो - न्यासः समर्पणं यस्य द्रव्यस्य तद्धस्तनिक्षेपं, 'बाहिरभंडसारं च' हस्तनिक्षेपव्यतिरिक्तं च भाण्डसारं सारभाण्डं गृहीत्वा एकान्तदूरमपक्रमन्ति - विजयमित्रसार्थवाहभार्यायास्तत्पुत्रस्य च दर्शनं ददति - तदर्थमपहरन्तीतियावत् । 'परसुणियत्ता इव 'त्ति परशुनिकृत्तेव- कुठारच्छिन्नेव 'चम्पकलते ऽति । 'मित्त' इत्यत्र यावत्करणादिदं दृश्यं - 'नाइनियगसंबंधि' त्ति, तत्र मित्राणि - सुहृदः ज्ञातयः-समानजातयः निजकाः - पितृव्यादयः सम्बन्धिनः- श्वशुरपाक्षिकाः, 'रोयमाणी 'त्ति अश्रूणि मुञ्चन्ती 'kaMdamANI'ti आक्रन्दं महाध्वनिं कुर्वाणा 'विलवमाणी' त्ति आर्तस्वरं कुर्व्वन्ती मू. (16) तते णं ते नगरगुत्तिया सुभद्दं सत्थवाहं कालगयं जाणित्ता उज्झियगं दारगं सयोओ गिहाओ निच्छुभंति निच्छुभित्ता तं गिहं अन्नस्स दलयंति, तते णं से उज्झियए दारए Page #28 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-2 25 सयाओगिहाओ निच्छूढे समाणेवाणियगामेनगरे सिंघाडगजाव पहेसुजूयखलएसुवेसिताधरेसु पाणागारेसुय सुहंसुहेणंपरिवहति, ततेणं से उज्झियएदारए अनोहट्टिए अनिवारिएसच्छंदमती सैरपयारे मजप्पसंगी चोरजूयवेसदारप्पसंगी जाते यावि होत्था, तते णं से उज्झियते अन्नया कयाइं कामज्झयाए गणियाए सद्धिं संपलग्गे जाते यावि होत्था, कामज्झयाएगणियाएसद्धिं विउलाइंउरालाइंमाणुस्सगाइंभोगभोगाइं जमाणे विहरति, तते णं तस्स विजयमित्तस्स रन्नो अन्नया कयाई सिरीए देवीए जोणिसूले पाउब्भूए यावि होत्था, नो संचाएइ विजयमित्ते राया सिरिए देवीए सद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणे विहरित्तए, तते णं से विजयमिते राया अन्नया कयाइं उज्झियदारयं कामज्झयाए गणियाए गिहाओ निच्छुभावेति 2 त्ता कामज्झयंगणियं अब्भुतरियं ठावेति 2 त्ता कामज्झयाए गणियाए सद्धिं उरालाइंभोगभोगाई/जमाणे विह्र्ति। तते णं से उज्झियए दारए कामज्झयाए गणियाए गिहाओ निच्छुभेमाणे कामज्झयाए गणियाए मुच्छिए गिद्धे गढिए अज्झोववन्ने अन्नत्थ कत्थइ सुइंच रहं च धींच अविंदमाणे तच्चित्ते तम्मणे तल्लेसे तदज्झवसाणे तदट्ठोवउत्तेतयप्पियकरणे तब्भावाणाभाविए कामज्झायाए गणियाए बहूणि अंतराणि य छिदाणि य विवराणि य पडिजागरमाणे 2 विहरति, तते णं से उन्झियए दारए अन्नया कयाइं कामज्झयं गणियं अंतरं लब्भेति, कामज्झयाए गणियाए गिहं रहसियंअनुप्पविसइ2 ताकामज्झयाएगणियाए सद्धिं उरालाइंमाणुस्सगाइंभोगभोगाइं जमाणे विहरति । इमंचणंमित्तेरायाण्हातेजाव पायच्छित्तेसव्वालंकारविभूसिए मणुस्सवागुरापरिकिखत्ते जेणेव कामज्झयाएगिहे तेणेव उवागच्छति र तातत्थणंउज्झियएदारएकामज्झयाए गणियाए सद्धि उरालाई भोगभोगाइं जाव विहरमाणं पासति 2 ता आसुरुत्ते तिवलियभिउडिं निडाले साहटूज्झिययंदारयंपुरिसेहिंगिण्हावेइ 2 ता अट्ठिमुट्ठिजाणुकोप्परपहारसंभग्गमितगत्तंकरेति करेत्ता अवौडगबंधणं करेति 2त्ता एएणं विहाणेणं वज्झं आणावेति, एवं खलु गोयमा! उझियतेदारए पुरापोराणाणं कम्माणंजाव पञ्चणुब्भवमाणे विहरति वृ. 'अणोहट्टएऽत्ति यो बलाद्धस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपघट्टकस्त- . दभावादनपघट्टकः, अनिवारिए त्तिनिषेधकरहितः, अतएव 'सच्छंदमैत्तिस्वच्छन्दास्ववशेना वा मतिरस्य स्वच्छन्दमतिः, अत एव 'सैरप्पयारे' स्वैरं-अनिवारिततया प्रचारो यस्य स तथा 'वेसदारपसंगी ति वेश्याप्रसङ्गी कलत्रप्रसङ्गी चेत्यर्थः, अथवा वेश्यारूपायेदारास्तप्रसङ्गीति । भोगभोगाईतिभोजनंभोगः-परिभोगः भुज्यन्त इति भोगाः-शब्दादयो भोगार्हाःभोगा भोगभोगा-मनोज्ञाः शब्दादय इत्यर्थः । 'मुच्छितेऽत्ति मूर्छितो-मूढो दोषेष्वपि गुणाध्यारोपात् 'गिद्धेऽत्तितदाकाङ्क्षावान् गढिएऽत्तिग्रथितस्तद्विषयस्नेहतन्तुसंदर्भितः 'अज्झोववन्नेत्तिआधिक्येन तदेकाग्रतां गतोऽध्युपन्नः, अत एवान्यत्र कुतार्पि वस्त्वन्तरे 'suiMca'tti स्मृति स्मरणं raiMca'tti रति आसक्ति 'धीं ca'tti धृतिं वा चित्तस्वास्थ्यम् 'अविंदमणेऽत्ति अलभमानः तच्चित्तेऽत्ति तस्यामेव चित्तं-भावमनः सामान्येनवामनोयस्य सतथा 'तम्मणेऽत्तिद्रव्यमनःप्रतीत्यविशेषोपयोगं वा 'tallesa'tti कामध्वजागताशुभात्मपरिणामविशेषः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामैति, तदैज वसणि तितस्यामेवाध्यवसान मोगक्रियाप्रयलविशेषरूपं यस्य ___ Page #29 -------------------------------------------------------------------------- ________________ 26 विपाकश्रुताङ्गसूत्रम् 1/2/16 स तथा, 'तदट्ठोवउत्ते' त्ति तदर्थं - तत्प्राप्तये उपयुक्तः - उपयोगवान् यः स तथा, 'कतयप्पिकरणेत्ति तस्यामेवार्पितानि - ढौकितानि करणानि - इन्द्रियाणि येन स तथा, ' तब्भावणाभाविए ऽत्ति तद्भावनया-कामध्वजाचिन्त्या भावितो - वासितो यः स तथा, कामध्वजाया बहून्यन्तराणि च - राजगमनस्यान्तराणि 'छिद्दाणि यत्ति छिद्राणि राजपरिवारविरलत्वानि विवराणि यत्ति शेषजनविरहान् 'पडिजागरमाणे' त्ति गवेषयन्निति । 'इमं च NaM'tti इतश्चेत्यर्थः । 'हाए' इत्यत्र यावत्करणादिदं दृश्यं 'कयबलिकम्मे' देवतानां विहितबलिविधानः 'कयकौयमंगलपायच्छित्ते' त्ति कृतानि - विहितानि कौतुकानि च - मषीपुण्ड्रादीनि मङ्गलानि च-सिद्धार्थकदध्यक्षतादीनि प्रायश्चित्तानीव दुःखप्नादिप्रतिघा तहेतुत्वेनावश्यंकरणीयत्वाद्येन स तथा । 'मणुस्सवग्गुरापरिक्खित्ते' त्ति मनुष्या वागुरेव - मृगबन्धनमिव सर्वतो भवनात् तया परिक्षिप्तो यः स तथा । 5 'आसुरुत्ते ' त्ति आशु - शीघ्रं रुप्तः - क्रोधेन विमोहितो यः स आशुरुप्तः आसुरं वा असुरसत्कं कोपेन दारुणत्वादुक्तं - भणितं यस्य स आसुरोक्तः रुष्टः - रोषवान् 'कुविए' त्ति मनसा कोपवान् 'चंडिक्किए' त्ति चाण्डिक्यितो - दारुणीभूतः 'मिसिमिसीमाणे ऽत्ति क्रोधज्वालया ज्वलन् 'तिवलियभिउडिं णिडाले साहडु' त्ति त्रिवलीकां भृकुटिं लोचनविकारविशेषं ललाटे संहृत्य-विधायेति 'अवौडगबंधणं' अवकोटनेन च - ग्रीवायाः पश्चाद्भागनयनेन बन्धनं यस्य स तथा तं । 'पुरापोराणाणं' इत्यत्र यावत्करणात् 'दुच्चिन्नाणं दुप्पडिकंताणं' इत्यादि दृश्यम् । 'वानरपेल्लएऽत्ति वानरडिम्भान् । 'तचं एयकम्मे' त्ति तदिति - तस्मात् एतत्कर्म्मा, इदेहमपरं दृश्यम् - 'एयप्पहाणे एयविज्जे एयसमुदाचारे' त्ति । 'वद्धेहिंति' त्ति वर्द्धितकं करिष्यतः मू. (17) उज्झियए णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववज्जिहिति ?, गोतमा ! उज्झियते दारए पणवीसं वासाइं परमाउयं पालैत्ता अज्जेव तिभागावसेसे दिवसे सूलीभन्ने कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववज्जिहिति, सेणं ततो अनंतरे उव्वट्टित्ता इहेब जंबुद्दीवे दीवे भारहे वासे वेयड्डगिरिपायमूले वानरकलंसि वानरत्ताए उववज्जिहिति, से णं तत्थ उम्मुक्कबालभावे तिरियभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने जाते जाते वानरपेल्लए वहेइ तं एयकम्मे कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे नगरे गणियाकुलंसि पुत्तत्ताए पच्चायाहिति, तते णं तं दारयं अम्मापियरो जायमित्तकं बद्धोहितिं नपुसगकम्मं सिखावेहिंति, तते णं तस्स दारयस्स अम्मापियरो निव्वत्तबारसाहस्स इमं एयारूवं नामधेज्जां करेति taM0 - होऊ णं पियसेणे नामं नपुसंए, तेणं से पियसेणे नपुंसए उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते विण्णय-परिणयमित्ते रूवेण य जोव्वणेण य लावण्णेण य उक्किट्टे उक्किट्ठसरीरे भविस्सइ, तते णं से पियसेणे नपुंसए इंदपुरे नगरे बहवे राईसर जाव पभीओ बहूहि य विज्जापओगेहि य मंतचुन्नेहि य हियउड्डावणाहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिसोगिएहि य अभिओगित्ता उरालाई माणुस्सगाई भोगभोगाई भंजमाणे विहरिस्सति, तणं से पियसे नपुंसए एयकम्मे0 सुबहुं पावकम्मं समज्जिणित्ता एक्कवीसं वाससयं परमाउयं पालैत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरयैत्ताए उववज्जिहिति, तत्तो सिरिसिवेसु सुंसुमारे तहेव जहा पढमो जाव पुडवि0 से णं तओ अनंतरं उव्वट्टित्ता इहवे Page #30 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-2 27 जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए महिसत्ताए पञ्चायाहिति, सेणंतत्थान्नयाकयाइंगोडिल्लएहिं जीविआओववरोविएसमाणेतत्येवचंपाए नयरीए सेडिकुलंसि पुत्तत्ताए पञ्चायाहिति, सेणं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं अंतिते केवलं बोहिं अनगारे सोहम्मेकप्पे जहा पढमे जाव अंतं करोहिति । निक्खेवो॥ वृ. 'उक्किडेऽत्तिउत्कर्षवान्, किमुक्त्ण्भ्व्ति?-'उक्कित्त्त्थ्स्रीरेऽत्ति। विद्यामन्त्रचूर्णप्रयोगैः, किंविधैः? इत्याह-हिययुड्डावणेहि यत्तिहृदयोड्डापनैः-शून्यचित्तताकारकैः niNhavaNehiya'tti अश्यताकारकैः, किमुक्तंभवति?-अपहतधनादिरपिपरोधनापहारादिकंयैरपहुते-नप्रकाशयति तदपह्नवता अतस्तैः 'पण्हवणेहि यत्तिप्रस्नवनैः यैः परः प्रस्तुतिंभजते प्रहत्तो भवतीत्यर्थः 'वसीकरणेहि यत्ति वश्यताकारकैः, किमुक्तं भवति? - 'आभिओगिएहिंति अभियोगःपारवश्यं स प्रयोजनं येषां ते आभियोगिकाः अतस्तैः, अभियोगश्च द्वेधा, य्दाः॥1॥ "दुविहो खलु अभिओगो दव्वे भावे य होइ नायव्यो । दव्वंमिहोति जोगा विज्जा मंताय भाव्ण्मि॥" 'abhitogitta'tti वशीकृत्य । 'निक्खेवोऽत्ति निगमनं वाच्यं, तद्यथा-'एवं खलु जंबू! समणेणं भगवयाजाव संपत्तेणंदुहविवगाणं बीअस्साज्झयणस्स अयमढे पन्नत्तेत्तिबेमि' अत्र च इतिशब्दः समाप्तौ 'बेमी तिब्रवीम्यहं भगवत उपश्रुत्य न यथाकथञ्चिदिति ॥ श्रुतस्कन्धः1 -अध्ययनं-2-समाप्तम् ( अध्ययनं-3-अभग्नसेनः ) मू. (18) तच्चस्स उक्खेवो-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं पुरिमताले नामं नगरे होत्था, रिद्ध0, तस्सणंपुरिमतालस्सनगरस्स उत्तरपुरच्छिमे दिसीभाए एत्थणं अमोहदसणे उजाणे तत्थ णं अमोहदंसिस्स जक्खस्स जक्खाययणे होत्था, तत्थणंपुरिमताले महब्बले नामंराया होत्था, तत्थणंपुरिमतालस्स नगरस्स उत्तरपुरच्छिमे दिसीभाए देसप्पंते अडवी संटिया, एत्थ णं सालानाम अडवी चोरपल्ली होत्था विसमगिरिकंदरकोलंबसन्निविट्ठा वंसीकलंकपागारपरिक्खित्ता चिण्णसेलविसमप्पवायफरिहोवगूढा अभिंतरपाणीयासुदुल्लभजलपेरंताअनेगखंडीविदितजणदिन्ननिग्गमपवेसासुबहुयस्सविकुवियस्स जणस्सदुप्पहंसा याविहोत्था, तत्थणं सालाडवीएचोरपल्लीए विजएणामंचोरसेनावई परिवसति अहम्मिए जाव (हणछिन्नभिन्नवियत्तए) लोहियपाणीबहुनगरनिग्गयजसे सूरे दढप्पहारे साहसिए सद्दवेही परिवसइ अहम्मिए0 असिलट्ठिपढममल्ले, सेणं तत्थ सालाडवीए चोरपल्लीए पंचण्हं चोरसताणं आहेवचं जाव विहरति वृ-'तच्चस्स ukkhevo"tti तृतीयाध्ययनस्योत्क्षेपः-प्रस्तावना वाच्या, सा चैवं-'जइणं भंते! समणेणं भगवया जाव संपत्तेणंदुहविवागाणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्ते तच्चस्स णं भंते के अढे प्न्न्त्ते|' 'एवं khalu"ti "एवं वक्ष्यमाणप्रकारेणार्थ प्रज्ञप्तः 'खलु' वाक्यालङ्कारे 'jaMbu'tti आमन्त्ररणं । 'देसप्पंतेऽत्ति मण्डलप्रान्ते । 'विसमगिरिकंदरकोलंबसन्निविट्ठा' विषमं यद्गिरेः कन्दरं-कुहरंतस्य यः कोलम्बः-प्रान्तस्तत्र सन्निविष्टः-सन्निवेशिता या सा तथा, कोलंबो Page #31 -------------------------------------------------------------------------- ________________ 28 विपाकश्रुताङ्गसूत्रम् 1/3/18 हि लोके अवनतं वृक्षशाखाग्रमुच्यते इहोप्रचारतः कन्दरप्रान्तः कोलम्बो व्याख्यातः, 'वंसीकलंकपागारपरिक्खित्ता' वंशीकला-वंशीजालीमयी वृत्ति सैकप्राकारस्तेन परिक्षिप्ता-वेष्टिता यासा तथा, छिन्नसेलविसमप्पवाधफरिहोवगूढा छिन्नो-विभक्तोऽवयवान्तरापेक्षयायःशैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता:-गस्ति एव परिखा तयोपगूढा-वेष्टिता या सा तथा । 'अमितरपाणीयेऽति व्यक्तं, 'सुदुल्लभजलपेरंता' सुष्टु दुर्लभं जलं पर्यन्तेषु यस्याः सा तथा, 'अनेगखंडी' अनेका नश्यतांनराणांमार्गभूताः खण्डयः-अपद्वाराणियस्यांसाऽनेकखण्डीति 'विदियजणदिन्ननिग्गमप्पवेसा' विदितानामेव-प्रत्यमिज्ञातानां जनानां दत्तो निर्गमः प्रवेशश्च यस्यां सा तथा, 'सुबहुस्सवि' सुबहोरपि 'कुवियजणस्सवि' मोषव्यावर्तकलोकस्य दुस्स्प्र्व्स्याचाप्य्भ्व्त्। 'अहम्मिएऽतिअधर्मेणचरतीत्याधर्मिकः,यावत्करणात् अधम्मिट्टे' अतिशयेन निर्द्धर्मः अधर्मिष्टो निस्तुंशकर्मकारित्वात् 'अधम्मक्खाई अधर्ममाख्यातुंशीलंयस्यसतथा अधम्माणुए' अधर्मकर्तव्यम् अनुज्ञा-अनुमोदनंयस्यासावधर्मानुज्ञः अधर्मानुगोवा अधम्मप्पलोयई अधर्ममेव प्रलोकयितुंशीलं यस्यासावधर्मप्रलोकी 'अधम्मपलज्जणे' अधर्मप्रायेषुकर्मसु प्रकर्षेण रज्यते इति अधर्मप्ररजनः, रलयोरैक्यमिति कृत्वारस्य स्थाने लकारः, अधम्मसीलसमुदायारे' अधर्म एवशीलं-स्वभावः समुदाचारश्च-यत्किञ्चनानुष्ठानं यस्य सतथा 'अधम्मेमंचेववितित्तिंकप्पेमाने विहरै' अधर्मेण-पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिलाञ्छनादिना कर्मणा 'वृतति' वर्तनं 'कल्पयन्' कुर्वाणो 'viharatI't आस्ते, स्म, 'हणछिंदभिंदवियत्तए' 'हन' विनाशय 'छिन्धि' द्विधा कुरु 'मिन्द' कुन्तादिना भेदं विधेहीत्येवं परानपि प्रेश्यन् प्राणिनो विकृन्ततीति हनछिंदमिन्दविकर्तकः, हनेत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धा अनुकरणरूपत्वादेषां, 'लोहियपाणी' प्राणिविकर्तनेन लोहितौ रक्तरक्ततया पाणी-हस्तौ यस्य स तथा 'बहुनगरनिग्गयजसे' बहुषु नगरेषु निर्गतं-विश्रुतं यशो यस्य स तथा, इतो विशेषणचतुष्कं व्यक्तम्, 'असिलट्ठिपढममल्ले' असियष्टिखगलता तस्यां प्रथमः-आद्यः प्रधान इत्यर्थ मल्लो-योद्धा यः स तथा, 'आहेवच्चंति अधिपतिकर्म यावत्करणात् 'पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं ANAIsaraseNAvaccaM'tizyaM, व्याख्या च पूर्ववत् । मू. (19) तते णं से विजए चोरसेनावई बहूणं चोराण य पारदारियाण य गंठिभेयाण य संधिच्छेयाण य खंडपट्टाण य अन्नेसिं च बहूणं छिन्नभिन्नबारिहियाणं कुडंगे यावि होत्था, तते णं से विजए चोरसेनावई पुरिमतालस्स नगरस्स उत्तरपुरच्छिमिल्लंजणवयं बहूहिं गामधातेहि य नगरघातेहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकोदेहि य खत्तखणणेहि य उवीलेमाणे 2 विद्धंसेमाणे तज्जेमाणे तालेमाणे नित्थाणे निद्धणे निक्कणे कप्पायं करेमाणे विहरति, महब्बलस्स रन्नो अभिक्खंणं2 कप्पायं गेण्हति, तस्सणं विजयस्स खंदसिरिनामंभारिया होत्था अहीण0, तस्स णं विजयैस्स पुत्ते खंदसिरीए अत्तए अभग्गसेने नामंदारए होत्था अहीण0 विन्न्न्नाय्प्रिन्न्य्मित्तेजोव्व्न्न्ग्म्न्नुप्त्ते। तेणंकालेणं तेणं समएणं समणे भगवं महावीरे पुरिमताले नयरे समोसढे परिसा निग्गया राया निग्गओ धम्मो कहिओ परिसा राया य पडिगओ, तेणं कालेणं तेणं समएणं समणस्स Page #32 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - 1, अध्ययनं - 3 29 भगवओ महावीरस्स जेट्टे अंतेवासी गोयमे जाव रायमग्गं समोगाढे, तत्थ णं बहवे हत्थी पासति बहवे आसे पुरिसे सन्नद्धबद्दकवए तेसिं णं पुरिसाणं मज्झगयं एगं पुरिसं पासति अवौडय जाव उगघोसेजमाणं, तते णं तं पुरिसं रायपुरिसा पढमंमि चच्चरंसि निसियावेति (2) त्ता अट्ठ चुल्लप्पियए अग्गओ घाएतिं (2) कसप्पहारेहिं तालेमाणा 2 कलुणं काकणिमंसाइं खावेति खावेत्ता रुहिरपाणीयं च पायंति तदानंतरं च णं दोच्चंसि चच्चरंसि अट्ठ चुल्लमाउयाओ अग्गओ घायंति एवं तच्चे चच्चरे अट्ठ महापिउए cautthe अट्ठ महामाउयओ पंचमे पुत्ते छट्टे सुण्हा सत्तमे जामाउया अट्ठे धूयाओ नवमे नत्तुया दसमे नत्तुईओ एक्कारसमे नत्तुयावई बारसमे नत्तुइणीओ तेरसमे पिउस्सिय पतिया चोद्दसमे पिउसियाओ पन्नरसमे मासियापतिया सोलसमे माउस्सियाओ सत्तरसमे मासियाओ अट्ठारसमे अवसेसं मित्तनाइनियगसयणसंबंधिपरियणं अग्गओ धार्तेति 2 त्ता कसपहारेहिं तालेमाणे 2 कलुणं काकणिमंसाइं खावेति रुहिरपाणीयं च पाएंति । वृ. 'गंठिभेयगाण ये ऽति घुघुरादिना ये ग्रन्तीः छिन्दन्ति ते ग्रन्थिभेदकाः 'संधिच्छेयगाण ये' ति ये भित्तिसन्धीन् मिन्दन्ति ते सन्छिच्छेदकाः 'खंडपट्टाण ya'tti खण्डः - अपरिपूर्ण पट्टःपरिधानपट्टो येषां मद्यद्यूतादिव्यसनाभिभूततया परिपूर्णपरिधानाप्राप्तेः ते खण्डपट्टाः द्यूतकारादयः, अन्यायव्यवहारिण इत्यन्ये, धूर्त्ता इत्यपरे, 'कंडपाडियाण' मिति क्वचिदिति, छिन्नभिन्नबाहिराहियाणं ति छिन्न हस्तादिषु भिन्ना नासिकादिषु 'bAhirAhiya'tti नगरादेर्बाह्मकृताः, अथवा 'bAhira'tti बाह्याःस्वाचारपरिभ्रंशाद्विशिष्टजनबहिर्वर्त्तिनः 'ahiya'tti अहिता ग्रामादिदाहकत्वाद् अतो द्वन्द्वस्ततस्तेषां 'कुडंगं' वंशादिगहनं तद्वद्यो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधर्म्यात्स तथा 'उवीलेमाणे' त्ति उपपीडयन् 'विहम्मेमाणे' त्ति विधर्म्मयन्- विगतधर्म्म कुर्वन्, अर्थापहारे हि दानादिधर्म्माभावःस्यादेवेति, 'तज्ज्रमाणे ऽत्ति तर्जयन् ज्ञास्यसि रे इत्यादि भणनतः 'तालेमाणे त्ति ताडयन् कषादिघातैः 'निच्छाणे' त्ति प्राकृतत्वात् निस्थानं स्थानवर्जितं 'निद्धणे' निर्द्धनं गोमहिष्यादिरहितं कुर्वन्निति, कल्पः- उचितो य आयः-प्रजातो द्रव्यलाभः स कल्पायोऽतस्तम् । 'अहीण' इत्यत्र 'अहीणपुन्नपंचेंदियसरीरा लक्खणवंजणगुणोववेएऽत्यादि द्रष्टव्यम् । 'अवौडय' इत्यत्र यावत्करणात् 'अवौडगबंधणबद्धं उक्खत्तकन्ननासं नेहुत्तुप्पियगत्तं' इत्यादि द्रष्टव्यं व्याख्या च प्राग्वदिति । पढमंमि चच्चरंसि प्रथमे चरि-स्थानविशेषे 'निसियावंति' त्ति निवेशयन्ति, 'अट्ठ चुल्ल पिउए' त्ति अष्टौ लघुपितॄन्- पितुर्लघुभ्रातॄन् इत्यर्थः । 'कलुणं' ति करुणं करुणास्पदं तं पुरुषं क्रियाविशेषणं चेदं, 'काकणिमंसाई' ति मांस श्लक्ष्णखण्डानि । 'दोच्चंसि चच्चरंसि त्ति द्वितीये ची 'चुल्लमायातो 'ति पितृलघृभ्रातृजायाः अथवा मातुर्लघुसपत्नीः । एवं तच्च' त्ति तृतीये चतर 'अट्ठ महापिउए' त्ति अष्टौ महापितॄन्- पितुज्येष्ठभ्रातॄन्, एवं यावत्करणात् 'अग्गओघायेंती' ति वाच्यम्, 'छउत्थेऽत्ति चतुर्थे चर्चरे 'अट्ठ महामाउयाओ' त्ति पितुज्येषठ भ्रातृजायाः, अथवा मातर्ज्येष्ठाः सपत्नीः, पञ्चमे चत्वरे पुत्रानग्रतो घातयन्ति, षष्ठे 'स्नुषाः' वधूः सप्तमे 'जामातृकान्' दुहितुर्भर्तृन् अष्टमे 'धूयाओ' त्ति दुहितः नवमे ऽनत्तुए ऽत्ति नप्तन् - पौत्रान् दौहित्रान् वा दशमे 'नत्तुईओ' त्ति नप्तः-पौत्रीर्यौहित्रीर्वा एकादशे 'नत्तुयावै' त्ति नप्तृ कापतीन् द्वादशे ऽनत्तुइणीतिका Page #33 -------------------------------------------------------------------------- ________________ 30 विपाकश्रुताङ्गसूत्रम् 1/3/19 भर्तारः 'चउद्दसे पिउसियाओऽत्ति पितृष्वसः-जनकभगिनीः pnycdshe। मू. (20) ततेणं से भगवं गोयमे तं पुरिसं पासेइ 2 ता इमे एयारूवेअज्झथिए पत्थिए समुप्पन्ने जाव तहेव निग्गते एवं वयासि-एवं खलु अहन्नं भंते ! तं चेव जाव से णं भंते ! पुरिसे पुव्वभवेके आसी? जाव विहरति, एवंखलु गोयमा! तेणं कालेणं समाएणं इहेवजुबुद्दीवे दीवे भारहे वासे पुरिमताले नाम नगरे होत्था रिद्ध0, तत्थ णं पुरिमताले नगरे उदिओदिए नाम राया होत्था महया0, तत्थ णं पुरिमताले निन्नए नाम अंडयवाणियए होत्था अड्डेजाव अपरिभूते अहम्मिए जाव दुप्पडियानंदे, तस्सणंणिन्नयस्स अंडयवाणियगस्स बहवे पुरिसा दिन्नभतिभत्तवेयणा कल्लाकलिंकोद्दालियाओ य पत्थियापिडए गेण्हंति, पुरिमतालस्स णगरस्स परिपेरंतेसु बहवे काइअंडए य घूघूअंडए य पारेवै0 टिट्टिभिअंडए यखग्गिअ0 मयूरि0 कुक्कडिअंडएय अन्नेसिंच बहूणं जलयरथलयरखहयरमाईणं अंडाइंगेण्हति गेण्हेत्ता पत्तियपडिगाई भतिजेणेवनिन्नयए अंडवाणियएतेणामेव उवागच्छइ 2 निन्नयगस्स अंडवाणियस्स उवणेति, तते णं से तस्स निन्नयस्स अंडवाणियस्स बहवे पुरिसा दिण्णभति0 बहवे काइअंडएयजावजलयरथलयरखहयरमाईणंअंडयए तवएस यकवल्लीसुय कंडुएसुय भजणएसुयइंगालेसुयतलिंति भजेतिं सोल्लिंति तलेंता भजंता सोल्लेता रायमग्गे अंतरावणंसि अंडयएहि य पणिगएणं वित्तिं कप्पेमाणा विहरंति, अप्पणावि य णं से निन्नयए अंडवाणियए तेहिं बहूहिं काइयजाव कुक्कडिअंडएहि य सोल्लेहि य तलिएहि य भजेहि य सुरं च आसाएमाणे विसाएमाणे विहरत्ति, तते णं से निन्नए अंडवाणियए एयकम्मो 4 सुबहुं पावकम्मं समजिणित्ता एगं वाससहस्सं परमाउयं पालैत्ता कालमासे कालं किच्चा तच्चाए पुढवीएउक्कोससत्तसागरोवमठितीएसुनेरइएसुणेरइयत्ताएउववन्ने वृ. mAusiyApaiya'ttimAtRSvasuHpatikAn-जननीभगिनीभर्तृन् षोडशे ऽमाउसियाओऽत्ति मातृष्वसः-जननीभगिनीः सप्तदशे ऽमासियाओऽत्ति मातुलभार्या, अष्टादशे अवशेष 'mittanAiniyagasaMbaMdhipariyaNaM'ti मित्राणि-सुहृदः ज्ञातयः-समानजातीयाः निजकाः-स्वजनाः मातुलपुत्रादयः सम्बन्धिनःश्वशुरशालकादयः परिजनो-दासीदासादि, ततो द्वन्द्वोऽतस्त् । अड्डे' इहयावत्करणात् दित्तेविच्छड्डियविउलभत्तपाणे' इत्यादि 'बहुजणस्सापरिमूत्ते' इत्येदन्तं दृश्यम् 'dittabhaibhattaveyaNa'ttidattaMbhRtibhaktarUpaM वेतनं मूल्यं येषांतेतथा, तत्रभृति-द्रम्मादिवर्तनं भक्तं तु धृतकणादि 'kallAkaliM'ti कल्ये च कल्ये च कल्याकल्यि-अनुदिनमित्यर्थ 'कुद्दालिकाः' bhuukhnitrvishessaaH| ___ 'पत्यिकापिटकानि' चवंशममयभाजनविशेषाः, काकीखूकी टिट्टिभीवकीमयूरी कुर्कुटी चप्रसिद्धा,अण्डकानिच प्र्तीतान्येवेति। 'तवनएसुयत्तितवकानि-सुकुमारिकादितलनभाजनानि 'kavallIsuya'tti कवल्यो-गुडादिपाकभाजनानि 'कुंडुसुत्ति कन्दवो-मण्डकादिपचनभाजनानि, 'भजणएसु यत्ति भर्जनकानि कर्पराणि धानापाकभाजनानि, अङ्गाराश्च प्रतीताः, 'तलिंति' अग्नौ स्नेहेन, भजन्ति-धानावत्पचन्ति 'सोलिंति यत्ति ओदनमिवराध्यन्तिखण्डशोवा कुर्वन्ति 'अन्तरावणंसित्ति राजमार्गमध्यभागवतिहट्टे अंडयपणिएणं तिअण्डकपण्येन । 'सुरंचेऽत्यादि प्राग्व्त्। Page #34 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययन-3 मू. (21) से णं तओ अनंतरं उव्वट्टित्ता इहेव सालाडवीए चोरपल्लीए विजयस्स चोरसेनावैस्सखंदसिरीएभारियाए कुच्छिंसिपुत्तत्ताएउवन्ने, ततेणंतीसे खंदसिरीए भारियाए अन्नया कयाइं तिण्हं मासाणं बहुपडिपुण्णाणं इमे एयारूवे दोहले पाउन्भूए धण्णाओ णं ताओ अम्मयाओ जाओ णं बहूहि मित्तनाइणियगसयणसंबंधिपरियणमहिलाहिं अन्नाहि य चोरमहिलाहिं सद्धिं संपरिवुडा बहाया कयबलिकम्मा जाव पायच्छित्ता सव्वालंकारविभूसिया विपुलं असनं (4) सुरंच आसाएमाणी विसाएमाणी विहरंति जिमियभुत्तुतरागयओपुरिसनेवत्थिया सन्नद्धबद्ध जावपहरणावरणा भरिएहि यफलिएहिं निक्कट्ठाहिं असीहिं अंसागतेहिं तोणेहिं सजीवेहिंधणूहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहि य दामाहिलंबियाहि य ओसारियाहिं ऊरुघंटाहिं छिप्पतूरेणंवज्जमाणेणं 2 महयाउक्किट्ठजाव समुद्दरवभूयंपिवकरेमाणीओ सालाडवीए चोरपल्लीए सव्वओ समंताओलोएमाणीओ2 आहिंडमाणीओ र दोहलं विणेति, तं जइणं अहंपिजाव विणिजामित्तिकट्टतंसि दोहलंसि अविणिजमाणंसि जाव झियातिततेणं से विजए चोरसेणावईखंदसिरिभारियंओहय जाव पासति, ओहयजावपासित्ता एवं वयासीकिण्णं तुमं देवाणुप्पिया! ओहय जाव झियासि?, ततेणं साखंदसिरी विजयं एवं वयासी एवंखलु देवाणुप्पिया! मम तिण्हं मासाणंजाव झियामि, ततेणं से विजए चोरसेनावई खंदसिरीए भारियाए अंतिए एयमटुं सोचा जाव निसम्म0 खंदभारियं एवं वयासी-अहासुहं देवाणुप्पियात्ति एयमढे पडिसुणेति, तते णं सा खंदसिरिभारिया विजएणं चोरसेनावतिणा अब्भणुण्णाया समाणी हट्टतुट्ठ0 बहूहि मित्तजावान्नाहियबहूहिं चोरमहिलाहिं सद्धिं संपरिवुडा ण्हाया जाव विभूसिया विपुलं असणं 4 सुरं च आसाएमाणा विसाएमाणा 4 विहरै जिमियभुत्तुत्तरागया पुरिसनेवत्था सन्नद्धबद्ध जावआहिंडमाणी दोहलं विणेति, ततेणंसाखंद0 भारिया संपुत्रदोहला संमाणियदो-विणीयदोहला वोच्छिन्न0 संपन्न0 तंगमंसुहंसुहेणंपरिवहति, ततेणं साखंदसिरी चोरसेनावतिणी नवण्हं मासाणं बहुपडिपुत्राणंदारगंपयाया, ततेणं से विजयए चोरसेणावती तस्स दारगस्स महया इडिसक्करसमुदएणं दसरत्तं ठिवडियं करेति, तते णंसेविजए चोरसेणावईतस्स दारगस्सएक्करसमेदिवसे विपुलं असणं 4 उवक्खडावेतिमित्तणातिक आमंतेति 2 जाव तस्सेव मित्तनाइ0 पुरओ एवं वयासी जम्हाणं अम्हं इमंसि दारगंसि गभगयंसि समाणंसि इमे एयारवे दोहले पाउन्भूते तम्हा णं हौ अम्हं दारगे अभग्गसेने नामेणं, तते णं से अभग्गसेने कुमारे पंचघातीए जाव परिवड्डइ वृ. 'जिमियभुत्तुतुतरागयाओऽत्तिजेमिताः-कृतभोजनाः मुक्तोत्तरं-भोजनानन्तरमागता उचित्स्थानेयास्तास्त्था। 'पुरिसनेवत्थिज्जत्तिकृतपुरुषनेपथ्याः । 'सन्नद्ध' इत्यत्र यावत्करणादिदं श्य-सनद्धबद्धवम्मियकवैया उप्पीलियसरासणपट्टिया पिणद्धगे विजा विमलवरचिंधपट्टा gahiyAuhapaharaNAvaraNa'tti व्याख्यातुप्रागिवेति, भरिएहिं तिहस्तपाशितैः 'फलिएहितिस्फटिकैः 'nikkaTThAhiM'tikozakAdAkRSTaiH 'asIhiM'tikhaGgaiH 'aMsAgaehi'tiskandhamAgataiH पृष्ठदेशेबन्धनात् 'toNehiM'ti शरधीभि 'सजीवेहिंति सजीवैः-कोटयारोपितप्रत्यञ्चैः 'धणूहिति कोदण्डकैः 'समुक्खित्तेहिं सरेहिति निसर्गार्थमुत्क्षिप्तैणैइः 'समुल्लासियाहिति स्मुल्लासिताभि। 'दामाहिति पाशकविशेषैः 'दाहाहिं तिकवचित् तत्र प्रहरणविशेषैः दीर्घवंशाग्रन्यस्तदात्ररूपैः Page #35 -------------------------------------------------------------------------- ________________ 32 विपाकश्रुताङ्गसूत्रम् 1/3/21 'ओसारियाहिति प्रलम्बिताभि ऊरुघंटाहितिजवाघण्टिकाभि छिप्पतूरेणंवजमाणेणं' द्रुततूर्येण वाद्यमानेन, 'महता उक्किट्टि इत्यत्र यावत्करणादिदं श्य-'महया उक्किट्टिसीहनायबोलकलयलरवेणं' तत्र उत्कृष्टिश्च-आनन्दमहाध्वनि सिंहनादश्च प्रसिद्धः बोलश्च-वर्णव्यक्तिवर्जितोध्वनि कलकलश्चव्यक्तवचनःसएव तल्लक्षणोयोरवःसतथा तेन समुद्दरवभूयं पिवत्तजलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थ गगनमण्डलमिति ग्म्य्ते। _ 'तं जै ahaMpi'tti तत्-तस्माद्यद्यहमपि, इह यावत्करणादिदं दृश्यं-'बहूहिं मित्तणाइणियगसयणसंबंधिपरियणमहिलाहिं अन्नाहियेत्यादि, 'दोहलं viNiejjAmI'ttidohadaM व्यपनयामित्तिकट्ट-इतिकृत्वा-इतिहेतोः 'तंसि दोहलंसित्ति तस्मिन् दोहदे, इह यावत्करणात् 'अविणिजमाणमि सुक्का भुक्खा ओलग्गा' इत्यादि 'अट्टज्झाणोवगया झियाइ' इत्येतनदन्तं दृश्यमिति । 'तते णं से विजयश्चौरसेनापति स्कन्दश्रियं भार्यामुपहतमनः संकल्पां भूमिगतद्दष्टिकामार्तध्यानोपगतां ध्यायन्तीं पश्यति, इष्टवा एवमवादीत्-किंणं त्वं देवानांप्रिये! उपहतमनःसङ्कल्पेत्यादिविशेषणाध्यायसीति, इदं वाक्यमनुश्रित्य सूत्रं ग्म्नीय्म्॥ 'इडिसक्कारसमुदएणं तिऋद्धया-वस्त्रसुवर्णादिसम्पदासत्कार:-पूजाविशेषस्तस्यसमुदायो यःसतथातेन, 'दसरत्तं ठीपडियंतिदशरात्रंयावस्थितिपतितं-कुलक्रमागतंपुत्रजन्मानुष्ठानं त्त्त्था। मू. (22) तते णं से अभग्गसेने कुमारि उम्मुक्कबालभावे यावि होत्था अट्ट दारियाओ जाव अट्ठाओ दओ उपिंपासाए मुंजमाणे विहरै, तते णं से विजए चोरसेनावई अन्नया कयाई कालधम्मपणा संजुत्ते, तते णं से अभग्गसेने कुमारे पंचहिं चोरसतेहिं सद्धिं संपरिबुडे रोयमाणे कंदमाणे विलवमाणे विजयस्स महया इडिसकारसमुदएणं नीहरणं करेति 2 ताबहूई लोइयाइउं मयकिच्चाई करेति 2 केवैकालेणं अप्पसोए जाए यावि होत्था, तते णं ते पंच चोरसयाई कयाई अभग्गसेनं सालाडवीए चोरपल्लीए महया 2 चोरसेनावैत्ताए abhisiNcNti। ततेणं से अभग्गसेने कुमारे चोरसेनावईजाते अहम्मिए जाव कप्पायं गेण्हति, ततेणं से जाणवया पुरिसा अभग्गसेनेणं चोरसेनावइणा बहुगामघातावणाहिं ताविया समाणा अन्नमन्नं सद्दावेति 2 ता एवं वयासी-एवं खलु देवाणुप्पिया ! अभग्गसेणे चोरसेनावई पुरिमतालस्स नगरस्स उत्तरिलंजणवयंबहूहिंगामघातेहिंजावनिद्धणंकरेमाणे विहरति, तंसेयंखलु देवाणुप्पिया पुरिमताले नगरे महब्बलस्स रन्नो एयमद्वं विनवित्तते, तते णं ते जाणवया पुरिसा एयमढे अन्नमण्णेणं पडिसुणेति 2 महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हेंति र ताजेणेवपुरिमताले नगरे तेणेव उवागते 2 जेणेव महब्बले रायातेणेव उवागते 2 महब्बलस्स रनोतं महत्थंजाव पाहुडं उवणेति करयलांजलिं कट्ठ महब्बलं रायं एवं वयासी-एवंखलु सामी! सालावडीए चोरपल्लीए अभग्गसेनेचोरसेनावई अम्हे बहूहिंगामघातेहि यजाव निद्धणे करेमाणे विहरति, तं इच्छामिणं सामी तुझं बाहुच्छायापरिग्गाहिया निब्भया निरुवसग्गा सुहेणं परिवसित्तएत्तिकट्ठ पादपडिया पंजलिउडा महब्बलं रायं एतमट्ट विण्णवेति, तते णं से महब्बले राया तेसिंजणवयाणं पुरिसाणं अंतिए एयमढे सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं Page #36 -------------------------------------------------------------------------- ________________ अध्ययनं 3 श्रुतस्कन्धः - 1, 33 भिउडिं निलाडे साहडु दंडं सद्दावेति 2 त्ता एवं वयासी - गच्छह णं तुमं देवाणुप्पिया ! सालाडविं चोरपल्लिं विलुंपाहि 2 अभग्गसेनं चोरसेनावइं जीवग्गाहं गेण्हाहि 2 ममं उवणेहि, तते णं से दंडे तहत्ति एयमहं पडिसुणेति, तते णं से दंडे बहूहिं पुरिसेहिं सन्नद्धबद्ध जाव पहरणेहिं सद्धिं संपरिवुडे मग्गइतेहिं फलएहिं जाव छिप्पतूरेणं वज्रमाणेणं महया जाव उक्किट्ठि जाव करेमाणे पुरिमतालं नगरं मज्झंमज्झेणं निग्गच्छति 2 त्ता जेणेव सालाडवीए चोरपल्लीए तेणेव पहारेत्थ गमणाते. तते णं तस्स अभग्गसेनस्स चोरसेनावतियस्स चारपुरिसा इमीसे कहाए लद्धट्ठा समाणा जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेने चोरसेनावई तेणेव उवागच्छंति 2 त्ता करयल जाव एवं वयासी एवं खलु देवाणुप्पिया ! पुरिमतले नगरे महब्बलेनं रन्ना महाभडचडगरेणं डंडे आणत्ते-गच्छह णं तुमे देवाणुप्पिया ! सालाडविं चोरपल्लिं विलुंपाहि अभग्गसेनं चोरसेनावतिं जीवगाहं गेहाहि 2 त्ता मम उवणेहि, तणं से दंडे महया भडचडगरेणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्थ गमणाए, तते णं से अभग्गसेने चोरसेनावई तेसिं चारपुरिसाणं अंतिए एयमट्ठे सोच्चा निसम्म पंच चोरसताई सद्दावेति सद्दावेत्ता एवं वयासी- एवं खलु देवाणुप्पिया ! पुरिमताले नगरे महब्बले जाव तेणेव पहारेत्थ गमणाए आगते, तते णं से अभग्गसेने ताइं पंच चोरसताइं एवं वयासी-तं सेयं खलु देवाणुप्पिया ! अम्हं तं दंडं सालाडविं चोरपल्लिं असंपत्ते अंतरा चेव पडिसेहित्ताए, तए णं ताइं पंच चोरसताई अभग्गसेनस्स चोरसेनावैस्स तहत्ति जाव पडिसुर्णेति, तते णं से अभग्गसेने चोरसेनावई विपुलं असनं पानं खाइमं साइमं उवक्खडावेति 2 त्ता पंचहिं चोरसएहिं सद्धिं पहाते जाव पायच्छित्ते भोयणमंडवंसि तं विपुलं असनं 4 सुरं च 6 आसाएमाणा 4 विहरति, जियमियभुत्तुत्तरागतेवि अ णं समाणे आयंते चोक्खे परमसुइभूए पंचहिं चोरसएहिं सद्धिं अल्लं चम्म दुरूहति अल्लं चम्मं दुरूहैत्ता सन्नद्धबद्ध जाव पहरणेहिं मग्गइएहिं जाव रखेणं पुव्वावरण्हकालसमयंसि सालाडवीओ चोरपल्लीओ निग्गच्छइ चोरपल्लीओ निगच्छइत्ता विसमदुग्गगहणं ठिते गंहियभत्तपाणे तं दंडं पडिवालेमाणे चिट्ठति, तणं से दंडे जेणेव अभग्गसेने चोरसेनावई तेणेव उवागच्छति तेणेव उवागच्छित्ता अभग्गसेनेणं चोरसेणावतिणा सद्धिं संपलग्गे यावि होत्था, तते णं से अभग्गसेने चोरसेनावई तं दंडं खिप्पामेव हयमहिय जाव पडिसेहिए, तते गं से दंडे अभग्गसेनेण चोरसेनावइणा हय जाव पडिसेहिए समाणे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमितिकट्टु जेणेव पुरिमताले नगरे जेणेव महब्बले राया तेणेव उवागच्छति 2 करयल0 एवं वयासी एवं खलु सामी ! अभग्गसने चोरसेणनावई विसमदुग्गगहणं ठिते गहितभत्तपाणीते नो खलु से सक्का केणति सुबहुएणावि आसबलेण वा हत्थिबलेण वा जोहबलेण वा रहबलेण वा चाउरिंगिणिंपि0 उरंउरेणं गिण्हित्तए ताहे सामेण य भेदेण य उवप्पदाणेण य विसंभमाणे उपयते यावि होत्था, जेवि य से अब्भितरगा सीसगभमा मित्तनातिनियगसयणसंबंधिपरियणं च विपुलधणकणगरयणसंतसारसावइज्जेणं भिंदति अभग्गसेनस्स य चोरसेनावैस्स अभिक्खणं 8 3 Page #37 -------------------------------------------------------------------------- ________________ 34 विपाकश्रुताङ्गसूत्रम् 1/3/22 2 महत्थाई महग्घाइं महरिहाई पाहुडाइं पेसेइ अभंगसेणं चोरसेनावतिं विसंभमाणेति । वृ.'अट्ठरादियाओऽत्ति, अस्यायमर्थ-'तए णं तस्स भग्गसेणस्स कुमारस्स अम्मापियरो अभग्गसेणं कुमारं सोहणंसि तिथिकरणनक्खत्तमुहत्तंसि अट्ठहिं दारियाहिं सद्धिं एगदिवसेणं पाणिं गिहाविंसुत्ति, यावत्करणादिदं श्यं-'तएणंतस्स अभग्गसेणस्स कुमारस्स अम्मापियरो इमं एयारूवं पीईदाणं dalayaMti'tti 'अट्ठओ दाओऽत्ति अष्ट परिमाणमस्येति अष्टको दायो-दानं वाच्य इति शेषः, स चैवम्-'अट्ठ हिरण्णकोडीओ अट्ठ सुवण्णकोडीओ' इत्यादि यावत् 'अट्ठ पेसणकारियाओअन्नंचविपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावएज मिति, 'उप्पिं भुंजइत्ति अस्यायमर्थ-'तएणं से अभग्गसेणे कुमारे उप्पिं पासायवरगते फुट्टमाणेहिं मुयंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसैबद्धेहिं नाडएहिं उवगिजमाणे विउले माणुस्सए कामभोगे पच्चणुब्भवमाणे vihri'tti॥ 'महत्थं ति महाप्रयोजनं 'महग्धंति बहुमूल्यं महरिहंति महतो योग्यमिति । 'daMDaM'ti द्न्न्द्द्नाय्क्म्। 'जीवगाहं गेहाहित्ति जीवन्तं गृहाणेत्यर्थ H । bhaDacaDagareNaM'ti योधवृन्देन । 'मग्गइतेहिं हस्तपाशितैः, यावत्करणात् 'फलिएही tyaadishym। 'visamaduggagahaNaM'ti विषमं-निम्नेन्नतं दुर्ग्-dussprveshNghnN-वृक्स्स्घ्व्र्म्। 'संपलग्गेऽत्ति yoddhNsmaarbdhH| 'hayamahiya'tti यावत्करणादेवं दृश्यम्-'हयमहियपवरवीरघाइयविवडियचिंधधयपडाग' हतः सैन्यस्य हतत्वात् मथितो मानस्य मथनात् प्रवरवीराः-सुभटाः घातिताः-विनाशिता यस्य स तथा, विपतिताः चिह्नयुक्तकेतव पताकाश्च यस्य स तथा, ततः पदचतुष्टयस्य कर्मधारयः, "दिसोदिसिं vippaDisehiti'tti सर्वतो रणान् निव्र्त्य्ति॥ 'अथामेऽत्ति तथाविधस्थावमर्जितः 'अबलेऽत्ति शारीरबलवर्जितः 'avIriya'tti जीववीर्यरहितः 'अपुरिसक्कारपरक्कमेत्तिपुरुषकारः-पौरुषाभिमानःसएवनिष्पादितस्वप्रयोजनः पराक्रमः तयोनिषेधादपुरुषकारपराक्रमः 'adhAraNijjamitikaTTha'ttiadhAraNIyaMdhArayitumazakyaM sthaatuNvaa'shkymitikRtvaa-हेतोः। 'uNrurennN'tisaakssaadityrthH| 'sAmenaya'ttisAma-प्रेमोत्पादकं वचनं 'bhedeNaya'ttibhedaH-स्वामिनः पदातीनांच स्वामिन्यविश्वासोत्पादनम् 'uvappayANeNaya'tti उपप्रदानं-अभिमतार्थदान् । जेवियसे अमितरगा sIsagabhama'tti येऽपिच से तस्याभग्नसेनस्याभ्यन्तरकाः-आसन्ना मन्त्रिप्रभृतयः, किंभूताः?- 'sIsagabhama'tti शिष्या एव शिष्यकास्तेषां भ्रमा-भ्रान्तिर्येषु ते शिष्यकभ्रमाः, विनीततया शिष्यतुल्या इत्यर्थः, अथवा शीर्षक-शिर एव शिरःकवचं वा तस्य भ्रमः-अव्यभिचारितया शरीररक्षत्वेन वा ते शीर्षभ्रमाः, इह तानिति शेषः, भिनत्तीति योग्ः। तथा 'मित्तनाइणियगेऽत्यादि पूर्ववत् 'भिंदैऽत्ति चोरसेनापतौ स्नेहं मिनत्ति, आत्मनि प्रतिबद्धान् क्रोतीत्य्र्थ्ः। _ 'महत्थाई तिमहाप्रयोजनानि 'महग्घाइंतिमहामूल्यानि महरिहाइंतिमहतांयोग्यानि महं वा-पूजामर्हन्ति महान् वाऽर्ह पूज्योयेषांतानि तथा, एवंविधानिच कानिचित्केषाञ्चिद्योग्यानि भवन्तीत्यत आह-'रायारिहाइंति राज्ञामुचितानि । मू. (23) ततेणं से महब्बले रायाअनया कयाईपुरिमताले नगरे एगंमहंमहतिमहालियं Page #38 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययन-3 कूडागारसालं करेति अणेगक्खंभसयसन्निविट्टे पासाइए दरसणिज्जे, तते णं से महब्बले राया अन्नया कयाई पुरिमताले नगरे उस्सुकं जाव दसरत्तं पमोयं घोसावेति 2 कोडुबियपुरिसंसद्दावेति 2 एवं वयासी-गच्छएणंतुब्भे देवाणुप्पिया! सालाडवीए चोरपल्लीए तत्थ णं तुम्हे अभग्गसेनं चोरसेनावई करयल जाव एवं वयासी एवं खलु देवाणुप्पिया ! पुरिमताले नयरे महाबलस्स रनो उस्सुकं जाव दसरत्ते पमोदे उग्घोसेति तं किन्नं देवाणुप्पिया ! विउलं असनं 4 पुष्फवत्थमल्लालङ्कारं ते इहं हव्वमाणिजौ उदाहु सयमेव गच्छिता?,तते णं कोडुंबियपुरिसा महब्बलस्स रन्नो करयल जाव पडिसुणेति 2 पुरिमतालाओनगराओपडि0 नातिविकिट्टेहिं अद्धाणेहिं सुहेहिं वसहिं पायरासेहिंजेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति अभग्गसेनं चोरसेनापतिं करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया! पुरिमताले नगरे महब्बलस्स रन्नो उस्सुक्कंजाव उदाहु सयमेव गच्छित्ता?, ततेणं से अभग्गसेने चोरसेनावई ते कोडुंबियपुरिसे एवं वयासी-अहन्नं देवाणुप्पिया! पुरिमतालनगरंसयमेव गच्छामि, तेकोडुंबियपुरिसे सक्कारेति पडिविसजेति, ततेणं से अभग्गसेने चोर0 बहूहि~ मित्त जाव परिवुडे पहाते जाव पायच्छिते सव्वालंकारविभूसिए सालाडवीओ चोरपल्लीओपडिनिक्खमति 2 ताजेणेव पुरिमताले नगरे जेणेव महब्बले राया तेणेव उवागच्छति 2 त्ता करयल0 महब्बलं रायंजएणं विजएणं वद्धानवेंति 2 त्ता महत्थं जाव पाहुडं उव्न्नेति। ततेणंसेमहब्बले रायाअभग्गसेनस्स चोरसेनावैस्सतंमहत्थंजावपडिच्छति, अभग्गसेनं चोरसेनावतिं सक्कारेति सम्माणेति पडिविसजेति कूडागारसालं च से आवसहं दलयति, ततेणं अभग्गसेने चोरसेनावतीमहब्बलेणंरना विसज्जिएसमाणेजेणेव कूडागारसाला तेणेव उवागच्छइ, तते णं से महब्बले राया कोडुंबियपुरिसे सद्दावेति 2 ता एवं वयासी गच्छह णं तुब्भे देवाणुप्पिया ! विपुलं असनं पाणं खाइमं साइमं उवक्खडावेह 2 तं विउलं असनं4 सुरंच 6सुबहुंफुप्फगंधमल्लालंकारंचाभग्गसेनस्स चोरसेनावैस्स कूडागारसालं उवणेह तते णं ते कोडुंबियपुरिसा करयल जाव उवणेति, तते णं से अभग्गसेने चोरसेनावई बहूहिं मित्तानाइ सद्धिं संपरिवुडे पहाते जाव सव्वालंकारविभूसिएतं विउलं असनं 4 सुरंच 6 आसाएमाणा पमत्तेविहरंति, ततेणंसेमहब्बलेरायाकोडुंबियपुरिसेसद्दावेतिर एवंवयासी-गच्छह णं तुम्हे देवाणुप्पिया ! पुरमतालस्स नगरस्स दुवाराई पिहेह अभग्गसेनं चोरसेनावतिं जीवगाहं गिनिहह ममंउवणेह, ततेणंते कोडुंबियपुरिसा करयल जावपडिसुणेति 2 पुरिमतालस्सनगरस् दुवाराई पिहेति अभग्गसेनं चोरसेनावइंजीवगाहं गिण्हंति महब्बलस्सरण्णो उवणेति, ततेणं से महब्बले राया अभग्गसेनंचोरसे0 एतेणं विहानेणं वञ्झआणवेति, एवंखलु गोतमा! अभग्गसेने चोरसेनावई पुरापुराणाणं जाव विहरति । अभग्गसेने णं भंते ! चोरसेनावई कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववञ्जिहिति?, गोयमा! अभग्गसेने चोरसेनावई सत्तत्तीसंवासाइंपरमाउयंपाललैत्ता अजेव तिभागावसेसे दिवसे सूलभिन्ने कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसनेरइएसु उववजिहिति, सेणंततो अनंतरं उव्वट्टित्ता एवं संसारोजहा पढमोजाव पुढवीए, ततउव्वट्टित्ता वाणारसीए नयरीए सूयरत्ताएपञ्चायाहिति, सेणंतत्थ सूयरिएहिंजीवियाओ Page #39 -------------------------------------------------------------------------- ________________ 36 विपाकश्रुताङ्गसूत्रम् 1/3/23 ववरोविए समाणे तत्थेव वाणारसीए नयरीए सोडिकुलसि पुत्तत्ताए पञ्चायाहिति, से णं तत्थ उम्मुक्कबालभावे एवं जहा पढमे जाव अंतं काहिति । निक्खेवो ॥ वृ.'महंमहैमहालियं kUDAgArasAlaM'timahatI-प्रशस्ता महती चासौ अतिमहालिका चगुर्वी महातिमहालिका ताम्, अत्यन्तगुरुकामित्यर्थः 'kUDAgArasAlaM'ti कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा तथा स चासौ शाला चेति समासोऽतस्ताम्, 'अनेगखंभसयसन्निविटुं पासाईयं दरसणिज्जं अभिरूवं पडिरूवंति व्याख्या प्राग्व्त्। ___'उस्सुकं ति अविद्यमानशुल्कग्रहणं, यावत्करणादिदं दृश्यम्-'उक्कर' क्षेत्रगवादि प्रति अविद्यमानराजदेयद्रव्यम् 'अभडप्पवेसं कौटुम्बिकगेहेषु राजवर्णवतां भटानामविद्यमानप्रवेशम् 'अडंडिमकुदंडिम' दण्डो-निग्रहस्तेन निर्वृत्तं राजदेयतया व्यवस्थापितं दण्डिमं कुदण्ड:असम्यग्निग्रहस्तेन निर्वृत्तं द्रव्यं कुदंडिमंतेअविद्यमाने यत्र प्रमोदेऽसावदण्डिमकुदण्डिमोऽतस्तम् 'adharimaM'ti अविद्यमानं धरिमं-ऋणद्रव्यं यत्र स तथा तम् 'अधारणिज्जं' अविद्यमानाधमर्णम् 'अणुद्धयमुइंग अनुभूता-आनुरूप्येणवादनार्थमुक्षिप्ताअनुद्भूतावा-वादनार्थमेव वादकैरत्यक्ता मृदङ्का यत्र स तथा अमिलायमल्लदाम' अम्लानपुष्पमालं 'गणियावरनाडइज्जकलियं' गणिकावरैर्नाटकीयैः-नाटकपात्रैःकलितो यः सतथा तम् अणेगतालाचराणुचरियं' अनेकैः प्रेक्षाकारिभिरासेवितमित्यर्थः, 'पमुइयपक्कीलियाभिरामं प्रमुदितैः प्रक्रीडितैश्चजनैरमिरमणीयं jahArihaM'ti य्थायोग्य्म्। ___ 'उदाहुसयमेवगच्छित्ता' उताहो syameva gmissysiityrth| 'nAivigiTehiM तिअनत्यन्तदीर्धे ऽअद्धाणेहितिप्रयाणकैः 'suhehi'tisukhaiH-सुखहेतुभि, 'बसहिपायरासेहिंति वासिकप्रातर्भोजनैः 'जएणविजएणंवद्धावेईत्तिजयेन विजयेनच रिपूणांवर्द्धस्वेत्येवमाशिषंप्रयुकतेइत्यर्थः ननुतीर्थकरा यत्र विहरन्ति तत्र देशे पञ्चविंशतेओजनानामादेशान्तरेण द्वादशानां मध्ये तीर्थकरातशयात् न वैरादयोऽनर्था भवन्ति, य्दाः॥1॥ "पुव्वुप्पन्ना रोगा पसमंति ईवेर्मारीओ। ऐवुट्ठी अणावुट्ठी न होइ दुब्भिक्ख डमरं च ॥ " इति । तत्कथं शरीमन्महावीरे भगवति पुरिमताले नगरे व्यवस्थित एवाभग्नसेनस्य पूर्ववर्णितो व्यतिकरःसंपन्नः? इति, अत्रोच्यते, सर्वमिदमनानर्थजातंप्राणिनांस्वकृतकर्मणः सकाशादुपजायते, कर्म च द्वेधा-सोपक्रम 1 निरुपक्रमंच 2, तत्र यानि वैरादीनि सोपक्रमकर्मसंपाद्यानि तान्येव जिनातिशयादुपशाम्यन्ति सदौषधात् साध्यव्याधिवत्, यानितु निरुपक्रमकर्मसंपाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकारणविषयाणि असाध्यव्याधिवत्, अत एव सर्वातिशयसम्पत्समन्वितानांजिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान विहितवन्तः श्रुतस्कन्धः-1 अध्ययन-3 समाप्तम् (अध्ययनं-4-शकटं ) मू. (24) जइणं भंते ! चउत्थस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं साहजनीनामंनयरी होत्थारिद्धस्थिमियसमिद्धा, तीसेणंसाहंजणीएबहिया उत्तरपुरच्छिमेदिसीभाए Page #40 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-4 37 देवरमणे नामं उज्जाणेहोत्था, तत्थ णं अमोहस्स जक्खस्स जक्खाययणे होत्था पुराणे, तत्थ णं साहंजणीए नयरीए महचंदे नामंराया होत्था महाय0, तस्सणंमहचंदस्सरनो सुसेणे नामंअमच्चे होत्था सामभेयदंड0 निग्गहकुसले, तत्थ णं साहंजणीए नयरीए सुदंसणानामंगणिया होत्था वन्नओ, तत्थ णं साहंजणीए नयरीए सुभद्दे नाम सत्यवाहे परिवसइ अड्डे0, तस्स णं सुभहस्स सत्यवाहस्स भद्दानामभारिया होत्था अहीण0, तस्सणंसुभद्दसत्थ0 पुत्तेभदाए भारियाए अत्तए सगडे नामं दारए होत्था अहीण0, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं परिसा राया य निग्गए धम्मो कहिओ परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स0 जेढे अंतेवासी जाव रायमग्गमोगाढे तत्थ णं हत्थी आसे पुरिसे तेसिं च णं पुरिसाणं मज्झगए पासति एगं सइत्थीयं पुरिसं अवौडगबंधणं उक्खित्त जाव घोसेणं चिंता तहेव जाव भगवं वागरेति, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे छगलपुरे नामं नगरे होत्था, तत्थ सीहगिरिनामंराया होत्था महया0, तत्थणंछगलपुरे नगरेछणिए नामंछगलीएपरिवसतिअड्डे0 अहम्मिए जावदुप्पडियानंदे, तस्स णं छणियस्स छगलियस्स बहवे अयाण य एलाण य रोज्झाण य वसभाण य ससयाण य सूयराण यपसयाण यसिंघाण यहरिणाण यमयूराण यमहिसाण यसतबद्धाणय सहस्सबद्धाण य जूहाणि वाडगंसि सन्निरुद्धाइं चिट्ठति, अन्ने य तत्थ बहवे पुरिसा दिनभैभत्तवेयणा बहवे य अए जाव महिसे य सारक्खमाण संगोवेमाणा चिटुंति, अन्ने य से बहवे पुरिसा अयाण य जाव गिहसि निरुद्धा चिट्ठति, अन्ने य से बहवे पुरिसा दिनभै0 बहवे सयए यसहस्से यजीवियाओ ववरोविंति मंसाई कप्पिणीकप्पियाइं करेति छणीयस्स छगलीयस्स उवणेति, अएने य से बहवे पुरिसा ताइंबहूयाई अयमंसाइं जाव महिसमंसइंतवएसु य कवल्लीसु य कंदूएसुय भज्जणेसु य इंगालेसु य तलंति य भन्जेति य सोल्लयंति य 2 ततो रायमग्गंसि वित्तिं कप्पेमाणा विहरंति, ___अप्पणावियणं से छनियए छागलीए तेहिं बहुविह0 मंसेहिं जाव महिसमंसेहिं सोल्लेहि य तलेहि य भन्जेहि य सुरं च 6 आसाएमाणे विहरति, तते णं से छन्नीए य छगलीए एयकम्मे pa0 vi0sa0 सुबहुं पावकम्मंकलिकलुसंसमजिणित्ता सत्तवाससयाई परमाउयंपालैत्ता कालमासे कालं किच्चा चोत्थीए पुढवीए उक्कसेणं दससागरोवमठीएसु नेरइयत्ताए उववन्ने । वृ.'जइणंभंते! चउत्थस्स उक्खेवउत्ति 'जइणंभंते!' इत्यादिचतुर्थाध्ययनस्योत्क्षेपकःप्रस्तावना वाच्या इति गम्यं, सचायं-'जइणंभंते! समणेणंभगवयाजावसंपत्तेणंदुहविवागाणं तच्चस्स अज्झयणस्स अयमढे पन्नत्ते चउत्थस्स णं भंते ! के अढे पन्नत्ते? 'त्ति, महता' इत्यनेन 'महताहिमवतमहंतमलयमंदरमहिंदसारे सामः-प्रियवचनं 1 भेदः-नायकसेवकयोश्चित्तभेदकरणं 2 दण्डः-शरीरधनयोरपहारः उपप्रदानं-अभिमतार्थदानम् 4 एतान्येव नीतयः सप्रयुक्ता येन स तथा अत एव नयेषु विधाज्ञः-प्रकारवेदिता य इत्यादिरमात्यवर्णको दृश्यः । मू. (25) तते णं तस्स सुभद्दसत्थवाहस्स भद्दा भारिया जाव निंदुया यावि होत्था, जाया जाया दारगा विनिहायमावजंति, तते णं से छन्नीए छागले चोत्थीए पुढीवए अनंतरे उव्वट्टित्ता Page #41 -------------------------------------------------------------------------- ________________ 38 विपाकश्रुताङ्गसूत्रम् 1/4/25 इहेव साहंजणीए नयरीए सुभद्दस्स सत्यवाहस्स भद्दाए भारियाए कुचिंसि पुत्तत्ताए उववन्ने, तते णं सा भद्दा सस्थवाही अन्नया कयाइं नवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तएणतंदारगंअम्मापियरोजायमेत्तं चेव सगडस्स हेट्ठातो ThAu~ti दोच्चंपि गिण्हावेति अनुपुव्वेणं सारक्खंति संगोवेति संवड्डेतिजहाउज्झियएजाव जम्हाणंअम्हंइमेदारएजायमेत्तेचेवसगडस्स हेट्ठा ठाविए तम्हा णं होऊ णं अम्ह एस दारए सगडे नामेमं, सेसंजहा उज्झियते, सुभद्दे लवणसमुद्दे कालगते मायावि कालगया, सेऽवि सयाओ गिहाओ निच्छूढे तते णं से सगडे दारए सयातो गिहाओ निच्छूढे समाणे संघाडगतहेवजाव सुदरिसणाएगाणियाए सद्धिं संपलग्गे यावि होत्था, ततेणं से सुसेने अमचेतं सगडंदारगंअन्नया कयाइंसुदरिसणाएगणियाए गिहाओ निच्छुभावेति सुदंसणियं गणियं अभितरियं ठावेति 2 सुदरिसणाए गणियाए सलद्धिं उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणे विहरति, तते णं से सगडे दारए सुदरिसणाओ गिहाओ निच्छ्ढे समाणे अन्नत्य कत्थवि सुतिं वा अलभ0 अन्नया कयाइरहसियंसुदरिसणागेहं अणुप्पविसइ 2 सुरिसिणाएसद्धिंउरालाइंभोगभोगाई भुंजमाणेविहरै, इमंचणंसुसेणे अमच्चेण्हातेजावविभूसाएमणुस्सवग्गुराएजेमेवसुदरिसणागणियाए गेहे तेणेव उवागच्छति तेणेव उवागच्छइत्ता सगडं दारयंसुदंसणाएगणियाए सद्धिं उरालाई भोगभोगाइं जमाणं पासइ 2 आसुरुत्ते जाव मिसमिसेमाणे तिवलियं भिउडिं निडाले साइटु सगडं दारयं पुरिसेहिं गिहाविति अट्ठि जाव महियं करेति अवौडगबंधणगं करेति 2 जेणेव महचंदे राया तेणेव उवागच्छइ उवागच्छित्ता करयलजाव एवं वयासी एवं खलु सामी 1 सगडे दारए मम अंतेपुरंसि अवरद्धे, तते णं से महचंदे राया सुसेणं अमच्चं एवं वयासी-तुमं चेवणं देवाणुप्पिया! सगडस्स दारगस्स दंडं वत्तेहि, तए णं से सुसेणे अमच्चे महचंदेणंरना अब्भणुनाए समाणे सगडंदारयंसुदरिसणंच गणियंएएणं विहाणेणंवझं आणवेति, तं एवं खलु गोयमा! सगडे दारगे पोरापुराणाणं पच्चणुब्भवामणे विहरति । ___ वृ. 'सुभद्दे लवणे kAla'tti अयमर्थः-'सुभद्दे सत्थवाहे लवणसमुद्दे कालधम्मुणा संजुत्ते yaavihotth'tti। मू. (26) सगडे णं भंते! दारए कालगए कहिंगच्छिहिति? कहिं उववजिही?, सगडे णं दारए गोयमा ! सत्तावन्नं वासाइं परमाउयं पालैत्ता अजेव तिभागावसेसे दिवसे एगं अहं अओमयं तत्तसमजोइभूयं इत्थिपडिमं अवयासाविते समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववजिहिति, . सेणं ततो अनंतरं उव्वट्टित्ता रायगिहे नगरे मातंगकुलंसि जुगलत्ताए पञ्चायाहिति, तते णं तस्स दारस्स अम्मापियरो निवत्तबारसगस्स इमं एयारूवं गोण्णं नामधेचं करिस्संति, तं होऊ णं दारगं सगडे नामेणं होऊणं दारिया सुदरिसणानामेणं, ततेणं से सगडे दारए उम्मुक्कबालभावे जोव्वण [गमणुपत्ते0] भविस्सइ, तएणं सा सुदरिसणावि दारिया उम्मुक्कबालभावा (विण्णय) जोव्वणगमणुप्पत्ता रूवेण य जोव्वणेण य लावण्मेण य उक्किट्ठा उक्किट्ठसरीरा यावि भविस्सइ, तए णं से सगडे दारए सुदरिसणाए स्वेण य जोव्वणेण य लावण्णेण य मुच्छिए सुदरिसणाए सद्धिं उरालाइंभोगभोगाइं भुंजमाणे विहरिस्सति, Page #42 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-4 ततेणंसे सगडेदारएअन्नया कयाइउंसयमेव कूडगाहित्तंउवसंपञ्जितताणं विहरिस्सति, ततेणं से सगडे दारए कूडगाहे भविस्सइ अहम्मिएजाव दुप्पडियानंदे एय कम्मे0 सुबहुं पावकम्म समजिणित्ता कालमासे कालं किच्चाइमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उवन्ने, संसारो तहेव जाव पुढवीए, सेणं ततो अनतरं उव्वट्टित्ता वाणारसीए नयरीए मच्छत्ताए उववजिहिति, से णं तत्थ णं मच्छबंधिएहिं वहिए तत्थेव वाणारसीए नयरीए सेट्टिकुलंसि पुत्तत्ताए पञ्चायाहिति बोहिं बुज्झे0 पव्व0 सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति निख्वो दुहविवागाणं चोत्थस्स अज्झयणस्स अयमढे प्न्न्त्ते॥ वृ. 'अओमयं' तिअयोमयीं 'तत्तं तप्तां, कथम् ? इत्याह 'समजोइभूयंति समा-तुल्या ज्योतिषां-वह्निनाभूता यासा तथा ताम्। 'अव्यासाविएऽत्तिअव्यासित्ः-आलिन्ग्गित्ः। जोव्वण. भविस्सइत्ति 'जोव्वणगमणुपत्ते अलं भोगसमत्थे यावि भविस्सति' इत्येवं द्रष्टव्यम् । 'त सत्ति 'तए णं सा' दृश्यम् । "vinaya'tti एतदेवं दृश्य-'विण्णयपरिणयमेत्ता' / निक्खेवोऽत्ति 'एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स अज्झयणस्स अयमढे पन्नत्ते' इत्येवंरूपं निग्म्न्ण्वाच्य्मिति|shessmupyujyprthmaadhyynaanusaarenn व्याख्येयमिति चतुर्थाध्ययनविवरणम् ॥ (अध्ययनं-5 -बृहस्पतिदत्तः) मू. (27) जइणंभंते! पंचमस्स अज्झयणस्स उक्खेवो, एवं खलुजंबू! तेणं कालेणंतेणं समएणं कोसंबीनामं नयरी होत्या रिद्धस्थिमिय0 बाहिं चंदोतरणे उजाणे सेयभद्दे जक्खे, तत्थणं कोसंबीए नयरीए सयाणीए नामंराया होत्था महता मियावती देवी, ___ तस्सणंसयाणीयस्स पुत्तेमियादेवीएअत्तएउदायणेणामकुमारे होत्थाअहीण0 जुवराया, तस्स णं उदायनस्स कुमारस्स पउमावतीनामं देवी होत्था, तस्स णं सयाणीयस्स सोमदत्ते नामं पुरोहिए होत्था रिउवेय0, तस्सणं सोमदत्तस्स पुरोहियस्स वसुदत्ता नाम भारिया होत्था, तस्सणं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए वहस्सतिदत्ते नामदारए होत्था अहीण0, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गमोगाढे तहेव पासइ इत्थी आसे पुरिसमझे पुरिसं चिंता तहेव पुच्छति पुव्वभगं भगवं! वागरेति, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सव्वतोभद्दे नाम नयरे होत्था रिद्धस्थिमियसमिद्धे, ___ तत्थ णं सव्वतोभद्दे नगरे जियसत्तू नामं राया, तस्सणं जियसत्तुस्स रन्नो महेसरदत्ते नामं पुरोहिए होत्था रिउव्वेय 4 जाव अथव्वणकुसले आवि होत्था, तते णं से महेसरदत्ते पुरोहिए जियसत्तुस्स रन्नो रज्जबलववद्धणाट्ठआए कल्लाकलिं एगमेगं माहणदारयं एगमेगं खत्तियदारयं एगमेगं वैस्सदारयं एगमेगंसुद्ददारगं गिण्हावेति तेसिंजीवंतगाणं चेव हियौंडए गिण्हावेति जियसत्तुस्स रन्नो संतिहोमं करेति, तए णं से महेसरदत्ते पुरोहिए अट्ठमीचोदसीसु दुवे माहण 1 खत्तिय 2 वेस 3 सुद्दे 4 चोण्हं मासाणंचत्तारि 2 छण्हं मासाणं अट्ठ 2 संवच्छरसस सोलस 2 जाहे जाहेऽवियणंजियसत्तू Page #43 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/5/27 राया परबलेणं अभिजुंजइ ताहे ताहेविय णं से महेसरदत्ते पुरोहिएअट्ठसयं माहणदारगाणंअट्ठसयं खत्तियदारगाणं अट्ठसयं सुद्ददारगाणं अट्ठसयं वेसदारगाणं पुरिसे गिण्हावेति गिण्हावेत्ता तेसिं जीवंताणं चेव हिययौंडीओ गिण्हावेति 2 जियसत्तुस्स रण्णो संतिहोमं करेति, ततेणं से परबले खिप्पामेव विद्धंसिजइ वा पडिसेहिजइ वा। वृ. 'riuvveya'tti एतेनेदं दृश्यं-'रिउव्वेयजजुव्वेयसामवेयाथव्वणवेयकुसलेऽत्ति दृश्य व्यक्तं च । 'हिययौंडीओऽत्ति हृद्य्माण्स्पिन्न्द्दान्। मू. (28) तते णं महेसरदत्ते पुरोहिए एयकम्मे0 सुबहुं पावकम्मं समजिणित्ता तीसं वाससयंपरमाउयंपालैत्ताकालमासेकालंकिच्चा पंचमाएपुढवीएउक्कसेणंसत्तरससागरोवमट्टिएए नरगे उववन्ने, से णं ततो अनंतरं उव्वट्टित्ता इहेव कोसंबीए नयरीए सोमदत्तस्स पुरोहियस्स वसुदत्ताए पुत्तत्ताए उववन्ने, ततेणं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहस्स इमंएयारूवं नामधेजं क्रेति। जम्हाणं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तएतम्हाणं हौ अम्हं दारए बहस्सैदत्ते नामेणं, ततेणं से बहस्सतिदत्ते दारएपंचघातिपरिग्गहिएजाव परिवड्डइ, तते णं से बहस्सति0 उम्मुक्कबालभावे जुव्वण विण्णय0 होत्था से णं उदायणस्स कुमारस्स पियबालवयस्सए यावि होत्था सहजायए सहवड्डीयए shpNsukiiliye। तते णं से सयाणीए राया अन्नया कयाइं कालधम्मुणा संजुत्ते, तते णं से उदायणकुमारे बहुराईसर जाव सत्यवाहप्पभीहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमामे सयाणीयस्स रन्नो महया इड्डीसक्कारसमुदएणं नीहरणं करेति, बहूई लोइयाइं मयकिन्चाई करेति, तते णं ते बहवे राईसर जाव सत्थवाह0 उदायणं कुमारं महया रायाभिसेएणं अभिसिंचइ, तते णं से उदायणे कुमारे राया जाते म्ह्या0| तते णं से बहस्सतिदत्ते दारए उदायनस्स रन्नो पुरोहियकम्मं करेमाणे सव्वट्ठाणेसु सव्वभूमियासुअंतेउरेय दिनवियारे जाए याविहोत्था, ततेणं से बहस्सतीदत्ते पुरोहिए उदायनस्स रण्णो अंतेउरंसि वेलासय अवेलासु य काले य अकाले यराओ य वियाले यपविसमाणे अन्नया कयाइंपउमावईए देवीए सद्धिं संपलग्गे याविहोत्था पउमावईए देवीए सद्धिं उरालाइंभोगभोगाई भुंजमाणे विहरै । इमं च णं उदायने राया हाए जाव विभूसिए जेणेव पउमावई देवी तेणेव उवागच्छइ, बहस्सतिदत्तं पुरोहियं पउमावीदेवीए सद्धिं उरालाइं भोगभोगाइं भुंजमाणं पासति आसुरुत्ते तिवलिं भिउडिं साहटुवहस्सतिदत्तंपुरोहियं पुरिसेहिं गिण्हावेति जाव एएणं विहाणेणं वझं आणाविए, एवं खलु गोयमा! बहस्सतिदत्ते पुरोहिए पुरापोराणाणं जाव विह्रि। बहस्सतिदत्ते णं भंते ! दारए इओ कालगए समाणे कहिं गच्छिहिति कहिं उववञ्जि हिति?, गोयमा ! बहस्सतिदत्ते णं दारए पुरोहिए चोसद्धिं वासाइं परमाउयं पालैत्ता अजेव विभागवसेसे दिवसे सूलीयभिन्ने कए समामे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव पुढवी, ततो हथिणाउरे नगरे मिगत्ताए पञ्चायाइस्सति, से णं तत्थ वाउरितेहिं वहिए समाणे तत्थेव हत्थिणाउरे नगरे सेडिकुलंसि पुत्तत्ताए0, बोहिं0 सोहम्मे कप्पे विमाणे0 महाविदेहे वासे सिज्झिहिति निक्खेवो । Page #44 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - 1, :-1, अध्ययनं -5 41 वृ. 'वेलासु' त्ति अवसरेषु - भोजनशयनादिकालेष्वित्यर्थ 'अवेलासु' त्ति अनवसरेषु 'काले' तृतीयप्रथमप्रहरादौ 'अकाले च' मध्याहादी, अकालं विशेषेणाह - 'राओऽत्ति रात्रौ 'वियाले ऽत्ति सन्ध्यायां 'संपलग्गो' त्ति आसक्तः ॥ श्रुतस्कन्धः - 9 अध्ययनं - 5 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता विपाकश्रुताङ्गसूत्रे प्रथमश्रुतस्कन्धस्य पञ्चम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । अध्ययनं - 6 नन्दिवर्धनः मू. (29) जै णं भंते! छट्ठस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं महुरा नाम नयरी, भंडीरे उज्जाणे सुदंसणे जक्खे सिरीदामे राया बंधुसिरी भारिया पुत्ते नंदिवद्धणे कुमारे अहीणे जुवराया, तस्स सिरीदामस्स सुबन्धु नामं अमच्चे होत्था सामदंड0 / तस्स णं सुबन्धुस्स अमञ्चस्स बहुमित्तपुत्ते नामं दारए होत्था अहीण0, तस्स णं सिरिदामस्स रन्नो चित्ते नामं अलंकारिए होत्था, सिरिदामस्स रनो चित्तं बहुविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेसु य सव्वभूमियासु य अंतेउरे य दिन्नवियारे यावि होत्था, तेणं कालेणं तेणं समएणं सामि समोसे परिसा निग्गया रायावि निग्गओ जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स जेट्टे जाव रायमग्गं ओगाढे तहेव हत्थी आसे पुरिसे, तेसिं च णं पुरिसाणं मज्झगय एगं पुरिसं पासति जाव नरनारिसंपरिवुडं । तते णं तं पुरिसं रायपुरिसा चच्चरंसि तत्तंसि अयोमयंसि समजोईभूयसिहासणंस निविसावेति, तयानतरं च णं पुरिसाणं मज्झगयं बहुविहं अयकलसेहिं तत्तेहिं समजोइभूएहिं अप्पेगैया तंबभरिएहिं अप्पेगैया तौयभरिएहिं अप्पेग0 सीसगभरिएहिं अप्पेग0 कलकलभरिएहिं अप्पेग0 खारतेल्लभरिएहिं महया 2 रायाभिसेएं अभिसिंचते, तयानंतरं च णं तत्तं अयोमयं समजोइभूयं अयोमयसंडासएणं गहायहारं पिणद्धंति तयानंतरं च णं अद्धहारं जाव पट्टं मौडं चिंता तहेव जाव वागरेति । एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सीहपुरे नामं नगरे होत्था रिद्ध0, तत्थ णं सीहपुरे नयरे सीहरहे नामं राया होत्या, तस्स णं सीहरहस्स रन्नो दुज्जोहणे नामे चारगपालए होत्था अहम्मिए जाव दुप्पडियाणंदे, तस्स णं दुज्जोहणस्स चारगपालगस्स इमेयारूवे चारगभंडे होत्था बहवे अयकुंडीओ अप्पेगैयाओ तंबभरियाओ अप्पेगैयाओ तौयभ- रियाओ अप्पेग0 सीसगभरियाओ अप्पेग0 कलकलभरियाओ अप्पेग0 खारतेल्लभरियाओ अगनिकायंसि अद्दहिया चिट्ठति, / तस्स णं दुज्जोहण0 चारग0 बहवे उट्टियाओ आसमुत्तभरियाओ अप्पेग0 हत्थिमुत्तभरिआओ अप्पेग0 गोमुत्तभरियाओ अप्पेग0 महिसमुत्तभरियाओ अप्पेग0 उट्टमुत्तभरियाओ अप्पेग0 अयमुत्तभरियाओ अप्पेग0 एलमुत्तभरियाओ बहुपडिपुन्नाओ cidvNti। tassa णं दुजोहण 0 चारगपालगस्स बहवे हत्थंडुयाण य पायंदुयाण य हडीण य नियलाण य संकलाण य पुंजा निगरा य सन्निक्खित्ता चिट्ठति, तस्स णंदुजोहण 0 चारग0 स्स बहवे वेणुलयाण य वेत्तलयाणय चिञ्चालयाण य छियाणं कसाण य वायरासीण य पुंजा निगरा चिट्ठति, तस्स णं दुज्जोहण0 चारग0स्स बहवे Page #45 -------------------------------------------------------------------------- ________________ 42 विपाकश्रुताङ्गसूत्रम् 1/6/29 सिलाण य उडाण य मोग्गराण य कनगराण य पुंजा निगरा चिट्ठति । तस्स णं दुज्जोहण 0 चारग0स्स बहवे तंताण य वरताण य वागरजाण य वालयसुत्तरज्जूण य पुंजा निगरा त चिट्ठति, तस्स णं दुज्जोहण0 चारग0 स्स बहवे असिपत्ताण य करपत्ताण य खुरपत्ताण य कलंबचीरपत्ताण य पुंजा निगरा चिट्ठति, तस्स णं दुज्जोहण0 चारग0स्स बहवे लोहखीलाण य कडगसक्कराण य चम्मपट्टाण य अल्लपल्लाण य पुंजा निगरा चिट्ठति, तस्स णं दुजोहण चारग0स्स बहवे सूतीण य डंभणाण य कोट्टिल्लाण य पुंजा निगरा चिट्ठति, तस्स णं दुजोहण 0 चारगस्स बहवे सत्था ण य पिप्पलाण य कुहाडाण य नहच्छेयणाण य दब्भतिणाण य पुंजा निगरा चिट्ठति । तते णं से दुज्जोहणे चारगपाले सीहरथस्स रन्नो बहवे चोरे य पारदारिए य गंठिभेदे य रायावकारी य अणधारए य बालघातए य विसंभघातेय जुतिकरे य खंडपट्टे य पुरिसेहिं गिण्हावेति 2 त्ता उत्ताण पाडिति लोहदंडेणं मुहं विहाडेइ अप्पेगतिए तत्ततंबं पज्जेति अप्पेगतिया तौयं पज्जेति अप्पेगतिए सीसगं pa0 अप्पगे0 कल0 2 अप्पे0 खारतेल्लं अप्पेगैयाणं तेणं चेव अभिसेयगं करेति, अप्पे0 उत्ताणए पाडेति आसमु0 पज्जेति अप्पे0 हत्थिमुत्तं पज्जेति जाव एलमुत्तं पज्जेति, अप्पेगतिए हेट्ठामुहे पाडेति । छडछडस्स वम्मावेति, अप्पेग0 तेणं चेव उवीलं दलयति अप्पे0 हत्थंडुयाइं बंधावेति अप्पे0 पायंदुडियं बंधावेति अप्पे0 हडिबंधणं करेति अप्पे0 नियडबंधणं करेति अप्पे0 संकोडियमोडिययं करेति अप्पेग0 संकलबंधणं करेति अप्पेग0 हत्थछिन्नए करेति जाव सत्थोवाडियं करेति अप्पेग0 वेणुलयाहि य जाव वायरासीहि य हणावेति अप्पेग0 उत्ताणए कारवेति उरे सिलं दलावेति तओ लौलं छुभावेइ 2 पुरिसेहिं उककंपावेति अप्पेग0 तंतीहि य जाव सुत्तरज्जूहि य हत्थेसु पाएसु य बंधावेति अगडंसि ओचूलयालगं पज्जेति अप्पेग0 असिपत्तेहि य जाव कलंबचीरपत्ते हि य पच्छावेति खारतेल्लेणं अब्भिंगावेति अप्पे0 निलाडेसु य अवदूसु य कोप्परेसु य जाणुसु य खलुए अलोहकीलए य कडसक्कराओ य दवावेति अलए भंजावेति अप्पेग0 सुतीओ य दंभणाणि य हत्थंगुलियासु य पायंगुलियासु य कोट्टिल्लएहिं आउडावेति 2 भूमिं कंडूयाबेति अप्पेग0 सत्थेहि य जाव नहच्छेदणेहि य अंगं पच्छावेइ दब्भेहिय कुसेहि य उल्लवद्धेहि य वेढावेति आयवंसि दलयंति सुक्के समाणे चडचडस्स उप्पार्डेति । तते णं से दुज्जोहणे चारगपालए एयकम्मे सुबहुं पावकम्मं समज्जिणित्ता एगतीसं वाससयाइं परमाउयं पालैत्ता कालमासे कालं किच्चा छट्टीए पुढवीए उक्कोसेणं बावीससागरोवमठितीएसु नेरैत्ताए उववन्ने । वृ. 'चित्तं बहुविहं' ति आश्रर्यभूतं बहुप्रकारं चेत्यर्थ 'अलंकारियकम्मं 'ति क्षुरकर्म्म 'सव्वट्ठाणेसु' त्ति शय्यास्थानभोजनस्थानमन्त्रस्थानादिषु आयस्थानेषु वा शुल्कादिषु 'सव्वभूमियासु' त्ति प्रासादभूमिकासु सप्तमभूमिकावसानासु पदेषु वा - अमात्यादिषु । 'दिन्नवियारे' त्ति राज्ञाऽनुज्ञानसंचरणः अनुज्ञातविचारणो वा । कलकलभरिएहिं ति कलकलायत इति कलकलं-चूर्णादिभिश्रजलं ततैः, तप्तं अयोमयमित्यादि विशेषणम् । 'हारं पिणद्धंति' त्ति परिधापयन्ति, किं कृत्वा इत्याह- अयोमयं संदंशकं गृहीत्वेति, तत्र हारः अष्टादशसरिकः । ' अड्ढहारं 'ति नवसरिकः, Page #46 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययन-6 यावत्करणात् 'तिसरियं पिणद्धति पालंबं पिणद्धति कडिसुत्तयं पिणद्धति' इत्यादि, त्रिसरिकं प्रतीतंप्रालम्बो-झुम्बनकं कटीसूत्रं व्यक्तं 'paTuM'tilalATAbharaNaMmukuTaM-शेखरकः 'ciMtAtaheva'tti तंपुरुषं दृष्ट्वा गौतमस्य विकल्पस्तथैवाभूत् यथा हि प्रथमेऽध्ययने, तताहि-'न मे दिट्ठा नरया वानेरइयावा, अयंपुण पुरिसेनिरयपडिरूवियंवेयणंवेएइत्ति, यावत्करणादेवंश्यम्-'अहापजत्तं भत्तपाणं पडिगाहेति जेणेव समणंभगवं तेणेव उवागच्छइ' इत्यादि वाच्यं vAgareti'tti कोडसौ जन्मान्तरे आसीदित्येवं गौतमः पृच्छति भगवांस्तु व्याकरोति-कथयति । ___ 'चारगपाले त्तिगुप्तिपालकः । 'चार्ग्भ्ण्द्देऽत्तिगुप्त्युप्क्र्न्न्म्। 'hatthuDuyANa'ttiaNDUnikASThAdimayabandhanavizeSAH, एवंपादान्दुकान्यपि, 'haDINaya'ttihaDayaH-खोटकाः puMja'ttisazikharo राशि nigr'ttiraashimaatrm| 4 वेणुलयाण यत्तिस्थूलवंशलतानां vettalayANaya'ttijalajavaMzalatAnAM 'ciMca'ti चिञ्चालतानाम् अम्बिलिकाकम्बानां 'chiyANa'tti श्लक्ष्णचर्मकशानां 'कसाण ya'tticarmayaSTikAnAM वायरासीणं ति वल्करश्मयो वटादित्वगमयसिंदुराणि ताडनप्रयोजनानि तेषां पुजास्तिष्ठन्तीति योगः । सिलाण यत्ति षदां 'लौलाण यत्ति लगुडानां 'मुग्गराण यत्ति व्यक्तं 'कनंगराण ya'tti काय-पानीयाय नङ्गराः-बोधिस्थनिश्चलीकरणपाषाणास्ते कनङ्गराः कानंगरा वा-ईषन्नंगरा इत्यर्थः । 'तए णं सेऽत्ति एतस्य स्थाने ऽतस्स NaM'ti मन्यामहे एतस्यैव सङ्गतत्वात् पुस्तकान्तरे दर्शनाच्चेति । 'असिपत्ताण ya'tti असीनां 'करपत्ताण ya'tti क्रकचानां 'khurapattANaya'ttikSurANAM kalaMbacIrapattANaya'ttialInAM-वृश्चिकपुच्छाकृतीनां DaMbhaNANaya'tti यैरग्निप्रता- पितैर्लोहशलाकादिभि परशरीरेऽङ्क उत्पाद्यते तानि दम्भकानि 'koTTillANaM'ti ह्रस्वमुद्गरविशेषाणां 'पच्छाण यत्ति प्रच्छनकानां 'पिप्पलाण यत्ति ह्रस्वक्षुराणां कुठारा नखछेदनकानिदर्भाश्च प्र्तीताः। 'अणहारए यत्ति ऋणधारकान् 'संडपट्टे यत्ति घूर्त्तान् । 'appegaiya'tti अप्येककान् कांश्चिदपीत्यर्थः 'pajeti'tti पाययति 'अप्पेगैयाणं तेणंचेवओवीलंदलयति' तेनैवावपीडंशेखरं मस्तके तस्यारोपणात् उपपीडां वा-वेदनां दलयति-केरोति 'संकोडियमोडिएऽत्ति सङ्कोटिताश्च-सङ्कोचिताङ्गा मोटिताश्च-चलिताङ्गाः इति द्वन्द्वोऽतस्तान् 'अप्पेगइए हत्थच्छिन्नए करेति' इत्यत्र यावत्करणादिदं दृश्यं-'पायच्छिन्नए एवं नक्कउट्ठजिब्भसीसछिन्नए' इत्यादि, 'सत्थोवाडियएऽत्ति शस्त्रावपाटितान्-खगादिना विदारितान् 'अप्पेगैया वेणुलयाहिं' इत्यत्र यावत्करणात् 'वेत्तलयाहि य चिंचलयाहिं' इत्यादि दृश्यम् । 'उरेसिलं दलावे' इत्यादि, उरसिपाषाणंदापयति तदुपरिलगुडं दापयतिततस्तंपुरुषाभ्यां लगुडोभयप्रान्तनिविष्टाभ्यां लगुडमुत्कम्पयति-अतीवचलयति यथाऽपराधिनोऽस्थीनिदल्यन्त इतिभावः । 'तंतीहिय' इत्यत्र यावत्करणादिदंश्यं-'वरत्ताहि' वागरज्जूहि' इत्यादि, 'अगडंसित्ति कूपे 'ucUlayAlagaM'ti अधःशिरस उपरि पादस्य कूपजले बोलणाकर्षणं 'pajjei'tti पाययति खादयतीत्यादिलौकिकीभाषा कारयतीतितुभावार्थः, 'avadUsuya'tti कृकाटिकासु खलुएसुत्ति पादमणिबन्धेषु 'अलिए भंजावेइत्ति वृश्चिककण्टकान् शरीरे प्रवेशयतीत्यर्थ 'सूईओऽत्तिसूचीः 'डंभणाणि यत्ति सूचीप्रायाणि डम्भकानि हस्ताङ्गुल्यादिषु 'कोट्टिल्लएहिंति मुद्गरकैः 'AoDAvei'ttiAkhoTayati प्रवेशयतीत्यर्थ भूमिं kaMDuyAvei'ttiaGgulIpravezitasUcIkaiH हस्तैः भूमिं कण्डूयते, महादुःखमुत्पद्यते भूमिकण्डूयनं कारयतीति । 'दब्भेहि यत्ति दर्भा-समूलाः Page #47 -------------------------------------------------------------------------- ________________ 44 विपाकश्रुताङ्गसूत्रम् 1/6/30 'कुसेहि ya'tti कुशाः-निर्मूलाः । मू. (30) से णं ततो अनंतरं उव्वट्टित्ता इहेव महुराए नगरीए सिरीदामस्स रन्नो बंधुसिरीए देवीए कुच्छिंसि पुत्तत्ताए उववन्ने, तते णं बंधुसिरी नवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाया, तते णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहे इमं एयाणुरूवं नामधेज्जं करेति होऊ णं अहं दारगाणं नंदिसेए नामेणं । तते णं से नंदिसेणे कुमारे पंचधातीपरिवुडे जाव परिवुहै, तते णं से नंदिसे उम्मुक्कबालभावे जाव विहरति जोव्व0 जुवराया जाते यावि होत्था, तते णं से नंदिसेणं रज्जे य जाव अंतेउरे य मुच्छिते इच्छति सिरिदामं रायं जीवियातो ववरोवित्तए सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए, तते णं से नंदिसेणे कुमारे सिरीदामस्स रन्नो बहूणि अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणे विहरति । तते णं से नंदिसेणे कुमार सिरीदामस्स रन्नो अंतरं अलभमाणे अन्नाया कयाइं चित्तं अलंकारियं सद्दावेति 2 एवं वयासी तुम्हे णं देवामुप्पिया ! सिरीदामस्स रनो सव्वट्ठाणेसु य सव्वभूमीसु य अंतेउरे दिन्नवियारे सिरीदामस्स रन्नो अभिक्खणं 2 अलंकारियं कम्मं करेमाणे विहरसि, तण्णं तुम्हं देवाणुप्पिया ! सिरीदामस्स रनो अलंकारियं कम्मं करेमाणे गीवाए खुरं निवेसेहि तो णं अहं तुम्हें अद्धरज्जयं करेस्सामि तुम्हं अम्हेहिं सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरिस्ससि । तते णं से चित्ते अलंकारिए नंदिसेणस्स कुमारस्स वयणं एयमट्टं पडिसुणेति, तए णं तस्स चित्तस्स अलंकारियस्स इमेयारूवे जाव समुप्पज्जित्था - जै णं मम सिरीदामे राया एयमहं आगमेति तते णं मम न नज्जति केणति असुभेणं कुमरणेणं मारिस्सतित्तिकड्ड भीए जेणेव सिरीदामे राया तेणेव उवागच्छति सिरीदामं रायं रहस्सियगं करयल0 एवं वयासी - एवं खलु सामी ! नंदिसेणे कुमारे रज्जे य जाव मुच्छिते इच्छति तुब्भे जीवियातो ववरोवित्ता सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए, तते णं से सिरिदामे राया चित्तस्स अलं0 अंतिए एयमट्ठे सोच्चा निसम्म आसुरुत्ते जाव साहद्दु नंदिसेणं कुमारं पुरिसेहिं सद्धिं गिण्हावेति, एएणं विणेणं बज्झं आणवेत्ति, तं एवं खलु गोयमा ! नंदिसेणे पुत्ते जाव विहरति । नन्दिसेणे कुमारे इओ चुए कालमासे कां किच्चा कहिं गच्छही कहिं उवज्जिही ?, गोयमा ! नंदिसेणे कुमारे सट्ठि वासाइं परमाउयं पालैत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव ततो हत्थिणाउरे नगरे मच्छत्ताए उववज्जिहिति, से णं तत्थ मच्छीएहिं वधिए समाणे तत्थेव सेट्ठिकुले बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति वुज्झिहिति मुच्चिहिति परिनिव्विहिति सव्वदुक्खाणमंतं करेहिति, एवं खलु जंबू ! निक्खेवो छट्ठस्स अज्झयणस्स अयमट्टे पन्नत्तेत्तिबेमि । वृ. कुमारे' त्ति कुमारः । ' अंतराणि ya'tti अवसरान् 'छिड्डाणि ya'tti अल्पपरिवारत्वानि, 'विरहाणि ya'tti विजनत्वानि । एवं खलु जंबू !' इत्यादि 'निक्षेपो' निगमनम् षष्ठाध्ययनस्य यावत् 'अयमट्ठेऽत्यादि 'बेमि' त्ति ब्रवीम्यहं भगवतः समीपे अमुं व्यतिकरं विदित्वेत्यर्थः । श्रुतस्कन्धः - 9 अध्ययनं - 6 समाप्तम् अध्ययनं -7 उंबरदत्तः मू. (31) जति णं भंते ! उक्खेवो सत्तमस्स एवं खलु जंबू ! तेणं कालेण तेणं समएणं पाडलसंडे नगरे वनसंडे नाम उज्जाणे उंबरदत्तो जक्खो, तत्थ णं पाडलसंडे नगरे सिद्धत्थे राया Page #48 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययन-7 तत्थ णं पाडलसंडे नगरे सागरदत्ते सत्यवाहे होत्था अड्डे0 गंगदत्ता भारिया। तस्सणंसागरदत्तस्स पुत्ते गंगदत्ताएभारियाए अत्तए उंबरदत्तेनामंदारएहोत्थाअहीण0 जाव पंचिंदियसरीरे, तेणं कालेणं तेणं sa0 समोसरणं जाव परिसा पडिगया, तेणं कालेणं तेणं सम0 भगवंगोयमेतहेवजेणेवपाडलसंडे नगरे तेणेव उवागच्छति पाडलसंडं नगरंपुरथिमिल्लेणं दुवारेणं अणुप्पविसति तत्थणंपासति एगपुरिसंकेच्छुलं कोढियं दौयरियं भगंदरियं अरिसिल्लं कासिल्लं सोगिल्लं सुयमुहसुयहत्थं सुयपायं सुयहत्यंगुलियं सडियपायंगुलियं सडियकन्ननासियं रसीयाए वा पूईएण यथिविथिवितवणमुहकिमिउत्तयंतपगलंतपूयरुहिरंलालापगलंतकन्ननासं अभिक्खणं 2 पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्ठाई कलुणाई विसराई कुवमाणं मच्छियाचडगरपहकरेणं अन्निजमाणमग्गं फुट्टहडाहडसीसं दंडिखंडवसणं खंडमल्लगखंडधडहत्थगयं गेहे देहबलियाए वित्तिं कप्पेमाणं पास्ति। तदा भगवंगोयमंउच्चनीय जावाडतिअहापज्जत्तंगिण्हतिं पाड0 पडिनिक्खमतिजेणेव समणे भगवं0 भत्तपाणं आलोएतिभत्तपाणंपडिदंसेति समणेणंअब्भणुनाएसमाणेजाव बिलमिव पन्नगभूते (अप्पाणेणं) संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तते णं से भगवं गोयमे दोच्चंपि छट्टक्खमणपारणगंसि पढमाए पोरसीए सज्झाए जाव पाडलिसंडं नगरं दाहिणिल्लेणं दुवारेणं अणुप्पविसतितंचेव पुरिसं पासति कच्छुलं तहेवजाव संजमेणं तवसा विहरति, तते णं से गोयमे तच्च0 छट्ट0 तहेव जाव पञ्चथिमिल्लेणं दुवारेणं अणुपविसमाणे तंचेव पुरिसं कच्छुल्लं पासति चोत्थछट्ट0 उत्तरेणं0 इमीसे अज्झथिए समुप्पन्ने अहोणं इमे पुरिसे पुरापोराणाणं जाव एवं वयासी- एवं खलु अहं भंते ! छट्ठस्स पारण0 जाव रीयंते जेणेव पाडलसंडे नगरे तेणेव उवागच्छइ 2 त्ता पाडलि0 पुरच्छिमिल्लेणं दुवारेणं पविटे, तत्थ णं एगं पुरिसं पासामि कच्छुलं जाव कप्पेमाणं तं अहं दोच्चछट्ठपारणगंसि दाहिणिल्लेणं दुवारेणं तच्चछट्टक्खमण0 पञ्चत्थिमेणं तहेव तं अहं चोत्थछट्ट0 उत्तरदुवारेण अणुप्पविसामितंचेव पुरिसंपासामि कच्छुलं जाव वित्तिं कप्पेमाणे विहरति चिंता मम पुव्वभवपुच्छा वाग्रेति॥ एवं खलु गोयमा! तेणं कालेणं तेणं सम0 इहेव जंबुद्दीवे दीवे भारहे वासे विजयपुरे नाम नगरे होत्था रिद्ध0, तत्थ णं विजयपुरे नगरे कणगरहे नामंराया ho0, तस्सणं कणगरहस्स रन्नो धनंतरी नामं विजेहो0, अटुंगाउव्वेयपाढए, तंजहा-कुमारभिचं 1 सालागे 2 सल्लकहत्ते 3 कायतिगिच्छा 4 जंगोले 5 भूयविज्जे 6 रसायणे 7 वाजीकरणे 8 सिवहत्थे सुहहत्थे लहुहत्थे, ततेणं से धनंतरी विजे विजयपुरे नगरे कणगरहस्सरन्नो अंतेउरे य अन्नेसि च बहूणं राईसरजाव सत्थवाहाणं अन्नेसिं च बहूणं दुब्बलाण य 1 गिलाणाणय 2 वाहियाण य रोगियाण याणाहाण य सणाहाण यसमणाण य माहणाण य भिक्खागाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगतियाणं मच्छमसाइं उवदंसेति अप्पे0 कच्छपमसाइ अप्पे0 गाहामं अप्पे0 मगरमं0 a0 सुंभारमं0 अप्पे0 अयमंसाइं एवं एलारोज्झसुयरमिगससयगोमंसमहिसमंसाई अप्पे0 तित्तरमंसाइं अप्पे0 वट्ट0 कलाव0 कपोत0 कुक्कड0 म्यूर्0| __ -अन्नेसिं च बहूणं जलयरथलयरखहयरमादीमं मंसाइं उवदंसेति अप्पणाविय णं से धनंतरीविज्जे तेहिं बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य अन्नेहि य बहूहिं जलयरथलयर Page #49 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/7/29 खहयरमंसेहि य सोल्लेहि य तलेहि य भिज्जेहिं सुरं च 6 आसाएमाणे विसाएमाणे विहरति । तते गं से धन्नंतरी विजे एयकम्मे सुबहुं पावं कम्मं समजिणित्ता बत्तीसं वाससयाइं परमाउयं पालैत्ता कालमासे कालं किच्चा छट्टीए पुढवीए उक्कसेणं बावीससागरोवमा0 उववन्ने । तते णं गंगदत्ता भारिया जायणिदुया यावि होत्था जाया जाया दारगा विनिधायमावज्जंति, तणं तीसे गंगदत्ताए सत्थवाहीए अन्नया कयाइं पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमा0 अयं अब्भत्थिए0 समुप्पन्ने एवं खलु अहं सागरदत्तेणं सत्थवाहेणं सद्धिं बहूइं वासाई उरालाई मणुस्सगाई भोगभोगाई भुंजमाणी विहरामि । नो चेव णं अहं दारगं वा दारियं वा पयामि, तं धण्णाओ णं ताओ अम्मयाओ सपुन्नाओ कयत्थाओ कयलक्खणाओ सुलद्धे णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले जासिं मन्ने नियगकुच्छिसंभूगाई थणदुद्धलुद्धगाई महुरसमुल्लावगाई मम्मणं पयंपियाइं थणमूलकक्खदेसभागं अतिसरमाणगातिं मुद्धगाइं पुणो य कोमलकमलोवमेहि य हत्थेहिं गिण्हेऊण उच्छंगं निवेसियातिं दिंति समुल्लावए सुमहुरे पुणो 2 मंजुलप्पभणिते, अहं णं अदन्ना अपुन्ना अकयपुन्ना एत्तो एगमवि न पत्ता, तं सेयं खलु मम कल्ले जाव जलते सागरदत्तं सत्थवाहं आपुच्छित्ता सुबहुं पुप्फवत्थगंधमल्लालंकारं गहाय बहुमित्तणनैनियगसयणसंबंधिपरिजनमहिलाहिं सद्धिं पाडलसंडाओ नगराओ पडिनिक्खमित्ता बहिया जेणेव उंबरदत्तस्स जक्खस्स जक्खायतणे तेणेव उवागच्छइ उवागच्छित्ता तत्थ णं उंबरदत्तस्स जक्खस्स महारिहं पुष्फञ्चणं करेइत्ता जाणुपायवडियाए ओयावित्तए । 46 जति णं अहं देवाणुप्पिया ! दारगं वा दारियं वा पयामि तो णं अहं तुब्भं जायं च दायं च भायं च अक्खयनिहिं च अणुवड्ढइस्सामित्तिकट्टु ओवाइयं ओवाइणित्तए, एवं संपेहेइ 2 त्ता कल्लं जाव जलते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छति 2 त्ता सागरदत्तं सत्थवाहं एवं वयासी एवं खलु अहं देवाणुप्पिया ! तुब्भेहिं सद्धिं जाव न पत्ता, तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया जाव उवाइणित्तए । तए णं से सागरदत्ते गंगदत्तं भारियं एवं वयासी-ममंपि णं देवाणु0 एस चेव मनोरहे, कहं णं तुमं दारगं वा दारियं वा पयाएजसि ?, गंगदत्ताए भारियाए एयमहं अणुजाणति, तते णं सा गंगदत्ता भारिया सागरदत्तसत्थवाहेणं एयमहं अब्भणुन्नाया समाणी सुबहुं पुप्फ जाव महिलाहिं सद्धिं सयाओ गिहाओ पडिनिक्खमै पडिनिक्खमैत्ता पाडलसंडं नगरं मज्झमज्झेणं निग्गच्छति 2 जेणेव पुक्खरिणी तेणेव उवागच्छति 2 पुक्खरिणीए तीरे सुबहुं पुप्फवत्थगंधमल्लालंकारं उवणेति 2 पुक्खरिणीं ओगाहेति 2 जलमजणं करेति 2 जलकीडं करेमाणी व्हाया कयकौयमंगलपायच्छित्ता उल्लगपडसाडिया पुक्खरिणीओ पच्छुत्तरति 2 तं पुष्फ0 गिण्हति 2 / - जेणेव उंबरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति 2 उंबरदत्तस्स जक्खस्स आलोए पणामं करेति 2 लोमहत्थं परामुसति 2 उंबरदत्तं जकखंलोमहत्थेणं पमज्जति 2 दगधाराए अब्भोक्खेति 2 पम्हल0 गायलट्ठी ओलूहेति 2 सेयातिं वत्थाई परिहेति महरिहं पुप्फारुहणं वत्थारुहणं मल्लारुहणं गंधारुहणं चुन्नारुहणं करेति 2 धूवं डहति जाणुपायवडिया एवं वयति - जै णं अहं देवाणुप्पिया ! दारगं वा दारियं वा पयामि ते णं जाव उवातिणति 2 त्ता जामेव दिसिं पाउब्भूया तामेव दिसं पडिगया । तते णं से धन्नंतरी विज्ज ताओ नरयाओ अनंतरं उव्वट्टित्ता इहेव Page #50 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-7 47 जंबुद्दीवेर पाडलसंडे नगरेगंगदत्ताएभारियाए कुच्छिसि पुत्तत्ताए उववन्ने, ततेणंतीसे गंगदत्ताए भारियाए तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयासवे दोहले पाउब्भूते-धन्नाओ णं ताओ जाव फले जाओ णं विउलं असनं पानं खाइमं साइमं उवक्खडावेंति 2 बहुहिं जाव परिवुडाओ तं विपुलं असनं पानं खाइमंसाइमंसुरंच 6 पुप्फजाव गहाय पाडलसंडं नगरंमज्झंमज्झेणं पडिनिक्खमै पडिनिक्खमित्ता जेणेव पुक्खरिणी तेणेव उवागच्छति तेणेव उवागच्छित्ता पुक्खरणीं ओगाहिंति बहाता जाव पायच्छित्ताओ तं विपुलं असणं0 बहूहि मित्तनाइ जाव सद्धिं आसादेति दोहलं विणयेति, एवं संपेहेइ 2 कल्लं जाव जलंते जेणेव सागरदत्ते सत्यवाहे तेणेव उवागच्छति 2 सागरदत्तं सत्थवाहं एवं वयासी____धन्नाओ णं ताओ जाव विणेति तं इच्छामि णं जाव विणित्तए, तते णं से सागरदत्ते सत्यवाहे गंगदत्ताए भारियाए एयमटुंअणुजाणति, ततेणं सा गंगदत्ता सागरदत्तेणं सत्थवाहेणं अब्भणुनाया समाणी विपुलं असनं0 उवक्खडावेति तं विपुलं असनं 4 सुरं च 6 सुबहुं पुप्फ परिगिण्हावेइ बहूहिंजावण्हाया कयबलिकम्मा जेणेव उंबरदत्तस्स जक्खाययणे जाव घूवंडहै जेणेव पुस्खरणी तेणेव उवागच्छति, तते णं तातो मित्त जाव महिलाओ गंगदत्तं सत्थवाहं सव्वालंकारविभूसियं करेंति, तते णं सा गंगदत्ता भारिया ताहि मित्तनाईहिं अन्नाहिं बहूहिं नगरमहिलाहिं सद्धिं तं विपुलं असणं 6 दोहलं विणेति 2 जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया, सा गंगदत्ता सत्थवाही पसत्थदोहला तं गब्भं सुहंसुहेणं परिवहति । ततेणं सा गंगदत्ता भारिया न वण्हं मासाणंबहुपडिपुन्नाणंजाव पयाया ठी0 या जाव जम्हा णं इमे दारए उंबरदत्तस्स जक्खस्स उववातियलद्धते तं होऊणं दारए उंबरदत्ते नामेणं, तते णं से उंबरदत्ते दारए पंचघातिपरिग्गहिए परिवड्डइ, तते णं से सागरदत्ते सत्यवाहे जहा विजयमित्तेजाव कालमासे कालं किच्चा, गंगदत्तावि, उंबरदत्ते निच्छूढे जहा उज्झियते, ततेणं तस्स उंबरदत्तस्सान्नया कयाविसरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया, तंजहा सासे खासे जाव कोढे, तते णं से उंबरदत्ते दारए सोलसहिं रोगायंकेहिं अभिभूए समाणे सडियहत्थं जाव विहरति, एवं खलु गोयमा! उंबरदत्ते पुरा पोराणाणं जाव पञ्चणुब्भवमाणे विहरति, तते णं से उंबरदत्ते दारए कालमासे कालं किच्चा कहिंगच्छिहिति कहिं उववजि हिति ?, गोयमा! उंबरदत्ते दारए बावत्तरि वासाइं परमाउयं पालैत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीएनेरइयत्ताएउववन्नेसंसारोतहेवजावपुढवी, ततोहत्थिणाउरेनगरे कुक्कडत्ताए पञ्चायायाहिति गोट्ठिवहिएतहेव हथिणाउरे नगरे सेहिकुलंसि उववजिहिति बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति निक्खेवो॥ वृ. 'जइणंभंते!' इत्यादिरुक्षेपः सप्तमस्याध्ययनस्य वाच्य इति । 'कच्छुल्ल तिकण्डूमन्तं 'दौ, yariya'ti जलोदरिकं 'भगंदलियंति भगन्दरवन्तं 'सोगिल न्ति शोफवन्तं, एतदेव सविशेषाह-'सुयमुहसुयहत्थंति shuunmukhshuunhstN| "thivithiviMta'tti अनुकरणशब्दोऽयं 'vaNamuhakimiuttayaMtapagalaMtapUyaruhiraM'ti व्रणमुखानि कृमिभिरुत्तुद्यमानानि-ऊर्द्धव्यथ्यमानानि प्रगलत्पूयरुधिराणि च यस्य स तथा तम् । लालापगलंतकननासंति लालाभि-क्लेदतन्तुभि प्रगलन्तौ की नासा च यस्य स तथा Page #51 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/7/29 तम्, 'अभिक्खणंतिपुनःपुनः 'कट्ठाइंति क्लेशहेतुकानि 'कलुणाइंतिकरुणोत्पादकानि वीसराइंतिविरूपध्वनीनीतिगम्यते, 'कूयमाणं तिकूजन्तम्-अव्यक्तं भणन्तं, शेषं सर्वप्रथमाध्ययनवत् नवरं देहंबलियाए देहबलिमित्यस्याभिधानंप्राकृतशैल्या देहबलियातीए देहंबलियाए 'pADa'tti पाडलिसंडाओ नगराओ 'paDiNi'tti पडिनिक्खमैत्ति दृश्य, 'जेणेव समणे भगवं महावीरे तेणामेव उवागच्छतिर गमणागमणाएपडिक्कमई ईर्यापथिकी प्रतिक्रमतीत्यर्थ 'भत्तपाणंआलोएइ 2 भत्तपाणं पडिंसेइ 2 समणेणं भगवा अब्भणुन्नाए' यावत्करणात् 'समाणे' इत्यादिश्यं । 'बिलमिवपन्नगभूए अप्पाणेणं AhAramAhArei'ttiAtmanA आहारयति, किंभूतः सन्? इत्याह-'पन्नगभूतः' नागकल्पो भगवान् आहारस्य रसोपलम्मार्थमचर्वणात्, कथम्भूतमाहारम् -बिलमिव असंस्पर्शनात्, नागो हि बिलमसंस्पृशन् आत्मानं तत्र प्रवेशयति, एवं भगवानप्याहारमसंस्पृशन् सोपलम्मानपेक्षः सन्नाहरयतीति । 'doccaMpi'tti द्विरपि द्वितीयां वाराम् _ 'अटुंगाउव्वेयपाढएऽत्तिआयुर्वेदो-वैद्यकशास्त्रं कुमारभिच्चंति कुमाराणां-बालकानां भृतौ-पोषणेसाधुकुमारभृत्यं, तद्धिशास्त्रंकुमारभरणस्य-क्षीरस्यदोषाणांसंशोधनार्थं दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं चेति 1 'salAga'tti शलाकायाः कर्म शालाक्यं तत्प्रतिपादकं तन्त्रमपिशालाक्यं, तद्धिऊर्ध्वजन्तुगतानां रोगाणां श्रवणवदनादिसंश्रितानामुपशमनार्थमिति 'सल्लहत्तेऽति शल्यस्य हत्या हननमुद्धार इत्यर्थ शल्यह्या तप्रतिपादकं शास्त्रं शल्यहत्यमिति 'कायतिगिच्छिति कायस्य-ज्वरादिरोगग्रस्तशरीरस्य विकित्सा-रोगप्रतिक्रिया यत्राभिधीयते तत्कायचिकित्सैव, तत्तन्त्रं हि मध्याह्नसमाश्रितानांज्वरातीसारादीनां shmnaarthmiti। 'जंगोलेऽत्ति विषघातक्रियाऽभिधायकं जङ्गोलं-अगदं तत्तन्त्रं तद्धि सर्पकीटलूतादष्टविनाशार्थं विविधविषसंयोगोपशमनार्थं चेति bhUyaveja'tti भूतानां निग्रहार्था विद्या-शास्त्रं भूतविद्, साहि देवासुरगन्धर्बयक्षराक्षसाधुपसृष्टचेतसांशान्तिकर्मबलिकरणादिभिर्ग्रहोपशमनार्था रसायणेऽत्ति रसः-अमृतरसस्तस्यायनं-प्राप्ति रसायनंतद्विधयःस्थापनमायुर्मेघाकरं रोगोपहरणसमर्थचतदभिधायकंतन्त्रमपि रसायनम् वाईकरणेऽत्तिअवाजिनोवाजिनःकरणंवाजीकरणंशुक्रवर्द्धनेनाश्वस्येवकरणमित्यर्थतदभिधायक शास्त्रम्, अल्पक्षीणवि-शुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थं चेति । 'सिवहत्थे त्ति आरोग्यकरहस्तः 'सुहहत्थेऽत्ति शुभहस्तः-प्रशस्तकरः सुखहेतुहस्तो वा 'लहुहत्थेऽत्ति dksshstH। _ 'राईसर' इत्यत्र यावत्करणात् 'talavaramADaMbiyakoDuMbiyaseTThI'tidRzyaM, 'dubbalANaya'tti कृशानां हीनबलानां वा 'गिलाणाण यत्ति क्षीणहर्षाणां शोकजनितपीडानामित्यर्थ 'वाहियाण यत्तिव्याधि-चिरस्थायीकुष्ठादिरूपःससंजातो येषांतेव्याथिताव्यथितावा-उष्णादिभिरभिभूता अतस्तेषां 'रोगियाणं ति संजाताचिरस्थायिज्वरादिदोषाणां, केषामेवंविधानाम् ? ityAha'saNAhANaya'tti सस्वामिनाम् 'अणाहाण यत्ति निस्वामिनां 'समणाण यत्ति गैरिकादीनां 'भिक्खगाण यत्ति तदन्येषां 'करोडियाण यत्ति कापालिकानाम् 'AurANaM'ti चिकित्साया अविषयभूतानाम् 'अप्पेगैयाणं मच्छमसाइं उवैसति' इत्येतस्य वाक्यस्यानुसारेणागेतनानि वाक्यानि ऊह्यानि, मत्स्याः कच्छपा ग्राहाः मकराः सुसुमाराः अजाः एलकाः रोज्झाः शूकराः मृगाः शशकाः गावः महिषाः तित्तिराः वर्तकाः लावकाः कपोताः कुर्कटाः मयूराश्च प्र्तीताः। Page #52 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-7 'मन्नेऽत्तिअहमेवंमन्ये ऽनियगकुच्छिसंभूताईतिनिजापत्यानीत्यर्थ, स्तनदुग्धे लुब्धकानि यानितानितथा, मधुरसमुल्लापकानि-मन्मनप्रजल्पितानिस्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्धकानीति, पुनश्च कोमलं यत्कमलं तेनोपमा ययोस्तौ तथा ताभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गनिवेशितानि ददति समुल्लापकान् सुमधुरान् शब्दतः पुनः पुनर्मझुलप्रभणितान्मञ्जुलानि-कोमलानि प्रभणितानि-भणनारम्भा येषु ते तथा तान्। _ 'apunna'tti अविद्यमानपुण्या यतः 'akayapunna'tti अविहितपुण्या अथवा 'apunna'tti अपूर्णमनोरथत्वात् एत्तोति एतेषांबालकचेष्टितानाम् 'एगयरमवि' एकतरमपि अन्यतरदपीति, 'कल्लं' इत्यत्रयावत्करणात् 'पाउप्पभायाए रयणीए फुल्लप्पलकमललोमलुम्मिलिए अहपंडुरे पभाए' इत्यादि दृश्यम् 'उट्ठिए सहस्सरसिमि दिणयरे तेयसा जलंते' इत्येतदन्तं, तत्र प्रादुः प्रभातायां- प्रकाशेन प्रभातायां फुल्लं-विकसितं यदुत्पलं-पद्मं तस्य कमलस्य च-हरिणस्य कोमलं-अकठोरम् उन्मीलितं-दलानां नयनयोश्चोन्मेषो यत्र तत्तथा तत्र, शेषं व्यक्तम् । 'जायं चत्तियागंपूजांयात्रां वा 'दायंच' दानं भायंच' लाभस्यांशम् 'akkhayanihiMca'ttidevabhANDAgAram 'अणुवड्डि-ssAmi'tti वृद्धिं नेष्यामि, 'इतिकट्ठ' एवं कृत्वा 'ओवाइयंति उपयाचितम् । _ 'उवाइणित्तएऽत्ति उपयाचितुमिति, 'kayakoyamaMgala'tti कौतुकानि-मषीपुण्ड्रकादीनि मङ्गलानि-दध्यक्षतादीनि 'ullapaDAsiya'ttipaTa:-प्रावरणंसाटको-निवसनं pamhala'tti 'पम्हलसुकुमालगंधकासाइयाए गायलट्ठी ओलुहइत्ति द्रष्टव्यम् 'एवं वत्ति एवं वयासीत्यर्थ । श्रुतस्कन्धः-1 अध्ययन-7 समाप्तम् (अध्ययनं-8 सौर्यदत्तः) मू. (32) जै णं भंते ! अट्ठमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं सम0 सोरियपुरं नगरं सोरियवडेंसगं उजाणं सोरियो जक्खो सोरियदत्तो राया। तस्सणं सोरियपुरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थणंएगेमच्छंघवाडए होत्था, तत्थणं समुद्ददत्तेनाममच्छंधे परिवसतिअहम्मिएजावदुप्पडियाणंदे, तस्सणं समुद्ददत्तस्स समुद्ददत्ता नामंभारिया होत्था अहीण0 पंचेदियसरीरे, तस्सणंसमुद्ददत्तस्सपुत्ते समुद्ददत्ताभारियाए अत्तए सोरियदत्ते नामंदारए होत्था, अहीण0 / तेणं कालेणं तेणं सम0 सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं सम0 जेडे सीसे जाव सोरियपुरे नगरे उच्चनीयमज्झिमकुलाइंअहापजत्तं समुदाणं गहाय सोरियपुराओ नगराओ पडिनिक्खमति, तस्स मच्छंघपाडगस्स अदूरसामंतेणं वीइवयमामे महतिमहालियाए मणुस्सपरिसाए मज्झगयंपासति एगंपुरिसंसुकंभुक्खं निम्मंसं अट्ठिचम्मावणद्धं किडिकिडीभूयं नीलसाडगणियच्छंमच्छकंटएणंगलए अणुलग्गेणं कठ्ठाइंकलुणाई विसराइंकूवेमाणं अभिक्खणं अभिक्खणं पूयकवले य रुहिरकवले य किमिकवले य वम्ममाणं पासति, इमे अज्झथिए 5 पुरा पोराणाणं जाव विहरति, एवं संपेहेति जेणेव समणे भगवंजाव पुव्वभवपुचछा जाव वागरणं । एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे नंदिपुरे नामं 1814 Page #53 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 1/8/32 नगरे होत्था मित्ते राया, तस्स णं मित्तस्स रनो सिरीए नामं महानसिए होत्था अहम्मिए जाव दुप्पडियानंदे, तस्स णं सिरीयस्स महानसियस्स बहवे मच्छिया य वागुरिया य साउणिया य दिन्नमति0 कल्लाकलं बहवे सण्हमच्छायजाव पडागातिपडागे य अए य जाव महिसे यतित्तिरे यजावमरे यजीवियाओ ववरोति सिरीयस्स महाणसियस्स उवणेति, अन्ने य से बहवे तित्तिरा यजाव मयूरा य पंजरंसि संनिरुद्धा चिट्ठति । अन्ने य बहवे पुरिसे दिनभति0 ते बहवे तित्तिरे य जाव मयूरे यजीवियाओ चेव निप्पक्खेति सिरीयस्स महानसियस्स उवणेति, तते णं से सिरीए महानसिए बहूणं जलयरथलयरखहयराणं मंसाइं कप्पणीयकप्पियाइं करेंति, तंजहा सण्हखंडियाणि य वट्ट-दीह0 रहस्स0 हिमपक्कणि य जम्मधम्म (वेग)-मारुयपक्काणि य कालाणि य हेरंगाणि य महिट्ठाणि य आमलरसियाणि य मुद्दिया0 कविठ्ठ0 दालिमरसिया0 मच्छरसि0 तलियाणि य भजिय0 सोल्लिय0 उवक्खडावेति अन्ने य बहवे मच्छरसे य एणेज्जरसे यतित्तिररसे यजाव मयूररसे य अन्नं विउलं हरियसागं उवक्खडावेंति 2 त्ता मित्तस्स रन्नो भोयणमंडवंसिभोयणवेलाए उवणेति अप्पणावि यणं से सिरिए महाणसिते तेसिं चबाहिं जावजथ0 kha0 सेहिं चरसतेहि यहरियसागेहि यसोल्लेहि यतलेहि य भिजेहि यसुरंच 6 आसाएमाणे 4विह्र्ति|त्तेन्न्ण्सेसिरिए महाणसिते एयकम्मे0 सुबहुंपावकम्मंसमजिणित्ता तेत्तीसंवाससयाई परमाउयं पालैत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उव्व्नो। तते णं सा समुद्ददत्ता भारिया निंदू यावि होत्था जाया 2 दारगा विणिहायमावजंति जह गंगदत्ताए चिंता आपुच्छणा उवातियं दोहला जावदारगंपयाता, जाव जम्हाणं अम्हं इमेदारए सोरियस्सजक्खस्स उवाइयलद्धे तम्हाणं हौ अहंदारएसोरियदत्ते नामेणं, तएणं से सोरियदत्ते दारए पंचधाइ जाव उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोव्वण0 होत्था। तते णं से समुद्ददत्ते अन्नया कयाइं कालधम्मुणा संजुत्ते, तते णं से सोरियदत्ते बहूहिं मित्तनाइ0 रोयमाणे समुद्ददत्तस्स नीहरणं करेंति लोइयमयाइं किन्चाई करेंति, अन्नया कयाई सयमेव मच्छंधमहत्तरगत्तं उवसंपज्जित्ताणं विहरति, तए णं से सोरियए दारए मच्छंधे जाते अहम्मिए जाव दुप्पडियानंदे । ततेणं तस्स सोरियमछंधस्स बहवे पुरिसा दिनभति0 कल्लाकलं एगडियाहिजउणामहानदी ओगाहिंति बहूहिं दहगालणाहियदहमलणेहि यदहमहणेहिंदहवहणेहिं दहपवहणेहि य अयंपुलेहि य पंचपुलेहि यमचंधलेहि य मच्छपुंच्छेहि य जंभाहि यतिसिराहि य भिसिराहियधिसराहियविसिराहिय हिल्लीरिहि यझिल्लिरीहिय जालेहि य गलेहि य कूडपासेहि य वक्कबंधेहि य सुत्तबंधमेहि य वालबंधणेहि य बहवे सोहमच्छे य जाव पडागातिपडागे य गिण्हंति एगट्ठियाओ नावा भरंति कूलं गाहंति मच्छखलए करेंति आयवंसि dlyNti। ___-anne ya se bahave पुरिसा दिनभैभत्तवेयणा आयवतत्तएहिं सोलेहि यतलेहि य भज्जेहि य रायमगंसि वित्तिं कप्पेमाणा विहरंति, अप्पणाविय णं से सोरियदत्ते बहूहि सण्हमच्छेहि य जाव पडाग0 सोल्लेहि य भन्जेहि य सुरंच 6 आसाएमाणे 4 विह्र्ति। ततेणंतस्स सोरियदत्तस्स मच्छंधस्स अन्नया कयाइंतेमच्छसोल्ले तले भज्जे आहारेमाणस्स मच्छकंटए गलए लग्गे आवि होत्था, तएणं से सोरियमच्छंधे महयाए वेयणाए अभिभूते समाणे कोडुबियपुरिसे सद्दावेति 2 एवं वयासी-गच्छहणं तुम्हे देवाणुप्पिया! सोरियपुरे नगरे संघाडग Page #54 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-8 जाव पहेसु य महया 2 सद्देणं उग्घोसेमाणा 2 एवं वयह-एवं खलु देवाणुप्पिया ! सोरियस्स मच्छकंटएगले लग्गेतंजोणंइच्छति विज्जोवा 6सोरियमच्छियस्स मच्छकंटयंगलाओनिहरित्तते तस्सणं सोरिय0 विउलं अत्थसंपयाणंदलयति । ततेणं ते कोडुंबियपुरिसा जाव उग्धोसंति तए णते बहवे विजाय 6 इमेयारूवं उग्घोसणं उग्घोसिज्जमाणं निसामेति 2 je0 सोरिय0 गेहे je0 सोरियमच्छंधे तेणेव उवागच्छंति बहूहिं उप्पत्तियाहिं 4 वुद्धीहि य परिणममाणा वमणेहि य छड्डणेहि य उवीलणेहि यकवलग्गाहेहि य सल्लुद्धरणेहि यविसल्लकरणेहि यैच्छंति सोरियमच्छंधे मच्छकंटयं गलाओ नीहरित्तए, नो चेवणं संचाएंति नीहरित्तए वा विसोहित्तए वा। ततेणं बहवे विजाय 6 जाहे नो संचाएंति सोरियस्स मच्छकंटगंगलाओ नीहरित्तए ताहे संताजव जामेव दिसिं पाउब्भूया ताव दिसंपडिगया, ततेणं से सोरिय0 मच्छ0 विज0 पडियारनिविण्णे तेणं दुक्खेणं महया अभिभूते सुके जाव विहरति, एवं खलु गोयमा ! सोरियदत्ते पुरापोराणाणं जाव विहरति, सोरिए णं भंते ! मच्छंधे इओ य कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उवव0?, गोयमा ! सत्तरि वासाइं परमाउयं पालैत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव पुढवीओ हत्थिणाउरे नगरे मच्छत्ताए उव्व्न्ने। सेणंततोमच्छिएहिं जीवियाओववरोविएतत्थेव सेडिकुलंसिबोहिं सोहम्मेकप्पे महाविदेहे वासे सिज्झिहिति । निक्खेवो ॥ वृ. 'मच्छंधेत्ति mtsybndhH। _ 'सोहमच्छा' इत्यत्र यावत्करणात् 'खवल्लमच्छा विज्झिडिमच्छा हलिमच्छा' इत्यादि 'लंभणमच्छा पडागा' इत्येतदन्तं दृश्यं, मत्स्यभेदाश्चैते रूढिगम्याः । 'अएय अह' यावत्करणात् 'एलए य रोज्झे य सूयरे य मिगे य' इति श्यम् । 'तित्तिरे य' इत्यत्र यावत्करणात् 'वट्टए य लावए य कुक्कडे य' इति shym। ___'सण्हखंडियाणि य' सूक्ष्मखण्डीकृतानि 'vaTTa'tti वृत्तखण्डितानि च 'dIha'tti दीर्घखण्डितानिच rahassa'tti ह्रस्वखण्डितानि च । himapakkANiya'ttizItapakkani जम्मपक्कानि vegapakkANiya'ttirUDhigamyaM, 'मारुयपक्काणि यत्तिवायुपक्कानि 'kAlANiya'tti हेरंगाणियत्ति रूढिगम्यं, 'महिट्ठाणिय तितक्रसंसृष्टानि आमलरसियाणिय' आमलकरससंसृष्टानि मुद्दियारसियाणि यत्ति मृद्वीकारससंसृष्टानि एवं कपित्थरसिकानि दाडिमरसिकानि मच्छरसिकानि तलितानि-तैलादिनाऽग्नौ संस्कृतानि भजियाणि ya"tti अग्निना भ्रष्टानि 'सोल्लियाणि यत्ति शूले पक्कानि 'मच्छरसएऽत्तिमत्स्यमांसरसस्य सम्बन्धिनोरसान् 'eNijjarasaeya'ttimRgamAMsarasAn 'tittira'tti तित्तरसत्करसान् यावत्करणात् 'वट्टयरसए य लावयरसए य' इत्यादि दृश्य, 'hariyasAgaM'ti पत्रशाकं 'ja'ityasyAyamartha-जलयरमंसेहिं थलयरमंसेहिं खहयरमंसेहिं 'तलिं भजिंच' अयमर्थ-'तलिएहिं भ्जिएहिण्'| 'ciMta'tti मनोरथोत्पत्तिर्वाच्या, 'धन्नाओणंताओअम्मयाओ कयत्थाओ' इत्यादिरूपा यथा गङ्गदत्तायाः सप्तमाध्ययनोक्तायाः, 'ApucchaNa'tti भर्तुरापृच्छा 'तं इच्छामि णं तुब्मेहिं अब्मणुनाया' इत्यादिका, 'ओवाइयंति उपयाचितं वाच्यं, दोहदोऽपि गङ्गदत्ताया इव वाच्य इति । "egaTThiyAhiM'ti नौमि 'दहगलणेहि येत्यादि एगट्टियं भरेंतीत्येतदन्तं रूढिगम्यं, तथाऽपि Page #55 -------------------------------------------------------------------------- ________________ 52 विपाकश्रुताङ्गसूत्रम् 1/8/32 किञ्चिल्लिख्यते-हृदगलनं-हृदस्य मध्येमत्स्यादिग्रहणार्थंभ्रमणंजलनिसारणं वाहृदमलनं-हृदस्य मध्ये पौनःपुन्येन परिभ्रमणंजले वा निसारित पङ्कमद्देनं थोहराप्रक्षेपेण हृदजलस्य विक्रयाकरणं हृदमथनं-हृदजलस्य तरुशाशाभिर्विलोडनं हृदवहनं-स्वत एव ह्रदाञ्जलनिर्गमः हृदप्रवहणंहृदजलस्य प्रकृष्टं वहनं प्रपञ्चपुलादयो मत्स्यबन्धनविशेषाः ग्लानि-bddishaani। 'वक्कबंधेहि यत्तिवल्कबन्धनैः-सूत्रबन्धनैर्वालबन्धनैश्चेतिव्यक्तं, macchakhalaekAti'tti स्थण्डिलेषु मत्स्यपुआन् कुर्वन्ति । __ 'वमणेहि यत्ति वमनं स्वतः संभूतं 'छड्डणेहि यत्ति छर्दनं च वातादिद्रव्यप्रयोगकृतम्, 'uvIlaNehiya'tavapIDanaM, कवलग्राहः-गलकण्टकापनोदायस्थूलकवलग्रहण मुखविमर्दनार्थं वा दंष्ट्राधः काष्ठखण्डदानं, शल्योद्धरणं-यन्त्रप्रयोगकः कण्टकोद्धारः विशल्यकारणं औषधसामथ्यादिति 'नीहरित्तएऽत्ति निष्काशयितुं 'विसोहित्तएऽत्ति पूयाद्यपनेतुम् । श्रुतस्कन्धः-1 अध्ययनं-8 समाप्तम् (अध्ययन-9-देवदत्ता) मू. (33) जइणं भंते ! उक्खेवो नवमस्स, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रोहीडए नामं नगरे होत्था रिद्ध0, पुढवीवडेंसए उज्जाणे धरणो जक्खो वेसमणदत्तो राया सिरी देवी पूसनंदी कुमारे जुव्राया। तत्थ णं रोहीडए नगरे दत्ते नाम गाहावती परिवसति अड्डे0 कण्हसिरी भारिया, तस्सणंदत्तस्सधूयाकनसिरीए अत्तया देवदत्ता नामंदारिया होत्था अहीण जाव उक्किट्ठसरीरा, तेणं काले0 तेणं सम0 सामी समोसढे जाव परिसा निग्ग्या। तेणं kA0 तेणं समएणं जेडे अंतेवासी छट्टक्खमण तहेव जाव रायमग्गं ओगाढे हत्थी आसे पुरिसेपासति, तेसिं पुरिसाणंमज्झगयंपासतिएगंइत्थियंअवौडगबंधणंउक्खित्तकन्ननासं जाव सूले भिजमाणं पासति, इमे अब्भत्थिए तहेव निग्गए जाव एवं वयासी-एसा णं भंते ! इत्थिया पुव्वभवे का आसी?, एवं खलु गोयमा! तेणं kA0 तेणं sa0 इहेव जंबुद्दीवे दीवे भारहे वासे सुपैढे नामं नगरे होत्था रिद्ध0, महसेने राया। ___ तस्स णं महासेनस्स रन्नो धारणीपामोखाणं देवीसहस्सं ओरोहे यावि होत्था, तस्स णं महासेनस्स रन्नो पुत्ते धारणीए देवीए अत्तए सीहसेणे नामंकुमारे होत्था अहीण0 जुव्राया। ततेणं तस्स सीहसेनस्स कुमारस्स अम्मापियरोअन्नया कयाइं पंच पासायवडिंसयसयातिं करेति, अब्भुग्गत0, तए णंतस्स सीहसेनस्स कुमारस्सान्नयाकयावि सामापामोक्खाणं पंचण्हं रायवरकन्नगसयाणं एगदिवसे पाणिं गिण्हावेंसु पंचसयओ दाओ, तते णं से सीहसेने कुमारे सामापामोक्खाहिं पंचहिं सयाहिं देवीहिं सद्धिं उप्पिं जाव विहरति, तते णं से महसेने राया अन्नया कयाइ कालधम्मुणा संजुत्ते नीहरणं राया जाए म्ह्ता0| तएणं से सीहसेने राया सामाए देवीए मुच्छिते 4 अवसेसाओ देवीओ नो आढाति नो परिजाणाति अणाढाइजमाणए apa0 विहरति, तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणाइंपंचमा [धाई सयाइं इमीसे कहाए लट्टाई समाणाइं एवं खलु सामी ! सीहसने राया सामाए देवीए मुच्छिए 4 अम्हं धूयाओ नो आढायंति नो परिजाणंति aNA0 apa0 विहरति । Page #56 -------------------------------------------------------------------------- ________________ अध्ययनं - 9 श्रुतस्कन्धः - 1, 53 तं सेयं खलु अम्हं सामं देवीं अग्गिपओगेण वा विसप्प0 वा सत्थप्प0वा जीवियातो ववरोवित्तए, एवं संपेहेन्ति सामाए देवीए अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणीओ 2 विहरंति । तते णं सा सामा देवी इमीसे कहाए लद्धट्ठा समाणी एवं वयासी- एवं खलु सामी ! मम पंचण्हं सवत्तीसयाणं पंच माइसयाई इमीसे कहाए लद्ध0 समा0 अन्नमन्नं एवं वयासी - एवं खलु सीहसेने जाव पडिजागरमाणीओ विहरंति, तं न नज्जति णं मम केणवि कुमरणेणं मारिस्सतित्तिकट्टु भीया जेणेव कोवधरे तेणेव उवागच्छति 2 त्ता ओहय जाव झियाति । तणं से सीहसने राया इमीसे कहाए लद्धट्टे समाणे जेणेव कोवधरए जेणेव सामा देवी तेणेव उवागच्छति 2 त्ता सामं देविं oha0 जाव पासति 2 त्ता एवं वयासी- किन्नं देवाणुप्पिया ! जाव oha0 झियासि ?, तते णं सा सामा देवीसीहसेनेन रन्ना एवं वृत्ता समाणा उप्फेणओफेणीयं सीहसेनं रायं एवं वयासी- एवं खलु सामी ! मम एगूणपंचसवत्तीसयाणं एगूणपंच[घाइ] माइसयाणं इमीसे कहाए लद्ध0 समा0 अन्नमन्ने सद्दार्वेति 2 एवं वयासी- एवं खलु सीहसेने राया सामाए देवीए उवरि मुच्छिए अम्हा णं धूआ नो आढाति जाव अंतराणि अ छिद्दाणि0 पडिजागरमाणीओ विहरति तं न नज्जति0 भीया जाव झियामि, तते णं से सीहसेणे राया सामं देविं एवं वयासी । माणं तुमं देवाणुप्पिया ! oha0 जाव झियाइसि, अहन्नं तह धत्तिहामि जहा णं तव नत्थि कत्तोवि सरीरस्स आबाहे वा पबाहे वा भविस्सतित्तिकट्टु ताहिं इट्ठाहिं 6 समासेति, ततो पडिनिक्खमति 2 त्ता कोडुंबियपुरिसे सद्दावेइ 2 त्ता एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया! सुपइट्ठस्स नगरस्स बहया एवं महं कूडागारसालं करेह अनेगक्खंभसयसन्निविद्वं0 पासा0 4 करेह 2 मम एयमाणत्तियं पच्चप्पिणह । तते णं ते कोडुंबियपुरिसा करयल जाव पडिसुर्णेति 2 सुपइट्ठनगरस्स बहिया पञ्च्चत्थिमे दिसीविभाए एगं महं कूडागारसालं जाव करेंति अणेगक्खंभस0 पासा 04 जेणेव सीहसेने राया तेणेव उवागच्छंति 2 त्ता तमाणत्तियं पच्चप्पिणंति, तते णं से सीहसेने राया अन्नया कयाति एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमाइसयाइं आमंतेति, तते णं तासिं एगूणापंचदेवीसयाणं एगूणपंचमाइसयाई सीहसेनेणं रन्ना आमंतियाइं समाणातिं सव्वालंकारविभूसियाइं जहाविभवेणं जेणेव सुपइट्ठे नगरे जेणेव सीहसेने राया तेणेव उवागच्छंति । तते णं से सीहसेने राया एगूमपंचदेवीसयाणं एगूणगाणं पंचण्ह माइसयाणं कूडागारसालं आवासे दलयति, तते णं से सीहसेने राया कोडुंबियपुरिसे सद्दावेति 2 त्ता एवं वयासी-गच्छहणं तुम्हे देवाणुप्पिया ! विउलं असनं 3 अवणेह सुबहुं पुप्फवत्थगंधमल्लालंकारं च कूडागारसालं साहरह य, तते णं ते कोडुंबियपुरिसा तहेव जाव साहरेति, तते णं तासिं एगुणगाणं पंचण्हं देवीसयाणं एगूणपंचमाइसयाइं सव्वालंकारविभूसियाइं करेति 2 तं विउलं असणं 4 सुरं च 6 आसाएमाणाइं 4 गंधव्वेहि य नाडएहि य उवगीयमाणाइं 2 विहरंति, ta0 से सीह0 राया अद्धरत्तकालसमयंसि बहूहिं पुरिसेहिं सद्धिं संपरिवुडे जेणेव कूडागारसाला तेणेव उवागच्छति 2 त्ता कूडागारसालाए दुवाराइं पिहेति कूडागारसालाए सव्वओ समंता अगनिकायं दलयति । तते णं तासिं एगुणगाणं पंचण्हं देवीसयाणं एगूणगाई पंच [धाई । माइसयाइं सीहरन्ना आलीवियाइं समाणाइं रोयमाणाइं अत्ताणाइं असरणाइं कालधम्मुणा संजुत्ताइं, तते णं से सीहसेने राया एयकम्मे 4 सुबहुं पावकम्मं समजिणित्ता चोत्तीसं वाससयाइं परमाउयं पालैत्ता कालमासे Page #57 -------------------------------------------------------------------------- ________________ 54 विपाकश्रुताङ्गसूत्रम् 1/9/33 कालं किच्चा छट्टीए पुढवीए उक्कोसेणं बावीससागरोवमाइं ठितिएसु उववन्ने, से णं तओ अनंतरं उव्वट्टित्ता इहेव रोहीडए नगरे दत्तस्स सत्थवाहस्स कन्नसिरिए भारियाए दारियत्ताए उववन्ने, तते णं सा कन्नसिरी नवण्हं मासाणं जाव दारियं पयाया सुकुमाल0 सुरूवं । तते णंतीसे दारियाए अम्मापियरो निव्वित्तबारसाहियाए विउलं असणं 4 जाव मित्तनाति0 नामधेज्जं करेति तं होऊ णं दारिया देवदत्ता नामेणं, तए णंसा देवदत्ता पंचधातीपरिगहिया जाव परिवड्डति, तते णं सा देवदत्ता दारिया उम्मुक्कबालभावा जोव्वणेण रूवेण लावण्णे य जाव अतीव उक्किट्ठा उक्किट्ठसरीरा जाय यावि होत्था । तते णं सा देवदत्ता दारिया अन्नया कयाइ व्हाया जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता उप्पिं आगासतलगंसि कणगतिंदूसेणं कीलमाणी विहरै, इमं च णं वेसमणदत्ते राया हाए जाव विभूसिए आसं दुरूहित्ता बहूहिं पुरिसेहिं सद्धिं संपरिवुडे आसवाहिणीयाए निज्जायमाणे दत्तस्स गाहावैस्स गिहस्स अदूरसामंतेणं वीवयति । तते गं से वेसमणे राया जाव वीवयमाणे देवदत्तं दारियं उप्पिं आगासतलगंसि कणगतिंदूसेण य कीलमाणीं पासति, देवदत्ताए दारियाए जुव्वणेण य लावण्णेण य जाव विम्हिए कोडुंबियपुरिसे सद्दावेति सद्दावेत्ता एवं वयासी- कस्स णं देवाणुप्पिया ! एसा दारिया किंवा नामधे जेणं ?, तते णं ते कोडुंबियपुरिसा वेसमणरायं करयल0 एवं वयासी- एस णं सामी ! दत्तस्स सत्यवाहस्स धूआ कन्नसिरीए भारियाए अत्तया देवदत्ता नामं दारिया रूवेण यजुव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा । तते णं से वेसमणे राया आसवाहणियाओ पडिनियत्ते समाणे अब्तिरद्वाणिज्जे पुरिसे सद्दावेइ अब्मिंतरट्टाणिज्जे पुरिसे सद्दावेत्ता एवं वयासी - गच्छह णं तुभे देवाणुप्पिया ! दत्तस्स धूयं कन्नसिरीए भारियाए अत्तयं देवदत्तं दारियं पूसणंदस्स जुवरन्नो भारियत्ताए वरेह, जतिवि सा सयंरज्जसुक्का । तते णं ते अब्भितरट्ठाणिज्जा पुरिसा वेसमणेणं रन्ना एवं वुत्ता समाणा हट्ठट्ठा करयल जाव पडिसुर्णेति 2 व्हाया जाव सुद्धप्पावेसाइं संपरिवुडा जेणेव दत्तस्स गिहे तेणेव उवागच्छित्था, तते णं से दत्ते सत्थवाहे ते पुरिसे एज्जमाणे पासति ते पुरिसे एजमाणे पासित्ता हट्ठतुट्ठ0 आसणाओ अब्भुट्ठेइ आसणाओ अब्भुट्ठित्ता सत्तट्ठपयाइं पचग्गते आसणेणं उवनिमंतेति 2 ते पुरिसे आसत्थे वीसत्थे सुहासणवरगए एवं वयासी-संदिसंतु णं देवाणुप्पिया ! किं आगमणप्पओयणं ? तते णं ते रायपुरिसा दत्तं सत्थवाहं एवं वयासी- अम्हे णं देवाणु0 तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरण्णो भारियत्ताते वरेमो, तं जै णं जाणासि देवा0 जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो दिज्जौ णं देवदत्ता भारिया पूसनंदिस्स जुवरण्णो, भण देवाणुप्पिया! किं दलयामो सुक्कं ?, तते णं से दत्ते अब्भितरट्ठाणिज्जे पुरिसे एवं वयासी- एवं चेवणं देवणुप्पिया ! मम सुक्कं जन्नं वेसमणे राया मम दारियानिमित्तेणं अणुगिण्हति, ते ठाणेज्जपुरिसे विपुलेणं पुप्फवत्तगंधमल्लालंकारेणं सक्कारेति 2 पडिविसज्जेति । तते णं ते ठाणिज्जपुरिसा जेणेव वेसमणे राया तेणेव उवागच्छति 2 त्ता वेसमणस्स रनो एयमट्टं निवेदेति, ततेणं से दत्ते गाहावती अन्नया कयावि सोभणंसि तिहिकरणदिवसनक्खत्तमुहुत्तंसि विपुलं असणं 4 उवक्खडावेइ 2 त्ता मित्तनाति0 आमंतेति ण्हाते जाव पायच्छित्ते सुहासणवरगते Page #58 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-9 तेणं मित्त0 सद्धिं संपरिवुडे तं विउलं असणं 4 आसाएमाणा 4 विहरति जिमियभुत्तुत्तरागया0 आयंते 3 तं मित्तनाइनियग0 विउलगंधपुप्फजावालंकारेणं सक्करेति sa0 2 देवदत्तं दारियं व्हायं विभूसियसरीरं पुरिससहस्सवाहिणीयं सीयं दुरूहति 2 सुबहुमित्त जाव सद्धिं संपरिघुडा सव्वैड्डीए जाव नाइयरवेणं रोहीडं नगरं मज्झमज्झेणं जेणेव वेसमणरण्णो गिहे जेणेव वेसमणे राया तेणेव उवागच्छंति 2 ता करयल जाव वद्धावेति 2 ता वेसमणस्स रन्नो देवदत्तं भारियं उवणेति । तते णं से वेसमणे राया देवदत्तं दारियं उवणियं पासति उवणियं पासित्ता हट्टतुट्ठ0 विउलं असनं4 उवक्खाडावेतिर मित्तनाति0 आमंतेतिजावसकरेति 2 पूसणंदिकुमारं देवदत्तं च दारियं पट्टयं दुरूहेति 2त्ता सियापीतेहिं कलसेहिं मज्जावेति 2 त्ता वरनेवत्थाई करेति 2 त्ता अग्गिहोमं करेति पूसणंदीकुमारि देवदत्ताए दारियाते पाणिं गिन्न्हावेति। तते णं से वेसमणे राया पूसनंदिकुमारस्स देवदत्तं दारियं सव्वैड्डीए जाव रवेणं महया इद्दीसक्कारसमुदएणं पाणिग्गहणं कारेति देवदत्ताए दारियाए अम्मापियरो मित्त जाव परियणंच विउलेण असन 4 वत्थगंधमल्लालंकारेण य सक्कारेति सम्माणेति जाव पडिविसजेति, तएणं से पूसनंदीकुमारे देवदत्ताए सद्धिं उप्पिं पासाय0 फुटेहिं मुइंगमत्थेहिं बत्तीसं0 उवगिज0 जाव विहरति, तते णं से वेसमणे राया अन्नया कयाइंकालधम्मुणा संजुत्ते नीहरणं जाव राया जाते। तएणं से पूसनंदी राया सिरीए देवीए मायभत्तिते यावि होत्था, कल्लाकलिं जेणेव सिरी देवी तेणेव उवागच्छति 2 ता सिरीए देवीए पायवडणं करेति सयपागसहस्सपागेहिं तेल्लेहिं अभिगावेति अट्ठिसुहाते मंस0 तया0 चम्मसुहाए रोमसुहाए चोब्बिहाए संवाहणाए संवाहावेति सुरभिणा गंधवट्टएणं उवट्टावेति तिहिं उदएहिं मज्जावेति तंजहा-उसिणोदएणं सीओदएणं गंधोदएणं, विउलं असनं 4 भोयावेति सिरीए देवीएण्हाताएजाव पायच्छित्ताए जिमियभुत्तुत्तरागयाए तते णं पच्छा पहाति वा भुंजति वा उरालाई माणुस्सगाई भोगभोगाइं जमाणे विहरति । ततेणं तीसे देवदत्ताए देवीए अन्नया कयाइ पुब्बरतावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीइ इमेयारूवे अब्भत्थिए 5 समुप्पन्ने-एवं खलु पूसनंदी राया सिरीए देवीए माइभत्ते जाव विहरतितंएएणं वक्खेवेणं नो संचाएमि अहंपूसनंदीणा रन्ना सद्धिं उरालाइं0 भुंजमाणीए विहरित्तएतं सेयं खलु मम सिरीदेवीं अग्गिपओगेण सत्थ0 विस0 मंतप्पओगेण वा जीवियाओ ववरोवेत्तए 2 पूसनंदिरन्ना सद्धिं उरालाइंभोगभोगाइं जमाणीए विह्रित्ते। एवं संपेहेइ 2 ता सिरीए देवीए अंतराणि य 3 पडिजागरमाणी विहरति, तते णं सा सिरीदेवी अन्नया कयावि मज्जाइया विरहियसयणिजंसि सुहपसत्ता जाया यावि होत्था, इमंचणं देवदत्ता देवी जेणेव सिरीदेवी तेणेव उवागच्छति 2 ता सिरीदेवीं मजाइयं virahitasayaNijja'si सुहपसुत्तंपासति 2 दिसालोयंकरेति 2 जेणेव भत्तधरे तेणेव उवागच्छतिर ता लोहदंडंपरामुसति 2 लोहदंडंतावेति तत्तं समजोइभूयं फुल्लकिंसुयसमाणं संडासएणं गहाय जेणेव सिरीदेवी तेणेव उवागच्छति 2 त्ता सिरीए देवीए अवाणंसि पक्खिवेति, तते णं सा सिरीदेवी महया 2 सद्देणं आरसित्ता कालधम्मुणा स्ण्जुत्ता। तते णं तीसे सिरीए देवीए दासचेडीओ आरसियसद्दे सोच्चा निसम्म जेणेव सिरीदेवी तेणेव उवागच्छंति देवदत्तं देवीं ततोअवक्कममाणिपासंति 2 जेणेव सिरीदेवी तेणेव उवागच्छंति Page #59 -------------------------------------------------------------------------- ________________ 56 विपाकश्रुताङ्गसूत्रम् 1/9/33 सिरीदेवीं निप्पाणं निचिट्ठ जीवियविप्पजढं पासंति 2 हा हा अहो अकञ्जमितिकट्ठ रोयमा0 कंदमा0 विलव0 जेणेव पूसनंदी राया तेणेव उवागच्छंति 2 त्ता पूसनंदी रायं एवं वयासी-एवं खलु सामी ! सिरीदेवी देवदत्ताए देवीए अकाले चेव जीवियाओ व्व्रोविया। ततेणंसे पूसनंदी राया तदासिंदासचेडीणंअंतिएएयमद्वंसोचा निसम्ममहयामातिसोएणं अप्फुण्णे समाणे परसुनियत्तेविव चंपगवरपायवे घसत्तिधरणीतलंसि सव्वंगेहिं सन्नपडिते, तते णं से पूसनंदी राया मुहुत्तंतरेण आसत्थे वीसत्ये समाणे बहूहिं राईसर जाव सत्यवाहेहिं मित्तजाव परियणेण य सद्धिं रोयमाणे 3 सिरीए देवीए महया इड्डीए नीहरणं करेति 2 ता आसुरुत्ते 4 देवदत्तं देविं पुरिसेहिं गिण्हावेति तेणे विहाणेणं वज्झं आणवेति, तं एवं खलु गोयमा! देवदत्ता देवी पुरापुराणाणं विह्र्ति। देवदत्ता णं भते ! देवी इओ कालमासे कालं किच्चा कहिं गमिहिति ? कहिं उववज्जि हिति?, गोयमा! असीइं वासाइं परमाउयंपालैत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववन्ने संसारो वणस्सति, ततो अनंतरं उव्वट्टित्ता गंगपुरे नगरे हंसत्ताए पञ्चायाहिति, से णं तत्थ साउणितेहिं वधिए समाणे तळे गंगपुरे नगरे सेट्टिकुल0 बोहिं सोहम्मे महाविदेहे वासे सिज्झिहिति, निक्खेवो। वृ. 'abbhuggaya'tti इदमेवम्-'अब्भुग्गयमूसियपहसिए चेव' अभ्युद्गतो- च्छ्रितानिअत्यन्तोच्चानि प्रहसितानि च-हसितुमारब्धानि चेत्यर्थ, 'मणिकणगरयणचित्ते' इत्यादि, 'एगं चणं महं भवणं करिति anegakhaMbhasayasanniviTTha'mityAdi भवनवर्णकसूत्रं दृश्यम् । "पंचसयाओ दाओऽत्ति हिरण्यकोटिसुवर्णकोटिप्रभृतीनां प्रेषणकारिकान्तानां पदार्थानां पञ्चपञ्चशतानि सिंहसेनकुमाराय पितरौ दत्तवन्तावित्यर्थ, स च प्रत्येकं स्वजायाभ्यो दत्तवानिति । 'महया' इत्यनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि राजवर्णको dRshyH। bhIyAjeNa'tti भीया ttthaajennev'tyrthH|2 'ओहयजाव' इहयावत्करणादिदं दृश्यमोहयमणसंकप्पा bhuumiigyditttthiyaakrtlplhtthmuhiiattttjjhaannovgy'tti| उप्फेण-उप्फेणियंति सकोपोष्मवचनं यथा भवतीत्यर्थः । इतोऽनन्तरवाक्यस्यैकैकमक्षरं पुस्तकेषूपलभ्यते, तच्चैवमवगन्तव्यम्-'एवं खलु सामी! ममंएगूणगाणं पंचण्हं सवत्तीसयाणंएगूणपंचमाइसयाई इमीसे कहाए लद्धट्ठाइं सवणयाए अन्नमन्नं सद्दावेंति अन्नमन्नं सद्दावेत्ता एवं वयासी-एवं खलु सीहसेने राया सामाए देवीए मुच्छिए अम्हं धूयाओ नो आढाइ नो परियाणाइ अणाढाएमाणे अपरियाणमाणे विहरै । ' 'जा' इति यावत्करणात्, तच्चेदं दृश्यं-'तं सेयं खलु अम्ह सामं देवी अग्गिपओगेण वा विसप्पओगेण वा सत्थप्पओगेण वा जीवियाओ ववरोवित्तए, एवं संपेहेइ संपेहित्ता ममं अंतराणि छिद्दाणि पडिजागरमाणीओविहरंति, तं न नजइ सामी ! ममं केणै कुमरणेणं मारिस्संतित्तिक? भीया' यावत्करणात् 'तत्था तसिया उब्विग्गा ओहयमणसंकप्पा भूमीगयदिट्ठीया' इत्यादिश्यं । 'ghattihAmi'ttiyatiSye नस्थित्तिन भवत्ययं पक्षो यदुत 'kattoi'tti कुतश्चिदपिशरीरकस्य आबाधा वा भविष्यति, तत्र आबाधः-ईषत्पीडाप्रबाधः-प्रकृष्टा पीडैव 'itikaTTha'tti एवमभिधाय anegakkhaMbhiya'tti अनेकस्तम्भशतन्निविष्टामित्यर्थ, पासा' इत्यनेन Page #60 -------------------------------------------------------------------------- ________________ अध्ययनं - 9 श्रुतस्कन्धः - 1, 57 'पासाईयं दरिसणिज्जं अभिरूवं पडिरूव' मिति दृश्यम् । 'जवि सा सयं रजसुक्क' त्ति यद्यपि सा स्वकीयराज्यशुल्का - स्वकीयराज्यलभ्येत्यर्थ । 'जुत्तं व' त्ति सङ्गतं 'पत्तं व' त्ति पात्रं वा 'सलाहणिज्जं व 'त्ति श्लाध्यमिदं 'सरिसोव' त्ति उचितसंयोगो वधूवरयोः । 'आयंते' त्ति आचान्तो जलग्रहणात् 'चोक्खे' त्ति चोक्षः सिक्थलेपाद्यपनयनात्, किमुक्तं भवति ? -- 'परमसुईभूए' त्ति अत्यन्तं शुचीभूत इति । 'हायं' यावत्करणादिदं दृश्यं -'कयबलिकम्मं कयकौयमंगलपायच्छित्तं सव्वालंकारे 'त्ति । सुबुहुमित्त' इत्यत्र यावत्करणात् 'niyagasayaNasaMbaMdhiparijaNeNa'tti दृश्यम् । 'सव्विड्डिए' इत्यत्र यावत्करणादिदं श्यं - 'सव्वजुईए' सर्वद्युत्या - आभरणादिसम्बन्धिन्या सर्वयुक्तया वा उचितेषु वस्तुघटनालक्षणया सर्वबलेन - सर्वसैन्येन सर्वसमुदायेन - पौरादिमीलनेन सर्वादरेण-सर्वोचितकृत्यकरणरूपेण 'सव्वविभूईए' सर्वसम्पदा 'सव्वविभूसाए' समस्त शोभया 'सव्वसंभमेणं' प्रमोदकृतौत्सुक्येन 'सव्वपुप्फगंधमल्लालंकारेण सव्वतूरसद्दसंनिनाएणं' सर्वतूर्यशब्दानां मीलने यः संगतो नितरां नादो - महान् घोषस्तेनेत्यर्थ, अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिर्धा अत आह- 'महता इड्डीए' महता जुईए महता वलेणं महता समुदएणं महता वरतुरियजमगसमगपवाइएणं' तत्र सङ्घादीनां नितरां घोषोनिर्घोषो - महाप्रयत्नोत्पादितः शब्दः नादितं - ध्वनिमात्रं एतदद्वयलक्षणो यो रवः स तथा तेनेति । 'सेयापीएहिं' ति रजतसुवर्णम- यैरित्यर्थ । 'सिरीए देवीए मायाभत्ते यावि hutya'tti श्रिया देव्या मातेतिबहुमानबुद्धया भक्तो मातृभक्तश्चाप्यभूत् । 'kallAkalliM'ti प्रातः प्रातः । 'गंधवट्टएणं' ति गन्धचूर्णेन । 'जिमियभुत्तुत्तरागयाए ऽत्ति जेमितायां - कृतभोजनायां तथा भुक्त्वोत्तरमागतायां स्वस्थानमिति भावार्थ, उदारान्-मनोज्ञान् भोगान् भुञ्जानो विहरति । 'पुव्वरत्तावरते' ति पूर्वरात्रापर रात्रकालसमये, रात्रेः पूर्वभागे पश्चाद्भागे वेत्यर्थः । 'majjAiya'tti पीतमद्या, 'विरहियसयणिज्जंसि' त्ति विरहिते विजनस्थाने शयनीयं तत्र । 'परामुसइ' त्ति गृह्णाति । 'समजोइभूयं' ति समः - तुल्यो ज्योतिषा - अग्निना भूतो- जातो यः स तथा तम् । 'रोयमाणीओ ऽत्ति अश्रुविमोचनात्, इहान्यदपि पदद्वयमध्येयं, तद्यथा-'कंदमाणीओ' आक्रन्दशब्दं कुर्वत्यः 'विलवमाणीओ' त्ति विलापान् कुर्वत्यः । 'आसुरुत्ते' त्ति आशु - शीघ्र रुप्तःकोपेन विमोहितः, इहान्यदपि पदचतुष्कं दृश्यं, - 'रुट्टे' त्ति उदितरोषः 'कुविए' त्ति प्रवृद्धकोपोदयः 'चंडक्किए ऽत्ति प्रकटितरौद्ररूपः, 'मिसिमिसिमामे' त्त कोपाग्निना दीप्यमान इव श्रुत स्कन्धः - 1, अध्ययनं - 9 समाप्तम् अध्ययनं -10 अंजू मू. (34) जति णं भंते! समणेणं भगवया महावीरेणं दसमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वद्धमाणपुरे नामं नगरे होत्था, विजयवद्धमाणे उज्जाणे माणिभद्दे जक्खे विजयमित्ते राया, तत्थ णं धनदेवे नामं सत्थवाहे होत्था अड्डे0, पियंगुनामभारिया अंजू दारिया जाव सरीरा, समोसरणं परिसा जाव पडिगया । Page #61 -------------------------------------------------------------------------- ________________ 58 विपाकश्रुताङ्गसूत्रम् 1/10/34 तेणं कालेणं तेणं समएणं जेढे जाव अडमाणे जाव विजयमित्तस्स रन्नो गिहस्स असोगवणियाएअदूरसामंतेणं वितिवयमाणेपासति एगंइत्थियंसुक्कं भुक्खंनिम्मसंकिडिकिडीभूयं अद्विचम्मावणद्धं नीलसाडगनियत्थं कट्ठाई कलुणाई विसराई कूवमाणं पासति 2 चिंता तहेव जाव एवं वयासी-साणं भंते ! इत्थिया पुव्वभवे के आसि?, वाग्र्न्न्ण्। एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे नाम नगरे होत्था, तत्थणं इंददत्ते राया पुढवीसिरी नामंगणिया होत्था वण्णओ, ततेणंसा पुढवीसिरी गणिया इंदपुरे नगरे बहवे राईसर जावप्पभियओ बहूहिं चुनप्पओगेहि य जाव आभिओगेत्ता उरालाई माणुस्सगाई भोगभोगाइं जमाणा विहरति । ततेणंसा पुढवीसिरीगणियाएयकम्मा4सुबहुंसमजिणित्ता पणतीसंवाससयाइंपरमाउयं पालैत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं नरेइयत्ताए उववन्ना, साणं तओ अनंतरं उबट्टित्ता इहेव वद्धमाणपुरे नगरे धनदेवस्स सत्यवाहस्स पियंगुभारियाते कुच्छिंसि दारियत्ताए उववन्ना, तते णं सा पियंगुभारिया नवण्हं मासाणं दारियं पयाया, नामं अंजूसिरी, सेसंजह देव्द्त्ताए। तते णं से विजए राया आसवाह0 जहा वेसमणदत्ते तहा अंजूं पासइ नवरं अप्पणो अट्ठाए वरेति जहा तेतली जाव अंजूए दारियाते सद्धिं उप्पिं जाव विहरति, तते णं तीसे अंजूते देवीते अन्नया कयावि जोणिसूले पाउब्भूते यावि होत्था, तते णं विजये राया कोडुबियपुरिसे सद्दावेति 2 एवं वयासी-गच्छह मंदेवाणुप्पिया! वद्धमाणे पुरे नगरे सिंघाडग जाव एवं वदहएवंखलु देवाणुप्पिया! विजय0 अंजूए देवीए जोणिसूले पाउब्भूते जोणं इत्थ विज्जो वा 6 जाव उग्धोसेति । तते णं ते बहवे विजा वा 6 इमं एयारूवं सोचा निसम्म जेणेव विजए राया तेणेव उवागच्छंति र त्ता अंजूते बहवे उप्पत्तियाहिं 4 परिणामेमाणा इच्छंति अंजूते देवीए जोणिसूलं उवसामित्तते, नो संचाएंतिउवसामित्तए, ततेणंते बहवे विज्जा य 6जाहे नो संचाएंति अंजूदेवि0 जोणिसूलं उवसामित्तते ताहे संता तंता परितंता जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगा, तते णं सा अंजूदेवी ताए वेयणाए अभिभूता समाणा सुक्कामुक्खा निम्मंसा कट्ठाई कलुणाई विसराइं विलवति, एवं खलु गोयमा! अंजूदेवी पुरापोराणाणं जाव विहरति । ___ अंजू णं भंते ! देवी इओ कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववञ्जि हिति?, गोयमा ! अंजूणं देवी नउइं वासाइं परमाउयं पालित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीएनेरइयत्ताएउववजिही, एवंसंसारोजहा पढमेतहा नेयव्वंजाव वणस्सति0, साणं ततो अनंतरं उव्वट्टित्ता सव्वतोभद्दे नगरे मयूरत्ताए पञ्चायाहिति, से णं तत्थ साउणिएहिं वधिए समाणे तत्थेव सव्वतोभद्दे नगरे सेडिकुलंसि पुत्तत्ताए प्न्य्चायाहिति। सेणं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं केवलं बोहिं बुझिहिति पव्वजा सोहम्मे, सेणंताओ देवलोगाओ आउक्खएंकहिंगच्छिहिति? कहिं उववञ्जिहिति?, गोयमा! महाविदेहे जहा पढमेजाव सिन्झिहीजाव अंतं काहिति। एवंखलुजंबू! समणेणंजावसंपत्तेणंदुहविवागाणं दसमस्स अज्झयणस्स अयमढे पन्नत्ते, सेवं भंते 2 / Page #62 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-1, अध्ययनं-10 वृ. 'जहा teyali'tti ज्ञाताधर्मकथायां यथा तेतलिसुतनामा अमात्यः पोट्टिलाभिधानां कलादमूषिकारश्रेष्ठिसुतामात्मार्थ याचयित्वा आत्मनैव परिणीतवान् एव्म्य्म्पीति। अध्ययनं-10 समाप्तम् श्रुतस्कन्धः-1 समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादीता विपाकश्रुतागसूत्रे प्रथमश्रुतस्कन्धस्य अभयदेवसूरि विरचिता टीका प्रिस्माता। श्रुत स्कन्धः-2 (अध्ययनं-1सूबाहुः) मू. (35) तेणं कालेणं तेणं समएणं रायगिह नगरे गुसिले चेइए सोहम्मे समोसढे जंबू जाव पञ्जुवासमाणे एवं वयासी-जति णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं अयमढे पन्नत्ते सुहविवागाणं भंते ! समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, तते णं से सोहम्मे अनगारे जंबूं अनगारं एवं वयासी-एवं खलु जंबू ! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पन्नत्ता, तंजहामू. (36) सुबाहू 1 भद्दनंदी 2 य, सुजाए य 3 सुवासवे 4 / तहेव जिणंदासे 5, धणपती य 6 महब्बले 7 भद्दनंदी 8 महच्चंदे 9 वरदत्ते 10 ॥ मू. (37) जति णं भंते ! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पन्नत्ता पढमस्सणं भंते! अज्झयणस्स सुहविवागाणं जाव संपत्तेणं के अटे पण्णत्ते?, ततेणं से सुहम्मे अनगारे जंबूं अनगारं एवं व्यासी। एवं खलु जंबू ! तेणं कालेणं तेणं सम0 हत्थीसीसे नाम णगरे होत्था रिद्ध0, तस्स णं हत्थिसीसस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्य णं पुप्फकरंडए णामं उजाणेहोत्था सव्वौय0, तत्थणंकयवणमालपियस्स जक्खस्सजक्खाययणे होत्था दिव्वे0, तत्थणंहत्थिसीसे नगरे अदीनसत्तूनामंरायाहोत्था महता0, तस्सणं अदीणसत्तुस्सरन्नोधारणीपामोक्खा देवीसहस्सं ओरोहे यावि होत्था। ततेणं सा धारणी देवी अन्नया कयाइ तंसि तारिसगंसि वासघरंसि सीहं सुमिणे पसति जहा मेहस्स जम्मणंतहा भाणियव्वंजाव सुबाहुकुमारे अलंभोगसमत्थंवा जाणंति, अम्मापियरो पंचपासायवडिसगसयाईकरावेति अब्भुग्गय0 भवणंएवंजहा महाबलस्सरनो नवरंपुष्फचुलापामोक्खाणं पंचण्हं रायवरकन्नयसयाणं एगदि वसेणं पाणि गिण्हावेति तहेव पंचसतिओ जाव उप्पिंपासायवरगते फुट्ट जाव विहरति, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया अदीनसत्तू जहा कोणिओ निग्गतो सुबाहुवि जहा जमाली तहा रहेणं निग्गते जाव धम्मो कहिओ रायपरिसा ग्या। ततेणं से सुबाहुकुमारे समणस्स भगवओ0 अंतिए धम्म सोचा निसम्म हट्टतुढे उठाए जाव एवं वयासी सदहामिणं भंते ! निगंथं पावयणं जहाणं देवाणुप्पियाणं अंतिए बहवे राईसर जाव नो Page #63 -------------------------------------------------------------------------- ________________ 60 विपाकश्रुताङ्गसूत्रम् 2/1/37 खलु अहन्नं देवाणुप्पियाणं अंतिए0 पंचाणुव्वैयं सत्तसिक्खावैयं गिहिधम्म पडिवजामि, अहासुहंमा पडिबंधंकरेह, ततेणं से सुबाहू समणस्स0 पंचाणुव्वैयंसततसिक्खावैयं गिहिधम्म पडिवजति 2 तमेव0 दुरूहति जामेव0 तेणं कालेणं तेणं sa0 जेठे अंतेवासी इंदभूई जाव एवं वयासी-अहोणं भंते! सुबाहुकुमारे इतु इट्ठलवे कंते कंतरूवे पिए 2 मणुन्ने 2 मणामे 2 सोमे 2 सुभगे 2 पियदंसणे सुरूवे, बहुजणस्सवि यणं भंते ! सुबाहुकुमारे इढे 5 सोमे 4 साहुजणस्सवि यणंभंते! सुबाहुकुमारे इढे इट्टरूवे 5 जाव सुरूवे सुबाहुणा भंते! कुमारेणंइमाएयारूवा उराला माणुस्सरिद्धी किन्ना लद्धा किण्णा पत्ता किण्णा अभिसमन्नगया के वा एस आसि पुव्वभवे ? एवं खलु गोयमा! तेणं कालेणं तेणं सम0 इहेव जंबुद्दीवे दीवे भारहे वासे हथिणाउरे नामंणगरे होत्था रिद्ध0 तत्थ णं हथिणाउरे नगरे सुमुहे नामंगाहावई परिवसइ अड्डे0 / तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेरा जातिसंपन्ना जाव पंचहिं समणसएहिं सद्धिं संपरिवुडा पुव्वाणुपुब्बिं चरमाणा गामाणुगामं दूइज्जमाणा जेणेव हत्थिणाउरे नगरे जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छइ 2 ता अहापडिरूवं उग्गहं उग्गिण्हित्ताणं संजमेणंतवसा अप्पाणं भावेमाणा विह्र्न्ति। तेणं कालेणं तेणं समएणं धम्मघोसाणं थेराणं अंतेवासी सुदत्ते नाम अनगारे उराले जाव लेस्से मासंमासेणं खममाणे विहरति, ta0 से सुदत्ते अनगारे मासक्खमणपारणगंसि पढमाए पोरिसीए सज्झायंकरेति जहागोयमसामी तहेव धम्मघोसे (सुधम्मे) थेरे आपुच्छतिजाव अडमाणे सुमुहस्स गाहावतिस्स गेहे अणुप्पविढे, तएणंससुमुहे गाहावती सुदत्तंअनगारं एजमापासति 2 ता हट्टतुढे आसणातो अब्भुट्टेति 2 पायपीढाओ पचोरुहति 2 पाउयातो ओमुयति 2एगसाडियं उत्तरासंगं करेति 2 सुदत्तंअनगारं सत्तट्ठपयाइं अनुगच्छति 2 ता तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 ता वंदति नमंसति 2 जेणेव भत्तघरे तेणेव उवागच्छति 2 त्ता सयहत्थेणं विउलेणं असणपाणेणं 4 पडिलाभेस्सामीति तुद्धे। ततेणंतस्स सुमुहस्स गाहावैस्सतेणंदव्वसुद्धणं दायगसुद्धणंपडिगाहगसुद्धणं] तिविहेणं तकरणसुद्धणं सुदत्ते अनगारे पडिलाभिए समाणे संसारे परित्तीकते मणुस्साउते निबद्धे गेहंसि य से इमाइं पंच दिव्वाइं पाउब्भूयाइं taM0-वसुहारा वुट्ठा दसद्धवन्ने कुसुमे निवातिते चेलुक्खेवे कए आहयाओ देवदुंदुहीओ अंतरावि य णं आकासे अहो दानमहो दानं घुढे य हत्थिणाउरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवं आइक्खति 4-धन्ने णं देवाणुप्पिए! सुमुहे गाहावई 5 जावतं धन्ने णं देवाणुप्पिया! सुमुहे गाहावी। ततेणं से सुमुहे गावाहई बहुइं वाससताई आउयं पालैत्ता कालमासे कालं किच्चा इहेव हत्थिसीसे नगरे अदीनसत्तुस्स रनोधारणीए देवीए कुञीसपुत्तत्ताए उववन्ने, ततेणंसाधारणी देवी सयणिजंसि सुत्तजागरा 2 ओहीरमाणी 2 तहेव सीहं पासति सेसंतंचेव जाव उप्पिंपासाए विहरति, तंएयंखलु गोयमा! सुबाहुणा इमाएयारूवा माणुस्सरिद्धी लद्धा पत्ता अभिसमन्नागया, पभूणं भंते ! सुबाहुकुमारे देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अनगारियं पव्वैत्तए हंता प्भू। तते णं से भगवं गोयमे समणं भगवं0 वंदति नमंसति 2 संजमेणं जाव विहरति, तते णं Page #64 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-2, अध्ययनं-1 61 से sa0 bha0 ma0 अन्नया कयाइ हथिसीसाओ नगराओ पुप्फगौजाणाओ कयवणमालजक्खाययणाओ पडिणिक्खमति 2 त्ता बहिया जणवयविहारं विहरति । ततेणं से सुबाहुकुमारे समणोवासएजातेअभिगयजीवाजीवेजाव पडिलाभेमाणे विहरति तते णं से सुबाहुकुमारे अन्नया कयाईचाउद्दसट्टमुठ्ठिपुण्णमासिणीसुजेणेव पोसहसाला तेणेव उवागच्छति र त्ता पोसहसालं पमज्जति र त्ता उच्चारपासवणभूमं पडिलेहति 2 तादब्मसंथारगं संथरति 2 दब्भसंथारं दुरूहै दुरूहित्ता अट्ठमभत्तं पगिण्हइ पगिण्हेत्ता पोसहसालाए पोसहिते अट्ठमभत्तिए पोसहं पडिजागरमामे विहरति, तए णं तस्स सुबाहुस्स कुमारस्स पुव्वरत्तावरत्तकालसमयंसिधम्मजागरियंजागरमाणस्स इमेयासवे अब्भत्थिए 5धन्नाणंतेगामागरनगरजाव सन्निवेसा जत्थ णं समणे भगवं महावीरे जाव विहरति । धन्नाणंतेराइसरतलवरजेणंसमणस्स भगवओमहावीरस्सांतिए मुंडाजावपव्वयंति, धन्नाणंते राईसरतलवरजेणंसमणस्सभगवओमहावीरस्स अंतिए पंचाणुव्वैयंजाव गिहिधम्म पडिवजंति, धन्नाणं ते राईसर जावजेणंसमणस्स भगवओ महावीरस्स अंतिए धम्मंसुणेति, तं जतिणंसमणे भगवं महावीरे पुव्वाणुपुब्बिं चरमाणे गामाणुगामंदूइज्जमाणे इहमागच्छिजा जाव विहरिज्जा तते णं अहंसमणस्स भगवतो अंतिए मुंडे भवित्ता जाव प्व्वेजा। ततेणंसमणे भगवंमहावीरे सुबाहुस्स कुमारस्स इमएयारूवंअज्झत्थियंजाववियाणित्ता पुव्वाणुपुब्बिंजाव दुईजमाणेजेणेवहत्थिसीसेनगरेजेणेवपुप्फगउज्जाणेजेणेवकयवणमालपियस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ उवागछित्ता अहापडिरूवं उग्गहं गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति परिसा राया निग्ग्या। तते णं तस्स सुबाहुयस्स कुमार0 तं महया जहा पढमंतहा निग्गओ धम्मो कहिओ परिसा राया पडिगया, तते णं से सुबाहुकुमारे समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा निसम्म हट्टत? जहा मेहे तहा अम्मापियरो आपुच्छति निक्खमणाभिसेयो तहेव जाव अनगारे जाते ईरियासमिए जाव ब्ण्भ्यारी। तते णं से सुबाहू अनगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एकारस अंगाई अहिजति 2 बहूहिं चउत्थछट्टट्ठम0 तवोविहाणेहिं अप्पाणं भावित्ता बहूइं वासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सर्टि भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उव्व्त्रे। सेणंततो देवलोगाओ Au0 भव0 ठी0 अनंतरंचयंचैता माणुस्संविग्गहलभिही 2 केवलं बोहिं बुज्झिहिति 2 तहारूवाणं थेराणं अंतिए मुंडे जाव पव्वैस्सति सेणंतत्थ बहुइंवासाइंसामण्णं पाउणिहीआलोइयपडिकंते समाहि0 कालगतेसणंकुमारे कप्पे देवत्ताए उववन्ने, से णं ताओ देवलोयाओ ततो माणुस्सं पव्वजा बंभलोए माणुस्सं ततो महासुक्के ततो माणुस्संआणते देवे ततो माणुस्संततो आरणे देवेततो माणुस्संसव्वट्ठसिद्धे, सेणं ततो अनतरं उव्वट्टित्ता महाविदेहे वासे जाव अड्डाईजहा दढपइन्ने सिज्झिहिति । एवं खलु जंबू समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अन्झयणस्स अयमढे प्न्न्त्ते|' वृ. 'सव्वौयत्तीदमेवं दृश्यं-'सव्वौयपुप्फफलसमिद्धे रम्मे नंदणवणप्पगासेपासाईए Page #65 -------------------------------------------------------------------------- ________________ विपाकश्रुताङ्गसूत्रम् 2/1/37 'तंसि तारिसगंसि vAsabhavaNaMsI'ti तस्मिन् ताद्दशे-राजलोकोचिते वासगृहे इत्यर्थ । 'जहा मेघस्स जम्मणं ति ज्ञाताधर्मकथायां प्रथमाध्ययने यथा मेघकुमारस्य जन्मवक्तव्यतोक्ता एवमत्रापिसा वाच्येति, नवरमकालमेघदोहदवक्तव्यता नास्तीह । 'सुबाहुकुमार' इह यावत्करणादिदं श्य-'बावत्तरीकलापंडिए नवंगसुत्तपडिबोहिए' नवाङ्गानि-श्रोत्र 2 चक्षु 4 ध्राण 6 रसना7त्वग् 8 मनो 9 लक्षणानि सन्ति सुप्तानि प्रतिबोधितानि यौवनेन यस्य सतथा, 'अट्ठारसदेसीभासाविसारए' इत्यादि 'जाव अलं भोगसमत्थे जाए यावि हुत्था, तए णं तस्स सुबाहुस्स अम्मापियरो सुबाहुं कुमारं बावत्तरीकलापंडियं जाव अलं भोगसमत्थं साहसियं वियालचारिं जाणंति जाणित्ता पञ्च प्रासादावतंसकशतानि कारयन्ति, किंभूतानि? इत्याह ___ 'abbhuggaya'tti अब्मुग्गयमूसियपहसिए' इत्यादि, 'भवणं ति एकंच भवनं कारयंति, अथ प्रासादभवनयोः कः प्रतिविशेषः?, उच्यते, प्रासादः स्वगतायामापेक्षया द्विगुणो-च्छ्रयः भवनं त्वायामापेक्षया पादोनसमुच्छ्रयमेवेति, इह च प्रासादा वधूनिमित्तं भवनं च कुमाराय, 'एवं जहा mahAbalassa'tti भवनवर्णको विवाहवक्तव्यता च तथा भगवत्यां महाबलस्योक्ता एवमस्यापिवाच्या, केवलंतत्र कमलश्रीप्रमुखानामित्युक्तंइह पुष्पचूडाप्रमुखानामिति, वाच्यम्, एतदेव drshynnaah-'nvr'mityaadi| 'taheva'ttiyathA महाबलस्येत्यर्थ, पंचसइओदाओऽत्ति पंचसयाइंहिरनकोडीणपंचसयाई सुवण्णकोडीणं' इत्यादि दानां वाच्यम्, इह यावत्करणादेवं श्य-'तेणं सुबाहुकुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयै' इत्यादि वाच्यं यावत् 'अन्नं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालमाइयं दलयति, तए णं से सुबाहुकुमारेऽत्ति, 'उप्पिंपासायवरगए' प्रासादवरस्य उपरिस्थित इत्यर्थ, 'फुट्ट' इह यावत्करणादिदं द्दश्यं-'फुट्टमाणेहिं मुइंगमत्थएहिं' स्फुटद्भिर्मृदङ्गमुखपुटेरतिरभसास्फालनादित्यर्थ, 'वरतरुणीसंपउत्तेहिं वरतरुणीसंप्रयुक्तैः 'बत्तीसैबद्धेहिं नाडएहिं' द्वात्रिंशद्भिर्भक्तिनिबद्धैः द्वात्रिंशत्पात्रनिबद्धैरित्यन्ये ऽउवगिजमाणे उवलालिज्जमाणे माणुस्सए कामभोगे पञ्चणुब्भवमाणेऽत्ति, 'जहा कूणिएऽत्ति यथा औपपातिके कोणिकराजो भगवद्वन्दनाय निर्गच्छन् वर्णित एवमयमपि वर्णयितव्य इति भावः । ___ 'सुबाहूवि जहा जमालि तहा रहेण निग्गौत्ति, अयमर्थः-येन भगवती वर्णितप्रकारेण जमाली भगवद्भागिनेयो भगवद्वन्दनाय रथेन निर्गतोऽयमपि तेनैव प्रकारेण निर्गत इति, इह यावत्करणादिदं दृश्यं- "समणस्स भगवओ महावीरस्स छत्ताइच्छत्तंपडागाइपडागं विजाचारणे जंभए य देवे ओवयमाणे उप्पयमाणे य पासति पासित्ता रहाओ पच्चोरुहै 2 ता समणं भगवं महावीरं दै नमसइ वंदित्ता न्म्ण्सित्ता'| ___ 'haTTa'tti हट्ठतुढे अतीव हृष्टः उठाएऽत्तिउठाएउट्टेइ, इहयावत्करणात् इदं श्यं-'उठ्ठित्ता समणंभगवंमहावीरं वंदैनमंसैवंदित्तानमंसित्ता सद्दहामिणंभंते! निग्गंथं इत्यादियत्सूत्रपुस्तके श्यते तध्क्षयमाणवाक्यानुसारेमावगन्तव्यं, तथाहि-*सद्दहामिणंभंते! निग्गंथं पावयणंपत्तियामि णंभंते! निग्गंथंपावयणं देवाणुप्पियाणंअंतिएबहवेराईसरतलवरमाडंबियकोडुंबियसेट्ठिसत्थवाहपहियओ मुंडे भवित्ताआगाराओअनगारियं पव्वयंतिनोखलुअहंतहासंचाएमिपव्वैत्तए, अहन्नं देवाणुप्पियाणं अंतिए पंचाणुव्वैयं सत्तसिक्खावयं गिहिधम्म पडिवजामि, अहासुहं Page #66 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-2, अध्ययनं-1 देवाणुप्पिया!mApaDibaMdhaMkareha'tti भगवद्वचनं, 'तमेव' इदमेवंद्दश्यं-'तमेव चाउग्घंटं आसरहं', 'जामेव' इत्यादि त्वेवं श्यं जामेव दिसंपाउन्भूते तामेव दिसिं प्द्दिगेऽत्ति। ___ 'इंदभूई' इत्यत्र यावत्करणात् 'नामंअनगारेगोयमगोत्तेण मित्यादिश्यं, 'इडेऽत्तीष्यते इतीष्टः सच तत्कृतविवक्षितकृत्यापेक्षयाऽपिस्यादित्याह-इष्टरूपः इष्टस्वरूप इत्यर्थ इष्टः इष्टरूपो वा कारणवशादपि स्यात् इत्याह-कान्तः-कमनीयः कान्तरूपः-कमनीयस्वरूपः, शोभनः शोभनस्वभावश्चेत्यर्थ, एवंविधः कश्चित् कर्मदोषात्परेषां प्रीतिं नोत्पादयेदित्यत आह-प्रियःप्रेमोत्पादकः प्रियरूपः-प्रीतकारिस्वरूपः, एवंविधश्च लोकरूढितोऽपि स्यादित्यत आह-मनोज्ञः मनसा-अन्तःसंवेदनेन शोभनतया ज्ञायत इति मनोज्ञः, एवं मनोज्ञरूपः, एवंविधश्चैकदाऽपि स्यादित्यत आह- 'मणामेऽत्ति मनसा अम्यते-गम्यते पुनः पुनः संस्मरणतोयः स मनोऽमः, एवं मनोऽमरूपः, एतदेव प्रपञ्चयन्नाह- 'सोमेऽत्ति अरौद्रः सुभगो-वल्लभः 'पियदसणेऽत्तिप्रेमजनकाकारः, किमुक्तंभवति?-सुरूवेऽत्तिशोभनाकारः सुस्वभावश्चेति, एवंविधश्चैकजनापेक्षयाऽपि स्यादित्यत आह-'bahujaNassavI'tyAdi, एवंविधश्च प्राकृतजनापेक्षयाऽपि स्यादित्यत आह--- 'saahujnnssvii'tyaadi| "इमा eyArUva'tti इयं प्रत्यक्षा एतद्रूपा-उपलभ्यमानस्वरूपैव, अकृत्रिमेत्यर्थ 'किण्णा laddha'tti केन हेतुनोपार्जिता, 'किन्ना patta'tti केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता, 'किण्णा abhisamannAgaya'ttiprAptA'pisatI केन हेतुनाआभिमुख्येन साङ्गत्येन चउपार्जनस्यच पश्चाद्भोग्यतामुपगतेति । 'को वा एस आसि पुव्वभवे' इह यावत्करणादिदं दृश्यं-'किंनामए वा किंवा गोएणं कयरंसि वा गामंसि वा सन्निवेसंसिवा किंवा दचा किंवा भोचा किंवा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिते एगमवि आयरियं सुवयणं सोचा निसम्म सुबाहुणा कुमारेण इमा एयारूवा उराला माणुस्सिट्टी लद्धा पत्ता abhismntraagy'tti| ___ 'जाइसंपन्ना' इह यावत्करणादिदं श्यं-'कुलसंपन्ना बलसंपन्ना, एवं विनयनाणदसणचरित्तलज्जालाघवसंपन्ना ओयंसी तेयंसी व्वंसी jasaMsI'tyAdi । 'दूइज्जत्ति 'गामाणुगाणं दुईजमाणा' इतिद्दश्य, द्रवन्तो-गच्छन्तैत्यर्थ । 'jahAgoyamasAmI'ttidvitIyAdhyayanedarzitagautamasvAmibhikSAcaryAnyAyenAyamapi भिक्षाटनसामाचारी प्रयुङ्कते इत्यर्थः । 'सुहम्मे थेरेऽत्ति धर्मघोषस्थविरानित्यर्थ, dhrmshbdsaamyaacchbddvysyaapyekaarthtvaat| 'पडिलाभिस्सामीति तुटुं' इहेदं द्रष्टव्यं-'पडिलाभेमाणेवि तुढे पडिलाभिएवि तुट्टेऽत्ति । 'तस्स सुहम्म(मुह)ssa'tti विभक्तिपरिणामात्तेनसुहुमे(मुहे)नेत्तिद्रष्टव्यं, तेनेतिअशनादिदानेन, 'davvasuddhaNaM'tidravyataH शुद्धेन प्राशुकादिनेत्यर्थ, इहान्यदपि 'गाहगसुद्धणंदायगसुद्धेणं तिश्यं, तत्र ग्राहकशुद्धं यत्र ग्रहीता चारित्रगुणयुक्तः दायकशुद्धं तु यत्र दाता औदार्यादिगुणान्वितः, अत एवाह-'तिविहेणं ति उक्तलक्षणप्रकारत्रयुक्तेनेति 'तिकरणसुद्धेणं ति मनोवाक्कायलक्षणकरणत्रयस्य दायकसम्बन्धिनो विशुद्धतयेत्यर्थ, 'एवं आइक्खइत्ति सामान्येनाचष्टे, इह चान्यदपि पदत्रयं द्रष्टव्यम् 'एवं भासइत्ति विशेषत आचष्टे एवं पन्नवेति एवं परवेति' एतच्च पूर्वोक्तरूपपदद्वयस्यैव क्रमेण व्याख्यापनार्थं पदद्वयमवगन्तव्यम्, अथवा आख्यातीति तथैव भाषते तु व्यक्तवचनैः प्रज्ञापयतीति युक्तिभिर्बोधयति प्ररूपयति तु भेदतः क्थ्य्तीति। Page #67 -------------------------------------------------------------------------- ________________ 64 विपाकश्रुताङ्गसूत्रम् 2/1/38 ___ 'धन्ने णं देवाणुप्पिया ! सुहुमे (मुहे) गाहावई' इत्यत्र यावत्करणादिदं दृश्यं- 'पुन्ने णं देवाणुप्पिया! सुमुहे गाहावई एवंकयत्येणंकयलक्खणेणंसुद्धेणंसुहुमस्स (मुहस्स) गाहावैस्स जम्मजीवियफले जस्स णं इमा एयारूवा उराला माणुस्सद्धी लद्धा पत्ता abhisamnAgaya'tti 'तं धन्नेणंदेवाणुप्पिया! सुहुमेगाहावईएवं कयत्थेणं' इत्यादि पूर्वप्रदर्शितमेवेह पदपञ्चकंनिगमनतयाऽवसयम् । अभिगयजीवाजीवे' इहयावत्करणात् 'उवलद्धपुनपावे' इत्यादिकम् अहापडिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरई एतदन्तं दृश्यम् । 'चाउद्दस- टुमुद्दिठ्ठपुण्णमासिणीसुत्ति अत्रोद्दिस्स्त्ता-अमावास्या। 'गामागर' इह यावत्करणात् 'नगरकब्बडमडंबखेडदोणमुहपट्टणनिगमआसमसंवाहसन्निवेसा' इति दृश्यम् । 'राईसर' इहैवं दृश्यं-'राईसरतलवरमाडंबियकोडुबियसेट्ठिसत्थवाहपभियओऽत्ति । मुंडा' इह यावत्करणादिदं श्यं-'भवित्ता अगाराओ anagAriya'ti । 'पुव्वाणुपुट्विं' इह यावत्करणादिदं दृश्य-'चरमाणे gaamaannugaam'ti| _ 'जहा पढमति यथेहैवाध्ययने प्रथमं जमालीनिदर्शनेन निर्गतोऽयमुक्तस्तथा द्वितीयनिर्गमेऽयंनगराद्विनिर्गतैति वाच्यम्, उभयत्रसमानोवर्णकग्रन्थैति भाव्ः। 'ईरियासमिए' इत्यत्र यावत्करणादिदं dRzyaM"bhAsAsamie 4 एवं मणगुत्ते 3 गुत्तिदिए गुत्त्त्ति-गुत्त्ब्ण्भ्यारी'| 'आउक्खएणं तिआयुःकर्मद्रव्यनिर्जरणेन 'bhavakkhaeNaM'ti देवगतिबन्धनदेवगत्यादिकर्मद्रव्यनिर्जरणेन 'ThiikkhaeNaM'tiAyuSkAdikarmasthitivigamena 'anaMtaraMcaMcaitta'ti देवसम्बन्धिनं देहं त्क्तवेत्यर्थ, अथवाऽनन्तरं-आयुःक्षयाद्यनन्तरं च्यवनं 'caitta'tti च्युत्वा। महाविदेहे' इह यावत्करणात् वासेजाइंइमाइंकुलाइंभवंति-अड्डाईदित्ताइंअपरिभूयाई इत्यादि द्दश्यमिति ॥ द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्य विवरणं सुबाहोः राजर्षे । श्रुतस्कन्धः-2 अध्ययनं-1 समाप्तम् अध्ययनं-2 भद्रनन्दी मू. (38) बितियस्स णं उक्खेवो-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं उसभपुरे नगरे थूभकरंडौजाणे धन्नो जक्खो धनावहो राया सरस्सई देवी सुभिणदसणं कहणं जम्मणं बालत्तणंकलाओ यजुव्वणे पाणिग्गहणंदाओ पासाद0 भोगा यजहा सुबाहुयस्स नवरंभद्दनंदी कुमार सिरिदेवीपामोक्खाणं पंचसया सामीसमोसरण सावगधम्मं पुब्व्भ्व्पुच्छा। ___महाविदेहे वासेपुंडरीकिणी नगरी विजयते कुमारेजुगबाहूतित्थयरेपडिलाभिएमाणुस्साउए निबद्धे इहं उप्पन्ने सेसं जहा सुबाहुयस्स जावमहाविदेहे वासे सिज्झिहिति बुझिहिति मुचिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति ॥ श्रुतस्कन्धः-2 अध्ययनं-2 समाप्तम् (अध्ययनं-3-सुजातः मू. (39) उक्खेवो, वीरपुरं नगरंमणोरमं उजाणं वीरकण्हमित्ते राया सिरी देवी सुजाए कुमारे बलसिरीपामोक्खा पंचसयकन्ना सामीसमोसरणं पुव्वभवपुच्छा उसुयारे नयरे उसभदत्ते Page #68 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-2, अध्ययन-3 गाहावई पुप्फदत्तेअनगारेपडिलाभे0 मणुस्साउएनिबद्धेइह उप्पन्नेजाव महाविदेहे वासेसिज्झिहिति श्रुतस्कन्धः-2 अध्ययनं-3 समाप्तम् ( अध्ययनं-4 सुवासवः मू. (40) चोत्थस्स उखेवो-विजयपुरं नगरं नंदणवं[मनोरमं] उज्जाणं असोगो जक्खो वासवदत्ते राया कण्हा देवी सुवासवे कुमारे भद्दापामोक्खाणं पंचसया जाव पुव्वभवे कोसंबी नगरी दणपा राया वेसमणभद्दे अणगारे पडिलाधिते इह जाव सिद्धे ॥ श्रुत स्कन्धः-2 अध्ययनं-4 समाप्तम् (अध्ययनं-5 जिलदासः मू. (41) पंचमस्स उक्खेवओ-सोगंधिया नगरी नीलासोए उज्जाणे सुकालो जक्खो अप्पडिहओराया सुकन्नादेवी महचंदेकुमारे तस्स अरहदत्ताभारिया जिनदासोपुत्तोतित्थयरागमणं जिनदासपुव्वभवो मज्झमिया नगरी मेहरहो राया सुधम्मे अणगारे पडिलाभिए जाव सिद्धे। श्रुतस्कन्धः-2 अध्ययन-5 समाप्तम् (अध्ययनं-6 धनवती) मू. (42) छट्ठस्स उक्खेवओ-कणगपुरं नगरं सेयासोयं उजाणं वीरभद्दोजक्खो पियचंदो राया सुभदा देवी वेसमणे कुमारे जुवराया सरिदीवेपामोरखापंचसया कन्ना पाणिग्गहणं तित्थयरागमणंधनवती जुवरायापुत्ते जाव पुवभवो मणिवया नगरी मित्तोराया संभूतिविजए अनगारे पडिलाभिते जाव सिद्धे ॥ श्रुतस्कन्धः-2 अध्ययनं-6 समाप्तम् अध्ययन-7-महाबलः मू. (43) सत्तमस्स उक्खेवो, महापुरं नगरं रत्तासोगंउज्जाणं रत्तपाओ जक्खो बले राया सुभद्दा देवी महब्बले कुमारे रत्तवईपामोक्खाओ पंचसया कन्ना पाणिग्गहणं तित्थयरागमणं जाव पुव्वभवो मणिपुरं नगरं नागदत्ते गाहावती इंदपुरे अनगारे पडिलाभिते जाव सिद्धे। श्रुतस्कन्धः2 अध्ययनं-7 समाप्तम् ( अध्ययन-8 भद्रनन्दी) मू. (44) अट्ठमस्स उक्खेवो-सुघोसंणगरं देवरमणं उजाणं वीरसेनो जक्खो अज्जुण्णो राया तत्तवती देवी भद्दनंदी कुमारे सिरीदेवीपामोक्खा पंचसया जाव पुव्वभवे महाघोसे नगरे धम्मघोसे गाहावती धम्मसीहे अनगारे पडिलाभिए जाव सिद्धे । श्रुत स्कन्धः-2 अध्ययनं-8 समाप्तम् 815 Page #69 -------------------------------------------------------------------------- ________________ 66 अध्ययनं - 9 महाचंद्र मू. (45) णवमस्स उक्खेवो-चंपा नगरी पुन्नभद्दे उज्जाणे पुन्नभद्दो जक्खो दत्ते राया रत्तवई देवी महचंदे कुमारे जुवराया सिरिकंतापामोक्खाणं पंचसया कन्ना जाव पुव्वभव तिगिच्छी नगरी जियसूत्त राया धम्मवीरिये अनगारे पडिलाभिए जाव सिद्धे । श्रुत स्कन्धः - 2 अध्ययनं - 9 समाप्तम् विपाकश्रुताङ्गसूत्रम् 2/9/9 अध्ययनं - 10 वरदत्तः मू. (46) जति णं दसमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सायेयं नामे नगरे होत्था उत्तरकुरूज्जाणे पासमिओ जक्खो मित्तनंदी राया सिरिकंता देवी वरदत्ते कुमारे वरसेणपामोक्खा णं पंच देवीसया तित्थयरागमणं सावगधम्मं पुव्वभवो पुच्छा मणुस्साउए निबद्धे सतदुवारे नगरे विमलवाहणे राया धम्मरुचिनामं अनगारं एजमाणं पासति 2 पडिलाभिते समाणे मणुस्साउते निबद्धे इहं उप्पन्ने । से जहा सुबाहुस कुमारस्स चिंता जाव पव्वज्जा कप्पंतरिओ जाव सव्वट्टसिद्धे ततो महाविदेहे जहा दढपइन्नो जाव सिज्झहिति बुझज्झिहिति0 सव्वदुक्खाणमंतं करेति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सुहविवागाणं दसमस्स अज्झयणस्स अयमट्टे पन्नत्ते, सेवं भंते! सेवं भंते ! / श्रुत स्कन्धः - 2 अध्ययनं - 10 समाप्तः मू. (41) नमो सुयदेवयाए - विवागसुयस्स दो सुयक्खंधा दुहविवागो य सुहविवागो य, तत्थ दुहविवागे दस अज्झयणा एकसरगा दससु चेव दिवसेसु उद्दिसिज्झति, एवं सुहविवागोवि, सेसं जहा आयारस्स ॥ वृ. एवमुत्तराणि नवाप्यनुगन्तव्यानीति । / 119 11 इहानुयोगे यदयुक्तमुक्तं, तद्धीधना द्राक् परिशोधयन्तु । नोपेक्षणं युक्तिमदत्र ये, न जिनागमे भक्तिपरायणानाम् । कृतिरियं संविग्नमुनिजनप्रधानश्रीजिनेश्वराचार्य चरणकमलचञ्चरीककल्पस्य श्रीमदभयदेवाचार्यस्येति ॥ श्रुत स्कन्धः - 2 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता विपाकश्रुताङ्गसूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । 11 एकादशम् अङ्गसूत्रं विपाकश्रुतं समाप्तम् *** Page #70 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल सणस्स पंचम गणपर श्री सुधर्मास्वामिने नमः 12 औपपातिक-उपाङ्गसूत्रम् स TI कं प्रथमं उपाङ्गसूत्रम् (मूल सूत्रम् + अभयदेवसूरि विरचिता-द्रोणाचार्यशोधिता वृत्तिः) ॥ 1 ॥ श्रीवर्द्धमानमानम्य, प्रायोऽन्य्ग्र्न्थ्वीक्स्सिता। औपपातिकशाश्त्रस्य, व्याख्या काचिद्विधीय्ते॥ अथौपपातिकमितिकःशब्दार्थ?, उच्यते, उपपतनमुपपातो-देवनारकजन्म सिद्धिगमनं च, अतस्तमधिकृत्य कृतमध्ययनमौपपातिकम् । इदं चोपाङ्गं व्र्त्ते। आचाराङ्गस्य हि प्रथममध्ययनं शास्त्रपरिज्ञा, तस्याद्योद्देशके सूत्रमिदम्-'एवमेगेसिंनो नायं भवइअस्थि वा मे आया उववाइए, नत्थि वा मे आया उववाइए, के वा अहं आसी? के वा इह चुए पेच्चा इह भविस्सामी' त्यादि। इह च सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपञ्चयत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपाङ्गम् । अस्य चोपोद्घातग्रन्थोऽयम् (समवसरण वर्णकः) मू. (1) तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था, रिद्धस्थिमियसमिद्धा पमुइयजणजाणवया आइण्ण जणमणुस्सा हलसयसहस्ससीकिट्ठविकिट्टल्लट्ठपन्नत्तसौसामो कुक्कडसडागामपौरा उच्छुजवसालिकलिया गोमहिसगवेलगप्पभूता आयारवंतचेइयजुवैविविहसन्निविठ्ठबहुला उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया खेमा। निरुवद्दवा सुभिक्खा वीसत्थसुहावासा अनेगकोडिकुडुंबियाइण्णनिव्वुयसुहा नडनट्टगजल्लमल्लमुट्ठियकेलंबयकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुंबवीमियानेगतालायराणु चरिया आरामुजाणागडतलागदीहियवप्पिणिगुणोववेया न्ण्द्न्व्न्स्न्निभ्स्स्प्गासा। वृ.इह च बहवो वाचनाभेदा दृश्यन्ते, तेषु च यमेवावभोत्स्यामहे तमेव व्याख्यास्यामः, शेषास्तु मतिमता स्वयमूह्याः । तत्र योऽयं णंशब्दः स वाक्यालङ्कारार्थ, 'ते' इत्यत्र च य एकारः समये यस्मिन्नसौ नगरिबभूवेति, यथा 'करेमि भंते!' इत्यादिषुततोऽयंवाक्यार्थोजातः-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी । अथ कालसमययोः कः प्रतिविशेषः?, उच्यते, काल इति सामान्यकालो वर्तमानावसर्पिण्याश्चतुर्थविभागलक्षणः समयस्तुतद्विशेषो यत्र सा नगरी सराजा वर्द्धमानस्वामी चबभूव Page #71 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम्-1 अथवा-तृतीयैवेयं, ततश्च तेन कालेन अवसर्पिणाचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभूतेन हेतुना चम्पा नाम नगरी 'होत्थत्ति' अभवद्, आसीदित्यर्थ । ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले ? तत्कथमुक्तमासीदिति?, उच्यते, अवसर्पिणीत्वाकालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता सा तदानीं नास्तीति । 'ऋद्धस्थिमियसमिद्धा' ऋद्धाभवनादिभिवृद्धिमुपगता, स्तिमिता-भयवर्जितत्वेन स्थिरा, समृद्धा-धनधान्यादियुक्ता, ततः पदत्रयस्य कर्मधारयः । ___ 'पमुइयजणजाणवया' प्रमुदिताः-हृष्टाः प्रमोदकारणवस्तूनांसद्भावात्जना-नगरीवास्तव्यलोका जानपदाश्च-जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदितजनजानपदा, पाठान्तरे 'पमुइयजणुज्जाणजणवया' तत्र प्रमुदितजनान्युद्यानानि जनपदाश्च यस्यां सा तथा । 'आइण्ण जणमणुस्सा' मनुष्यजनेनाकीर्णा-सङ्कीर्णा, मनुष्यजनाकीर्णेतिवाच्ये राजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तम्, आकीर्णो वा-गुणव्याप्तो मनुष्यजनो यस्यां सा तथा । 'हलसयसहस्ससङ्किट्ठविकिट्ठलठ्ठपन्नत्तसेउसीमा' हलानां-लाङ्गलानां शतैः सहनश्च शतसहसैर्वा-लक्षैः संकृष्टा-विलिखिता विकृष्टं-दूरंयावदविकृष्टावा-आसन्ना लष्टा-मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् 'pannatta'tti योग्यीकृता बीजवपनस्य सेतुसीमा मार्गसीमा यस्याः सा तथा, अथवा-संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेकक्षेत्राणि सीमासु यस्याः सा तथा, अथवा-हलशतसहस्राणां संकृष्टेन-संकर्षणेन विकृष्टा-दूरवर्त्तिन्यो लष्टाः प्रज्ञपिताःकथिताः सेतुसीमा यस्याः सा तथा, अनेन तज्जनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तम् । 'कुक्कडसंडेयगामपौरा' कुक्कटाः-ताम्रचूडाः षण्डेयाः-षण्डपुत्रकाः तेषां ग्रामाः-समूहास्ते प्रचुराः-प्रभुताः यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रडिआर्थं कुक्कुटान् पोषयति षण्डांश्च क्रोतीति। 'उच्छुजवसालिकलिया' पाठान्तरेण 'उच्छुजवसालिमालिणीया एतदव्याप्तेत्यर्थ, अनेन चजनप्रमोदकारणमुक्तं, न ह्येवंकारवस्त्वभावेप्रमोदोजनस्यस्यादिति । गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यम्, ग्वेल्गा-उर्भ्राः। 'आयारवन्तचेइयजुवैविविहसंन्निविठ्ठबहुला' आकारवन्ति-सुन्दराकाराणि आकारचित्राणि वा यानि चैत्यानि-देवतायतनानि युवतीनांच-तरुणीनां पण्यतरुणीनामिति हृदयं, यानि विविधानि सन्निविष्टानि-सन्निवेशनानि पाटकास्तानि बहुलानि बहूनि यस्यां सा तथा, 'अरिहन्तचेईयजणवयसिन्निविट्ठबहुलेऽतिपाठान्तरं,तत्रार्हचैत्यानां जनानांवतिनांच विविधानि यानि सन्निविष्टानि-पाटकास्तैर्बहुलेति विग्रहः, सुयागचित्तचेईयजूयसण्णिविठ्बहुला' इति च पाठान्तरम्, तत्रचसुयागाः-शोभनयज्ञाःचित्रचैत्यानि-प्रतीतानियूपचितयो-यज्ञेषुयूपचयनानि द्यूतानि वा क्रीडाविशेषाश्चितयः तेषां सन्निविष्टानि-निवेशास्तैर्बहुला या सा तथा, 'उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया' उत्कोटा-उत्कोचा लञ्चेत्यर्थस्तया ये व्यवहरन्ति ते औत्कोटिकाः गात्रात्-मनुष्यशरीरावयवविशेषात् कट्यादेः सकाशात् ग्रन्थि-कार्षापणादिपुट्टलिकां भिन्दन्ति-आच्छिन्दन्तीतिगात्रग्रन्थिभेदका, उक्कोडियगाहगंठिमेय' इतिच पाठान्तरं व्यक्तं, भटाः-चारभटाः बलात्कारप्रवृत्तयःतस्कराः-तदेव चौर्यं कुर्व्वन्तीत्येवंशीलाः खण्डरक्षा Page #72 -------------------------------------------------------------------------- ________________ मूलं- 9 69 दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा अनेन तत्रोपद्रवकारिणमभावमाह । 'खेमा' अशिवाभावात् । 'निरुवद्दवा' निरुपद्रवा, अविद्यमानराजादिकृतोपद्रवेत्यर्थ । 'सुभिक्खा' सुष्टु - मनोज्ञाः प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा । अत एव पाषण्डिनां गृहस्थानां च 'वीसत्थर हावासा' विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखः - सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा 'अनेगकोडिकुडुम्बियाइण्णनिव्वयसुहा' अनेकाः कोटयो द्रव्यसङ्ख्यानां स्वरूपपरिमाणे वा येषां ते अनेककोटयः तैः कौटुम्बिकैः कुटुम्बिभिराकीर्णा - सङ्कुला या सा तथा सा चासौर्वृता च-सन्तुष्टजनयोगात्सन्तोषवतीति कर्म्मधारयः, अत एव सा चासौ सुखा च शुभा वेति कर्म्मधारयः 'नडनट्टगजल्लमल्लमुट्ठियवेलम्बयकहगपवगलास ग आइक्खगलंखमंखतूणइल्लतु बवीणिय अणेगतालायराणुचरिया' नटाः - नाटकानां नाटयितारो नर्त्तका ये नृत्यन्ति, ऐ इत्येके, जल्ला - वरत्राखेलकाः, राज्ञः स्तोत्रपाठका इत्यन्ये, मल्लाः- प्रतीताः मौष्टिका - मल्ला एव ये मुष्टिभि प्रहरन्ति, विडम्बकाः - विदूषकाः, कथकाः - प्रतीताः, प्लवका - ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका-ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा, भाण्डा इत्यर्थ, आख्यायका- ये शुभाशुभमाख्यान्ति, लङ्घा -महावंशाग्र खेलकाः, मङ्खाः - चित्रफलकहस्ता भिक्षुकाः, तूणइल्लातूणाभिधानवाद्विशेषवन्तः, तुम्बवीणिका - वीणावादकाः, अनेके च ये तालाचराः - तालादानेन प्रेक्षाकारिणस्तैरनुचरिता - आसेविता या सा तथा 'आरामुज्जाण अगडतलायदीहियवप्पिणिगुणोववेया' आरमन्तियेषु माधवीलदागृहादिषु दम्पत्यादीनि क्रीडन्ति,आरामाः, उद्यानानि - पुष्पादिमदवृक्षसङ्कुलान्युत्सवादी बहुजनभोग्यानि, 'अगडत्ति' अवटाः-कूपाः, तडागानि - प्रतीतानि, दीर्घिका - सारणी, 'वप्पिणि' त्ति केदाराः, एतेषां ये गुणारम्यतादयस्तैरुपपेता - युक्ता या सा तथा उप अप इत इत्येतस्य शब्दत्रयस्प स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवति । क्वचित्पठ्यते 'नन्दणवणसन्निभप्पगासा' नन्दनवनं - मेरोर्द्वितीयवनं तत्प्रकाशसन्निभः प्रकाशो यस्यां सा तथा, इह चैकस्य प्रकाशशब्दस्य लोपः उष्ट्रमुख इत्यादाविवेति । मू. (1 - वर्तते) उव्विद्धविउलगंभीरखायफलिहा चक्कगयमुसुंढिओरोहसयग्घिजमलकवाडघणदुप्पवेसा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसयवट्टरैयसंठियविरायमाणा अट्टालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा छेयायरियरैयदढफलिहैंकीला । वृ. 'उव्विद्धविउलगम्भीरखायफलिहा' उद्विद्धं-ऊर्द्धं विपुलं विस्तीर्णं गम्भीरमलब्धमध्यं खातम्--उपरिविस्तीर्णम् अधः सङ्कटं परिखाच - अध उपरि च समखातरूपा यस्यां सात्था|'च्क्क्ग्य्मुसुण्द्धिओरोह्स्य्ग्घिज्म्ल्क्वाद्द्ध्न्न्दुप्प्वेसा' चक्राणि - रथाङ्गानि अरघट्टाङ्गानि वा, गदाः - प्रहरणविशेषाः, मुसुण्ढयोऽप्येवम्, अवरोधः- प्रतोलिद्वारेष्ववान्तरप्राकारः सम्भाव्यते, शतघ्नयो- महायष्टयो महाशिला वा या उपरिष्टात्पातिताः सत्यः शतानि पुरुषाणां घ्नन्तीति, यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि घनानि च निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा । 'धणुकुडिलवंकपागारपरिक्खित्ता' धनुःकुटिलं- कुटिलधनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा । Page #73 -------------------------------------------------------------------------- ________________ 70 औपपातिकौपाङ्गसूत्रम्-1 'कविसीसयवट्टरैयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितैः-वर्तुलकृतैः संस्थितैःविशिष्टसंस्थानवद्भिर्विराजमाना-शोभमाना या सा तथा । 'अट्टालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा' अट्टालकाः-प्राकारोपरिवत्यारियविशेषाः, चरिका- अष्टहस्तप्रमाणा नगरप्राकारान्तरालमार्गा, द्वाराणि-प्राकारद्वारिकाः, गोपुराणि-पुरद्वाराणि, तोरणानि-प्रतीतानि, उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ताः-विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य क्र्म्धार्य्ः। ___'छेयायरियैयदढफलिहैंदकीला' छेकेन-निपुणेनाचार्येण-शिल्पिना रचितो ध्ढो-बलवान् परिघः-अर्गला इन्द्रकीलश्च-गोपुरावयवविशएषो यस्यां सा त्था। मू. (1-वर्तते) विवणिवणिच्छेत्तसिप्पियाइण्णणिब्बुसुहा सिंघाडगतिगचउक्कचच्चरपणियावणविवि-हवत्थुपरिमंडियासुरम्मा नरवैपवीण्णमहिवैपहा अनेगवतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजुग्गा विमौलणवणलिणिसोभियजला पंडुवरभवणसण्णिमहिया उत्ताणणयणपेच्छणिज्जा पासादीया दरिसणिज्जा अभिरूवा प्द्दिरूवा। वृ.'विवणिवणिच्छेत्तसिप्पियाइण्णणिव्वुयसुहा' विपणीनां-वणिक्पथानां हट्टमार्गाणां, वणिजांच-वाणिजकानांच, क्षेत्रस्थानं या सा तथा, शिल्पिभिः-कुम्भकारादिभिराकीर्णा अत एव जनप्रयोजनसिद्धर्जनानां निर्वृतत्वेन सुखितत्वेन च निवृतसुखाच या सा तथा, वाचनान्तरे छेत्तशब्दस्य स्थाने छेयशब्दोऽधीयते, तत्र च छेकशिल्पिकाकीर्णेति व्याख्येयम् । 'सिंघाडगतिगचउक्चच्चरपणियावणविविहवत्थुपरिमंडिया' श्रृङ्गाटकं-त्रिकोणंस्थानं, त्रिकं-यत्ररथ्यात्रयं मिलति, चतुष्कं-रथ्याचतष्कमेलकं,चत्वरं-बहरथ्यापातस्थानं,पणितानि-भाण्डानितप्रधाना आपणा-हट्टाः, विविधवस्तूनि-अनेकविधद्रव्याणि, एभि परिमण्डिता या सा तथा, पुस्तकान्तरेऽधीयते-'सिंघाडगतिगचउक्कचच्चचउम्मुहमहापहपहेसुपणियावणविविहवेसपरिमंडिया' तत्रचतुर्मुखं-चतुरिं देवकुलादि, महापथो-राजमार्ग, पन्थाः-तदितरः, ततश्च श्रृङ्गाटकादिषु पणितापणैः विविधवेषैश्च जनैर्वविधवेश्याभिर्वा परिमण्डिता या सा त्था। _ 'सुरम्मा' अतिरमणीया । नरवैपवीण्णमहिवैमहा नरपतिना-राज्ञा प्रविकीर्णोगमनागमनाभ्यां व्याप्तो महीपतिपथो राजमार्गोयस्यांसा तथा, अथवा-नरपतिना प्रविकीर्णाविक्षिप्ता निरस्ताऽन्येषां महीपतीनांप्रभा यस्यां सातथा, अथवा-नरपतिभिप्रविकीर्णा महीपतेः प्रभा यस्यांसा त्था। 'अनेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाजुग्गा' अनेकैवरतुर- गैर्मत्तकुअरैः रहपहकरत्ति-रथनिकरैः शिबिकाभि स्यन्दमानीभिराकीर्णा-व्याप्ता यानैर्युग्यैश्चया सातथा, अथवा-अनेके वरतुरगादयो यस्यांआकीर्णानिच गुणवन्तियानादीनि यस्यांसा तथा, तत्रशिबिकाः-कूटाकारेणाच्छादिताजम्पानविशेषाः, स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, यानानि-शकटादीनि, युग्यानि-गोल्लविषयप्रसिद्धानिद्विहस्तप्रमाणानि वेदिकोपशोभितानि ज्म्पानान्येवेति। 'विमौलणवणलिणिसोभियजला' विमुकुलाभि-विकसितकमलाभिर्नवाभिनलिनीभि-पद्मिनीभिः शोभितानिजलानि यस्यांसा तथा । 'पंडुरवरभवणसण्णिमहिया' पाण्डुरैःसुधाधवलैः वरभवनैः-प्रासादैः सम्यक् नितरांमहितेव महिता-पूजिता या सात्था। 'उत्ताणन Page #74 -------------------------------------------------------------------------- ________________ मूलं-1 71 यनपेच्छणिज्जा' सौभाग्यातिशयादुत्तानिकैः अनिमिषितैर्नयनैः-लोचनैः प्रेक्षणीया या सा तथा _ 'पासाइया' चित्त्प्र्स्त्तिकारिन्नी। दरिसणिज्जा' यांपश्यच्चक्षुःश्रमंनगच्छति । अभिरुवा' मनोज्ञरूपा । 'पडिरूवा' द्रष्टारं 2 प्रति रूपं यस्याः सा त्थेति॥ मू. (2) तीसे णं चंपाए नयरीए बहिया उत्तरपुरथिमे दिसिभाए पुन्नभद्दे नामं चेइए होत्या, चिराईए पुवपुरिसपण्णत्ते पोराणे सदिए वित्तिए कित्तिए नाए सच्छत्ते सज्झए सघंटे सपडागे पडागाइपडागमंडिए सलोमहत्थे कयवेयदिए लाउल्लोइयमहिए गोसीससरसरतचंदनदद्दरदिण्णपंचंगुलितले uvciycNdklse। ____चंदनघडसुकयतोरणपडिदुवारदेसभाए आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावे पंचवण्णसरससुरहिमुक्कपुष्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामे सुगंधवरगंधगंधिए गंधवट्टिभूए nddnttttgjllmllmutttthiyvelNbypvgkhglaasgaaikkhglNkhmNkhtuunnilltuNbviinniyshruygmaaghprige| बहुजनजानवयस्स विस्सुयकित्तिए बहुजणस्स आहुस्स आहुणिज्जे पाहुणिज्जे अच्चणिज्जे वंदणिजे नमंसणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विनएणं पञ्जुवासणिजे दिव्वे सच्चे सच्चोवाए सन्निहियपाडिहेरे जागसहस्सभागपडिच्छए बहुजणो अच्चेइ आगम्म पुन्नभदं चेइयं 2 / वृ. 'तीसेऽत्ति तस्यां 'Na'mityalaGkAre चम्पायां नगर्यां 'उत्तरपुरस्थिमेऽत्ति उत्तरपौरस्त्येउत्तरपूर्वायामित्यर्थः, 'दिसिभाए त्तिदिग्भागे, पूर्णभद्रनामचैत्यं-व्यन्तरायतनं, 'होत्थे तिअभवत् 'चिराईए पुव्वपुरिसपन्नत्ते' चिरम्-चिरकाल आदि-निवेशो यस्य तच्चिरादिकम्, अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तं । 'पोराणेऽत्ति चिरादिकत्वात्पुरातनं । 'सद्दिएऽत्तिशब्दः-प्रसिद्धि ससातो यस्य तच्छब्दितं । 'वित्तिएऽत्ति वित्तं-द्रव्यं तदस्ति यस्य तद्वित्तिकं, वृत्तिं वाऽऽश्रितलोकानां ददाति यत्तवृत्तिदं । 'कित्तिएऽत्ति पाठान्तरं, तत्र कीर्त्तितं-जनेन समुत्कीर्तितं कीर्तिदं वा । 'नाएऽत्तिन्यायनिर्णायकत्वात्न्यायःज्ञातवा-ज्ञातसामर्थ्यमनुभूततप्रसादेन लोकेनेति सच्छत्रंसध्वजंसघण्टमिति व्यक्तं । 'सपडागाइपडागमंडिए' सह पताकया वर्ततैति सपताकं तच्च तदेकां पताकामतिक्रम्य या पताका सा अतिपताका तया मण्डितं यत्तत्तथा, वाचनान्तरेऽसपडाए पडागाइपडागमंडिएऽत्ति । 'सलोमहत्थे' लोममयप्रमार्जनकयुक्तं । 'कयवेयदिए' कृतवितर्दिकं-रचितवेदिकं । 'लाउल्लोइयमहिए' लाइयं यद्भूमेश्छगणादिनोपलेपनम्, उल्लोइयंकुड्यमालानांसेटिकादिभि संमृष्टीकरणं, ततस्ताभ्यां महितमिव महितं-पूजितं यत्तत्तथा 'गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितले' गोशीर्षण-सरसरक्तचन्दनेन च दद्दरण-बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयः तला-हस्तका यत्र त्त्त्था। 'उवचयचन्दनकलसे' उपचिता-निवेशिताः चन्दनकलशा-माङ्गल्यघटा यत्र त्त्त्था। 'चंदनघडसुकयतोरणपडिदुवारदेसभाए' चन्दनघटाश्च सुष्टु कृततोरणानि च द्वारदेशभागं 2 प्रति यस्मिंस्तच्चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव । 'आसत्तोसतविउलवट्टवग्धारियमल्लदामकलावे' आसक्तो-भूमौ संबद्धः उत्सक्त-उपरिसंबद्धः विपुलो Page #75 -------------------------------------------------------------------------- ________________ 72 औपपातिकौपाङ्गसूत्रम्-2 विस्तीर्णवृत्तो वर्तुलः 'वग्धारिओ तिप्लम्बमानः माल्यदामकलापः-पुष्पमालासमूहोयत्रतत्तथेति 'पञ्चवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए' पञ्चवरेणेन सरसेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्चलक्षणेनोपचारेण पूजया कलितं यत्तत्तथा । 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघन्तगन्धुलुयाभिरामे कालागुरुप्रभृतीनांधूपानां योमघमघायमानो गन्धः उद्धृत-उद्भूतस्तेनाभिरामंयत्तत्तथा, तत्र 'कुंदुरुक्क तिचीडा turukka'ti चसिल्हकं । 'सुगन्धवरगंधगंधिए' सुगन्धा येवरगन्धाः-प्रवरवासास्तेषां गन्धो यत्रास्ति तत्तथा गन्धवट्टिभूए' सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पमित्यर्थः । 'नडनट्टेऽत्यादि पूर्ववन्नवरमिह भुयगा-भुजङ्गा भोगिनैत्यर्थः, भोजका वा-तदर्चकाः 'मागधा' भट्टाइति । 'बहुजणजाणवयस्स विस्सुयकित्तिए' बहोर्जनस्य-पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिकंप्रतीतख्यातिकं । 'बहुजणस्स आहुस्सत्तिआहोतुः-दातुः, क्वचिदिदंन श्यते, 'आहुणिज्जेत्ति आहवनीयं-सम्प्रदानभूतं । 'पाहुणिज्जे त्ति प्रकर्षण आहवनीयं । _ 'अच्चणिज्जे' च्न्द्न्ग्न्धादिभि। 'वन्दणिज्जे' स्तुतिभि । 'नमंसणिज्जे' प्र्न्नाम्त्ः। पूयणिज्जे' पुस्स्पैः। 'सक्करणिज्जे व्स्त्रैः। 'सम्माणणिज्जे' बहुमानविषयतया । 'कल्लाणं मङ्गलं देवयं चेइयं विनएणंपज्जुवासणिज्जे' कल्याणमित्यादिबुद्धया विनयेन पर्युपासनीयं, तत्र कल्याणम्' अर्थहेतुः 'मङ्गलम्' अनर्थप्रतिहतिहेतुः 'दैवतं' देवः 'चैत्यम्' इष्टदेवताप्रतिमा 'दिव्वे' दिव्यं प्रधानं । 'सच्चे' सत्यं सत्यादेशत्वात् । 'सच्चोवाए' सत्यावपातं । 'सत्यसेवं सेवायाः स्फ्लीक्र्न्नात्। ___ 'सन्निहियपाडिहेरे' विहितदेवताप्रातिहार्यं । 'जागसहस्सभागपडिच्छए' यागाःपूजाविशेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागम्-अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा, वाचनानन्तरे 'यागभागदायसहस्सपडिच्छए' यागाः-पुजाविशेषाः भागा-विंशतिभागादयो दायाः-सामान्यदानान्येषां सहस्राणि प्रतीपच्छति यत्तत्तथा । 'बहुजणो' इत्यादि सुगम, नवरं 'पुन्नभद्दचेइयं 2' इति अत्र द्विवचनं भक्तिसम्भ्रमविवक्षयेति । मू. (3) से णं पुन्नभद्दे चेइए एक्केणं महया वनसंडेणं सव्वओ समंता संपरिक्खित्ते, सेणं वनसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिव्वे तिव्वोभासे । किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए निद्धे निद्धच्छाए तिव्वे तिव्वच्छाए घणकडिअकडिच्छाए रम्मे म्हामेह्न्निकुर्ण्ब्भूए। वृ. 'सव्वओ समन्ता' इति सर्वतः-सदिक्षुसमन्तात्-विदिक्षु । किण्हेऽत्ति काल्व्र्न्न्। 'किण्होभासेऽत्ति कृष्मावभासः कृष्णप्रभः, कृष्ण एवावभासत इति कृष्णावभासः । एवं नीले नीलोभासे' प्रदेशान्तरे, 'हरिए हरिओभासे' प्रदेशान्तरे एव, तत्र नीलो-मयूरगलवत्, हरितस्तु शुकपुच्छवत्, हरितालाभ इति वृद्धाः । 'सीएऽत्ति शीतः स्पर्शापेक्षया, बल्याद्याक्रन्तत्वात् इति वृद्धाः । निद्धेऽत्ति स्निग्धो न तु रूक्स्स्ः। 'तिव्वेऽत्ति तीव्रो वर्णादिगुणप्रकर्षवान् । ___"किण्हे किण्हच्छाएऽत्ति, इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमितिनपुनरुक्तता, तथाहि-कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः । 'घणकडियकडिच्छाएऽत्ति अन्योऽन्यं शाखानुप्रवेशाद् बहलनिरन्तरच्छाय इत्यर्थ । 'महामेहणिकुरंबभूएऽत्ति म्हामेघ्वृन्द्क्ल्प्ः। Page #76 -------------------------------------------------------------------------- ________________ मूलं-3 ___73 मू. (3-वर्तते) ते णं पायवा मूलमंतो कंदमंतो खंभमंतो तयामंतो सालमंतो पवालमंतो पत्तमंतो पुप्फमंतो फलमंतोबीयमंतो अणुपुब्बसुजायरुइलवट्टभावपरिणयाएक्कखंधा अनेगसाला अनेगसाहप्प-साहविडिमा अनेगनरवामसुप्पसारिआग्गेज्झघणविउलबद्धखंधा अच्छिद्दपत्ता अविरलपत्ताअवाईणपत्ताअनईअपत्ता नियजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जा uvnniggynnvtrupttpllvkomlujjlclNtkislysukumaalpvaalsohiyvrNkurggsihraa| निचं कुसुमिया निच्चं माइया निचं लवैया निच्चं थवैया निचं गुलैया निचं गोच्छिया निचं जमलिया निच्चं जुवलिया निचं विणमिया निचं पणमिया निचं kusumiymaaiylviythviyguliygocchiyjmliyjuvliyvinnmiypnnmiysuvibhttaapiNddmNjrivddiNsydhraa| सुयबरहिणमयणसालकोइलकोहंगकभिंगारककोंडलकजीवंतीजीव कणंदीमुहकविलपिंगलक्खकारंडचक्कवायकलहंससारसानेगसउणगमिहुणविरइयसद्गुण्णइयमहुरसरणाइएसुरम्मे संपिंडियदारियभमरमहकरिपहकरपरिलिन्तमत्तछप्पयकसमासवलोलमहरग-मगमंतगंजंतदेसभागे अभंतरपुप्फफले बाहिरपत्तोच्छण्णे पत्तेहियपुप्फेहि यौच्छण्णपडिवलिच्छण्णे साउफले निरोयए अकंटए नानाविहगुच्छगुम्ममंडवगरम्मसोहिए विचित्तसुहकेउभूए वावीपुक्खरिणीदीहियासुय सुनिवेसिय र्म्म्जाल्ह्रे। वृ. 'तेणं pAyava'tti यत्संबन्धाद् वनखण्ड इति । 'मूलमन्तो कन्दमन्तो' इत्यादीनि दश पदानि, तत्र कन्दो-मूलानामुपरिवृक्षावयवविशेषो, मतुपप्रत्ययश्चेह भूम्निप्रशंसायांवा । स्क्न्ध्ःस्थुद्द्ण्। 'तयत्तित्वक्वल्कलं शाला-शाखाप्रवालः-पल्लवाङ्कुरः,शेषाणिप्रतीतानि । 'हरियमन्तेऽत्ति क्वचिद् दृश्यते, तत्र हरितानि-नीलतरपत्राणि । 'aNupuvvasujAyaruilavaTTabhAvapariNaya'tti आनुपूव्येर्ण-मूलादिपरिपाट्या सुष्टुजाता रुचिराः वृत्तविस्तारो वा येषां ते तथा । 'अनेगनरवामसुप्पसारियाग्गेज्झघणविउलवट्ट (बद्ध)खंधेऽत्ति अनेकाभिर्नरवामाभि सुप्रसारिताभिरग्राह्यो घनो-निबिडो विपुलो-विस्तीर्णो बद्धो-जातः स्कन्धो येषां ते तथा, वाचनान्तरेऽत्र स्थानेऽधिकपदान्येवं दृश्यन्ते-'पाईणडिणाययसाला उदीणदाहिणविच्छिण्णा ओणयनयपणयविपहाइयओलंबपलंबलंबसाहप्पसाहविडिमा अवाईणपत्ताअनुईण्णपत्ता' इति, अयमर्थ-प्राचीनप्रतीचीनयोः-पूर्वापरदिशोरायता-दीर्घा शालाः-शाखा येषांतेतथा, उदीचीनदक्षिणयोः-उत्तरयाम्ययोर्दिशोविस्तीर्णाविष्कम्भवन्तो येषां ते त्था। __अवनता-अधोमुखा नता-आनम्राः प्रणताश्च-नन्तुं प्रवृत्ताः विप्रभाजिताश्च विशेषतो विभागवत्यः अवलम्बा-धोमुखतया अवलम्बमानाः प्रलम्बाश्च-अतिदीर्घा (लम्बाः) शाखाः प्रशाखाश्च-यस्मिन् स तथाविधो विटपो येषां ते तथा, अवाचीनपत्राः-अधोमुखपर्णा अनुद्गीर्णपत्राः-वृत्ततया अबहिर्निर्गतपर्णा । अथाधिकृतवाचनाऽनुश्रि यते-'अच्छिद्दपत्ता' नीरन्ध्रपत्राः । 'अविरलपत्ता' निर्न्त्र्द्लाः। 'अवाईणपत्ता' अवाचीनपत्रा अधोमुखपलाशाः, अवातीनपत्रा वा-अवातोपहतबर्हा 'अणईयपत्ता' ईतिविरहितच्छदाः । 'नियजरढपंडुपत्ता' अप्ग्त्पुरान्न्पान्न्द्दुर्प्त्राः। 'नवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जा' नवेन हरितेन भिसंतत्ति--दीप्यमाने पत्रभारेण ___ Page #77 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम्-3 -दलचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराश्च दृश्यन्ये ये ते तथा । 'उवनिग्गयनौपनिर्गतैर्नव वतरुणपत्तपल्लवकोमलौज्जलचलंतकिसलयकुमालपवालसोहियवरंकुरग्गसिहरा' तरुणपत्रपल्लवैः - अत्यभिनवपत्रगुच्छैः तथा कोमलोज्ज्वलैश्चलद्भिः किशलयैः - पत्रविशेषः तथा सुकुमारप्रवालैः शोभितानि वराङ्कुराणि अग्रशिखराणि येषां ते तथा । इह च अङ्कुरप्रवालपल्लवकिसलय पत्राणामल्पबहुबहतरादिकालकृतावस्थाविशेषाद्विशेषः सम्भाव्यत इति । 74 'निच्चं कुसुमिया' इत्यादि व्यक्तं, नवरं 'mAiya'tti मयूरिताः 'lavaiya'tti पल्लविताः 'thavaiya'tti स्तबकवन्तः 'गुलैया' गुल्मवन्तः 'गोच्छिया' जातगुच्छाः, यद्यपि च स्तवकगुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'jalamiya'tti यमलतयासमश्रेणितया व्यवस्थिताः, 'juvaliya'tti युगलतया स्थिताः, 'viNamiya'tti विशेषेण फलपुष्पभारेण नताः, 'paNamiya'tti तथैव नन्तुमारब्धाः, प्रशब्दस्यादिकम्र्म्मार्थत्वात् । 'निच्चं कुसुमियमाइयलवैयथवैयगुलैयगोच्छियजमलियजुवलियविणमियसुविभत्तपिंडिमंजरिवडिंसयधर' त्ति केचित् कुसुमिताद्येकैकगुणयुक्ताः अपरे तु समस्तगुणयुक्ताः, ततः कुसुमिताश्च ते इत्येवं कर्म्मधारयः, नवरं सुविभक्ताः - सुविविक्ताः सुनिष्पन्नतया पिण्डयो - लुम्ब्यो मञ्जर्य्यश्च प्रतीतास्ता एव अवतंसकाः - शेखरकास्ता धारयन्ति ये ते तथा । 'सुयवरहिणमयणसाललोइलकोहंगकभिंगारककोंडलकजीवंजीव कनंदीमुहकविलपिंग लक्खकारंडचक्कवायकलहंससारसानेग सणगणमिहुणविरइयसहुण्णइयमहुरसरणाइए' शुकादीनां सारसान्तानामनेकेषां शकुनगणानां मिथनैर्विरचितं शब्दोन्नतिकं च- उन्नतिशब्दकं मधुरस्वरं च नादितंलपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतम् । 'सुरम्मे' अतिशयरमणीयः । संपिंडियदरियभमरमहुकरिपहकरपरिलिन्तमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजंतदेसभागे' संपिण्डिताः प्तानां भ्रमरमधुकरीणां वनसत्कानामेव पहकरत्ति - निकरा यत्र स तथा, परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषटपदाः कुसुमासवलोलाः - किञ्जल्कलम्पटाः मधुरं गुमगुमायमानाः गुञ्जन्तश्च - शब्दविशेषं विदधानाः देशभागेषु यस्य स तथा, ततः कर्म्मधारयः । 'अब्भन्तरपुप्फफले बाहिरपत्तोच्छण्णे पत्तेहि य पुप्फेहि य उच्छन्नपडिवलिच्छन्ने' अत्यन्तमाच्छादित इत्यर्थः, एतानि त्रीण्यपि क्वचिद्वृक्षाणां विशेषणानि दृश्यन्ते- 'साउफले' त्ति मिष्टफलः, 'निरोयए' त्ति रोगवर्जितः, 'अकण्टक' इति । कचित् 'नानाविहगुच्छगुम्ममंडवगरम्मसोहिए' त्ति तत्र गुच्छा - वृन्ताक्यादयो गुल्मा - नवमालिकादयो मण्डपका - लतामण्डपादयः 'रम्मे' त्ति क्वचिन्न दृश्यते । 'विचित्तसुहके भूए' विचत्रान् शुभान् केतून् ध्वजान् भूतः - प्राप्तः 'विचित्तसुहसेउकेउ बहुले' त्ति पाठान्तरं तत्र विचित्राः शुभाः सेतवः - पालिबन्धा यत्र केतुबहुलश्च यः स तथा । 'वावीपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालहरए' वापीषु चतुरस्रसु पुष्करिणीषु - वृत्तासु पुष्करवतीषु वा दीर्घकासुच - ऋजुसारणीषु सुष्ठु निवेशितानि रम्याणि जालगृहकाणि यत्र स तथा । मू. (3 - वर्तते) पिंडिमणीहारिमसुगंधिसुहसुरभिमनहरं च महया गंधद्धणिं मुयंता नानाविहगुच्छगुम्ममंडवकधरकसु हसेउकेउबहला अनेगरहजाणजुग्गसिवियपविमोयणा सुरम्मा पासादीया दरिसणिज्जा अभिरुवा पडिरूवा । Page #78 -------------------------------------------------------------------------- ________________ मूलं- 3 75 वृ. 'पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणि मुयंता' पिण्डिमनिहारिमां - पुद्गलसमूहरूपां दूरदेशगामिनीं च सुगन्धिंच- सद्गन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तांच, महता मोचनप्रकारेण विभकतिव्यत्ययान्महतीं वा गन्ध एव ध्राणिहेतुत्वात्तृप्तिकारित्वाद्गन्धधाणिस्तां मुञ्चन्त इति वृक्षविशेषणम् । एवमितोऽन्यान्यपि 'नानाविहगुच्छगुम्ममंडवकघरकसुहसेउकेउबहुला' नानाविधा गुच्छाः गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, तथा शुभाः सेतवो-मार्गा आलवालपाल्यो वा केतवो - ध्वजा बहुला - बहवो येषां ते तथा, ततः कर्मधारयः । 'अनेगरहजाणजुग्गसिवियपविमोयणा' अनेकेषां रथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा । 'सुरम्मा पासाइया दरिसणिज्जा अभिरुवा पडिरूव' त्ति एतान्येव वृक्षविशेषणानि वनखण्डविशेषणतया वाचनान्तरेऽधीतानि । मू. (4) तस्स णं वनसंडस्स बहुमज्झदेसभाए एत्थ णं महं एक्के असोगवरपायवे पन्नत्ते, कुसविकुसविसुद्धरुक्खमूले मूलमंते कंदमंते जाव पविमोयणे सुरम्मे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे वृ. 'तस्स णं वनसंडस्से' त्यादौ अशोकपादपवर्णके क्वचिदिदमधिकमधीयते - 'दूरोवगयकंदमुलवट्टलट्ठसंठियसिलिट्टघणमसिणणिद्धसुजायनिरुवहउव्विद्धपवरखंधी' दूरोपगतानि - अत्यर्थं भूम्यामवगाढानि कन्दमूलानि - प्रतीतानि यस्य स तथा, वृत्तो- वर्तुलो, लष्टो मनोज्ञः, संस्थितो- विशिष्टसंस्थानः, श्लिष्टः- सङ्गतो, घनो - निबिडो, मसृणः - अपरुषः, स्निग्धः-अरूक्षः, सुजातः-सुजन्मा, निरुपहतो - विकारविरहित, उव्विद्धः अत्यर्थमुच्चः, प्रवरःप्रधानः, स्कन्धः - स्थुडं यस्य स तथा इन्प्रत्ययश्च समासान्तः । 7 'अनेगनरपवरभुयागेज्झो' अनेकनराणां प्रवरभुजैः - प्रलम्बबाहुभिर्वामाभिरित्यर्थः, अग्राह्यः - अनाश्लोष्यो यः स तथा, 'कुसुमभरसमोनमंतपत्तलविसालसालो' कुसुमभरेण समवनमन्त्यः पत्रलाः-पत्रवत्यः विशालाः शाला यस्य स तथा । 'महुकरिभमरगण-गुमगुमाइयनिलिंतौडितसस्सिरीए' मधुकरीभ्रमरगणेन-लोकरूढिगम्येन, 'गुमगुमाइन्त' त्ति कृतगुमगुमेतिशब्देन, नीलीयमानेन - निविशमानेन, उड्डियमानेन च - उत्पतता सश्रीकः - सशोभो यः स तथा । 'नानासौणगणमिहुणसमुहुरकण्णसुहपलत्तसद्दमुहरे' नानाविधानां शकुनिगणानां यानि मिथुनानि तेषां सुमधुरः कर्ण सुखश्च यः प्रलप्तशब्दस्तेन मधुर इव मधुरो - मनोज्ञो यः स तथा । अथाधिकृतवाचना-'कुसविकुसविसुद्धरुक्खमूले' कुशा-दर्भा विकुशा- वल्व (ल) जादयस्तैर्विशुद्धं - विरहितं वृक्षानुरूपं वृक्षविस्तरप्रमाणमित्यर्थो मूलं - समीपं यस्य स तथा । 'मूलमंते' इत्यादिविशेषणानि पूर्वद्वाच्यानि यावत् पडिरूवे । मू. (4-वर्तते) से णं असोगवरपायवे अन्नेहिं बहुहिं तिलएहिं लौएहिं छत्तोवेहिं सिरीसेहिं सत्तवन्नेहिं दहिवन्नेहिं लोद्धेहिं धवेहिं चंदणेहिं अज्जुणेहिं जीवेहिं कुडहिं सव्वेहिं फणसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पियएहिं पियंगूहिं पुरोवगेहिं रायरुक्खेहिं नंदिरुक्खेहिं सव्वओ समंता संपरिखित्ते ते णं तिलया लवैया जाव नंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो Page #79 -------------------------------------------------------------------------- ________________ 76 औपपातिकौपाङ्गसूत्रम्-4 एएसिं वन्नओ भाणियव्वो जाव सिबियपविमोवणा सुरम्मा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, ते णं तिलया जाव नंदिरुक्खा अन्नेहिं बहूहिं पउमलयाहिं नाग्ल्याहिण्। असोअलयाहिं चंपगलयाहिं चूयलयाहिं वनलयाहिं वासंतियलयाहिं ऐमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सव्वओ समंता संपरिखित्ता, ताओ णं पउमलयाओ निच्चं कुसुमियाओ जाव वडिंसयधरीओ पासादीयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ । / वृ. सोऽशोकवरपादपः अन्यैर्बहुभिस्तिलकैर्लकुचैरछत्रोपैः शिरीषैः सप्तपर्णइ - अयुक्छदपर्यायैरयुक्पत्रनामकैः दधिपर्णे लोध्रः धवैः चन्दनैः - मलयजपर्यायैरर्जुनैः - ककुरापर्यायैः नीपैः - कदम्बैः कुटजैः - गिरिमल्लिकापर्यायैः सव्यैः पनसैर्दाडिमैः शालैः - सर्जपययैइस्तालैःतृणराजपर्यायैः तमालैः प्रियकैः - असनपर्यायैः प्रियङ्गुभिः - श्यामपर्यायैः पुरोपगैः राजवृक्षैः नन्दिवृक्षै- रूढिगम्यैः सर्वतः समन्तात् सम्परिक्षिप्त इत्यादि सुगममापद्मलताशब्दादिति । 'paumalayAhiM'ti पद्मलताः- स्थलकमलिन्यः पद्मकाभिधानवृक्षलता वा, नागादयो वृक्षविशेषास्तेषां लताः - तनुकास्त एव, तत्राशोकः - कल्ली चूतः - सहकारः वन:- पीलुकः, वासन्तीलता अतिमुक्तकलताश्च य्यप्येकार्था नामकोशेऽधीतास्तथाऽपीह भेदो रूढितोऽवसेयः, श्यामा-प्रियङ्गु, शेषलता रूढिगम्याः, इह लतावर्णकानन्तरमशोकवर्णकं पुस्तकान्तरे इदमधिकमधीयते - 'तस्स णं असोगवरपायवस्स उवरि बहवे अट्ठाट्ठमंगलगा पन्नत्ता' अष्टावष्टाविति वीप्साकरणात्प्रत्येकं तेऽष्टावित्ति वृद्धाः, अन्ये त्वष्टाविति सङ्ख्या, अष्टमङ्गलकानीति च संज्ञा । 'तं जहा- सोवत्थिय 1 सिरिवच्छ 2 नंदियावत्त 3 वद्धमाणग 4 भद्दासण 5 कलस 6 मच्छ 7 दप्पणा 8, तत्र श्रीवत्सः - तीर्थङ्करहृदयावयवविशेषाकारो, नन्द्यावर्त - प्रतिदिग्नवकोणः स्वस्तिविशेषो रूढिगम्यो, वर्द्धमानकं - शरावं, पुरुषारूढः पुरुष इत्यन्ये, भद्रासनं-सिंहासनं, दर्पण: - आदर्श, शेषाणि प्रतीतानि । 'सव्वरयणामया' 'अच्छाः' स्वच्छाः आकाशस्फटिकवत्, 'सण्हा' श्लक्ष्णाः श्लक्ष्णपुद्गलनिर्वृत्तत्वात्, 'मण्हा' मसृणाः, 'घठ्ठा' घृष्टा इव घृष्टा खरशानया प्रतिमेव 'मट्ठा' मृष्टाः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधिताः, अत एव 'निरया' नीरजसः रजोरहिताः 'निर्मलाः' कठिनमलरहिताः 'निप्पंका' आर्द्रमलरहिताः 'निक्कंकडच्छाया' निरावरणदीप्तयः 'सप्पहा' सप्रभाः 'समिरीया' सकिरणाः 'सौज्जोया' प्रत्यासन्नवस्तुद्योतकाः 'पासादीया 4' / 'तस्सणं असोगवरपायवस्स उवरि बहवे 'किण्हचामरज्झया' कृष्णवर्णचामरयुक्तध्वजाः 'नीलचामरज्झया लोहियचामरज्झया सुकिल्लचामरज्झया हालिद्दचामरज्झया अच्छा सण्हा' 'रुप्पपट्टा' रौप्यमयपताकापटा: 'वैरामयदंडा' वज्रदण्डाः 'जलयामलगंधिया' पद्मवत् निर्दोषगन्धाः 'सुरम्मा पासादीया' 'तस्स णं असोगवरपायवस्स' 'उवरि' उपरिष्टत् 'बहवे' 'छत्ताइच्छत्ता' उपर्युपरिस्थिताऽऽतपत्राणि 'पडागाइपडाया' पताकोपरिस्थितपताकाः 'घण्टाजुयला चामरजुयला' 'उप्पलहत्थगा' नीलोत्पलकलापाः । 'पउमहत्थगा' पद्मानि रविबोध्यानि 'कुमुयहत्थगा' कुमुदानि चन्द्रबोध्यानीति, 'kusumahatthaya'tti पाठान्तरं 'नलिमहत्थगा सुभगहत्थगा सोगंधियहत्थगा' नलिनादयः पद्मविशेषा रूढिगम्याः, 'पुंडरीयहत्थया' पुण्डरीकाणि- सितपद्मानि 'महापुंडरीयहत्था ' महापुण्डरीकाणि Page #80 -------------------------------------------------------------------------- ________________ मूलं-4 77 तान्येव महान्ति 'सयपत्तहत्था सहस्सपत्तहत्था सव्वरयणामया अच्छा जाव प्द्दिरूवा। मू. (1)तस्सणं असोगवरपायवस्स हेट्ठाईसिंखंधसमल्लीणे एत्थणंमहं एके पुढविसिला पट्टए पन्नत्ते, विक्खंभायामउस्सेहसुप्पमाणे किण्हे अंजणघणकिवाणकुवलयहलधरकोसेज्जागासकेसकज्जलंगीखंजणसिंग भेदरिट्ठयजंबूफलासणकसणबंधणणीलुप्पलपत्तनिकरायसिकुसुमप्पगासे मरकतमसारकलित्तणयणकीयरासिवण्णे निद्ध्ध्न्ने। अट्ठसिरे आयंसयतलोवमे सुरम्मे ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते आईणगरूय वुरणवनीततूलफरिसे सीहासणसंठिए पासादीए दरिसणिज्जे अभिरुवे पडिरूवे ॥ वृ.अथाधिकृतवाचनाऽऽश्रियतेऽईसिखंधसमल्लीणे' मनाक् स्कन्धासन्न इत्यर्थः । एत्थ णंमहंएक्के' इत्यत्र एत्थ णतिशब्दः अशोकवरपादपस्य यदधोऽत्रेत्येवं स्म्ब्न्ध्नीय्ः। विक्खंभायामउस्सेहसुप्पमाणे विष्कम्भः-पृथुत्वम्, आयामो-दैर्घ्यम्, उत्सेध उच्चत्वमेषुसुप्रमाण-उचितप्रमाणेयः सतथा किण्हेऽत्तिकालः, अत एव 'aMjaNakavANakuvalayahaladharakosejAgAsakesakajalaMgIkhaMjaNasiMgabhedariTThayajaMbUphalaasaNakasaNabaMdhaNanIluppalapattanikaraayasikusumappagAsesa'nIla इत्यर्थ, तत्राञ्जनकोवनस्पतिविशेषः हलधरकोसेजं-बलदेववस्त्रंकज्जलाङ्गी-कज्जलगृहं शृङ्गभेदःमहिषादिविषाणच्छेदः रिष्ठकं-रत्नम् अशनको-बीयकाभिधानो vanaspati snbndhnNsnpusspvRntN| ___ 'मरकयमसारकलित्तनयनकीयरासिवण्णे' मरकतं-रलं मसारो-मृणीकारकः पाषाणविशेषः, स चात्र कषपट्टः सम्भाव्यते, कलित्तंति-कटित्रं कृत्तिविशेषः नयनकीकानेत्रमध्यतारा तद्राशिवर्णकाल इत्यर्थः । निद्धधणे' स्निग्धधनः 'अट्ठसिरे' अष्टशिराः अष्टकोण इत्यर्थः । आयंसयतलोवमे सुरम्मे ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते' ईहामृगाः-वृकाः व्याल्काः-shvaapdbhujgaaH| आईणगरूयबूरनवनीयतूलफरिसे' आजिनक-चर्ममयवस्तर रूतं-प्रतीतं बूरोवनस्पतिविशेषः तूलम्-अर्कतूलं सीहासणसंठिए-सिंहासनाकारः, पासादीए जावपडिरूवेति वाचनान्तरे पुनः शिलापट्टकवर्णकः किञ्चिदन्यथा दृश्यते, स च संस्कृत्यैव लिख्यतेआनकधनकुवलयहलधरकौशेयकैः सहेशः, घनोमेघ इत्यर्थः, आकाशकेशकज्जलक-र्केतनेन्द्रनीलातसीकुसुमप्रकाशः, कर्केतनेन्द्रनीले रत्नविशेषौ, भृङ्गाञ्जनशृङ्गभेदरिष्ठकनील-गुलिकागवलातिरेकभ्रमरनिकुरुम्बभूतः' भृङ्गः-कीटविशेषोऽङ्गारविशेषो वा अञ्जनं-सौवीराजनं शृङ्गभेदोविषाणच्छेदो विषाणविशेषो वा, रिष्ठ:-काकः फलविशेषो वा, अथवाऽरिष्ठनीले रत्नविशेषौ गुलिका-वर्णद्रव्यविशेषो गवलं-महिषशृङ्गम् । एतेभ्योऽतिरेको नलतयाऽतिरेकवान् यः स तथा, स चासौ भ्रमरनिकुरुम्बभूतश्चेति कर्मधारयः, निकुरुम्बः-समूहः, जम्बूफलासनकुसुमबन्धननीलोत्पलपत्रिनिकरमरकताशासकनयनकीकाराशिवर्ण' आशासको-वृक्षविशेषः । स्निग्धोःघनोऽत एवाशुषिरः, 'रूपकप्रतिरूपदर्शनीयः' रूपकैः प्रतिरूपो-रूपवान् अत एव दर्शनीयश्च दर्शनयोग्यो यः स तथा, मुक्ताजालखचितान्तका-मुक्ताजालकपरिगतप्रान्त इत्य्र्थ्ः॥ Page #81 -------------------------------------------------------------------------- ________________ 78 औपपातिकौपाङ्गसूत्रम्-6 मू. (6) तत्थ णं चंपाए नयरीए कूणिए नामं राया परिवसइ, महयाहिमवतंमहतमलयमंदरमिहंदसारे अचंतविसुद्धदीहरायकुलवंशसुप्पसूए निरंतरंरायलक्खणविराइअंगमंगे बहुजणबहुमाणे पूजिए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाहिसित्तेमाउपिउसुजाएदयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे ममुस्सिंदे जनवयपिया जनवयपाले जनवयपुरोहिए -सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसवग्धे पुरिसासीविसे पुरिसपुंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते विच्छिन्नविउलभवनसयनासनजाणवाहणाइण्णे बहुधणबहुजायरुवरयते आओगपओगसंपउत्ते विच्छड्डिअपौरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूते __-पडिपुन्नजंतकोसकोट्ठागारौधागारे बलवं दुब्बलपञ्चामिते ओहयकंटयं निहयकंटयं मलिअकंटयं उद्धियकंटयं अकंटयं ओहयसत्तुं निहयसतुंमलियसत्तुं उद्धिअसत्तुं निज्जियसत्तुं पराइअसतुंववगयदुभिक्खंमारिभयविष्पमुक्कखेमंसिवं सुभिक्खं पसंतडिंबडमरंरजंपसासेमाणे विह्रि॥ वृ.राजवर्णके लिख्यते-'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' महाहिमवानिवमहान् शेषराजपर्वतापेक्षया, तथा मलयः-पर्वतविशेषो मन्दरो-भेरु महेन्द्रः-पर्वतविशेषः शक्र वा, त्द्व्त्सार्ः-प्र्धानोय्ःस्त्था। 'अच्चन्तविसुद्धदीहरायकुलवंससुप्पसूए' अत्यन्तविशुद्धो-निर्दोषो दीर्घ-चिरकालीनो यो राज्ञां कुलरूपो वंशस्तत्र सुष्टु प्रसूतो यः स तथा । 'निरंतरं रायलक्खणविराइयंगमंगे' राजलक्षणैः-स्वस्तिकादिभि विराजितमङ्गमङ्ग-गात्रं यस्य स तथा, मकारस्तु praakRtshailiiprbhvH| _ 'मुइएऽतिमुदितः प्रमोदवान्, अथवा निर्दोषमातृको, यदाह-"मुइओजोहोइजोमिसुद्धोत्ति 'मुद्धाहिसित्तेऽत्ति पितृपितामहादिभि राजभिर्वा यो राज्येऽभिषिक्तः । 'माउपिउसुजाएऽत्ति पित्रोविनीत्त्यास्त्पुत्र्ः। 'दयपत्तेऽत्ति प्राप्त्क्र्न्नागुन्न्ः। 'सीमंकरेऽत्तिसीमाकारी, मर्यादीकारीत्यर्थ 'सीम्ण्ध्रेऽत्तिकृत्म्र्यादापाल्क्ः|एव्ण् 'खेमंकरे खेमंधरेऽत्तिक्षेमं पुन्र्नुप्द्र्व्ता। 'मणुस्सिंदेऽत्ति मनुजेषु prmeshvrtvaat। _ 'janavayapiya'ttijanapadAnAM पितेव हित्त्वात्। 'जनवयपालेऽत्ति तद्रक्षकत्वात् । 'जनवयपुरोहिए' जनपदस्य शान्तिकरत्वात् । 'सेउकरेऽत्तिं मार्गदर्शक इत्यर्थ । 'केउकरेऽत्ति अद्भुतकार्यकारित्वेन चिह्नकारी । 'नरपवरेऽत्ति नराः प्रवरा अस्येतिकृत्वा। _ 'पुरिसवरेऽत्ति पुरुषाणां मध्ये प्रधानत्वात् । 'पुरिससीहेऽत्ति क्रूरत्वात् । 'पुरिसवग्घेत्ति शेषेसति रौद्र्रूप्त्वात्। 'पुरिसासीविसे त्तिपुरुषश्चासावाशीविषयश्चपुरुषाशीविषः,आशीविषश्च सर्पः, कोपसाफल्यकरणसामर्थ्यात् । 'पुरिसपुंडरीएऽत्ति सुखार्थिनां सव्यत्वात्, पुण्डरीकं च सितपद्मं । 'पुरिसवरगंधहत्थी' प्र्तिराज्ग्ज्भ्न्य्ज्क्त्वात्। 'अड्डेऽत्तिसमृद्धः 'दित्तेऽत्तिहप्तो दर्पवान् 'वित्तेऽत्ति प्र्सिद्ध्ः। विच्छिन्नविउलभवनसयनासमजाणवाहणाइण्णेऽत्ति विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रभूतानि भवनशयनासनानि प्रतीतानि यस्य सतथा, यानवाहनानि-रथाश्वादीनि, आकीर्णानि-गुणाकीर्णानि यस्य स तथा, ततः कर्मधारयः, अथवा विस्तीर्णविपुलभवनानि Page #82 -------------------------------------------------------------------------- ________________ मूलं-6 शयनासनयानवाहनाकीर्णानि यस्य स तथा । 'बहुधणबहुजायस्वरयते' बहु-प्रभूतं धनंगणिमादिकं बहुनीचजातरूपरजते सुवर्णरौप्येयस्यसतथा आओगपसोगसंपउत्ते' आयोगस्यार्थलाभस्य प्रयोगा-उपायाः सम्प्रयुक्ताः-व्यापारितायेन, तेषुवा सम्प्रयुक्तो व्यापृतोयःसतथा____ 'विच्छड्डियपौरभत्तपाणे विच्छर्दिते-त्यक्तेबहुजनभोजनदानेनाविशिष्टोच्छिष्टसम्भवात् सातविच्छट्टै वा नानाविधे प्रचुरे भक्तपाने-भोजनपानीये यस्य स तथा । 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहवो दासीदासा गोमहिषगवेलकाश्च प्रभूता यस्य स तथा, गवेलकाउरभ्राः । पडिपुन्न जंतकोसकोट्ठागाराउधागारे' प्रतिपूर्णानि यन्त्राणिच पाषाणक्षेपयन्त्रादीनि कोशो-भाण्डागारः कोष्ठागारश्च-धान्यगृहं आयुधागारश्च-प्रहरणशाला यस्य स त्था। 'balavaM'ti प्रभूतसैन्यः । 'दुब्बलपच्चामित्ते' दुर्बलाः प्रत्यमित्राः-प्रातिवेश्मिकनृपा यस्य स्त्था। 'ओहयकंटयंति उपहता-विनाशिताः कण्टकाः-प्रतिस्पर्धिगोत्रजा यत्र राज्ये तत्तथा, क्रियाया वा विशेषणमेतत्, एवमन्यान्यपि, नवरं निहताः कृतसमृद्धयपहाराः, मलिताःकृतमानभङ्गाः, उद्धृता-देशानिर्वासिताः, अत एवाविद्यमाना इति। तथा शत्रवः-अगोत्रजाः निर्जिताः-स्वसौन्दर्यातिशयेन परिभूताः, पराजितास्तुतद्विधराज्योपार्जने कृतसम्भावनाभङ्गाः, 'ववगयदुब्मिखं मारिभयविप्पमुक्क' miti vyktm। 'pasaMtaDiMbaDamaraM'ti डिम्बाः-विघ्नाः डमराणि-राजकुमारादिकृतवैराज्यादीनि, 'pasaMtAhiyaDamaraM'tti कवचित्पाठः, तत्राहितडमरंशत्रुकृतविड्वरोऽधिकविड्वरोवा । रज्जंपसासेमामेऽत्तिप्रशासयन्पालयन् 'पसाहेमाणे त्ति कचित्पाठः, तत्राप्ययमेवार्थ, 'विहरति' वर्तते ॥ मू. (7) तस्स णं कोणियस्स रन्नो धारिणी नामं देवी होजा, सुकुमालपाणिपाया अहीनपडिपुन्नपंचिंदियसरीरा लकखणवंजणगुणोववेआ माणुम्माणप्पमामपडिपुण्णसुजायसव्वंगसुंदरंगी ससिसोमाकारकंतपियदसणा सुरूवा करयलपरिमिअपसत्थतिवलियवलियमज्झा कुंडलुल्लिहिअगंडलेहा कोमुइर्य्न्निय्र्विम्ल्प्द्दिपुन्न्सोम्व्य्न्ना। सिंगारागारचारुवेसा संगयगयहसिअभणिअविहिअविलाससललिअसंलावणिउणजुत्तोवयारकुसला पासादीआ दरिसणिज्जा अभिरूवा पडिरूवा, कोणिएणं रन्ना भंभसारपुत्तेणं सद्धिं अनुरत्ता अविरत्ता इढे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पञ्चणुब्बवमाणी विह्र्ति। वृ. राज्ञीवर्णके लिख्यते-'अहीनपडिपुन्पंचिंदियसरीरा' कवचित्तु 'अहीनपुन्नपंचिंदियसरीरा' अहीनानि-अन्यूनानि लक्षणतः, पूर्णानि-स्वरूपतः, पुण्यानि वा-पवित्राणि पञ्चापीन्द्रियाणि यत्रतत्तथाविधं शरीरंयस्याः सा त्था। लक्खणवंजणगुणोववेया' लक्षणानिस्वस्तिकचक्रादीनि व्यञ्जनानि-मषीतिलकादीनि तेषां यो गुणः-प्रशस्तत्वं तेनोपपेता-युक्ता या सा त्था। 'माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' तत्र मानं-जलद्रोणप्रमाणता, कथम्?-जलस्यातिभृते कुण्डे प्रमातव्यमानुषेनिवेशितेयज्जलंनिस्सरतितद्यदि द्रोणमानस्यात्तदा तन्मानुषंमानप्राप्तमुच्यते, तथा उन्मानम्-अर्द्धभारप्रमाणता, कथम्?,तुलारोपितंमानुषंयद्यर्द्धभारं तुलतितदातदुन्मानप्राप्तमित्युच्यते, प्रमाणं तु-स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्चमानोन्मान Page #83 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम्-7 प्रमाणैः प्रतिपूर्णानि - अन्यूनानि सुजातानि - सुनिष्पन्नानि सर्वाण्यङ्गानि - शिरः प्रभृतीनि यत्र तत्तथाविधं सुन्दरमङ्ग - शरीरं यस्याः सा तथा । 'ससीसोमाकारकंतपीयदंसणा' शशिवत्सौम्या - कारं - कान्तं च- कमनीयमत एव च प्रियं-वल्लभं STRNAM दर्शनं-रूपं यस्याः सा तथा । 80 अत एव 'surUva'tti शोभनरूपा । 'करयलपरिमिअपसत्थतिवलियवलियमज्झा' करतलपरिमितो- मुष्टिग्राह्यः प्रशस्तः - शुभस्त्रिवलिको - वलित्रययुक्तो वलितः - सञ्जातवलिर्मध्यो- मध्यभागो यस्याः सा तथा । 'कुंडलुल्लिहियगंडलेहा' कुण्डलाभ्यामुल्लिखिता गण्डलेखाः- कपोलपत्रवल्यो यस्याः सा तथा, 'कुण्डलोल्लिखितपीनगण्डलेखे ऽति पाठान्तरं, व्यक्तं च । 'कोमुइर- यणियरविमलपडिपुन्नसोमवयणा' कौमुदीचन्द्रिका कार्तिकी वा तप्रधानस्तस्यां वा यो रजनीकरः-चन्द्रस्तद्वद्विमलं प्रतिपूर्णं सौम्यं च वदनं यस्याः सा तथा । 'सिंगारागारचारुवेसा' शृङ्गारस्य-रसविशेषस्यागारमिव - स्थानमिव चारु - शोभनो वेषो - नेपथ्यं यस्याः सा तथा, अथवा शृङ्गारो - मनभूषणाटोपस्तत्प्रधानः आकारः - संस्थानं चारुश्च वेषो यस्याः सा तथा । 'संगयगयहसिय भणियविहियविलाससललियसंलावणिउणजुत्तोवयारकुसला' सङ्गता- उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहितं चेष्टितं विलासोनेत्रचेष्टा, तथा सह ललितेन - प्रसन्नतया ये संलापाः - परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा क्ताः - सङ्गता ये उपचारा -लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य क्र्म्धार्य्ः। कचिदिदमन्यथा दृश्यते- 'सुंदरथणजघणवयनकरचरणनयनलावण्णविलासकलिया' व्यक्तमेव, नवरं जघनं - पूर्वकटीभागः लावण्यम् - आकारस्य स्पृहणीयता विलासः - स्त्रीणां चेष्टाविशेषः आह च 119 11 "स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स विलासः स्यात् ॥ " इति । तथा 'कोणिएणं रन्ना रद्धिं अणुरत्ता अविरत्ता इट्ठे सद्दफरिसरसरूवगंधे पंचविहए माणुस्सए कामभोए पच्चणुभवमाणी विहरति' व्यक्तमेव, नवरं अनुरक्ता, अनुरज्य न विप्रेयेऽपि विरक्ततां गतेत्यर्थः । मू. (8) तस्स णं कोणिअस्स रन्नो एक्के पुरिसे विउलकयवत्तिए भगवओ पवित्तिवाउए भगवओ तद्देवसिं पवित्तिं णिवेएइ । तस्स णं पुरिसस्स बहवे अण्णे पुरिसा दिन्नभत्तिभत्तवेअणा भगवओ पवित्तिवाउआ भगवओ तद्देवसियं पवित्तिं निवेदेति ॥ दृ. 'तस्स Na'mityAdau विउलकयवित्तिए' त्ति विहितप्रभूतजीविक इत्यर्थः, वृत्तिप्रमाणं चेदम्-अर्द्धत्रयोदशरजतसहस्राणि यदाह - " मंडलियाण सहस्सा पीईदाणं सयसहस्सा" / 'पवित्तिवाउए' त्ति प्रवृत्तिव्यापृतो-वार्ताव्यापारवान्, वार्तानिवेदक इत्यर्थः । 'taddevasiaM'ti दिवसे भवा दैवसिकी सा चासौ विवक्षिता - अमुत्र नगरादावागतो विहरति भगवानित्यादि रूपा, दैवसिक चेति तद्दैवसिकी, अतस्तां निवेदयति । 'तस्स ण' मित्यादि तत्र 'दिन्नभतिभत्तवेयण' त्ति दत्तं भृतिभक्तरूपं वेतनं मूल्यं येषां ते तथा, तत्रभृति - कार्षापणादिका भक्तं च-भोजनमिति ॥ Page #84 -------------------------------------------------------------------------- ________________ मूलं- 9 मू. (9) तेणं कालेणं तेणं समएणं कोणिए राया भंभसारपुत्ते बाहिरियाए उवट्ठाणसालाए अणेगगणनायगदंडनायगराईसरतलवरमाडंबि अकोडंबिअमंतिमहामंतिगणगदोवारिआमञ्चचेडपीढमद्दनगरनिगमसेठ्ठिसेणावइसत्थवाहदूतसंधिवाल सद्धिं संपरिवुडे विहरै ॥ वृ. 'भंभसारपुत्ते ऽत्ति श्रेणिकराजसूनुः । 'अनेगगणे' त्यादि, अनेके ये गणनायकाःप्रकृतिमहत्तराः, दण्डनायकाः- तन्त्रपालाः राजानो - मण्डलिका ईश्वरा - युवराजाः, मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः, तलवराः - परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताः राजस्थानीयाः, 'माडंबिया' छिन्नमडम्बाधिपाः, 'कोडंबिया' कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः प्रतीताः महामन्त्रिणो-मन्द्रिमण्डलप्रधानाः ष हस्तिसाधनोपरिका इति वृद्धाः, गणका - ज्योतिषिकाः, भाण्डागारिका इति वृद्धाः, दौवारिकाः -- प्रतीहाराः राजदौवारिका वा, - - अमात्या-राज्याधिष्ठायकाः, चेटा:- पादमूलिकाः, पीठमर्दा - आस्थाने आसनासन्नसेवकाः, वयस्या इत्यर्थः, नगरं - नगरवासिप्रकृतयः, निगमाः - कारणिकाः वणिजो वा, श्रेष्ठिनः - श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो - नृपतिनिरूपित चतुरङ्गसैन्यनायकाः, सार्थवाहाः - सार्थवाहकाः, दूता - अन्येषां राजादेशनिवेदकाः, सन्धिपालाः- राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तैः इह तृतीयाबहुवचनलोपो द्रष्टव्यः, 'सद्धिं ति सार्द्धं सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपि तु तैः समित - समन्तात्परिवृतः - परिकरित इति । / 1 81 मू. (10) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्दे पुरिसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थी अभयदए चक्खुदए मग्गदए सरणदए जीवदए दीवो ताणं सरणं गई पइट्ठा धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदंसणधरे विअट्टच्छउमे । जिणे जाणए तिण्णे तारए मुत्ते मोयए बुद्धे बोहए सव्वन्नू सव्वदरिसी सिवमयलमरुअमनंतमक्खयमव्वाबाहमपुणरावत्तिअं सिद्धिगइनामधेयं ठाणं संपाविउकामे अरहा जिने केवली सत्तहत्थूस्सेहे समचौरंससंठाणसंठिए वज्ररिसहनारायसंघयणे अनुलोमवाउवेगे कंकग्गहणी कवोयपरिणामे सौणिपोसपिट्टंतरोरुपरिणए । वृ. महावीरवर्णके लिख्यते - 'श्रमणो' महातपस्वी नामान्तरं वा इदमन्तिमजिनस्य 'भगवान्' समग्रैश्वर्यादियुक्तः 'महावीरे' देवादिकृतोपसर्गादिष्वचलितसत्वतया देवप्रतिष्ठितनामा, ' आदिकरः' आदी प्रथमतया श्रुतधर्मस्य करणशीलत्वात्, 'तीर्थङ्करः' सङ्घकरणशीलत्वात् 'सहसम्बुद्धः' स्वयमेव सम्यग्बोद्धव्यस्य बोधात्, - कुत एतदित्याहयतः 'पुरुषोत्तमः ' तथाविधातिशयसम्बन्धेन पुरुषप्रधानः, उत्तमत्वमेवोपमात्रयेणाह-'पुरुषसिंहः' शौर्यातिशयात्, 'पुरुषवरपुण्डरीकः' पुरुष एव वरपुण्डरीकम्धवलपद्मं पुरुषवरपुण्डरीकं, धवलता चास्य सर्वाशुभमलीमसरहितत्वात्, एवं 'पुरुषवरगंधहस्ती' गन्धहस्तिता चास्य सामान्यगजकल्पपरचक्रदुर्भिक्षजनमरकादिदुरितविनाशनात्, तथा न भयं दयते - ददाति प्राणापहारकरणरसिकोपसर्गकारिण्यपि प्राणिनीत्यभयदयः, अभया वासर्वप्राणिभयपरिहारवती दया - घृणा यस्य सोऽभयदयः, न केवलमयमनर्थं न करोति अपि 8 6 Page #85 -------------------------------------------------------------------------- ________________ - औपपातिकौपाङ्गसूत्रम्-10 त्वर्थं करोतीति दर्शयन्नाह चक्षुरिवचक्षुः-श्रुतज्ञानंतद्दयतेयः सचक्षुर्दयः, यथा हि लोके चक्षुर्दत्वावाञ्छितस्थानमार्ग दर्शयन्महोपकारी भवति इत्येवमिहापीति दर्शयन्नाहमार्ग-सम्यग्दर्शनादिकं मोक्षपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तधनान्निरुपद्रवं स्थानं प्रापयन् परमोपकारी भवतीत्येवमिहापीति दर्शयन्नाह-'शरणदयो' निरुपद्रवस्थानदायको, निर्वाणहेतुरित्यर्थ । ___ यथा हि लोके चक्षुर्गिशरणदानाद्दुस्थानांजीवनं ददात्येवमिहापीति दशर्यन्नाह जीवनं जीवो-भावप्राणधारणम्, अमरणधर्मत्वमित्यर्थ, तंदयत इति जीवदयो, जीवेषु वा दया यस्य स जीवदयः, तथा दीप इव समस्तवस्तुप्रकाशकत्वात् द्वीपो वा संसारसागरान्तर्गताङ्गिवर्गस्य नानाविधदुःखकल्लोलाभिघातदुःस्थितस्याश्वासहेतुत्वात्, तथा त्राणम् अनर्थप्रतिहननंत तुत्वात्राणं, तथा शरणम्-अर्थसम्पादनं तद्धेतुत्वाच्छरणं, तथा 'गइत्ति गम्यतेऽभिगम्यते दुःस्थितैः सुस्थतार्थश्रीयते इति गति, 'paiTTha'tti प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा-आधारः संसारगर्ते प्रपततः प्रान्निव्र्ग्स्येति। तथा त्रयस्समुद्राश्चतुर्थो हिमवानेते चत्वारः पृथिव्या अन्ताः-पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः, स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती, वरश्चासौ चातुरन्तचक्रवर्ती च वरचातुरन्त-चक्रवर्ती-सर्वराजातिशायी, धर्मविषये वरचातुरन्तचक्रवर्तीधर्मवरचातुरन्तचक्रवर्ती, सकल-धर्मप्रणेतृणांमध्ये सातिशयत्वादिति, तथा अप्रतिहते-कटादिभिरस्खलितेअविसंवादके वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने केवललक्षणे धारयतीति अप्रतिहतवरज्ञानदर्शनधरः, कथमस्यैते इत्यत आह-यतो 'व्यावृत्तच्छद्मा' निवृत्तज्ञानावरणो निर्मायो वा, एतच्च रागादिजयात्तस्येत्याह-'जिनो' रागादिजेता, रागादिजयश्च रागादिस्वरूपादिज्ञाना दित्यत आह 'जाणएऽत्तिज्ञायको-ज्ञाता रागादिभावसम्बन्धिनांस्वरूपकारणफलानामिति, अतएव 'तिण्णो तितीर्णैवतीर्ण, संसारसागरमिति गम्यते, अतएव 'तारकः संसारसागरादुपदेशवर्तिनां भगवानिति, तथा 'मुक्तो' बाह्याभ्यन्तरग्रन्थात् कर्मबन्धनाद्वा, अत एव 'मोचकः' अन्येषामुपदेशवर्तिनां, तथा 'बुद्धेऽत्ति बुद्धवान् बोद्धव्यम्, अत एव 'बोधकः' अन्येषामिति, एतावन्ति विशेषणानिभवावस्थामाश्रित्योक्तानि, अथसिद्धावस्थामाश्रित्योच्यते-'savvannUsavvadarisI'tti, इह ज्ञान-विशेषावबोधः, दर्शनं c-सामान्याव्बोध्ः। __ सिद्धावस्थायां पुरुषस्य कैश्चित् ज्ञान् नाभ्युपगम्यते प्रकृतिविकारस्य बुद्धेरभावादित्येतन्मतव्यपोहार्थमिदं, तथा शिवं' सर्वोपद्रवरहितत्वाद् 'अचलं स्वाभाविकप्रायोगिकचलनरहितत्वत् 'अरुज' रोगाभावात् 'अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात्, 'अक्षयम्' अनाशं, साद्यपर्यवसितत्वात्, अक्षयंवा परिपूर्णत्वात, 'अव्याबाधम्' अपीडाकारित्वात्, 'अपुनरावर्तकं पुनर्भवाभावात्, सिद्धिगतिरिति नामधेयं-प्रशस्तं नाम यस्य तत्सिद्धिगतिनामधेयं, तिष्ठन्त्यस्मिन्निति स्थान-क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि तु लोकाग्रे Page #86 -------------------------------------------------------------------------- ________________ मूलं-10 उपचारादवसेयानीति, संपाविउकामे त्ति संप्राप्तुकामस्तत्राप्राप्त इत्यर्थः । 'जिने जाणए' इत्यादिविशेषणानि क्वचिन्न 6श्यन्ते, श्यन्ते पुनरिमानि-'araha'tti अर्हन्-अशोकादिमहापूजार्हत्वात् अविद्यमानंवारहः-ekAntaMpracchannaMsarvajJatvAdyasyasa'rahAH, जिनः प्राग्वत्, केवलानि-सम्पूर्णानि शुद्धानि अनन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, अत एव 'सव्वन्नू सव्वदरिसी' / 'सत्तहत्थुस्सेहे' सप्तहस्तप्रमाणः । 'समचौरंससंठाणसंठिए' समं-तुल्यं अधःकायोपरिकाययोर्लक्षणोपपेततया तच्च तच्चतुरस्रमिव चतुरन च-प्रधानलक्षणोपपेततयैव समचतुरन तच्च तत् संस्थानं च-आकारस्तेन संस्थितो यः स तथा । 'वज्रऋषभनाराचसंहनन' इति प्र्थ्म्स्ण्ह्न्न्ः॥ _ 'अनुलोमवाउवेगे' अनुलोमः-अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवायवो यस्य स तथा । 'कङ्कग्रहणी' कङ्क:-पक्षिविशेषः तस्येव ग्रहणी-गुदाशयो यस्य नीरोगवर्चस्कतया स तथा । 'कवोयपरिणामे' कपोतस्येव-पक्षिविशेषस्येव परिणामः-आहारपाको यस्य स तथा, कपोतस्य हि पाषाणलवानपिजठराग्निर्जरयतीति किल श्रुति । 'सौणिपोसपिटुंतरोरुपरिणए' शकुनेरिव-पक्षिणैव posa'tiapAnadezaHpurISotsagairnirlepatayAyasyasatathA, पृष्ठश्च-प्रतीतमन्तरे च-पृष्ठोदरयोरन्तराले पावित्यर्थः, उरू च-जङ्घ इति द्वन्द्वस्तत एते परिणताविशिष्टपरिणामवन्तः सुजाता यस्यस त्था॥ मू. (10-वर्तते) पउमुप्पलगंधसरिसनिस्साससुरभिवयणे छवी निरायंकउत्तमपसत्थाइसेयनिरुवमपले जल्लमल्लकलंकसेयरयदोसवज्जियसरीरनिरुवलेवे छयाउज्जोइअंगमंगे घणनिचियसुबद्धल-क्खणुण्णयकूडागारनिभपिंडिअग्गसिरए सामलिबोंडघणनिचियच्छोडियमिउविसयपस-त्थसुहमलक्खणसुगंधसुंदरश्रुअमोअगभिंगनेलकज्जलपट्ठिभमर गणणिद्धनिकुरुंबनिचिय कुंचियपयाहिणावत्तमुद्धसिरए दालिमपुप्फप्पगासतवणिजसरिसनिम्मलसुणिद्धकेसंतकेसश्रूमी ghnn(niciy)chttaagaaruttmNgdese|| ___-निव्वणसमलट्ठमट्टचंदद्धसमणिडाले उडुवैपडिपुण्णसोमवयणेअल्लीणपमाणजुत्तसवणे सुस्सवणे पीणमंसलकवोलदेसभाए आणामियचावरुइलकिण्हब्भराइतणुकसिणनिद्धभमुहे अवदालिअपुंडरीयणयणे कोआसिअधवलपत्तलच्छे गरुलायतौज्जुतुंगणासे उवचिअसिलप्पवालबिंबफलसण्णिभाहरोढे पंडुरससिसालविमलणिम्मलसंखगोक्खीरफेणकुंददगरयमुणालिआधवलदंतसेढी अखंडदंते अप्फुडिअदंते अविरलदंते सुनिद्धदंते सुजायदंते एगदंतसेढीविव अनेगदंते हुयवहणिद्धंतधोयतत्ततवणिज्जरत्ततलतालुजीहे । वृ. 'पउमुप्पलगंधसरिसनिस्साससुरभिवयणे' पद्म-कमलं उत्पलं च-नीलोत्पलमथवा पग-पद्मकाभिधानं गन्धद्रव्यमुत्पलं च-उत्पलकुष्ठं तयोर्गन्धेन-सौरभ्येण सद्दशः-समो यो निश्वासः-श्वासवायुस्तेनसुरभि-सुगन्धि वदनं मुख्ण्य्स्य्स्त्था। छवी तिछविमान् उदात्तवर्ण, सुकुमारत्वचायुक्त इत्यर्थः । 'नीरायंकउत्तमपसत्थाइसेयनिरुवमपले निरातङ्क्षनरोगमुत्तमंप्रशस्तमतिश्वेतंनिरुपमंचपलं-मांसं, पाठान्तरेण तलं-रूपंयस्यसतथा, पाठान्तरपक्षे 'अतिस्सेय' इति atishreyH-atyntprshsym| ___'जल्लमल्लकंकसेयरयदोसवज्जियसरीरनिरुवलेवे' याति च लगत चेति यल्लः-स्वल्पप्रय ___ Page #87 -------------------------------------------------------------------------- ________________ 84 औपपातिकौपाङ्गसूत्रम्-10 लापनेयःसचासौ मल्लश्चेति यल्लमल्लः, सचकलवंच-दुष्टतिलकादिकं स्वेदश्च-प्रस्वेदो रजश्चरेणुस्तेषां योदोषो-मालिन्यकरणंतेन वर्जितं शरीरं यस्य सतथा, सचासावतएव निरुपलेपश्चेति कर्मधारयः । 'छायाउज्जोइयंगमंगे' छायया-दीप्तया उद्योतितं-प्रकाशितं अङ्गमङ्गं यस्य । _ 'घणनिचियसुबद्धलकखणुण्णयकूडागारनिभपिंडियग्गसिरए' घननिचितम्-अत्यर्थनिबिडं घनवद्वा-अयोधनवत् निचितं-सुबद्धं सुष्टु स्नायुबद्धं लक्षणोन्नतं-प्रशस्तलक्षणं कूटस्य-प्रवतशिखरस्य आकारेणसंस्थानेन निभं-सशं यत्तत्तथा, पिण्डिकेव-पाषाणपिण्डिकेवाग्रम्-उष्णीषलक्षणंयस्य तत्तथा, तदेवंविधंशिरोयस्य स घननिचितादिविशेषणशिरस्कः सामलिबोंडघणनिचियप्फो (च्छो) डियमिउविसयपसत्थसुहमलक्खणसुगंधसुंदरभुअमो अगभिंगनेलकज्जलपहिठ्ठभमरगणणिद्धनिकुरुंबनिचियकुंचियपयाहिणावत्तमुद्धसिरए' शाल्मली-वृक्षविशेषः तस्या यद्बोण्डं-फलं घननिचितम्-अतीव निबिडं 'छोटियंति छोटितं स्फोटितं तद्वत् मृदवः-सुकुमाराश्च विरादाश्च-व्यक्ताः प्रशस्ताश्च-शुभाः सूक्ष्माश्च-लक्ष्णाः लक्षणाश्च-लाक्षणिकाः सुगन्धयश्च-सुरभयः सुन्दराश्च-शोभनाः भुजमोचकवद्-रत्नविशेष इव भृङ्गवत्कीटविशेषवदङ्गारविशेषवद्वा नैलवत्-नीलीविकारवत् अथवा भृङ्गनेलवत् कज्जलवत्-मषीवप्रहृष्टभ्रमरगणवच्च-निरुजद्विरेकवृन्दमिव स्निग्धः-कृष्णच्छायो निकुरुम्बसमूहोयेषांतेतथा,तेच निचिताश्च-निविडाः कुञ्चिताश्च-कुण्डलीभूताःप्रदक्षिणावर्ताश्च प्रतीताः मूर्द्धनि-मस्तके शिरोज-वाला यस्य स तथा, अधिकृतवाचनायां भुजमोचकशब्दादारभ्य चेदमधीयते न साम्लीत्यादीति। 'दालिमपुप्फप्पगासतवणिज्जसरिसनिम्मलसुणिद्धकेसंतकेसभूमी दाडिमपुष्पप्रकाशाच रक्तेत्यर्थः, तपनीयसशी च-रक्तसुवर्णसमवर्णेत्यर्थ, निर्मलाच सुस्निग्धाचप्रतीता केशान्तेवालसमीपेकेशभूमि-केशोत्पत्तिस्थानभूता मस्तकत्वक्यस्य स्त्था। 'घननिचियेत्यादिप्राग्वत्, छत्राकारोत्तमाङ्गदेशः, उन्न्त्त्व्साधात्। 'निव्वणसमलट्ठमट्टचंदद्धसमणिडाले निव्रणविस्फोटकादिकृतक्षतरहितं समम्-अविषममत एव लष्टं-मनोज्ञं मृष्टं-शुद्धं चन्द्रार्धसमं- शशधरशकलसशं ललाटम्-अलिकं यस्य स तथा । 'उडुवैपडिपुण्णसोमवयणे' इह प्राकृतत्वात् प्रतिपूर्णोडुपतिसौम्यवदन इति दृश्यम्, उडुपति-चन्द्रः । / 'अल्लीणपमाणजुत्तसवणे आलीनौनतुटप्परौप्रमाणयुक्तौ-स्वप्रमाणोपेतौ श्रवणौ-कर्णी यस्य स तथा, अत एव 'सुश्रवणः' शोभनश्रोत्रः शोमनश्रवणव्यापारो वा । 'पीणमंसलकवोलदेसभाए' पीनौ-अकृशौ यतो मांसलौ-समांसौ कपोलौ-गण्डौ तयोस्तावेव वा मुखस्य देशरूपी भागौ यस्य स त्था। 'आणामियचावरुइलकिण्हब्भराइतणुकसिणणिद्धभमुहे' आनामितम्-ईषन्नामित यच्चापं-धनुस्तद्वद्रुचिरे-मनोज्ञे कृष्णाभ्रराजीव-कालिकमेघरेखेव तनुके कृष्णे-काले स्निग्धे च-सुच्छाये ध्रुवी-नेत्रावयवविशेषौ यस्य स तथा, वाचनान्तरे तु दृश्यते 'आणामियचावरुइलकिण्हब्भराइसंठियसंगयआययसुजायभमुए' आनामितचापवद्रुचिरे कृष्णाभ्रराजीवच्च संस्थिते-तत्संस्थानवत्यौ सङ्गते-उचिते आयते-दीर्घ सुजाते-सुनिष्पन्ने भ्रुवौ यस्य स त्था। 'अवदालियपुंडरीयणयणेअवदालितं-रविकरैर्विकासितंयत्पुण्डरीकं-सितपद्मतद्वन्नयने Page #88 -------------------------------------------------------------------------- ________________ मूलं - 10 85 यस्य स तथा, अत एव 'कोआसिअधवलपत्तलच्छे' कोकासियत्ति - पद्मवद्विकसिते धवले च कवचिद्देशे पत्रले च- पक्ष्मवत्यौ अक्षिणी - लोचने यस्य स तथा । 'गरुलायतौज्जुतुंगणासे' गरुडस्येवायता-दीर्घा ऋज्वी - अवक्र तुङ्गा-उन्नता नासा - नासिका यस्य स तथा । 'उअचिअसिलप्पवालबिंबफलसण्णिभाहरोट्टे' उअचिअत्ति-परिकर्मितं यच्छिलारूपं प्रवालं विद्रुममित्यर्थो, बिम्बफलं - गोल्हाफलं तयोः सन्निभः - सद्दशो रक्ततया उन्नतमध्यतया च अधरोष्ठःअधस्तनदन्तच्छदो यस्य स तथा । 'पंडुरससिस अलविमलणिम्मलसंखगोक्खीरफेणकुंददगरयमुणालियाधवलदंतसेढी' पाण्डुरम् - अकलङ्कं यच्छशिशकलं-चन्द्रखण्डं विमलानां मध्ये निर्मलश्च यः शङ्खः गोक्षीरफेनेच प्रतीते कुन्दं - पुष्पविशेषः उदकरजश्च - तोयकणा मृणालिकाच - बिशिनी तद्वद्धवला दन्त श्रेणिर्यस्य स तथा । 'अखण्डदन्ते' सकलरदनः, 'अप्फुडियदंते' अजर्जरदन्तः, 'अविरलदंते' घनरदनः, 'सुनिद्धदंते' त्ति व्यक्तं, 'सुजायदंते' सम्यगनिष्पन्नदन्तः 'एगदंतसढीविव अणेगदंते' एकस्य दन्तस्य श्रेणि- पङ्क्तिर्यस्य स तथा, स इव परस्परानुपलक्ष्यमाणदन्तविभागत्वात् अनेके दन्ता यस्य स तथा । 'हुयवहणिर्द्धथधोयतत्तवणिज्जरत्ततलतालुजीहे' हुतवहेन - अग्निना निर्ध्यातं दग्धमलं धौतं - जलप्रक्षालितं तप्तं - सतापं यत्तपन्यीं सुवर्णं तद्वद्रक्ततलं -लोहितरूपं तालु च - काकुदं जिह्वा च - रसना यस्य स तथा । मू. (10 - वर्तते) अवट्ठियसुविभत्तचित्तमंसू मंसलसंठियपसत्थसद्दूलविउलहणूए चौरंगुलसुप्पमाण- कंबुवरसरिसग्गीवे वरमहिसवराहसीहसद्दूलौसभनागवरपडिपुन्नविउलक्खंधे जुगसन्निभ - पीणरइयपीवरपउद्वसुसंठियसुसिलिट्ठविसिट्ठधणधिरसुबद्धसंधिपुरवरफलिहवट्टियभुए भुअईसरविउलभोग आदाणपलिहउच्छूढदीहबाहु रत्ततलोवैयमौअमंसलसुजायलक्खणपसत्थाच्छिद्दजालपाणी - पीवरकोमलवरंगुली आयंबतंबतलिणसुइरुइलनिद्धणक्खे चंदपाणिलेहे सूरपाणिलेहे संखपाणिलेहे चक्कपाणिलेहे दिसासोत्थि अपाणिलेहे चंदसूरसंखचक्कदिसासोत्थि अपाणिलेहे कणगसिलातलुजलसपत्थसमतलौवचियविच्छिण्णपिहुलवच्छे सिरिवच्छंकियवच्छे - अकरंडुअकणगरुययनिम्मलसुजायनिरुवहयदेहधारी अट्ठसहस्स पडिपुन्नवर - पुरिसलक्खणधरे सण्णयपासे संगयपासे सुंदरपासे सुजायपासे मियमाइ अपीणरै अपासे उज्जुअसमसहियजच्चतणुकसिणसिद्धआइज्जलडहरमणिज्जरोमराई झसविहगसुजायपीणकुच्छी वृ. 'अवट्ठियसुविभत्तचित्तमंसू' अवस्थितानि - अवर्द्धिष्णूनि सुविभक्तानि - विविक्तानि चित्राणि - अतिरम्यतया अद्भुतानि श्मश्रूणि कूर्चकेशा यस्य स तथा । 'मंसलसंठिय- पसत्थसहुलविउलहणूए' मांसल - उपचितमांसः संस्थितो - विशिष्टसंस्थानः प्रशस्तः- शुभः शार्दूलस्येवव्याघ्रस्येव विपुलो- विस्तीर्णो हनुः - चिबुकं यस्य स तथा । 'चौरंगुल- सुप्पमाणकंबुवरसरिसग्गीवे' चतुरङ्गुललक्षणं सुठु प्रमाणं यस्याः सा तथाविधा कम्बूवरसद्दशी च- उन्नततया वलित्रययोगाच्च प्रधानशङ्खसदृशी ग्रीवाकण्ठो यस्य स तथा । 'वरमहिसवराहसीहसद्दूलौसभनागवरपडिपुण्णविउलक्खंधे' वरमहिषः - प्रधानः Page #89 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम्-10 सैरीभेयः वराहः-शूकरः सिंहः-केसरी शार्दूलो-व्याघ्रः ऋषभो-वृषभो नागवरः-प्रधानगजः एषामिव प्रतिपूर्ण-स्वप्रमाणेनाहीनोविपुलो विस्तीर्ण skndhH-aNshdeshoysystthaa| 'जुगसन्निभपीणरइयपीवरपउट्ठसंठियसुसिलिठविसिट्टघणथिरसुबद्धसंधिपुरवरफलिहवट्टियभुए' युगसन्निभौ-वृत्तत्वायतत्वाभ्यां यूपतुल्यौ पीनौ-उपचित रतिदौ-पश्यतां सुखकरौ पीवरप्रकोष्ठौ अकृशकलाचिकौ संस्थिती-विशिष्टसंस्थानौ सुश्लिष्टाः-सङ्गता विशिष्टाः-प्रधानाः घना-निविडाः स्थिराः-नातिश्लथाः सुबद्धाः-सुष्ठुनद्धाः स्नायुभि सन्धयः-सन्धानानिययोस्तौ तथा, पुरवरपरिधवत्-नगरार्गलावर्तितौ च बाहू यस्य स तथा, वाचनान्तरे 'पुरवरफलिहवट्टियभुए' इत्येतावदेव भुजविशेषणं dRshyte। भयईसरविउलभोगआदाणपलिहउच्छूढदीहबाहु' भुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो-देहः सतथा, स चासौआदानार्थम्-ईप्सितार्थग्रहणाय 'palihocchUTa'ti पर्यवक्षिप्तश्च-प्रसारित इति समासः, पाठान्तरे 'AyANaphalihaocchUDha'tti आदीयतेअस्मादित्यादानम्-अर्गलास्थानं तस्माद् 'उच्छूढो ति निष्काशितः 'फलिहोऽत्ति अर्गलादण्डः स इव ताविव वा दीर्धी बाहू यस्य स तथा, वाचनान्तरे युगसन्निभपीनरतिदपीवरप्रकोष्ठश्चासौ संस्थितोपचितघनस्थिरसुसम्बद्धसुनिगूढपर्वसन्धिश्चेति क्र्म्धार्य्प्द्मिति। 'रत्ततलोवैयमौअमंसलसुजायलक्खणपसत्थाच्छिद्दजालपाणी' रक्ततलौलोहिताधोभागौउपचिती-उन्नती मृदुक-कोमलौ मांसलौ-समांसौसुजाती-सुनिष्पन्नौ प्रशस्तलक्षणौ-शुभचिह्नौ अच्छिद्रजालौ-विवक्षिताङ्गुल्यन्तरालसमूहरहितौ पाणीहस्तौ यस्य स्त्था। 'पीवरकोमलवरंगुली' व्यक्तं, नवरं पीवराः-महत्यः, कवचित्तु दृश्यते 'पीवरवट्टिय- सुजायकोमलवरंगुली' व्यक्तं च । 'आयंबतंवतलिणसुइरुइलनिद्धणखें' 'AyaMbataMva'tti ताम्रवत् आताम्रा-ईषल्लोहिताः तलिनाः-प्रतलाः शुचयः-पवित्राः रुचिराः-दीप्ताः स्निग्धा-अरूक्षा न्खाःक्र्रुहाय्स्य्स्त्था। 'चंदपाणिलेहे चन्द्राकाराः पाणउरेखा यस्य स तथा, एवमन्यान्यपि त्रीन्नि। "दिसासोत्थिअपाणिलेहे' दिक्स्वस्तिकः-दक्षिणावर्तस्वस्तिकः, एतदेवानन्तरोक्तं विशेषणपञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह-चन्द्रसूर्यशङ्खचक्रदिकस्वस्तिकपाणिलेखः, अतएव वाचनान्तरेऽधीयते-'रविससिसंखचक्कसोत्थियविभत्तसुविरइयपाणिलेहे' व्यक्तं, नवरं विभक्ता-विभागवत्यः सुविरचिताः-सुष्टुकृताःस्वकीयकर्मणा । 'अनेगवरलक्खणुत्तिमपसत्थसैरैयपाणिलेहे' अनेकैर्वरलक्षणैरुत्तमाःप्रशस्ताः शुचयोरतिदाश्चरम्याः पाणिलेखा यस्य स त्था। अथप्रकृतवाचनाऽनुश्रीयते-'कणगसिलायलुजलपसत्थसमतलौवचियविच्छिन्नपिहुलवच्छे' कनकशिलातलवदुज्ज्वलं प्रशस्तंच-शुभं समतलञ्च-अविषमरूपम् उपचितञ्च-मांसलं विस्तीर्णंपृथुलं च-अतिविशालं च वक्षः-उरो यस्य स तथा । 'सिरिवच्छंकियवच्छे' व्यक्तं, वाचनान्तरे तु वक्षोविशेषणान्येवं दृश्यन्ते-'उवचियुरवरकाडविच्छिण्णपिहुलवच्छे' उपचितं पुरवरकपाटवद्विस्तीर्णं पृथुलं च-अतिपृथु वक्षो यस्य स तथा, 'कणयसिलायलुज्जलपसत्थसमतलसिरिवच्छरैयवच्छे' पूर्ववन्नवरं श्रीवत्सेन रतिदं-रम्यमिति vishessH। 'अकरंडुअकणगरुययनिम्मलसुजायनिरुवहयदेहधारी' अकरण्डुकञ्च-मांसलतयाऽनुप Page #90 -------------------------------------------------------------------------- ________________ मूलं-10 लक्ष्यमाणपृष्ठवंशास्थिकं, कनकस्येव रुचको-रुचिर्यस्य स तथा, तं च निर्मलं च सुजातं च निरुपहतंच-रोगोपहतिवर्जितं देहंधारयतीत्येवंशीलो यःस त्था|atttthsh-स्स्पाद्दिपुन्न्व्र्पुरिस्ल्क्ख्न्न् धरेत्ति क्वचिदश्यते अष्टसहस्रम - अष्टोत्तर सहं प्रतिपूर्णम् - अन्यूनं वरपुरुष लक्षणानां - स्वस्तिकादीनां धारयति यः स तथा 'सण्णय पासे' अधोऽधः पार्श्वयोरवनत्वात् 'संगयपासे' देहप्रमाणोचित्तपावः,अतएव suMdarapAsa'ttivyaktaM, 'सुजायपासे सुनिष्पन्नपाश्वः, मियमाइअपीणरैयपासे मित्तमात्रिकी-अत्यर्थंपरिमाणवन्तौ पीनौ-उपचितौ रतिदौ-रम्यौपाश्वौंकक्षाधोदेशौ यस्य स त्था। 'ujjuyasamasaMhiyajaccataNukasiNanidhdhaAijjala'haramaNijjaromarAI ऋजुकानाम्-अवक्राणां समानाम्-अविषमाणां संहितानां-संहतानांजात्यानांप्रधानानांतनूना-सूक्ष्माणां कृष्णानां-कालानां स्निग्धानाम्-अरुक्षाणाम् आदेयानाम्-उपादेयानां लडहानां-सलावण्यानाम् अतएवरमणीयानां च - रम्याणां रोम्यां - तनूरुहाणां राजिः-पङ्क्तिर्यस्य स तथा । 'झसविहगसुजायपीणकुच्छी' मत्स्यपक्षिणोरिव सुजातौसुनिष्पन्नौ पीनी-उपचितौ कुक्षी-उदरदेशविशेषौ यस्य स त्था। मू. (10-वतते) झसोदरे सुइकरणे पउमविअडणाभे गंगावत्तकपयाहिणावत्ततरंगभंगुररविकिरण-तरुणबोहियाकोसायंतपुमगंभीरवियडनाभे साहयसोणंदमुसलदप्पणनिकरियवरकणगच्छरुसरिसवरवैरवलिअमझेपमुइयवरतुरगसीहवरवट्टियकडी वरतुरगसुजायसुगुज्झदेसे आइण्णहउव्व निरुवलेवे वरवारणतुल्लविक्कमविलसियगई गयससणसुजायसन्नि भोरु स्मुग्ग्न्निम्ग्ग्गूद्ध्जान्। -एणीकुरुविंदावत्तवट्टाणुपुव्वजंघे संठियसुसिलिट्ठगूढगुप्फे सुप्पइट्ठियकुम्मचारुचलणे अनुपुव्वसुसंहयंगुलीए उन्नयतणुतंबणिद्धणक्खे रत्तुप्पलपत्तमौअसुकुमालकोमलतले असहस्सवरपुरिसलक्खणधरे नगनगरमगरसागरचक्ककवरंकमंगलंकियचलणे विसिट्ठरूवे हुयवहनिद्भूमजलियतडितडियतरुणरविकिरणसरिसतेए अणनसवे अममे अकिंचने छिन्नसोए निरुवलेवे ववगपेमरागदोसमोहे निग्गंथस्स पवयणस्स देसे। वृ. 'झसोदरेऽति व्यक्तं । 'सुइकरणे' शुचीन्द्रियः । 'झषोदरपद्मविकटनाभि' इति पाठान्तरं । 'गङ्गावत्तकपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियाकोसायंतपउमगंभीरवियडणाहे' गङ्गावर्तक इव प्रदक्षिणावर्ततरङ्गैरिव-वीचिभिरिव भङ्गुरा च-भग्ना रविकिरणतरुणत्ति-तरुणरविकिरणैर्बोधितं-स्पृष्टं अकोसायंतत्ति-विकाशीभवद् यत्पमं तद्वद्गम्भीरा च विकटा च नाभिर्यस्य स त्था। _ 'साहयसोणंदमुसलदप्पणणिकरियवरकणगच्छरुसरिसवरवैरवलियमज्झे' साहयत्तिसंहतंसंक्षिप्तमध्यं यत्सोणंद-त्रिकाठिका मुशलंच-प्रतीतंदर्पणकश्च-आदर्शकदण्डोनिगरियत्तिसारीकृतं यद्वरकनकंतस्ययः त्सरु-खड्गमुष्टिसचेतिद्वन्द्वः, तैः सहशोवरवज्रैववलितः-क्षामो मध्यो-मध्यभागो यस्य स त्था। 'पमुइयवरतुरयसीहवरवट्टियकडी' प्रमुदितस्य-रोगशोकाद्यनुपहतस्य वरतुरगस्येव सिंहवरस्येव च प्रतीतस्य वर्तिता-वृत्ता कटीनितम्बदेशो यस्य स तथा, पाठान्तरे तु 'pamuiyavaraturagasIhaairegavaTTiyakaDI'tti दृश्यते, तत्र प्रमुदितयोर्वरयोस्तुरगसिंहयोः कटयाः सकाशा Page #91 -------------------------------------------------------------------------- ________________ 88 औपपातिकौपाङ्गसूत्रम्-10 दतिरेकेण-अतिशयेन वर्तिता-वृत्ता कटीयस्य स्त्था। 'वरतुरगसुजायगुज्झदेसे' वरतुरगस्येव सुजातः-सङ्गुप्तत्वेन सुनिष्पन्नो गुह्यदेशो यस्य स तथा, वाचनान्तरे तु 'पसत्यवरतुरगगुज्झदेसे' व्यक्तं च । 'आइन्नहउव्व निरुवल्लेवे' जात्यश्व इव निरुपलेपो-लेपरहितशरीरः, जात्यश्वो हि मूत्रपुरीषाद्यनुपलिप्तगात्रो भ्व्ति। ___ 'वरवारणतुल्लविक्कमविलसियगई वरारणस्य-गजेन्द्रस्य तुल्यः-सशोविक्रमः-पराक्रमः विलसिताच-विलासवती ग्ति-ग्म्न्ण्य्स्य्स्त्था। गयससणसुजायसन्निभोरु गजश्वसनस्यहस्तिनासिकायाः सुजातस्य सुनिष्पन्नस्य सन्निभ-सश्यौ ऊरू-जो य्स्य्स्त्था। 'समुग्गणिमग्गगूढजाणू' समुद्गः-समुद्गकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वन्निमग्नगूढे अत्यन्तनिगूढे मांसलत्वादनुन्नतेजानुनी-अष्ठीवतीयस्य स त्था। 'एणीकुरुविंदावत्तवट्टाणुपुव्वजंघे' एणी-हरिणी तस्या इव कुरुविन्दः-तृणविशेषः वत्रंच-सूत्रवलनकं ते इव च वृत्ते-वर्तुले आनुपूव्येर्णतनुकेचेति गम्यं, जङ्के-प्रसृते यस्य स तथा, अन्येत्वाहुः-एण्यः-स्नायवः कुरुविन्दा-कुटिलकाभिधानोरोगविशेषः ताभिस्त्यक्ते, शेषं तथैव । संठियसुसिलिट्ठगूढगुप्फे' संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-सुघटनौ गूढौ-मांसलत्वाद- नुपलक्ष्यौ गुल्फौपादमणिबन्धौ यस्य स त्था। _ 'सुपइट्ठियकुम्मचारुचलणे' सुप्रतिष्ठितौ-शुभप्रतिष्ठौ कूर्मवत्-कच्छपवच्चारू-उन्नतत्वेन शोभनौ चलनौ-पादौ यस्य स तथा । 'अनुपुव्वसुसंहयंगुलीए' आनुपूव्येर्ण-क्रमेण वर्द्धमाना हीयमाना वाइतिगम्यं, सुसंहता-सुष्टुअविरला अडल्यः-पादाग्रावयवायस्य सतथा, अनुपुव्वसुसाहयपीवरंगुलीएऽत्ति कवचिद् द्दश्यते । 'उन्नयतणुतंबणिद्धणहे' उन्नता-अनिम्नाः तनवःप्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्ता नखाः-पादाङ्गुल्यवयवा यस्य स तथा । 'रत्तुप्पलपत्तमौयसुकुमालकोमलतले' रक्तं-लोहितमुत्पलपत्रवत्-कमलदलवन्मृदुकम्-अस्तब्ध सुकुमाराणां मध्ये कोमलं पादतलं यस्य स त्था। 'अट्ठसहस्सवरपुरिसलक्खणधरेऽत्ति व्याख्यातमेव । वाचनान्तरेऽधीयते-'नगनगरमगरसागरचक्ककवरंकमंगलंकियचलणे' नगः-पर्वतो नगरं-पत्तनं मकरो-जलचरविशेषः सागरः-समुद्रः चक्र-रथाङ्गंएतान्येवाङ्का-लक्षणानि वराङ्काश्च-नगादिव्यतिरिक्तप्रधानलक्षणानि मङ्गलादीनिच-स्वस्तिकादीनीति द्वन्द्वः, तैरङ्कितौ चलनी यस्य स त्था। 'विसिहरूवेऽत्ति व्यक्तं 'हुयवहनिद्भूमजलियतडितडियतरुणरविकिरणसरिसतेए' हुतवहस्य निर्धूमं यद् ज्वलितं तस्य तटितडितश्च-विस्तारितविद्युतः तरुणरविकिरणानां च-अभिनवादित्यकराणां सशंसमं तेजः-प्रभा यस्य स त्था। _ 'अणासवे' प्रान्नातिपातादिर्हित्ः। अममे' ममेतिशब्दरहितो, निर्लोभ्त्वात्। 'अकिंचणे निर्द्रव्यः, परिग्रहसंज्ञारहित्वात् । 'छिन्नसोए' छिन्नश्रोताः त्रुटितभवर्रवाहः, छिन्नशोको वा। 'निरुवलेवे' द्रव्यतो निर्मलदेहो, भाव्त्स्तुक्र्म्ब्न्ध्हेतुल्क्स्स्न्नोप्लेप्र्हित्ः। पूर्वोक्तमेव विशेषेणाह-'ववगयपेमरागदोसमोहे' व्यपगतं-नष्टंप्रेमच-अभिष्वङ्गलक्षणंरागश्च-विषयानुरागलक्षणो द्वेषश्च-अनिष्टेऽप्रीतिरूपो मोहश्च अज्ञानरूपो वा यस्य स त्था। 'निग्गंथस्स पवयणस्स देसए' निर्ग्रन्थस्य-जैनस्य प्रवचनस्य-शासनस्य deshkH। Page #92 -------------------------------------------------------------------------- ________________ मूलं-10 मू. (10-वर्तते) सत्थनायगे पैटावए समणगपई समणगविंदपरिअट्टएचउत्तीसबुद्धवयणातिसेसपत्तेपणतीससच्चवयणातिसेसपत्ते आगासगएणंचक्केणं आगासगएणंचत्तेणंआगासियाहिं चामराहिं आगासफलिआमएणं सपायवीढेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिजमाणेणं -चउद्दसहिं समणसाहस्सीहिंछत्तीसाए अजिआसाहस्सीहिं सद्धि संपरिवुडे पुव्वानुपुर्वि चरमाणेचरमामेगामाणुग्गामं दूइज्जमाणे सुहंसुहेणं विहरमाणे चंपाएनयरीएबहियाउवनगरग्गामं उवागए चंपं नगरि पुन्नभई चेइअंसमोसरिउं कामे ॥ वृ.शास्तानायकः, तस्यैव नेता स्वीमीत्यर्थः । पइट्ठावए त्स्यैव्प्र्तिस्स्त्थाप्क्ः,तैस्तैरुपायैर्व्य्व्स्थाप्क्ः। 'समणगपई श्रमणकपति, साधुसङ्घाधिपति । 'समणगविंदपरिअट्टए' श्रमणा एव श्रमणकास्तेषांवृन्दस्य परिवर्तको वृद्धिकारी परिकर्षको वा अग्रगामी तेन वा पर्यावकःपरिपूर्णो यः स तथा । 'चउत्तीसबुद्धवयणातिसेसपत्ते' चतुस्त्रिंशत् बुद्धानांजिनानां वयगत्तिवचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं dharmavabodhakara'mityAdinoktasvarUpA येऽतिशेषाअतिशयास्तान् प्राप्तो यः स त्था। इह च वचनातिशयस्य ग्रहणमत्यन्तोपकारित्वेन प्राधान्यख्यापनार्थम्, अन्यथा देहवैमल्यादयस्ते पठ्यन्ते, यत आः॥1॥ "देहं विमलसुयंघं आमयपस्सेयवञ्जियं अरुयं । रुहिरंगोक्खीराभं निव्वीसं पंडुरं मंसं ॥ " इत्यादि। 'पणतीससच्चवयणाइसेसपत्ते' पञ्चत्रिंशत्येसत्यवचनस्यातिशेषा-अतिशयास्तान्प्राप्तो यः स तथा, ते चामी वचनातिशयाः-तद्यथा-संस्कारवत्तम् 1 उदात्तत्वम् 2 उपचारोपेतत्वं 3 गम्भीरशब्दत्वम् 4 अनुनादित्वं5 दक्षिणत्वम् 6 उपनीतरागत्वं7महार्थत्वम् 8 अव्याहतपौर्वापर्यत्वं 9शिष्टत्वं 10 असन्दिग्धत्वम् 11 अपहतान्योत्तरत्वं 12 ह्यदयग्राहित्वं 13 देशकालाव्यतीतत्वं 14 तत्वानुरूपत्वम् 15 अप्रकीर्णप्रसृतत्वम् 16अन्योऽन्यप्रगृहीतत्वम् 17 अभिजातत्वम् 18 ॥ __ अतिस्निग्धमधुरत्वम् 19 अपरमर्मवेधित्वम् 20 अर्थधर्माभ्यासानपेतत्वम् 21 उदारत्वं 22 परनिन्दात्मोत्कर्षविप्रयुक्तत्वम् 23 उपगतश्लाध्यत्वम् 24 अपनीतत्वम् 25 उत्पादिताच्छिन्नकौतूहलत्वम् 26 अद्भूतत्वम् 27 अनतिविलम्बित्वं 28 विभ्रमविक्षेपकिलिकिञ्चितादिविप्रयुक्तत्वम् 29अनेकजातिसंश्रयाद्विचित्रत्वम् 30 आहितविशेषत्वं 31 साकारत्वं 32 सत्वपरिगृहीत्वंम् 33 अपरिखेदित्वम् 34 अव्युच्छेदित्वं 35 चेति vcnaatishyaaH। तत्र 'संस्कारवत्तंव' संस्कृतादिलक्षणयुक्तत्वं 1 उदात्तत्वम्-उच्चैर्वृत्तित्वम् 2 उपचारोपेतत्वम्-अग्राम्यता3 गम्भीरशब्दत्वं-मेघस्येव4 अनुनादित्वं-प्रतिरवोपेतत्वादि 5 दक्षिणत्वंसरलत्वम् 6 उपनीतरागत्वं-मालवकेशिकादिग्रामरागयुक्तताएते सप्त शब्दापेक्षाअतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-बृहदभिधेयत्ता 8 अव्याहतपूर्वापरत्वं-पूर्वापरवाक्याविरोधः 9 शिष्टत्वम्-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा 10 असन्दिग्धत्वमसंशयकारिता 11 अपहतान्योत्तरत्वं-परदूषणाविषयता 12 हृदयग्राहित्वं-श्रोतृमनोहरता 13 देशकालाव्यतीतत्वं प्रस्तावोचितता 14 तत्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता 15 अप्रकीर्णप्रसृतत्वं-सुसम्बद्धस्य सतः प्रसरणम्, अथवा असम्बद्धाधिकारत्वातिविस्तरयोरभावः Page #93 -------------------------------------------------------------------------- ________________ 90 औपपातिकौपाङ्गसूत्रम्-10 16 अन्योऽन्यप्रगृहीतत्वं-परस्परेण पदानां वाक्यानां वा सापेक्षता 17 अभिजातत्वं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता 18 / अतिस्निग्धमधुरत्वं-घृतगुडादिवत् सुखकारित्वं 19 अपरमर्मवेधित्वं-परमर्मानुद्घाटनस्वरूपत्वम् 20 अर्थधर्माभ्यासानपेतत्वं घृतगुडादिवत् सुखकारित्वं 19 अपरमर्मवेधित्वंपरमर्मानुद्घाटनस्वरूपत्वम् 20 अर्थधर्माभ्यासानपेतत्वं-अर्थधर्मप्रतिबद्धत्वं 21 उदारत्वमभिधेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा 22 परनिन्दात्मोकर्षविप्रयुक्तत्वमिति प्रतीतमेव 23 उपगतश्लाध्यत्वम्-उक्तगुणयोगात् प्राप्तश्लाध्यता 24 अनपनीतत्वम्-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता 25 उत्पादिताच्छिन्नकौतूहलत्वं-स्वविषये श्रोतृणां जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भास्तत्वम् 26 अद्भुतत्वम् अनतिविलम्बित्वंच प्रतीतं 27-28 विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्वं-विभ्रमो-वक्तृमनसो भ्रान्तता विक्षेपःतस्यैवाभिधेयार्थप्रत्यनासक्तता किलिकिञ्चितं-रोषभयाभिलाषादिभावानांयुगपदसकृत्करणम्, आदिशब्दान्मनोदोषन्तरपरिग्रहः, तैर्वियुक्तं यत्तथा तद्भावस्तत्वं 29 अनेकजातिसंश्रयाद्विचित्रत्वम्, इह जातयो वर्णनीयवस्तुस्वरूपवर्णनानि 30 आहितविशे-षत्वं-वचनान्तरापेक्षया ढौकितविशेषता 31 साकारत्वं-विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं 32 सत्वपरिगृहीतत्वंसाहसोपेतता 33 अपरिखेदितत्वम्-अनायाससम्भवः 34अव्युच्छेदित्वं-विवक्षितार्थसम्यकसिद्धिं यावद् अवयवच्छिन्नवचनप्रमेयतेति 35 / ____ अथप्रकृतवाचना-'AgAsagaeNaM'tiAkAzavartinA 'चक्रण' धर्मचक्रण आगासगएणं chatteNaM'tichatratrayeNa 'आगासियाहिंति आकाशम्-अम्बरमिताभ्यां प्राप्ताभ्यां आकर्षिताभ्यां वा-आकृष्टाभ्यामुत्पाटिताभ्यामित्यर्थः, 'cAmarAhiM'ti चामराभ्यांप्रकीर्णकाभ्यां, प्राकृतत्वाच्च लिङ्गव्यत्ययः, लक्षित इति सर्वत्र गम्यम् । 'AgAsaphaliyAmaeNaM'ti आकाशतुल्यं स्वच्छतया यत् स्फटिकं तन्मयेन, सपादपीठेन सिंहासनेनेति व्य्क्त्ण्। - 'धम्मज्झएणं तिधर्मचक्रवर्तित्वसंसूचकेन केतुना-महेन्द्रध्वजेनेत्यर्थ, 'पुरओत्तिअग्रतः 'pakaDhijamANeNaM'ti देवैः प्रकृष्यमाणेनेति, 'सद्धिं' सह 'संपरिवुडेऽत्ति सम्यक् प्रिक्रित्ःस्म्न्ताद्वेस्स्त्तितित्य्र्थ्ः। 'पुव्वाणुपुरिति पूर्वानुपूर्व्यानपश्चानुपूर्व्या नानानुपूक्वेत्यर्थ, क्रमेणेति हृदयं, चरन् सञ्चरन्, एतदेवाह-'गामाणुग्गामं दूइजमाणेऽत्तिग्रामश्चप्रतीतोऽनुग्रामश्च-विवक्षितग्रामानन्तरोग्रामोग्रामानुग्रामंतद् द्रवन् गच्छन्, एकस्माद्ग्रामादनन्तरंग्रामम-नुल्लङ्घयनित्यर्थ, अनेनाप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमिति । ____ 'सुहंसुहेणं विहरमाणेऽत्ति अत एव सुखंसुखेन-शरीरखेदाभावेन संयमबाधाभावेन च 'विहरन्' स्थानात्स्थानान्तरंगच्छन् ग्रामादिषुवा तिष्ठन् 'bahiya'tti बहिस्तात् 'उवनगरग्गामति नगरस्य समीपमुपनगरं तत्र ग्राम उपनगरग्रामस्तमुपागतः । मू (11)तएणंसे पवित्तिवाउए इमीसे कहाए लद्धडे समाणे हट्टतुट्ठचित्तमानदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियएण्हाएकयबलिकम्मे कयकौ-अमंगलपायच्छिते सुद्धप्पवेसाई मंगलाई वत्थाई पवरपरिहिए अप्पमहग्घाभरणालंकियसरीरे सआओ गिहाओ पडिनिक्खमै, सआओगिहाओपडिनिक्खमित्ताचपाए नयरीए मज्झमझेणंजेणेव कोणियस्स Page #94 -------------------------------------------------------------------------- ________________ मूलं- 11 रन्नो गिहे जेणेव बाहिरिया उवट्ठाणसाला जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ 2 करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टुजएणं विजएणं बद्धाबेइ 2 एवं वयासी । देवापि स खंति जस्स णं देवाणुप्पिया दंसणं पीहंति जस्स णंदेवाणुप्पिया दंसणं पत्थति जस्स णं देवाणुप्पिया दंसणं अभिलसंति जस्स णं देवाणुप्पिया नामगोत्तस्सवि सवणयाए हट्टतुट्टजावहि अया भवंति । से णं समणे भगवं महावीरे पुव्वाणुपुव्विं चरमाणे गामाणुग्गामं दूइजमाणे चंपाए नयरीए उवनगरगामं उवागए चंपं नगरिं पुन्नभद्दं चेइअंसमोसरिडं कामे, तं ता णं देवाणुप्पियाणं पिअट्टयाए पिअं निवेदेमि, पिअं ते भवौ । वृ. ततोऽनन्तरं, 'ण' मिति वाक्यालङ्कारे, 'से' इति असौ 'पवित्तिवाउए' त्ति प्रवृत्तिव्यापृतो भगवद्वार्ताव्यापारवान् 'इमीसे कहाए' त्ति अस्यां गवदागमनलक्षणायां वार्तायां 'लद्धट्टे समाणे ऽत्ति लब्धार्थ सन्- प्राप्तार्थ सन्, विज्ञः सन्नित्यर्थ, 'हतुट्ठचित्तमामंदिए ऽत्ति हष्टतुष्टम् - अत्यर्थतुष्टं दृष्टं वा - विस्मितं तुष्टं च-तोषवच्चित्तं - मनो यत्र तत्तथा तत् हृष्टतुष्टचित्तं यथा भवति, एवमानन्दितईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः ततश्च 'नंदिए' त्ति नन्दितः समृद्धितरतामुपगतः । 'पीइमणे' प्रीति - प्रीणनमाप्यायनं मनसि यस्य स तथा, 'परमसोमणस्सिए' परमं सौमनस्यं - सुमनस्कता सञ्जातं यस्य स परमसौमनस्थिकः तद्वाऽस्यास्तीति परमसौमनस्थिकः, 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पत्-विस्तारं व्रजद्ध दयं यस्य स तथा, सर्वाणि चैतानि हृष्टादिपदानि प्राय एकार्थानि, न च दुष्टानि, प्रमोदप्रकर्षप्रतिपत्तिहेतुत्वात् स्तुतिरूपत्वाच्च, yadAha"vaktA हर्षभयादिभिराक्षिप्तमनाः स्तुर्वस्तथा निन्दन् । यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषाय ॥ 'पहाएत्ति' व्यक्तं, 'कयबलिकम्मे ऽत्ति स्नाना- नन्तरं कृतं बलिकर्म स्वगृहदेवतानां येन स तथा । 'कयकौ अमंगलपायच्छित्ते' कृतानि कौतुक - मङ्गलान्येव प्रायश्चित्तानि - दुःस्वप्ना - दिविधातार्थमवश्यकरणीयत्वाद्येन स तथा तत्र कौतुकानि - मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थदध्यक्षतदूर्वाङ्करादीनि 'सुद्धप्पवेसाई मंगल्लाई वत्थाई पवरपरिहिए' शुद्धात्मा - स्नाने शुचिकृतदेहः वेश्यानि - वेशे साधूनि अथवा शुद्धानि च तानि प्रवेश्यानि च - राजसभाप्रवेशोचितानि चेति विग्रहः, मङ्गल्यान--मङ्गलकरणे साधूनि वस्त्राणि व्यक्तं, पवरत्ति - द्वितीयाबहुवचनलोपात् प्रवराणि - प्रधानानि परिहितो- निवसितः अथवा प्रवरश्चासौ परिहितश्चेति समासः । 'अप्पमहग्घाभरणालंकियसरीरेऽत्ति व्यक्तं, नवरं अल्पानि - स्तोकानि महार्घाणिबहुमूल्यानि । 'सआओ' त्ति स्वकात् स्वकीयात् । 'जेणेव 'त्ति यस्मिन्नेव देश इत्यर्थः । 'सिरसावत्तं ति शिरसामस्तकेनाप्राप्तम्-अस्पृष्टं शिरसि वा आवर्तत इति शिरस्यावर्तोऽतस्तं । 'जएणं विजएणं vaddhAveti'tti जयः-सामान्यो विघ्नादिविषयो विजयः - स एव विशिष्टतरः प्रचण्डप्रति - पन्थादिविषयः वर्धयति-जयेन विजयेन च वर्द्धस्व त्वमित्येवमाशिषं प्रयुङ्क्ते स्मेत्यर्थ । 'देवाणुप्पियत्ति सरलस्वभावाः' / 'दंसणं' ति अवलोकनं । 'कंखंति' त्ति प्राप्तं सद्विमोक्तुं नेच्छन्ति 'पीहंति 'त्ति स्पृहयन्ति अनवाप्तमवाप्तुमिच्छन्ति । 'पत्यंति' त्ति प्रार्थयन्ति तथाभूतसहायजनेभ्यः सकाशाद्याचन्ते । 'abhilasaMti'tti अभिलषन्ति - आभिमुख्येन कमनीयमिति मन्यन्ते । 'नामगोत्तस्सवि' त्ति नाम 91 Page #95 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम्-11 च-अभिधानं यथामहावीर इति, गोत्रंच-वंशोयथा काश्यपगोत्र इति, नामगोत्रमिति द्वन्द्वैकत्वमतस्तस्य, अथवानामाभिधानं गोत्रंच यथार्थ, ततः कर्मधारय इति। 'सवणयाएऽत्ति श्रवणानां भावः श्रवणता तया, स्वार्थिको वा ताप्रत्ययः प्राकृतशैलीप्रभव इति। मू. (12) तए णं से कूणिए राया भंभसारपुत्ते तस्स पवित्तिवाउअस्स अंतिए एयमटुं सोचा निसम्म हट्टतुट्ठजावहिअए विअसिअवरकमलनयनवयणे पालिअवरकडगतुडियकेयूरमौडकुंडलहारविरायंतरैयवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियं चवलं नरिंदे सीहासणाउ अब्भुढेइ 2 ता पायपीढाउ पञ्चोरुहै 2 ता पाउआओ ओमुऐ 2 ता अवहट्ट पंच रायककहाइंतंजहा खग्गं 1 छत्तं 2 उपफेसं3 वाहणाओ4 बालवीअणं 5 एक्कसाडियं उत्तरासंगं करेइ 2 ता आयंते चोक्खे परमसुइभूए अंजलिमौलिअग्गहत्थे तित्थगराभिमुहे सत्तट्ठ पयाई अनुगच्छति सत्तट्ठ पयाइं अणुगच्छित्ता वामंजाणुंअंचेइ वामं जाणुअंचेत्ता दाहिणंजाणुंधरणितलंसि साहट्ट तिकखुत्तो मुद्धाणं धरणितलंसि निवेसेइ 2 ता । ईसिं पच्चुण्णमति पच्चुण्णमित्ता कडगतुडियथंभिआओ भुआओ पडिसाहरति रत्ता करयल जाव कट्ठएवं वयासी वृ. सोचा nisamma'tti श्रुत्वा श्रोत्रेणाकर्ण्य निशम्य-हृदयेनावधार्य । 'धाराहयनीवसुरभिकुसुमचंचुमालइअउच्छियरोमकूवे' धाराभि-जलधरवारिधाराभिर्हतंयन्नीपस्य-कदम्बस्य सुरभिकुसुमं तत्तथा, तदिवचंचुमालैयत्ति-पुलकितोऽत एव उच्छ्रितरोमकूपश्च यः स तथा, इदं च विशेषणं कचिदेव दृश्यते । 'विअसियवरकमलणयणवयणे' विकसितानिभगवदागमनवाश्रिवणजनितानन्दातिशयादुत्फुल्लानि वरकमलवन्नयनवदनानि यस्य स त्था। 'पचलियवरकडगतुडियकेऊरमौडकुंडलहारविरायंतरैयवच्छे' प्रचलितानिभगवदागमनश्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वराणि-प्रधानानिकटकानिच करणानि तुटिकाश्च-बाहुरक्षकाः केयूराणि च-अङ्गदानि मुकुटंच-किरीटं कुण्डले च-कर्माभरणे यस्य स तथा, हारो-मुक्ताकलापो विराजन्-शोभमानो रचितो-विहितो वक्षसि उरसि येन स तथा, ततः कर्मधारयः । पालंबपलंबमाणघोलंतभूसणधरे' प्रालम्बो-झुम्बनकंप्रलम्बमानं-लम्बमानं घोलंच-दोलायमानं यद्भूषणम्-आभरणं तद्धारयति यः स त्था। 'ससंभमंति सादरं 'तुरियं चवलंति-अतित्वरितं, क्रयाविशेषणे चैते । "पञ्चोरुहइत्ति प्रत्यवरोहति-अवतरतीत्यर्थ, क्वचिदिदं पादुकाविशेषणं दृश्यते-'वरुलियवरिटरिट्ठांजणनिउणोवियमिसिमिसिंतमणिरयणमंडियाओऽत्तिएवंचात्राक्षरघटना-वरिष्ठानि-प्रधानानि वैडूर्यरिष्ठाअनानि-रलविशेषा ययोस्ते तथा, तथा निपुणेन-कुशलेन शिल्पिना ओवियत्तिपरिकर्मिते येते तथा, अत एव मिसिमिसिंतत्ति-चिकिचिकायमाने मणिरत्नैः चन्द्रकान्तादिकतनादिभिर्मण्डिते-भूषिते ये तथा, ततः पदचतुष्टयस्य क्र्म्धार्य्ः। तथेदमपि अवहट्टपंच रायककुहाई, तंजहा-khagaMchattaMupphesaMvAhaNAovAlavIaNaM'ti तत्रावह?-अपहृत्य-परिहृत्य राजककुदानि-राजचिह्नानि उप्फेसंति-मुकुटं वाल्व्य्ज्ञीचाम्र्मिति। 'egasADiyaMuttarAsaMga'tiekaHsATakoyasminnastisaekasATikaH उत्तरासङ्गो-वैकक्षकम् Page #96 -------------------------------------------------------------------------- ________________ मूलं- 12 93 'आयंतेऽत्ति आचान्तो- जलस्पर्शनात् 'चोक्खे' त्ति चोक्षो - विवक्षितमलापनयनात्, किमुक्तं भवति ? - 'परमसुइभूए' अतीव शुचि संवृत्तः । 'अंजलिमौलियहत्थे ' अञ्जलिना - अञ्जलिकरणतो मुकुलितौ - मुकुलाकृतीकृतौ हस्तौ येन स तथा । 'अंचेइ' त्ति आकुञ्चयति 'साहड' त्ति संहृत्य निवेश्य । 'तिकखुत्तो' त्ति त्रिकृत्वस्त्रीन् वारानित्यर्थ, 'निवेसेइ' त्ति न्यस्यति, 'ईसिं पशुन्नमै' त्ति ईषत् - मनाक् प्रत्युन्नमति - अवनतत्वं विमुञ्चति 'पडिसाहरै' त्ति ऊर्ध्वं नयति ॥ मू. (12- वर्तते) नमोऽत्थु णं अरिहंताणं भगवंताणं आइगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जो अगराणं अभयदयाणं चकखुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पट्ठा अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं जिणाणं जावयाणं तिनाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूणं सव्वदरिसीणं सिवमयलमरु अमनंतमक्खयमव्वाबाहमणुरावत्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं । नमोऽत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स, वंदामि णं भगवंतं तत्थ गयं इह गते, पासइ मे भगवं तत्थ गए इह गयन्ति कड्ड वंदति nama'sati ॥ वृ. 'नमोऽत्यु ण' मित्यादि प्राग्वत्, नवरं 'दीवो ताणं सरणं गई पइट्ठा' इत्यत्र जे तेसिं नमोऽत्थुणमित्येवं गमनिका कार्येति । 'धम्मायरियस्से' ति धर्माचार्याय, न तु कलाचार्याय, धर्माचार्यत्वमेव कथमित्यत आह- 'धम्मोवदेसगस्स' धर्मोपदेशकायेति । 'तत्थ गयं' ति तत्र ग्रामान्तरे स्थितम्, 'इह गए ऽत्ति अत्रावस्थितोऽहं वन्दे । कस्मादेवमित्यत आह 'पासइ मे ऽत्ति पश्यति मां, 'से' त्ति स - भगवान् 'इतिकट्टु' इतिकृत्वा - इतिहेतोः 'वंदै 'त्ति पूर्वोक्तस्तुत्या स्तौति 'णमंसइ' त्ति नमस्यति - शिरोनमनेन प्रणमति । / भू. (12 - वर्तते) वंदित्ता नमंसित्ता सीहासणवरगए पुरत्याभिमुहे निसीऐ, निसीइत्ता तस्स पवित्तिवाउअस्स अनुत्तरसयसहस्सं पीतिदाणं दलयति, दलैत्ता सक्कारेति सम्माणेति सक्कारिता सम्माणित्ता एवं वयासी । जया णं देवाणुप्पिया ! समणे भगवं महावीरे इहमागच्छेज्जा इह समोसरिज्जा इहेव चंपाए नयरीए बहिया पुण्णभद्दे चेइए अहापडिरूवं । उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरेज्जा तया णं मम एअमठ्ठे निवेदिज्जासित्तिकट्टु विसज्जिते ॥ वृ. 'अडत्तरस्यसहस्सं पीइदानं' ति अष्टोत्तरं लक्षं रजतस्य तुष्टिदानं ददाति स्मेति, तच्चावश्यके माण्डलिकानां प्रीतिदानमर्द्धत्रयोदशलक्षमानमुक्तं, यदाह 119 11 "वित्ती उ सुवण्णस्सा बारस अद्धं च सयसहस्साइं । तावैयं चिय कोडी पीईदाणं तु चक्कस्स ॥ एयं चेव पमाणं नवरं रययं तु केसवा दिंति । मंडलियाण सहस्सा पीईदानं सयसहस्सा ॥ इति । ॥ 2 ॥ इह पुनस्तदष्टोत्तरलक्षमानमुक्तमिति कथं न विरोध ?, उच्यते, भगवति चम्पायामागते Page #97 -------------------------------------------------------------------------- ________________ 94 औपपातिकौपाङ्गसूत्रम्-12 तद्दास्यतीति न विरोधः । "सक्करेइत्ति प्रवरवस्त्रादिभि पूजयति । 'sammANei'tti तथाविधया वचनादिप्रतिपत्या पूज्य्त्येवेति। एवं 'सामित्ति आणाए विनएणं वयणं पडिसुणेइति वचनान्तरे वाक्यम्, एवमितियथाऽऽदेशं स्वामिन्नित्यामन्त्रणार्थ इति-उपप्रदर्शने आज्ञया-तदाज्ञां प्रमाणीकृत्येत्यर्थ विनयेन-आलिकरणादना वचनं-राजादेशं प्रतिशृणोति-अभ्युपगच्छति इति ॥ मू. (13) तएणं समणे भगवं महावीरे कलं पाउप्पभायाए रयणीए फुलुप्पलकमलकोमलुम्मिलितमि आहा(अह)पंडुरे पहाए रत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उठ्ठियम्मि सूरे सहस्सरसिमि दिन्य्रे। तेयसाजलंतेजेणेवचंपानयरीजेणेवपुण्णभद्दे चेइएतेणेव उवागच्छति रत्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विह्र्ति॥ वृ. 'कलंपाउप्पभायाएरयणीएऽत्तिकल्यमिति-श्वःप्रादुःप्राकाश्येततःप्रकाशप्रभातायां रजन्यां 'फुल्लुप्पलकमलकोमलुम्मियंमित्ति फुलं-विकसितं तच्च तदुत्पलंच-पध्रफुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः तयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं य्स्मिण्स्त्त्त्था|त्त्र् अह पंडुरे पभाएऽत्तिअथ रजनीप्रभातानन्तरं पाण्डुरे-शुक्ले प्रभाते-उषसि "रत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उठियंमि सूरेऽत्ति रक्ताशोकस्यतरुविशेषस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशकुसुमं शुकमुखं च-प्रतीतं गुआ-रक्तकृष्णः फलविशेषः तदर्द्ध चेति द्वन्द्वः, एषां यो रागो-रक्तत्वं तेन सध्शः-समो यः स तथा, तथा कमलाकराः-पद्मोत्पत्तिस्थानभूता हृदादयस्तेषु यानि षण्डानि-नलिनवनानि तेषां बोधको-विकाशको यः स तथा तत्र, उत्थिते-उद्गते सूरे-र्वी। किम्भूते ? -सहस्सरस्सिमिदिनारे तेअसा जलंतेति विशेषणत्रयं व्यक्तम् । 'संपलियंकनिसन्नेत्ति पद्मासने निषण्णः, इदं च वाचनान्तरपदम् । / मू. (14) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतोअप्पेगैया उग्गपव्वैया भोगपव्वैया राइण्ण0 नाय0 कोरब्ब0 खत्तिअपव्वइआ भडा जोहा सेनावई पसत्थारो सेठी इब्भा अन्ने य बहवे एवमाइणो उत्तमजातिकुलरूवविणयविण्णाणवण्णलावण्णविक्कमपहाणसोभग्गकतिजुत्ता bhudhnndhnnnnnicypriyaalphiddiaa| ___ नरवैगुणाइरेगा इच्छिअभोगो सुहसंपललिआ किंपागफलोवमंचमुणिअविसयसोखं जलबुब्बुअसमाणं कुसग्गजलबिंदुचंचलं जीवियं च नाऊण अद्धवमिणं रयमिव पडग्गलग्गं संविधुणित्ताणंचैत्ता हिरणंजाव पव्वइआ, अप्पेगैया अद्धमासपरिआया अप्पेगइआमासपरिआया एवंदुमास तिमास जाव एक्कारस0 अप्पेगइआ वासपरिआया दुवास तिवास्0| अप्पेगइआ अनेगवासपरिआया संजमेणं तवसा अप्पाणंभावमाणा विह्र्ण्ति॥ वृ. 'aMtevAsi'tti shissyaaH| 'appegaiya'tti अपि-समुच्चये एकका-एके अन्ये केचिदपीत्यर्थः 'uggapabvaiya'tti उग्राआदिदेवेन ये आरक्षकत्वेन नियुक्ताः तद्वंशजाश्च अत उग्राः सन्तः प्रव्रजिता-दीक्षामाश्रिता उग्र्प्र्व्र्जिताः। Page #98 -------------------------------------------------------------------------- ________________ मूलं- 14 95 एवमन्यान्यपि पदानि, नवरं भोगा - ये तेनैव गुरुत्वेन व्यवहृतास्तद्वंशजाश्च राजन्या ये तेनैव वयस्यतया व्यवस्थापितास्तद्वंशजाश्च ज्ञाता - इक्ष्वाकुवंशविशेषभूताः नागा वानागवंशप्रसूताः कोरव्वत्ति - कुरवः - कुरुवंशप्रसूताः, क्षत्रियाश् चातुर्वण्ये द्वितीयवर्णभूताः, भडत्तिचारभटाः, जोहत्ति-भटेभ्यो विशिष्टतराः सहस्रयोधादयः, सेणावैत्ति - सैन्यनायकाः, पसत्थारत्तिप्रशस्तारो धर्मशास्त्रपाठकाः, श्रेष्ठिनः -श्रीदेवताध्यासितसौवर्णपट्टाङ्कितमस्तकाः, इब्भत्ति-इभ्याः हस्तिप्रमाणद्रविणराशिपतयः 'अन्ने य बहवे एवमाइणो' त्ति एवमप्रकाराः 'उत्तमजाइकुलरूवविनयविण्णाणवण्णलावण्णविक्कमपहाणसोहग्गकंतिजुत्त' त्ति उत्तमा ये जात्यादयः प्रधाने ये सौभाग्यकान्ती तैर्ये युक्तास्ते तथा, तत्र जाति - मातृकः पक्षः कुलं - पैतृकः पक्षः रूपंशरीराकारः विनयविज्ञाने च- प्रतीते वर्णो-गौरत्वादिका कायच्छाया लावण्यम्-आकारस्यैव स्पृहणीयता विक्रमः - पौरुषं सौभाग्यम् - आदेयता कान्तिः - दीप्तिः । 'बहुधणधण्णनिचयपरियालफिडिआ' बहवो ये धनानां - गणिमधरिमादीनां धान्यानां च-शाल्यादीनां निचयाः-सञ्चयाः परिवारश्च - दासीदासादिपरिकरस्तैः स्फुटिता - ईशवरान्तराण्यतिक्रान्ताः अथवा तेभ्यः सर्वसङ्गत्यागेन दूरीभूता ये ते तथा, पाठान्तरे बहवो धनधान्यनिचयपरिवारा यस्यां स तथाभूता स्थिति गृहवासे येषां ते तथा । 'नरवैगुणाइरेआ' नरपतेः - राज्ञः सकाशाद्गुणैः- विभवसुखादिभि अतिरेकः - अतिशयोयेषां ते तथा । 'इच्छियभोगा' ईप्सिता-वाच्छिताः भोगाः - शब्दादयो येषां ते तथा । 'सुहसंपललिया' सुखेन सम्प्रललिताः - प्रक्रीडता ये ते तथा । 'किंपागफलोवमं च 'त्ति विषवृक्षफलतुल्यं पुनः 'muNia'tti ज्ञात्वा विसयसुहं' ति व्यक्तं, तथा 'जलबुब्बु असमानं' कुशाग्रे जलबिन्दुः kuzAgraja'bindustadvacaJcalaM 'जीवियं' ति जीवितव्यं च ज्ञात्वा, तथा 'अद्धवमिणं' ति इदं विषयसौख्यधनसञ्चयादिकम् अध्रुवम्-अनित्यरूपं रज इव पटाग्रलग्नं 'संविधुणित्ता Na'ti विधूय - झगिति विहाय, तथा 'चैत्त' त्ति त्यक्त्वा, किं तदित्याह - 'हिरण्यंच' रूप्यं, यावच्छब्दोपादानादिदं दृश्यम्चिच्चा सुव्वण्णं चिच्चा धणं एवं धण्णं बलं वाहणं कोसं कोट्ठागारं रज्जं रडं पुरं अंतेउरं चिच्चा विपुलधनकणगरयणमणिमोत्ति असंखसिलप्पवालरत्तरयणमाईयं संतसारसावतेज्जं विच्छड्डइत्ता विगोवैत्ता दानं च दाइयाणं परिभायैत्ता मुंडा भवित्ता अगाराओ अनगारिय' मिति, व्यक्तं चैतत् । नवरं सुवर्णं घटितं धनं- गवादि बलं - चतुरङ्गं वाहनं - वेगसरादिकं पुनर्धनं-गणिमादिकनकम् - अघटितसुवर्णं रत्नानि - कर्केतनादीनि मणयः - चन्द्रकान्तादयः मौक्तिकानि - मुक्ताफलानि शङ्खाः- प्रतीताः शिलाप्रवालानि - विद्रुमाणि रक्तरत्नानि - पद्मरागा आदिशब्दाद्वस्त्रम्बलादिपरिग्रहः, एतेन किमुक्तं भवतीत्याह- 'संत' त्ति विद्यमानं सारस्वापतेयं - प्रधानद्रव्यं, किमित्याह-विच्छर्ध-विशेषेण त्यक्त्वा विच्छर्दवद्वा कृत्वा निष्क्रमणमहिमकरणतः, तथा तदेव गुप्तं सद्विगोप्य - प्रकाशीकृत्य दानातिशयादत एव । 'दानं च दाइयाणं' ति दानार्हेभ्यः परिभाज्य - दत्वा, गोत्रिकेभ्यो वा - विभागशो दत्वा मुण्डा भूत्वा - द्रव्यतः शिरोलुञ्चनेन भावतः क्रोधाद्यपनयनेन अगाराद्-गेहात् निष्क्रम्येति शेषः, अनगारितां - साधुतां प्रव्रजिता - गताः, विभक्तिपरिणामाद्वा अनगारितया प्रव्रजिताः - श्रम Page #99 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम्-15 णीभूताः, पर्यायसूत्राणि व्य्क्तान्येवेति॥ मू. (15) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगइआ आभिनिबोहियणाणी जाव केवलनाणी अप्पेगइआ मणबलिआ वयबलिआ कायबलिआ अप्पेगइआ मणेणं सावाणुग्गहसमत्था 3 अप्पेगइआ खेलोसहिपत्ता एवं जल्लोसहि0 विप्पोसहि0 आमोसहि0 सव्वोसहि0 अप्पेगइआ कोत्थ्बुद्धी। एवं बीअबुद्धी पडबुद्धी अप्पेगइआ पयाणुसारी अप्पेगइआ संभिन्नसोआ अप्पेगइआ खीरासवा अप्पेगइआ महुआसवा appegaiA sappiAsavA appegaiA अकिखणमहानसिआ एवं उज्जुमतीअप्पेइआ विउलमई विउव्वणिडिपत्ता चारणा विजाहरा आगासातिवाइन्नो॥ वृ.साधुवर्णकगमान्तरंव्यक्तमेव, नवरं maNobaliya'timanobalikAH-मानसावष्टम्भवन्तः वाग्बलिकाः-प्रतिज्ञातार्थनिर्वाहकाः परपक्षक्षोभकारिवचना वा, कायबलिकाः क्षुधादिपरीषहेष्वग्लानीभवत्कायाः 'नाणबलिया' अव्यभिचारिज्ञानाः 'दसणबलिया' परैरक्षोभ्यदर्शनाः 'चारित्तबलिया' इति व्यक्, वाचनान्तराधीतंचेदं विशेषणत्रयम् 'अप्पेगइआमणेणंसावाणुग्गहसमत्था' मनसैव परेषां शापानुग्रहौ-अपकारोपकारौ कर्तु समर्था इत्यर्थ, एवं वाचा कायेन चेति। 'khelosahipatta'tti खेलो-निष्ठीवनं स एवौषधि सकलरोगाद्यनर्थोपशमहेतुत्वात् खेलोपधिस्तां प्राप्ता येते तथा, एवमन्यत्रापि, एव ओषधि इति । 'Amosahi'tti आमर्षणमामर्ष-हस्तादिसंस्पर्श इति। _ 'savvosahi'tti सर्वएवखेलजल्लविगुटकेशोमनखादयओषधिसर्वौषधि, 'कोहबुद्धित्ति कोष्ठवत्-कुशूल इव सूत्रार्थधान्यस्य यथाप्राप्तस्याविनष्टस्याऽऽजन्मधरणाद्बुद्धि-मतिर्येषां ते त्था। 'बीजबुद्धित्तिबीजमिव विविधार्थाधिग्म्रूप्म्हात्रूज्ञ्नाद्बुद्धिर्येस्साण्तेत्था। पडबुद्धित्ति पटवत् विशिष्टवक्तृवनस्पतिविसृष्टविविधप्रभूतसूत्रार्थपुष्पफलग्रहणसमर्थतया बुद्धिर्येषां ते तथा 'पदाणुसारित्ति पदेनसूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्तिअभ्यूहयन्तीत्येवंशीलाः पदानुसारिणः । 'संभिन्नसोअत्ति सम्भिन्नान्-बहुभेदभिन्नान् शब्दान् पृथक् पृथक् युगपच्छृण्वन्तीति सम्मिन्नश्रोतारः, सम्भिन्नानि वा-शब्देन व्याप्तानिशब्दग्राहीणि, प्रत्येकं वाशब्दादिविषयैः श्रोतांसि-सर्वेन्द्रियाणियेषां तेत्था। khIrAsava'tti क्षीरवन्मधुरत्वेन श्रोतृणां कर्णमन-सुखकरं वचनमाश्रवन्ति-क्षरन्ति ये ते kssiiraashrvaaH| ___'mahuAsava'ttimadhvAzravAH प्राग्वत्, नवरंमधुवत्सर्वदषोपशमनिमित्तत्वादाल्हादकत्वाच्च तद्वचनस्य क्षीराश्रवेभ्यस्ते भेदेनोक्ताः । "sappiAsava'tti सर्पिराश्रवास्तथैव, नवरं श्रोतृणां स्वविषये स्नेहातिरेकसम्पादकत्वात्क्षीराश्रवमध्वाश्रवेभ्यो भेदोनोक्ताः । akkhINamahANasIya'tti महानसम्-अन्नपाकस्थानंतदाश्रितत्वाद्वाऽन्नमपिमहानसमुच्यते, ततश्चाक्षीणं-पुरुष-शतसहसभ्योऽपिदयमानंस्वयमभुक्तंसत्तथाविधलब्धिविशेषादत्रुटितं तच्चतन्महानसं च-भिक्षालब्धं भोजनमक्षीणमहानसं तदस्ति येषां ते तथा । 'उज्जुमईत्ति ऋज्वी सामान्यतो मनोमात्रग्राहिणी मति-मनःपर्यायज्ञानं येषां ते त्था। "विउलमैऽत्ति विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा Page #100 -------------------------------------------------------------------------- ________________ 97 मूलं-15 मति-मनःपर्यायज्ञानं येषांते तथा, तथाहि-घटोऽनेन चिन्तितः सच द्रव्यतः सौवर्णादि क्षेत्रतः पाटलिपुत्रकादि कालतः शारदादिर्भावतः कालवर्णादिरित्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सामान्यतएव, तथाअर्द्धतृतीयाङ्गुलन्यूनेमनुजक्षेत्रे व्यवस्थितसंज्ञिनांमनोग्राहिका आद्याः, इतरे तुसम्पूर्ण इति । 'विउव्वणिडिपत्तत्तिविकुर्वणा-वैक्रियकरणलब्धि सैव ऋद्धिस्तां प्राप्ताये त्था। ___ 'cAraNa'tti चरणं-गमनं तदतिशयवदस्ति येषां ते चारणाः, ते च द्विधा-जवाचारणा विद्याचारणाश्च, तत्राष्टमाष्टमेन क्षपतो यतेर्या लब्धिरुत्पद्यते यया च कञ्चिजवाव्यापारमाश्रित्यैकेनैवोपपातेन त्रयोदशं रुचकवराभिधानं द्वीपं मेरुमस्तकं च यावद्गन्तुं प्रतिनिवृत्तश्च तत उत्पातद्वयेनेहागन्तुं समर्थो भवति तथा युक्ता आद्याः, या पुनः षष्ठं क्षपत उत्पद्यत, यया श्रुतविहितेषदुपष्टम्भतयोत्पातद्वयेनाष्टमं नन्दीश्वराख्यं द्वीपं मेरुमस्तकं च गन्तुं ततः प्रतिनिवृत्तश्चेकेनैवोत्पातेनेहागन्तुं समर्थो भवति तया युक्ता द्वितीया इति । 'vijAhara'tti prjnyptyaadividhvidyaavishessdhaarinnH| _ 'आगासातिवाइणोऽत्ति आकाशं-व्योमातिपतन्ति-अतिक्रामन्ति आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावाद्वा आकाशाद्व हिरण्यवृष्टयादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीलाआकशातिपातिनः, आकाशादिवादिनोवा-अमूर्तानामपि पदार्थानां साधन समर्थवादिन इति भाव्ः। मू. (15-वर्तते) अप्पेगइआ कणगावलिं तवोकम्मं पडिवण्णा एवं एकावलिं खुड्डागसीहनिक्कलियं तवोकम्मंपडिवन्ना अप्पेगैयामहालयं सीहनिक्कलियंतवोकम्मपडिवन्ना भद्दपडिमं महाभद्दपडिमंसव्वतोभद्दपडिमं आयंबिलवद्धमाणं तवोकम्म प्द्दिव्न्ना। वृ.'kaNagAvaliMtavokammaMpaDivaNNaga'ttikanakamayamaNikamayo भूषणविशेषः, कल्पनया तदाकारं यत्तपस्तत्कनकावलीत्युच्यते, ततस्थापनाचैवम्-चतुर्थषष्ठमष्टमंचोत्तराधर्येणावस्थाप्य तेषामधोऽष्टावष्टमानि चत्वारिचत्वारि पङ्कितद्वयेनावस्थापनीयानि, उभयतो वारेखाचतुष्केण नव कोष्ठकान्विधाय मध्यमे शून्यं विधाय शेषेष्वष्टसु तानि स्थापनीयानि, ततस्तस्याधोऽधः चतुर्थादीनि चतुस्त्रिंशत्तमपर्यन्तानि । ___ततःकनकावलिमध्यभागकल्पनयाचतुस्त्रिंशदष्टमानि, तानिचोत्तराधर्येण वेत्रीणिचत्वारि पञ्चषट्पञ्चचत्वारि त्रीणिद्वेचेत्येवंस्थाप्यानि, अथवाऽष्टाभिषभिश्चरेखाभिः पञ्चत्रिंशत्कोष्ठकान् विधाय मध्ये शून्यं कृत्वा शेषेषु तानि स्थापीयानीति । तत उपर्युपरिचतुस्त्रिंशत्तमादीनि चतुर्थान्तानि, ततः पूर्ववदष्टावष्टमानि, ततोऽष्टमंषष्ठं चतुर्थं चेति । चतुर्थादीनि च क्रमेणैकोपवासादिरूपाणीति । अत्र चैकस्यां परिपाट्यां विकृतिभि पारणकं, द्वितीयस्यांनिर्विकृतिकेन, तृतीयायामलेपकृता, च्तुर्थ्याचाचाम्लेनेति|अत्र् चैकैकस्यां परिपाटयामेकः संवत्सरोमासाः पञ्च दिनानिच द्वादश, परिपाटीचतुष्टये तुसंवत्सराः पञ्च मासा नवदिनानि चाटादशेति । एवमेकावली' कनकावल्यभिलापेनेत्यर्थ, एकावलीच नान्यत्रोपलब्धेति न्लिखिता। Page #101 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम् - 15 'खुड्डागसीहनिक्कलियं 'ति वक्ष्यमाणमहासिंहनिक्रडितापेक्षया क्षुल्लकं सिंहनिक्रडितंसिंहगमनं तदिव यत्तपस्तत् सिंहनिक्रडितमित्युच्यते, तद्गमनं चातिक्रन्तदेशावलोकनतः, एवमतिक्रन्ततपःसमासेवनेनापूर्वतपसोऽनुष्ठानंयत्र तत्सिंहनिक्रडितमिति, तच्चैवम् - चतुर्थं ततः षष्ठचतुर्थेऽष्टमषष्ठे दशमाष्टमे द्वादशदशमे चतुर्दशद्वादशे षोडशचतुर्दशे अष्टादशषोडशे विंशतितमाष्टादशे विंशतितमं चेति क्रमेण विधीयते, ततः षोडशाष्टादशे चतुर्दशषोडशे द्वादशचतुर्दशे दशमद्वादशे अष्टमदशमे षष्ठाष्टमे चतुर्थषष्ठे चतुर्थं चेति । अत्र च एकस्यां परिपाटयां दिनमानम् नवकसङ्कलने द्वे 45 / 45 अष्टकसङ्कलना चैका 36 सप्तकसङ्कलनाऽप्येकैव 28 पारणकदिनानि 33 सर्वाग्रम् 187, एवं च मासाः 6 दिनानि च 7, चतसृषु परिपाटीष्वेतदेव चतुर्गुणं स्यात्, तत्र वर्षे 2 दिनानि 28, तत्र प्रथमपरिपाटयां पारणकं सर्वकामगुणितं द्वितीयस्यां निर्विकृतिकं, तृतीयायामलेपकारि, चतुथ्यार्माचामाल्ममिति एवं महासिंहनिक्रडितमपि, नवरमिह स्थापना एकादयः षोडशान्ताः पुनः षोडशादय एकान्ताः स्थाप्यन्ते, तत्र द्वयादीनां षोडशान्तानमग्रे प्रत्येकमेकादयः पञ्चदशान्ताः स्थाप्यन्ते, तथा ये षोडशादय एकान्ताः स्थापितास्तेषु पञ्चदशादीनां द्यन्तानामादौ चतुर्दशादयः स्थापनीयाः, चतुर्थादिना चाभिलापेन ते समुत्कीर्तनीयाः । दिनमानं चैकस्यां परिपाट्र्यामिदमत्र - द्वेषोडशानां सङ्कलने 136, 136 एका पञ्चदशानां 120 चतुर्दशानामप्येकैव 105 एकषष्टिश्च पारणकानीति, सर्वाग्रं च 558, एवं च वर्षमेकं षट् च मासाः दिनान्यष्टादशेति, परिपाटीचतुष्टये चतुर्गुणमेतदेव वर्षाणि 6 मासौ 2 दिनानि 12 तथा भद्रप्रतिमा-यस्यां पूर्वदक्षिणापरोत्तराभिमुखः प्रत्येकं प्रहरचतुष्टयं कायोत्सर्गं करोति, एषा चाहोरात्रद्वयमानेति, महाभद्राऽपि तथैव, नवरमहोरात्रं यावदेकैकदिगभिमुखः कायोत्सर्गं करोति, अहोरात्रचतुष्टयं चास्यां मानमिति, सर्वतोभद्रा पुनर्यस्यां दशसु दिक्षु प्रत्येकमहोरात्रं कायोत्सर्गं करोति । अस्यां च दशाहोरात्राणि मानमिति । अथवा द्विविधा सर्वतोभद्रा - क्षुद्रा महती च, तत्र क्षुद्रायाः स्थापनोपायगाथा चेयमत्र119 11 'एगाई पंचंते ठविडं मज्झं तु आइमणुपंति । सेसे कमेण ठविउं जाणेज्जा सव्वओभद्दं ॥ ' तपोदिनानीह पञ्चसप्तति, पारणकदिनानि तु पञ्चविंशति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम् । एवं महत्यपि, नवरमेकादयः सप्तान्तास्तस्यामुपवासा भवन्ति, स्थापनोपायगाथा त्वियम् 119 11 "एगाई सत्तंता ठविउं मज्झं तु आइमणुपंति । सेसे कमेण ठविडं जाण महासव्वओभद्दं ॥ " 1-2-3-4-5-6-7 इयं प्रथमा पनि 4-5-6-7-1-2- 3 द्वितीया 7-1-2-3-4-5-6 तृतीया 3-4-5-6-7-1-2 चतुर्थी 6-7-1-2-3-4-5 पञ्चमी 2--3-4-5-6-71 षष्ठी 5-6-7-1-2-3-4 सप्तमी । इह च षन्नवत्यधिकं शतं तपोदिनानां स्यादेकोनपञ्चाशच्च पारणकदिनानि, एवं चाष्टौ मासाः पञ्च दिनानि चतसृषु परिपाटीष्वेतदेव चतुर्गुणमिति । 98 Page #102 -------------------------------------------------------------------------- ________________ मूलं-15 'AyaMbilavaddhamANaM'tiyatracaturthaM कृत्वाआयामाम्लं क्रियते, पुनश्चतुर्थं, पुनआयामाम्ले, पुनश्चतुर्थं, पुनस्त्रीणि आयामाम्लानि, एवं यावच्चतुर्थं शतं चायामाम्लानां क्रियत इति, इह च शतं चतुर्थानां तथा पञ्च सहस्राणि पञ्चाशदधिकानि आयामाम्लानां भ्व्न्तीति। मू. (15-वर्तते) मासिअंभिक्खुपडिमं एवं दोमासिअंपडिमं तिमासि पडिमं जाव सत्तमासिअंभिक्खुपडिमं पडिवण्णा पढमं सत्तराइंदिअंअप्पेगैया भिक्खुपडिमं पडिवण्णा जाव तच्चं सत्तराईदिअंभिक्खुपडिमंपडिवण्णा अहोराइंदिअंभिक्खुपडिमंपडिवण्णा इक्कराइंदिअं भिक्खुपडिमंपडिवन्ना सत्तसत्तमिअंभिक्खुपडिमंअट्ठमिअंभिक्खुपडिमंनवनवमिअंभिक्खुपडिमंदसदसमिअं भिक्खुपडिमंखुड्डियं मोअपडिमंपडिवण्णा महल्लियं मोअपडिमं पडिवण्णा जवमझंचंदपडिमं पडिवण्णा वैर मज्झं चंदपडिमं पडिवण्णा संजमेणं तवसा अप्पाणंभावेमाणा विहरंति ॥ वृ.'mAsiyaMbhikkhupaDima'timAsaparimANA मासिकी तांभिक्षुप्रतिमां-साधुप्रतिज्ञाविशेष, तत्र हि मासं यावदेका दत्तिभक्तस्यैकैव च पानकस्येति, एवं द्वितीयाद्याः सप्तम्यन्ताः एकैकदत्तिवृद्धियुक्ता इति । 'पढमसत्तराइंदिअंति तिसृणांमध्ये प्रथमा सप्तरात्रिन्दिवा-सप्ताहोरात्रप्रमाणा, अस्यां स चतुर्थं चतुर्थेन पानकाहारविरहित उत्तानको वा पार्श्वशायी वा निषद्योपगतो वाग्रामादिभ्यो बहिर्विहरति, द्वितीयसप्तरात्रिन्दिवाऽप्येवंविधैव, नवरं उत्कुटुको वा लगण्डशायी वादण्डायतो वा विहरति, एवं तृतीया सप्तरात्रिन्दिवापि, नवरंगोदोहिकास्थितो वावीरासनिको वा आम्रकुब्जो वा आस्त इति। ___'राइंदिअंति रात्रिन्दिवप्रमाणामहोरात्रिकीमित्यर्थ, अस्यांचषष्ठोपवासिको ग्रामादिभ्यो बहि प्रलम्बभुजस्तिष्ठतीति । "एगराइयंति एका रात्रि प्रमाणमस्या इत्येकरात्रिकी ताम्, अस्यां चाष्टमभक्तिको ग्रामादिबहिरीषदवनतगात्रोऽनिमिषनयनःशुष्कपुद्गलनिरुद्धष्टि जिनमुद्रास्थापितपादःप्रलम्बितभुजस्तिष्ठतीति, विशिष्टसंहननादियुक्त एव चैताःप्रतिपद्यन्ते, आह c॥1॥ "पडिवजइ एयाओ संघयणधीजुओ म्हास्त्तो। पडिमाउ भावियप्पा सम्मं गुरुणा अन्नुन्नाओ|" इत्यादि । 'sattasattamiya'ti सप्तसप्तमानि दिनानि यस्यांसातथासाचसप्तभिर्दिनानांसप्तकैर्भवति, तत्र च प्रथमदिने एका दत्तिभक्तस्यैकैव च पानकस्यैवं द्वयादिष्वेकोत्तरया वृद्धया सप्तमदिने सप्त दत्तयः, एवमन्यान्यपिषट्सप्तकानि, अथवा प्रथमसप्तके प्रतिदिनमेका दत्तिद्धितीयादिषुतु द्वयादयो यावत्सप्तमे सप्तके प्रतिदिनं सप्तेति, एवमष्टाष्टमिका नवनवमिका दशदशमिका चेति, नवरंदत्तिवृद्धि कार्येति। कवचिदिह स्थाने भद्रासुभद्रामहाभद्रासर्वतोभद्राभद्रात्तराश्च भिक्षुप्रतिमाः पठ्यन्ते, तत्र सुभद्रा अप्रतीता, शेषास्तु व्याख्याताः प्राक् । नवरं भद्रोत्तरास्थापना एव्म्-5।6।7।8।9 प्रथमा पङ्कित 7 / 8 / 9 / 5 / 6 द्वितीया 9 / 5 / 6 / 7 / 8 तृतीया 6 / 7 / 8 / 9 / 5 चतुर्थी ।6।7।8।9।5।च्तुर्थी।8।9।5।6।7।प्न्य्च्मीति। अथवा । 5 / 6 / 7 / 8 / 9 / 10 / 11 प्रथमा पङ्कित । 8 / 9 / 10 / 115 / 6 / 7 / द्वितीया । 11 / 5 / 6 / 7 / 8 / 9 / 10 तृतीया।7।8।9।10।11।5।6च्तुर्थी।10।11।5।6।7।8।9|प्न्य्च्मी । 6 / 7 / 8 / 9 / 10 / 11 / 5 / स्स्स्स्त्थी।9।10।11।5।6।7।8| स्प्त्मीति। Page #103 -------------------------------------------------------------------------- ________________ 100 औपपातिकौपाङ्गसूत्रम्-15 'khuDDiya'ti क्षुद्रिका-महत्यपेक्षया लध्वी मोकप्रतिमा-प्रश्रवणाभिग्रहः, इयं च द्रव्यतः प्रश्रवणविषया प्रश्रवणस्याप्रतिष्ठापनेत्यर्थ, क्षेत्रतोग्रामादेर्बहि, कालतःशरदिनिदाधेवाप्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्ये, भावतस्तु दिव्यादिकोपसर्गसहनमिति । एवं महामोकप्रतिमाऽपि नवरं भुक्त्वा चेत् प्रतिपद्यतेतदाषोडशभक्तेन समाप्यते, abhuktvaacettdaa'ssttaadshbhkteneti| 'जवमझचंदपडिमंति यवस्येव मध्यं यस्यां सा यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि-शुक्लप्रतिपदि एक कवलं भिक्षां वा अभ्यवहृत्य प्रतिदिनं कवलादिवृद्धया पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदशैव भुक्त्वा प्रतिदिनमेकहन्या अमावास्यायामेकमेव यस्यां भुकेसा स्थूलमध्यत्वत् य्व्म्ध्येति। 'vairamajjhacaMdapaDima'tivairasyeva (वज्रस्येव) मध्यं यस्यांसातथा, यस्यां हि कृष्णप्रतिपदि पञ्चदश कवलान् भुक्त्वा ततः प्रतिदिनमेकहान्या अमावास्यायामेकं शुक्लप्रतिपद्यप्येकमेव, ततः पुनरेकैकवृद्दया पौर्णमास्यां पञ्चदश भुके सा त्नुम्ध्य्त्वाद्व्ज्र्म्ध्येति॥वाच्नान्त्राधीत्म्थ् पदचतुष्कम्-'विवेगपडिमंति विवेचन विवेकः-त्यागः, स चान्तराणां कषायादीनां बाह्यानां च गणशरीरानुचितभक्तपानादीनां तत्प्रतिपत्तिर्विवेकप्रतिमेति । 'विउस्सग्गपडिमंति व्युत्स्र्ग्प्र्तिमा-कायोत्स्र्ग्क्र्न्न्मिति। "उवहाणपडिमं ति तपोविषयोऽभिग्रहः, यद्यपि दशाश्रुत्कन्धे भिक्षूपसकप्रतिमा स्वरूपेयमुक्ता तथापीह तथा नव्याख्याता, भिक्षुप्रतिमानांप्रागेवदर्शितत्वाद्, उपासकप्रतिमानां च साधूनामसम्भवात् । 'पडिसंलीणपडिमंति संलीनताऽभिग्रहमिति ॥ मू. (16) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे थेरा भगवंतोजातिसंपन्ना कुलसंपन्नाबलसंपन्नास्वसंपन्नाविनयसंपन्ना नाणसंपण्णादसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओसंसी तेअंसी वच्चंसी ज्स्ण्सी। -जिअकोहा जियमाणा जिअमाया जिअलोभा जिअइंदिआ जिअणिद्दा जिअरीसहा जीविआसमरणभयविप्पमुक्क वयप्पहाणागुणप्पहाणा करणप्पहाणा चरणप्पहाणा णिग्गहप्पहाणा निच्छयप्पहाणा अजवप्पहाणा महवप्पहाणा लाघवप्पहाणा -खंतिप्पहाणा मुत्तिप्पहाणा विजापहाणा मंतप्पहाणा वेअप्पहाणा बंभप्पहाणा नयप्पहाणा नियमप्पहाणा सच्चप्पहाणा सोअप्पहाणा चारुवण्णा लज्जातवस्सीजींदिआ सोही अनियाणा अप्पुस्सुआ अबहिल्लेसा अप्पडिलेस्सा सुसामण्णरया दंता इणमेव निग्गथं पावयणं पुरओकाउं विह्र्ण्ति। वृ. साधुवर्णकगमान्तरमेव, तत्र 'jAisaMpanna'ttiuttamamAtRkapakSayuktAityavaseyam, अन्यथा मातृकपक्षसम्पन्नत्वं पुरुषमात्रस्यापि स्यादिति नैषामुत्कर्षकश्चिदुक्तः स्याद्, उत्कर्षाभिधानार्थं चैषां विशेषणकदम्बकं चिकीर्षितमिति, एवं 'कुलसंपन्ना' इत्याद्यपि विशेषणनवकं, नवरं कुलंपैतृकः पक्षः बं-संहननसमुत्थः प्राणः रूपम्-आकृति विनयज्ञाने प्रतीते दर्शनं-सम्यक्त्वं चरित्रं-समित्यादि लज्जा-अपवादभीरुता संयमो वा लाघवं-द्रव्यतोऽल्पोपधिता भावतो गरवत्रयत्यागः 'ओअंसित्ति ओजो-मानसोऽवष्टम्भस्तद्वन्तः ओजस्विनः 'तेयंसित्ति तेजः Page #104 -------------------------------------------------------------------------- ________________ 101 मूलं-16 शरीरप्रभा तद्वन्तः तेजस्विनः 'वच्चंसित्ति वचो-वचनं सौभाग्याधुपेतं येषामस्ति ते वचस्विनः, अथवावर्च-तेजःप्रभाव इत्यर्थ, तद्वन्तोवर्चस्विनः 'जसंसित्तियशस्विनः-ख्यातिमन्तः जितक्रधादीनि सप्त विशेषणानि प्रतीतानि, नवरं क्र्धादिज्य्ः-उद्य्प्राप्त्क्र्धादि-विफ्लीक्र्न्न्तोऽव्सेय्ः। 'जीविआसमरणभयविप्पमुक्क' जीविताशयामरणभयेनच विप्रमुक्ताः, तदुभयोपेक्षका इत्यर्थ, वयपहाणे ति व्रतं-यतित्वंप्रधानम्-उत्तमंशाक्यादियतित्वापेक्षयानिर्ग्रन्थयतित्वाद्येषां, व्रतेन वाप्रधानायेते तथा, निर्ग्रन्थ श्रमणा इत्यर्थ, तेचन व्यवहारतएवेत्यतआह-'guNappahANa'tti प्रतीतं, नवरंगुणाः-करुणादयः, गुणप्रान्यमेव प्रपञ्चयन्नाह-'करणप्पहाणे' त्यादिविशेषणसप्तकं प्रतीतार्थंच, नवरं करणं-पिण्डविशुद्धयादिचरणं-महाव्रतादि निग्रहः-अनाचारप्रवृत्तेर्निषेधनं निश्चयः-तत्वनिर्णयः विहितानुष्ठानेषुव avshyNkrnnaabhyupgmH|| आर्जवं-मायोदयनिग्रहः मार्दवं-मानोदयनिरोधः, लाघवं-क्रियासु दक्षत्वं क्षान्तिक्रोधोदयनिग्रह इत्यर्थः, मुक्ति-लोभोदयविनिरोधो विद्याः-प्रज्ञप्तयादिकाः मन्त्रा-हरिणेगमेष्यादिमन्त्राः वेदाः-आगमाः ऋग्वेदादयो वा ब्रह्म-ब्रह्मचर्य कुशलानुष्ठानं वा नया-नीतयः नियमा-अभिग्रहाः सत्यं-सम्यग्वादः शौचं-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारः, यचेह चरणकरणग्रहणेऽप्यार्जवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थमवसेयं, 'cAruvaNNa'tti सत्कीर्तयः गौराद्युदात्तशरीरवर्णयुक्ता वा सत्प्रज्ञा वा। 'lajjAtavassIjiiMdiya'tti लज्जाप्रधानास्तपस्विनः-शिष्या जितेन्द्रियाश्च येषां ते लज्जातपस्विजितेन्द्रियाः, अथवा लज्जया तपःश्रिया च जितानीन्द्रियाणि यैस्ते लज्जातपःश्रीजितेन्द्रियाः, यद्यपि जितेन्द्रिया इति प्रागुक्तं, तथापीह लज्जा तपोविशेषितत्वान्न पुनरुक्तत्वमवसेयमिति, 'सोहित्ति सुहृदो-मित्राणि जीवलोकस्येति गम्यम्, अथवा शोधियोगाच्छोधयःअकलुषहृदया इत्यर्थः, अनियाण त्तिअनिदाना-निदानरहिताः 'appussuya'tti अल्पौत्सुक्याऔत्सुक्यवर्जिताः 'abahillesa'ttisaMyamAdabahirbhUtamanovRttayaH, अप्पडिलेस्सा [वा]' अप्रतिलेश्याअतुलमनोवृत्तयः, 'susAmaNNaraya'tti अतिशयेन shrmnnkrmaasktaaH| ___'daMta'tti गुरुभिर्दमं ग्राहिताः विनयिता इत्यर्थ, इदमेव नैर्ग्रन्थ्यं प्रवचनं 'पुरओकाउंति पुरस्कृत्य-प्रमामीकृत्य विहरन्तीति, कचिदेवं च पठ्यते- 'बहूणं आयरिया' अर्थदायकत्वात् 'बहूणं उवज्झाया' सूत्रदायकत्वात्, बहूनां गृहस्थानां प्रव्रजितानां च दीप इव दीपो मोहतमः पटलपाटनपडुत्वात्, द्वीप इव वा द्वीपः संसारसागरनिमग्नानामाश्वासभूतत्वात्, 'tANaM'ti त्राणमनर्थेभ्योरक्षकत्वात्, 'सरणं तिशरणमर्थसम्पादकत्वात् 'गइति गम्यत इतिगतिरभिगमनीया इत्यर्थ, 'paiTTha'tti प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा आश्रय इत्यर्थः ॥ मू. (16-वर्तते) तेसिणंभगवंताणं आयावायावि विदिता भवंति परवाया विदिताभवंति आयावायं जमैत्ता लवणमिव मत्तमातंगा अच्छिद्दपसिणवागरणा रयणकरंडगसमाणा कुत्तिआवणभूआ परवादियपमद्दणा -दुवालसंगिणो समत्तगणिपिडगधरा सव्वक्खरसण्णिवाइणो सव्वभासाणुगामिणो अजिणा जिनसंकासाजिनाइवावितहं वागरमाणा संजमेणं तवसा अप्पाणंभावमाणा विहरंति वृ. तेषां भगवंता आयावायावित्ति आत्मवादाः-स्वसिद्धान्तप्रवादाः, अपि समुच्चये, Page #105 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम्-16 पाठान्तरेणात्मवादिनो जैना इत्यर्थ, विदिताः - प्रतीताः भवन्ति, तता परवादाः - शाक्यादिमतानि, पाठान्तरेण परवादिनः- शाक्यादयो विदिता भवन्ति, स्वपरसिद्धान्तप्रवीणतया, ततश्च 'AyAvAyaM'ti स्वसिद्धान्तं 'जमैत्त' त्ति पुनः पुनरावर्तनेनातिपरिचितं कृत्वा, किमिव के इत्याहनलवनमिव मत्तमातङ्गा इति प्रतीतं, नलवना इति पाठान्तरं नलवनानीवेति व्याख्येयं ततः 'acchiddapasiNavAgaraNa'tti अविरलप्रश्ना अविरलोत्तराश्च सम्भूताः सन्तो विहरन्तीति योगः, 'रयणकरंडगसमाण 'त्ति प्रतीतं । 'कुत्तिआवणभूअ ' त्ति कुत्रिकं - स्वर्गमर्त्यपातालक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिकं, तत्सम्पादक आपणो - हट्टः कुत्रिकापणस्तद्भूताः - समीहितार्थसम्पादनलब्धियुक्तत्वेन तदुपमाः, 'परवाइयपमद्दण' त्ति तन्मतप्रमर्द्दनात् 'परवाईहिं अणोकंता इत्यादि चोद्दसपुव्वी' त्यन्तं वाचनान्तरं, तत्र अनुपक्रन्ता - अनिराकृता इत्यर्थ, 'अन्नउत्थिएहिं 'ति अन्ययूथिकैः - परतीर्थिकैः 'अणोद्धंसिजमाण' त्ति अनुपध्वस्यमानाः माहात्म्यादपात्यमानाः, विहरन्ति - विचरन्ति, 'अप्पेगैया आयाघरे' त्येवमादीनि षोडश विशेषणानि सुगमानि, नवरं सूत्रकृतधरा इत्यस्य प्राक्तनाङ्गधरणाविनाभूतत्वेऽपि तस्यातिशयेन धरणात्सूत्रकृतधरा इत्याद्युक्तम्, अत एव विपाकश्रुतधरोक्तावपि एकादशाङ्गविद इत्युक्तम्, अथवा विदेर्विचारणार्थत्वादेकादशाङ्गविचारकाः, नवपूव्यार्दिग्रहणं तु तेषां सातिशयत्वेन प्राधान्यख्यापनार्थमिति । 102 चतुर्दशपूर्वित्वेसत्यपि द्वादशाङ्गित्वं केषाञ्चिन्न स्याच्चतुर्दशपूर्वाणां द्वादशाङ्गस्यांशभूतत्वात्, अत आह-- 'दुवालसंगिणो' त्ति, तथा द्वादशाङ्गित्वेऽपि न समस्तश्रुतधरत्वं केषाञ्चित्स्यादित्यत आह-'समत्तगणिपिडगधर' गणीनाम् - अर्थपरिच्छेदानां पिटकमिव पटकं स्थानं गणिपिटकम्, अथवा पिटकमिव वालञ्जक- वाणिजकसर्वस्वाधारभाजनविशेष इव यत्तत्पिटकं, गणिनआचार्यस्य पिटकं गणिपिटक - प्रकीर्णक श्रुतादेशश्रुतनिर्युक्त्यादियुक्तं जिनप्रवचनं, समस्तमनन्तगमपर्यायोपेतं गणिपिटकं धारयन्ति ये ते तथा । अत एव 'सव्वक्खरसण्णिवाइणो' त्ति सर्वे अक्षरसन्निपाताः - वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा, 'सव्वभासाणुगामिणो त्ति सर्वभाषाः - आर्यानार्यामरवाचः अनुगच्छन्ति - अनुकुर्वन्ति तद्भाषाभाषित्वात् स्वभाषयैव वा लब्धिविशेषात्तथाविधप्रत्ययजननात्, अथवा सर्वभाषाःसंस्कृतप्राकृतमागध्याद्या अनुगमयन्ति - व्याख्यान्तीत्येवंशीला येते तथा, 'अजिन' त्ति असर्वज्ञाः सन्तो जिनसङ्काशाः, जिना इवावितथं व्याकुर्वाणाः ॥ मू. (17) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अनगारा भगवंतो इरिआसमिआ भासासमिआ एसणासमिआ आदानभंडमत्तनिक्खेवणासमिआ उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिआ मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुत्तिंदिया गुत्तबंभयारी अममा अकिंचणा । छिन्नग्गंथा छिन्नसोआ निरवलेवा कंसपातीव मुक्कतोआ संख इव निरंगणा जीवो विव अप्पडिहयगती जच्चकणगंपिवजातरूवा दरिसफलगाविव पागडभावा कुम्मो इव गुत्तिंदिआ पुकखरपत्तं व निरुवलेवा गगणमिव निरालंबणा अणिलो इव निरालया चंद इव सोमलेसा सूर इव दित्ततेआ सागरो इव गंभीरा । Page #106 -------------------------------------------------------------------------- ________________ मूलं- 17 103 विहग इव सव्वओ विप्पमुक्क मंदर इव अप्पकंपा सारयसलिलं व सुद्धहि अया खग्गिविसाणं व एगजाया भारंडपक्खी व अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जायत्थामा सीहो इव दुद्धरिसा वसुंधरा इव सव्वफासविसहा सुहाहुआसणे इव तेअसा जलंता । वृ. 'तेणं काले ऽमित्यादि गमान्तरं व्यक्तंच, नवरं समितिसूत्रे 'AyANamaMDabhattanikkhevaNAsamiya'ttiAdAne-ग्रहणे उपकरणस्येति गम्यते, भाण्डमात्रायाः - वस्त्राद्युकरणरूपपरिच्छदस्य, भाण्डमात्रस्य वोपकरणस्यैव, अथवा भाण्डस्यवस्त्रादेर्मृन्मयभाजनस्य वामात्रस्य च - पात्रविशेषस्य निक्षेपणायां-विमोचने ये समिताः - सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तास्ते तथा, 'उच्चारपासवण - खेलसिंघाणजल्लपारिट्ठावणियासमिया' पुरीषमूत्रनिष्ठीवननासिकाश्लेष्ममलपरित्यागे समिता इति शुद्धस्थण्डिलाश्रयणात् । 'ते' त्यादि पदत्रयं कण्ठयम्, अत एव 'गुत्ता' सर्वथा गुप्तत्वात् 'guttiMdiya'tti शब्दादिषु रागादिरहिता इत्यर्थः, अथवा 'गुत्तागुत्तिंदिय' त्ति गुप्तानि शब्दादिषु रागादिनिरोधाद् अगुप्तानि च आगमश्रवणेर्यासमित्यादिष्वनिरोधादिन्द्रियाणि येषां ते तथा, 'गुत्तबंभयारि' त्ति गुप्तंवसत्यादिगुप्तिद्ब्रह्म-मैथुनविरतिं चरन्ति - आसेवन्त इत्येवंशीलाः गुप्तब्रह्मचारिणः, 'अमम' त्ति आभिष्वङ्गिकममेतिशब्दवर्जा 'किंचन' त्ति निर्द्रव्याः वाचनान्तरे । 'अकोहे ऽत्यादीन्येकादश पदानि ध्श्यन्ते, तत्र 'अकोहे ऽत्यादि4 प्रतीतानि, अत एव 'संत' त्ति शान्ता अन्तर्वृत्या 'पसंत' त्ति प्रशान्ताः बहिर्वृत्या 'उवसंत' त्ति उपशान्ता उभयतः, अथवा मनः प्रभृत्यपेक्षया शान्तादीनि पदानि, अथवा श्रान्ता भवभ्रमणात् प्रशान्ताः प्रकृष्टचित्तत्वात् उपशान्तानिवृत्ताः पापेभ्य, अथवा प्रशमप्रकर्षाभिधानायैकार्थं पदत्रयमिदम्, अत एव 'परिनिव्वुआ' सकलसन्तापवर्जिताः 'अणासव' त्ति अनाश्रवाः - अविद्यमानपापकर्मबन्धाः 'अगंथ 'त्ति अविद्यमानहिरण्यादिग्रन्थाः 'छिन्नसोअ' त्ति छिन्नशोकाश्छिन्नश्रोतसो वा, छिन्नसंसारप्रवाहा इत्यर्थः । 'niruvaleva'tti उपलिप्यते अनेनेत्युपलेपस्तद्रहिताः, कर्मबन्धहेतुवर्जिता इत्यर्थः, अथ निरुपलेपतामेवोपमानैराह-लक्ष्यमाणपदानां च भावनाध्ययनाद्युक्ते इमङ्ग्रहगाथेऽकंसे 1 संखे 2 जीवे 3 गयणे 4 वाए 5 य सारए सलिले 6 / पुक्खरपत्ते 7 कुम्मे 8 विहगे 9 खग्गे य 10 भारंडे 11 ॥ ॥ 2 ॥ कुंजर 12 वसहे 13 सीहे 14 नगराया चेव 15 सागरष् कखोहे 16 / चंदे 17 सूरे 18 कणगे 19 वसुंधरा चेव 21 सुहुयहुए 21 ॥ उक्तगाथानुक्रमेणेह तानि पदानि व्याख्यास्यामः, वाचनान्तरे इत्थमेव ध्ष्टत्वादिति, 'कंसपाईव मुक्कतोया' कांस्यपात्रीवेति व्यक्तं मुक्तं त्यक्तं तोयमिव तोयं - बन्धहेतुत्वात् स्नेहो यैस्ते तथा, 'संखो इव निरंगणे' ति कम्बुवत् रङ्गणं- रागाद्युपरञ्जनं तस्मान्निर्गताः, 'जीव इव अप्पसिहयगती' प्रत्यनीककुतीर्थिकादियुक्तेष्वपि देशनगरादिषु विहरन्तो वादादिसामथ्योर्पेतत्वेनास्खलितगतय इत्यर्थः । संयमे वा अप्रतिहतवृत्तय इत्यर्थः, 'गगनमिव निरालंबण' त्ति कुलग्रामनगराद्यालम्बनवर्जिता इत्यर्थ सर्वत्रानिश्चिता इति ह्वदयं, 'वायुरिव अप्पडिबद्धा' ग्रामादिष्वेकरात्र्यादिवासात् 'सारयसलिलं व suddhahiaya'tti अकलुषमनस्त्वात्, 'पुक्खरपत्तं व niruvaleva'tti पङ्कजलकल्पस्वजनविषय 11911 Page #107 -------------------------------------------------------------------------- ________________ 104 औपपातिकौपाङ्गसूत्रम्-17 स्नेहरहिता इत्यर्थः, 'कुम्मो व guttiMdiya'tti कच्छपोहि कदाचिद्ग्रीवापाद लक्षणावयवपञ्चकेन गुप्तो भवति, एवमेतेऽपीन्द्रियपञ्चकेनेति, विहगैवविप्पमुक्कत्ति मुक्तपरिकरत्वादनियतवासाच्च, 'खग्गिविसाणं व egajAya'tti खड्गी-आटव्यो जीवस्तस्य विषाणं-शृङ्गं तदेकमेव भवति तद्वदेकजाता-एकभूता raagaadishaayvaiklyaaditi|| _ 'भारंडपक्खीव appamatta'tti भारण्डपक्षिणोः किलैकं शरीरंपृथग्ग्रीवं त्रिपादं च भवति, तौचात्यन्तमप्रमत्तयैव निहितेनोपमाकृतेति, 'कुंजरोइव सोंडीरा' हस्तीव शूराः कषायादिरिपून् प्रतीत्येति, 'वसभोइवजायत्थामा' गौरिवोत्पन्नबलाः,प्रतिज्ञातकार्यभरनिर्वाहका इत्यर्थ, 'सीहो इव दुद्धरिसा' परीषहादिमृगैरनभिभवनीया इत्य्र्थ्ः। ___ 'मंदरो इव अप्पकंपत्ति मेरुरिवानुकूलोपसर्गवायुभिरविचलितसत्वाः, 'सागरो इव gaMbhIra'tti हर्षशोकादिकारणसम्पर्केऽप्यविकृतचित्ताः, 'चंदोइव somalessa'tti अनुपतापहेतुमनः परिणामाः, सूरोइव दित्ततेअत्तिदीप्ततेजसो द्रव्यतःशरीरदीप्तयाभावतोज्ञानेन, जच्चकणगमिव जायरूवा' जातं-लब्धं रूपं-स्वरूपं रागादिकुद्रव्यविरहात्यैस्तेजातरूपाः, 'vasuMdharAivasavvaphAsavisaha'tti स्पर्शा-शीतोष्णादयो अनुकूलेतराः परीषहास्तान् सर्वान् विषहन्ते येते त्था। _ 'सुहुअहुआसणोइवतेअसाजलंता' सुष्टुहुतं-क्षिप्तं घृतादि यत्र हुताशने-वह्नौ स तथा, तद्वत्तेजसा-ज्ञानरूपेणतपोरूपेण चज्वलन्तो-दीप्यमानाः, पुस्तकान्तरेविशेषणानि सर्वाण्येतानीदं चाधिकम्-'आदरिसफलगाइवपायडभावा' आदर्शफलकानीव-पट्टिका इव प्रतले विस्तीर्णत्वादादर्शफलकानितानीवप्रकटा-यथावदुपलभ्यमानस्वभावाभावा-आदर्शपक्षे नयनमुखादिधर्मा साधुपक्षे अशठतया मनःपरिणामाः येषु ते प्र्क्त्त्भावाः। मू. (17 -वर्तते) नत्थि णं तेसि णं भगवंताणं कत्थइ पडिबंधे भवै, से अ पडिबंदे चउविहे पन्नत्ते, तंजहा-दव्वओ खित्तओ कालओ भावओ, दब्बओणंसचित्ताचित्तमीसिएसु दव्वेसु, खेत्तओ गामे वा नयरे वा रन्ने वा खेत्ते वा खले वा घरे वा अंगणे वा। कालओ समए वा आवलियाए वा जावायणे वा अन्नतरे वादीहकालसंजोगे, भावओ कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा एवं तेसिंण भवै । तेणंभगवंतोवासावासवजंअट्ठगिम्हहेमंतिआणि मासाणिगामेएगराइआनयर पंचराइआ वासीचंदणसमाणकप्पा समलेटुकंचणा समसुहदुक्खाइहलोगपरलोगाप्पडिबद्धा संसारपारगामी कम्मनिग्धायणट्ठाए अब्भुट्ठिआ विहरंति ॥ ___ वृ. 'नत्थी' त्यादि, नास्ति तेषां भगवतामयं पक्षो यदुत कुत्रचिदपि प्रतिबन्धो भवतीति, तद्यथा-द्रव्यतः 4, द्रव्यतः सचित्तादिषु 3, क्षेत्रतो ग्रामादिषु 7, तत्र क्षेत्रं-धान्यजन्मभूमि खलं-धान्यमलनपवनादिस्थण्डिलं, शेषाणि व्यक्तानि, कालतः समयादिषु, तत्र समयःसर्वनिकृष्टः कालः, आवलिका-असङ्ख्यातसमया यावतकरणादिदं दृश्यम्-'आणापाणू वा' उच्छ्वासनिश्वासकाल इत्यर्थः, 'थोवे वा' सप्तप्राणमाने 'लवे वा' सप्तस्तोकमाने 'मुहुत्ते वा' लवसप्तसप्ततिमाने अहोरात्रपक्षमासाःप्रतीताः, 'अयणं' दक्षिणायनमितरच्च, अन्यतरे वा 'दीहकालसंजोएऽत्ति वर्षशतादौ, भावतः क्रोधादिषु 6 / "एवं तेसिं न भवैत्ति एवम्-अमुना प्रकारेण तेषां न भवति प्रतिबन्ध इति प्रकृतम्, Page #108 -------------------------------------------------------------------------- ________________ मूलं-17 105 'वासावासवजं ति वर्षासु-प्रावृषि वासो-निवासस्तद्वर्जमित्यर्थ, 'गामे egarAiya'tti एकरात्रो वासमानतया अस्ति येषांतेएकरात्रिकाः, एवं नगरे पञ्चरात्रिका इति, एतच्च प्रतिमा-कल्पिकानाश्रित्योक्तम्, अन्येषांमासकल्पविहारित्वादिति, 'वासीचंदनसमाणकप्पत्ति वासीचन्दनयोः प्रतीतयोरथवावासीचन्दनेइववासीचन्दने-अपकारकोपकारकौतयोः समानो-निर्देषरागत्वात्समः कल्पो विकल्पः समाचारो वा येषां ते वासीचन्दनसमानकल्पाः, 'samalejhukaMcaNa'tti समे-तुल्ये उपेक्षणीयत्वाल्लेष्टुकाञ्चने येषां ते त्था। ___समसुखे' त्यादि विहरंती' त्येतदन्तं व्यक्तं, वाचनान्तरे पुनः तंजहा' इत्यतः परंगमान्तं यावदिदं पट्यते-'अंडए इवा' अण्डजो-हंसादिअण्डकंवा-मयूराण्डकादिक्रडादि-मयूरादिहेतुरिति वा प्रतिबन्धःस्यात्, सप्तम्येकवचनान्तं चेदं व्याख्येयम्, इकारस्तु प्राकृतप्रभवः, 'पोयए इवा' पोतजो-हस्त्यादि, पोतको वा शिशुरिति वा प्रतिबन्धः स्यात्, 'अंडजे इवा' बोंडजे इवे' त्यत्र पाठान्तरे अण्डजं-वस्तर कोशिकारकीटाण्डकप्रभवं बोण्डजं-कर्पासीफलप्रभवं वस्त्रमेव 'उग्गहिए इ वा' अवगृहीतं-परिवेषणार्थमुत्पाटितं भक्तपानं 'पग्गहिए वा' प्रगृहीतं भोजनार्थमुत्पाटितं तदेव, अथवा अवग्रहिकं-अवग्रहोऽस्यास्तीत्यवग्रहिकं-वसतिपीठफलकादिकं औपग्रहिकंवा दण्डकादिकमुपधिजातं, प्रगृहीतंतु प्रकर्षण गृहीतत्वादौधिकमिति, 'जण्णं जण्णं disaM'ti णङ्कारस्य वाक्यालङ्कारार्थत्वाद्यां यां दिशमिच्छन्ति विहर्तुमिति शेषः, 'तं णं तं NaM'ti तां तां दिशं विहरन्तीति योगः, 'suibhUya'tti शुचिभूताः-भावशुद्धिमन्तः श्रुतिभूता वा-प्राप्तसिद्धान्ताः, 'laghubhUya'ttialpopadhitayA गौरवत्यागाच्च, अथवा लघुभूतोवायुस्तद्वत्ये सततविहारास्ते ल्घुभूताः। ____ 'अणप्पगंथा' अनल्पग्रन्थाः-बह्वागमाः अविद्यमानो वा आत्मनः सम्बन्धी ग्रन्थोहिरण्यादिर्येषां ते तथा, अनर्यग्रन्था वा भावधनयुक्ता इत्य्र्थ्ः॥ मू (18) तेसिणंभगवंताणंएतेणं विहारेणंविहरमाणाणंइमे एआरूवे अभितरबाहिरए तवोवहाणे होत्था, तंजहा-अभिंतरए छबिहे बाहिरएवि छविहे । / वृ. अथ साधुवर्णकः प्रकारन्तरेणोच्यते-स चं 'tesiNa'mityAdi से तं 'भावविउस्सग्गे' इत्येदन्तः अनशनादितपोभेद प्रतिपादन परः सुगम एव, नवरंवाचनान्तरे 'jAyAmAyAvitti'tti संयमयात्रामात्रार्थं वृत्ति-भक्तग्रहणं यात्रामात्रावृत्ति 'अदुत्तरं वत्ति अथापरं पुन्रित्य्र्थ्ः। तथाऽधिकृतवाचनायाम् 'अजिंतरएऽत्तिअभ्यन्तरम् आन्तरस्यैवशरीरस्य तापनात्सम्यग्दृष्टिभिरेवतपस्तया प्रतीयमानत्वाच्च, 'बाहिरएऽत्तिबाह्यस्यैव शरीरस्य तापनान्मिथ्याष्टिभिरपि तपस्तया प्र्तीय्मान्त्वाच्चेति॥ मू. (19) से किं तं बाहिरए ? 2 छविहे, तंजहा-अनसणे ऊणो (अवमो) अरिया भिक्खाअरियारसपरिचाए कायकिलेसे प्द्दिस्ण्लीन्न्या। से किं तं अनसणे?, 2 दुविहे पन्नत्ते, तंजहा-इत्तरिए अआवकहिए अ । से किं तं इत्तरिए ?, 2 अनेगविहे पन्नत्ते, तंजहा-चउत्थभत्ते छट्ठभत्ते अट्ठमभत्ते दसमभत्ते बारसभत्ते चउद्दसभत्ते सोलसभत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासए भत्ते चउमासिए भत्ते पंचमासिए भत्ते छम्मासिए भत्ते, सेतं इत्त्रिए। Page #109 -------------------------------------------------------------------------- ________________ 106 औपपातिकौपाङ्गसूत्रम्-19 से किंतं आवकहिए?, 2 दुविहे पन्नते, तंजहा-पाओवगमणे अ भत्तपञ्चक्खाणे a। सेकिंतंपाओवगमणे?, 2 दुविहे पन्नत्ते, तंजहा-वाघाइमेअनिव्वाघाइमेअनियमा अप्पडिकम्मे, से तं पाओव्ग्म्न्ने। से किंतंभत्तपञ्चक्खाणे?, 2 दुविहे पन्नते, तंजहा-वाघाइमे अनिव्वाघाइमे अनियमा सप्पडिकम्मे, से तं भत्तपञ्चक्खाणे, सेतं अन्स्न्ने। वृ. 'अनसणेऽत्ति भोजननिवृत्ति, तच्चेत्कर्तुं न शक्नोति तदा किं kAryamityAha'avamoyaria'tti अवमोदरस्य करणमवमोदरिका-ऊनोदरतेत्यर्थः, उपलक्षणत्वाचास्य न्यूनोपधि-ताऽपीह दृश्येति, तत्राशक्तस्य यत्कार्यं तदाह-'भिक्खायरियत्तिवृत्तिसंक्षेप इत्यर्थः, तत्राप्यशक्तस्य यत्कार्यं तदाह-'रसपरिचाएऽत्ति, तत्राप्यशक्तस्य य्त्त्दाः-'काय्किलेसे। तत्रापियत्तदाह-'paDisaMlINaya'tti, 'इत्तरिएऽत्तीत्वरम्-अल्पकालिकमेकोपवासादि षण्णमासान्तम् आवकहिएऽत्ति यावती चासौ कथा च-मनुष्योऽयमितिव्यपदेशरूपायावत्कथा तस्यां भवं यावत्कथिकं-यावज्जीविकमित्यर्थः, "पाओवगमणेऽत्ति पादपस्येवोपगमनमस्पन्दतयाऽवस्थानं पादपोपगमनं 'वाघाइमेत्ति व्याघातवत्-सिंहदावानलाघभिभूतो यत् प्रतिपद्यते ऽनिव्वाघाइमे अत्ति व्याघात्विर्हित्ण्। मू. (19-वर्तते) से किंतंओमोअरिआओ?, 2दुविहा पन्नत्ता, तंजहा-दव्योमोअरिआ य भावोमोअरिआ य, से किं तं दव्योमोअरिआ ?, 2 दुविहा पन्नता, तंजहा-उवगरणदब्बोमोअरिआय भत्तपाण-दव्योमोअरिआयासे किंतं उवगरणदव्वोमोअरिआ ?,2 तिविहा पन्नत्ता, तंजहा-एगेवत्थे एगे पाएचियत्तोवणकरणसातिजणया, सेतंउवगरणदव्वोमोअरिआ से किं तं भत्तपाणदव्वोमोअरिआ ?,2 अनेगविहा पन्नत्ता, तंजहा-अट्ठकुक्कडिअंडगप्पमाणमेत्तेकवले आहारमाणे अप्पाहारे, दुवालसकुक्कडिअंडगप्पमाणमेत्तेकवले आहारमाणे अवबोमोअरिआ, सोलसकुक्कडिअंडगप्पमाणमेते कवले आहारमाणे दुभागपत्तोमोअरिआ, चउव्वीसकुक्कडिअंडगप्पमाणमेत्ते कवले आहारमाणे पत्तोमोअरिआ, एक्कतीसकुक्कडिअंडगप्पमाणमेत्ते कवले आहारमाणे किंचूणोमोअरिआ, बत्तीसकुक्कडिअंडगप्पमाणमेत्ते कवले आहारमाणे पमाणपत्ता, एत्तो एगेणवि घासेण ऊणयं आहारमाहारेमाणे समणे निग्गंथे नो पकामरसभोईत्ति वत्तव्वं सिआ, से तं भत्तपाणदव्वोमोअरिआ, से त्ण्स्व्वोमोअरिआ। से किंतंभावोमोअरिआ?, 2 अनेगविहा पन्ता, तंजहा-अप्पकोहे अप्पमाणे अप्पभाअ अप्पलोहे अप्पसद्दे अप्पझंझे, से तंभावोमोअरिआ, सेतं ओमोअरिआ। से किं तं भिक्खायरिया ?, 2 अनेगविहा पन्नत्ता, तंजहा-दव्वाभिग्गहचरए खेत्ताभिग्गहचरएकालाभिग्गहचरए भावाभिग्गहचरएउक्खित्तचरएनिक्खत्तचरएउक्खित्तनिक्खित्तचरए निक्खित्तउक्खित्तचरए वट्टिजमाणचरए साह्रिज्ज्मान्न्च्रे। उवनीअचरए अवनीअचरए उवनीआवनीअचरए अवनीअउवनीअचरए संसट्टचरए असंसठ्ठचरए तज्जातसंसठ्ठचरए अन्नायचरए मोनचरए दिठ्ठलाभिए अदिट्ठलाभिए पुट्ठलाभिए अपुठ्ठालाभिए भिक्खालाभिए अभिक्खलाभिए अन्नगिलायए ओवनिहिए परिमितपिंडवाइए सुद्धेसणिए संखायत्तिए, से त्ण्भिक्खायारिया। Page #110 -------------------------------------------------------------------------- ________________ मूलं - 19 वृ. 'ciyattovagaraNasAijaNaya'tti चियत्तं - प्रीतिकरं त्यक्तं वा दोषैर्यदुपकरणंवस्त्रपात्र व्यतिरिक्तं वस्त्रपात्रमेव वा तस्य या श्रयणीयता स्वदनीयता वा सा तथा, 'अप्पाहारे' त्ति द्वात्रिंशत्कवलापेक्षया अष्टानामल्पत्वात्, 'avaDDomoyariya'tti द्वात्रिंशतोऽर्द्धं षोडश, एवं च द्वादशानामर्द्धसमीपवर्तित्वादुपार्द्धाऽवमोदरिका द्वादशभिरिति, 'दुभागोमोयरिय' त्ति द्वात्रिंशतः षोडश द्विभागोऽर्द्धमित्यर्थः, ततः षोडशकवलमाना द्विभागामोदरिकेत्युच्यते, 'पत्तोमोयरियत्ति चतुर्विशतेः कवलानां द्वात्रिंशदद्वितीयार्द्धस्य मध्यभागं प्राप्तत्वाच्चतुर्विंशत्या कवलैः प्राप्तावमोदरिकेत्युते, अथवा प्राप्तेव प्राप्ता द्वात्रिंशतप्रयाणां भागानां प्राप्तत्वाच्चतुर्थभागस्य चाप्राप्तत्वादिति । 107 'किंचूणूमोयरिय' त्ति एकत्रिंशतो द्वात्रिंशत एकेनोनत्वात्, 'पमाणपत्ते' त्ति द्वात्रिंशता कवलैः प्राप्तप्रमाणो भवति साधुर्न न्यूनोदर इति, 'एत्तो' त्ति इतो द्वात्रिंशत्कवलमानादेकेनापि 'घासेणं' ति ग्रासेन 'नो पकामरसभोईत्ति वत्तव्वं सिया' इति नात्यर्थमन्नभोक्तेति वाच्यं स्यादिति । 'अप्पसद्दे ऽत्ति अल्पकलह इत्यर्थः, कलहः - क्रोधकार्यम् 'अप्पझंझे' त्ति अल्पझञ्झःअविद्यमानकलहविशेषः, अल्पशब्दश्चाभाववचनोऽप्यस्ति । 'दव्वाभिग्गहचरए' त्ति द्रव्याश्रिताभिग्रहेण चरति - भिक्षामटति द्रव्याश्रिताभिग्रहं व चरति - आसेवते यः स द्रव्याभिग्रहचरकः, इह च भिक्षाचर्यायां प्रक्रन्तायां यद् द्रव्याभिग्रहचरक इत्युक्तं तद्धर्मधर्मिणोरभेदविवक्षणात्, द्रव्याभिग्रहश्च लेपकृतादिद्रव्यविषयः, क्षेत्राभिग्रहःस्वग्रामपरग्रामादिविषयः, कालाभिग्रहः - पूर्वाह्वादिविषयः, भावाभिग्रहस्तु गानहसनादिप्रवृत्तपुरुषादिविषयः, 'उक्खित्तचरए' त्ति उत्क्षिप्तं - स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहतश्चरति-तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवमुत्तरत्रापि, निक्खित्तचरएत्ति निक्षिप्तंपाकभाजनादनुद्धृतं तदर्थमभिग्रहतश्चरति तद्गवेषणा गच्छतीत्युत्क्षिप्तचरकः, एवमुत्तरत्रापि, 'निक्खित्तचरए' त्ति निक्षिप्तं भोजनाप्तरामुतक्षिप्तं च स्वार्थं तत एव निक्षिप्तोत्क्षिप्तं 'वट्टिज्जमाणचरए' त्ति परिवेष्यमाणचरकः 'साहिरिज्जमामचरए' त्ति यत् कूरादिकं शीतलीकरणार्थं पटादिषु विस्तारितं तत्पुनर्भाजने क्षिप्यमानं संह्रियमाणमुच्यते, 'उवनी अचरए ऽत्ति उपनीतं केनचित्कस्यचिदुपढीकितं प्रहेणकादि, 'अवनीयचरए ऽत्ति अपनीतं देयद्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थ, 'उवनीयावनीचरए' त्ति उपनीतं विनीतं ढौकितं सत् प्रहेणकाद्यपनीतं स्थानान्तरस्थापितं अथवोपनीतं च यश्चरति स तथा, अथवा उपनीतं -दायकेन वर्णितगुणं अपनीतं-निराकृतगुणम् उपनीतापनीतं यदेकेन गुणेन वर्णितं गुणान्तरापेक्षया तु दूषितं यथाऽहो शीतलं जलं केवलं क्षारमिति, यत्तु क्षारं किन्तु शीतलं तदपनीतोपनीतमुच्यत इति, अत आह-- , 'अवनीयौवनीयचरए ऽत्ति, 'संसट्टचरए' त्ति संसृष्टेन खरण्टितेन हस्तादिना दीयमानं संसृष्टमुच्यते तच्चरति यः स तथा, 'असंसठ्ठचरए' त्ति उक्तविपरीतः, 'तज्जायसंसठ्ठचरए' त्ति तज्जातेन देयद्रव्याविरोधिना यत् संसृष्टं हस्तादि तेन दीयमानं यश्चरति स तथा, 'अन्नायचरए ऽत्ति अज्ञातः- अनुपदर्शितस्वाजन्यादिभावः sa~zcarati यः स तथा - - 'मोनचरए' त्ति व्यक्तं, 'diTThalAbhiya'tti दृष्टस्यैव भक्तादेर्द्वष्टाद्वा पूर्वोपलब्धाद्दायकाल्लाभो Page #111 -------------------------------------------------------------------------- ________________ 108 औपपातिकौपाङ्गसूत्रम्-19 यस्यास्तिस दृष्टलाभिकः, अदिठ्ठलाभिए तितत्रादृष्टस्यापिअपवरकादिमध्यान्निर्गतस्य श्रोत्रादिभि कृतोपयोगस्य भक्तादेरद्दष्टाद्वा पूर्वमनुपलब्धादायकाल्लाभो यस्यास्ति स तथा, 'पुट्ठलाभिएऽत्ति पृष्टस्यैव हे साधो! किंतेदीयत इत्यादिप्रश्नितस्य योलामः सयस्यास्ति सतथा, 'अपुट्ठलाभिएऽत्ति उक्तविपर्ययादिति, भिक्खालाभिए त्तिभिक्षेव भिक्षातुच्छमविज्ञातवातल्लाभोग्राह्यतयायस्यास्ति स भिक्षालाभिकः, 'अभिक्खलाभिएऽत्ति उक्तविपर्ययात्, 'अण्णगिलायएऽत्ति अन्नं-भोजनं विना ग्लायति अन्नग्लायकः, स चाभिग्रहविशेषात् प्रातरेव दोषानभुगिति, 'ओवणिहिएऽत्ति उपनिहितं यथा कथञ्चित् प्रत्यासनीभूतं तेन चरति यः स औपनिहितिकः उपनिधिना वा च्र्तीत्यौप्निधिक्ः। ___ 'परिमियपिंडवाइएऽत्ति परिमितपिण्डपातः-अर्द्धपोषादिलाभो यस्यास्ति स तथा, 'सुद्धेसणिएऽत्ति शुद्धैषणा शङ्कादिदोषरहितता शुद्धस्य वा निर्व्यञ्जनस्य कूरादेरेषणा यस्यास्ति स तथा, 'संखादत्तिएऽतति सङ्ख्याप्रधाना दत्तयो यस्य स तथा, दत्तिश्च एक्क्स्सेप्भिक्स्साल्क्स्स्न्ना। मू. (19-वर्तते) से किं तं रसपरिचाए ?, 2 अनेगविहे पन्नत्ते, तंजहा-निव्वितिए पमीअरसपरिच्चाएआयंबिलए आयामसित्यभोई अरसाहारे विरसाहारे अंताहारेपंताहारेलूहाहारे, से तं रसपरिचाए से किं तं कायकिलेसे?, 2 अनेगविहे पन्नते, तंजहा-ठाणठितिए ठाणाइए उक्कडुआसणिए पडिमट्ठाई वीरासणिए नेसज्जिए दंडायए लौडसाई आयावए अवाउडए अकंडुअए अनिळूहए सव्वगायपिकम्मविभूसविप्पमुक्के, से तं काय्किलेसे॥ से किं तं पडिसंलीनया ?, 2 चउव्विहा पन्नत्ता, तंजहा-इंदिअपडिसंलीनया कसायपडिसंलीनया जोगपडिसंलीनया विवित्त्स्य्नास्न्सेव्न्या। ___vR.निध्वियतिएऽत्तिनिर्गतघृतादिविकृतिकः, 'पणीयरसपरिचाई प्रणीतरसंगलघृतदुग्धादिबिन्दुः, 'आयंबिलए त्तिआयाम्लम्-ओदनकुल्माषादि, 'AyAmasityabhoi'ttiavazrAvaNagatasikathabhoktA 'अरसाहारेऽत्ति अरसो-हिङ्गादिभिरसंस्कृतआहारोयस्यसतथा, विरसाहारे त्ति विगतरसः-पुराणधान्यौदनादि, अंताहारेऽत्ति अन्तेभवमन्त्यं-जघन्यधान्यं वल्लादि, 'पंताहारेऽत्ति प्रकर्षेणान्त्यं वल्लाद्येव भुक्तावशेषं पर्युषितं वा, 'लूहाहारेऽत्ति रूक्षं-रूक्षस्वभावं, कवचित् 'तुच्छाहारेऽत्ति दृश्यते तत्र tuccho'lpo'saarshc| 'ठाणट्टीएऽत्ति स्थानं-कायोत्सर्गस्तेन स्थितिर्यस्य स स्थानस्थितिकः, पाठान्तरेण 'ठाणाइएऽत्ति स्थानं-कायोत्सर्गस्तमतिगच्छति-करोतीति स्थानातिगः, 'उक्कुडुयासणिएऽत्ति प्रतीतं, 'पडिमट्ठाईत्ति प्रतिमा मासिक्यादयः, 'वीरासणिएऽत्ति वीरासनं-सिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनापनोदेयाशमवस्थानं तद्यस्यास्तिसवीरासनिकः, नेसजिएऽत्तिनिषद्या पुताभ्यां भूम्यामुपवेशनं तया चरति नैषधिकः, 'दडायए लगंडसाईत्ति क्वचिश्यते तत्र दण्डस्येवायतम्-आयामोयस्यास्तिस दण्डायतिकःलगण्डं-वक्रकाष्ठंतद्वच्छेतेयःस लगण्डशायी तस्य पार्णिकाशिरांस्येव पृष्ठमेव वा भूमौ लगतीति । 'आयावएऽत्तिआतापयति-शीतादिभिर्देहं सन्तापयतीत्यातापकः,आतापनाचत्रिविधा भवति-निष्पन्नस्योत्कृष्टाऽनिष्पन्नस्य मध्यमा ऊर्ध्वस्थितस्य जघन्या, निष्पन्नातापनाऽपि Page #112 -------------------------------------------------------------------------- ________________ मूलं - 19 त्रिधा - अधोमुखशायिता 1 पार्श्वशायिता 2 उत्तानशायिता चेति 3, अनिष्पन्नातापनाऽपि त्रिधा - नोदोहिका उत्कुटुकासनता पर्यङ्कासनता चेति, ऊर्ध्वस्थानातापनाऽपि त्रिधैवहस्तिशौण्डिका एकपादिका समपादिका चेति, एतेषु चातापनाभेदत्रितयेषु उत्कृष्टादित्रयं प्रत्येकं योजनीयमिति । 109 'अवाउडएऽत्ति अप्रावृतकः प्रावरणवर्जक इत्यर्थः, अकण्डूयकानिष्ठीवकौ व्यक्तौ, 'धु के समंसुलोम' त्ति क्वचिदृश्यते, तत्रधुतानि - निष्प्रतिकर्मतया त्यक्तानि केशश्मश्रुरोमाणि-शिरोजकूचकक्षादिलोमानि येन स तथा, किमुक्तं भवति ? - सर्वगात्रप्रतिकर्मविभूषाविप्रमुक्त इति । मू. (19 - वर्तते) से किं तं इंदियपडिसंलीनया ?, 2 पंचविहा पन्नत्ता, तंजहासोइंदियविसयपयारनिरोहो वा सोइंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा चक्खिदियविसयपयारनिरोहो वा चक्खिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा धाणिंदियविसयपयारनिरोहो वा धाणिंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा जिब्भिदियविसयपयारनिरोहो वा जिब्भिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा फासिंदियविसयपयारनिरोहो वा फासिंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा, से तं इंदियपडिसंलीनया । से किं तं कसायपडिसंलीनया ?, 2 चउव्विहा पन्नत्ता, तंजहा- कोहस्सुदयनिरोहो वा उदयपत्तस्स वा कोहस्स विफलीकरणं माणस्सुदयनिरोहो वा उदयपत्तस्स वा माणस्स विफलीकरणं मायाउदयणिरोहो वा उदयपत्तस्स (ताए ) वा मायाए विफलीकरणं लोहस्सुदयणिरोहो वा उदयपत्तरस वा लोहस्स विफलीकरणं, से तं कसायपडिसंलीनया । से किं तं जोगपडिसंलीनया ?, 2 तिविहा पन्नत्ता, तंजहा - मनजोगपडिसंलीणया वयजोगपडिसंलीणया कायजोगपडिसंलीणया । से किं तं मनजोगपडिसंलीणया ?, 2 अकुसल - मननिरोहो वा कुसलमनौदीरणं वा, से तं मनजोगपडिसंलीनया । से किं तं वयजोगपडिसंलीनया 2 अकुसलवयनिरोहो वा कुसलवयौदीरणं वा, से तं वयजोगपडिसंलीनया । से किं तं कायजोपडिसंलीनया ? 2 जण्णं सुसमाहि अपाणिपाए कुम्मो इव गुत्तिंदिए सव्वगायपडिसंलीणे चिट्ठइ, से तं कायजोगपडिसंलीणया । से किं तं विवित्तसयनासनसेवणया ?, 2 जं णं आरामेसु उज्जाणेसु देवकुलेसु सभासु पवासु पणियगिहेसु पणिअसालासु इत्थीपसुपंडगसंसत्तविरहियासु वसहीसु फासुएसमिजपीढफलगसेज्जासंथारगं उवसंपज्जित्ता णं विहरै, से तं पडिसंलीनया, से तं बाहिरए तवे । वृ. 'सोइंदियविसयप्पयारनिरोहो वत्ति श्रोत्रेन्द्रियस्य विषये - शब्दे प्रचारस्यप्रवृत्तेर्निरोधो - निषेधः श्रोत्रेन्द्रियविषयप्रचारनिरोधः, स च 'सोइंदियविसयपत्तेसु atthesu'ta श्रोत्रेन्द्रियगोचरप्राप्तेष्वर्थेषु-शब्देषु कर्णप्रविष्टेष्वित्यर्थः, 'आरामेसु' त्ति पुष्पप्रधानवनेषु । 'उज्जाणेसु' त्ति पुष्पफलोपेतादिमहावृक्षसमुदायरूपेषु 'समासु' त्ति जनोपवेशनस्थानेषु 'पवासु 'त्ति जलदानस्थानेषु 'पणियगिहेसु' त्ति भाण्डनिक्षेपार्थगृहेषु 'पणियसालासु 'त्ति बहुग्राहकदायकजनोचितेषु गेहविशेषेषु, शय्या यत्र प्रसारितपादैः सुप्यते, संस्तारकस्तु ततो हीनः मू. (20) से किं तं अब्भितरए तवे ? 2 छव्विहे पन्नत्ते, तंजहा - पायच्छित्तं विणओ Page #113 -------------------------------------------------------------------------- ________________ 110 औपपातिकौपाङ्गसूत्रम्-20 वेयावचं सज्झाओ झाणं विउस्स्ग्गो। से किं तं पायच्छिते ?, 2 दसविहे पन्नत्ते, तंजहा-आलोअणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहेतवारिहे छेदारिहे मूलारिहे अणवठ्ठप्पारिहे पारंचिआरिहे, सेतं पाय्च्छित्ते। से किं तं विनए ?, 2 सत्तविहे पन्नत्ते, तंजहा-नाणविनए दंसणविनए चरित्तविनए मतविणए वैविनए कायविनए लोगोव्यार्विने। सेकिंतंणनणविणए?, 2 पंचविहे पन्नत्ते, तंजहा-आभिनिबोहियनाणविनए सुअनाणविनए ओहिनाणविनए मनपञ्जवनाणविनए केवलनाणवितनए । से किं तं दंसनविनए ?, 2 दुविहे पन्नते, तंजहा-सुस्सुसनाविनए अन्चासाय्नाविने। से किंतंसुस्सुसणाविनए?, 2 अनेगविहे पन्नत्ते, तंजहा-अब्मुठ्ठाणे इवाआसणाभिग्गहे इवा आसणप्पदाणे इ वा सक्कारे इ वा सम्माणे इ वा कीकम्मे इ वा अंजलिपग्गहे इ वा एतस्स अणुगच्छणया ठिअस्स पज्जुवासणया गच्छंतस्स पडिसंसाहणया, सेतं सुस्सुस्न्नाविने। वृ. 'पायच्छित्तं तिअतिचारविशुद्धिः, साचवन्दनादिनाविनयेन विधीयत इत्यत Aha'vinao'tti कर्मविनयनहेतुव्यापारविशेषः, तद्वानेवच वैयावृत्येवर्ततैत्यतआह-'वेयावचंति भक्तादिभिरुपष्टम्भः, वैयावृत्यान्तराले चस्वाध्यायो विधेय इत्यत आह-'सज्झाओऽत्तिशोभनो मर्यादयापाठ इत्यर्थ, तत्र चध्यानं भवतीत्याह-'jhANaM'ti, शुभध्यानादेव हेयत्यागोभवतीत्यत आः-'विउस्स्ग्गेऽत्ति। ___'आलोयणारिहेऽत्तिआलोचनां-गुरुनिवेदनां विशुद्धये यदर्हतिभिक्षाचर्याद्यतिचारजातं तदालोचनाह, तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनाहमित्युक्तं, तस्या एव तपोरूपत्वादिति, एवमन्यान्यपि, नवरं 'पडिक्कमणारिहेऽत्ति मिथ्यादुष्कृतं, 'तदुभयारिहेत्ति आलोचनाप्रतिक्रमणस्वभावं, 'विवेगारिहेत्ति अशुद्धभक्तादिविवेचनं, 'विस्सग्गारिहेऽत्ति कायोत्स्र्ग्। 'तवारिहेऽत्ति निर्विकृतादिकंतपः, छेदारिहेत्ति दिनपञ्चकादिनाक्रमेण पर्यायच्छेदनं, 'मूलारिहेत्ति पुनव्रतोपस्थापनम्, 'अनवट्ठप्पारिहेत्ति अचरिततपोविशेषस्य व्रतेष्वनस्थापन, 'पारंचिआरिहेऽत्ति तपोविशेषेणैवातिचारपारगमनमिति, 'आसणाभिग्गहे इ वत्ति यत्र यत्रोपवेष्टुमिच्छति तत्र तत्रासननयनं, 'आसणप्पयाणं ति आस्न्दान्मात्र्मेवेति। मू. (20-वर्तते) से किं तं अणच्चासायनाविणए?, 2 पणतालीसविहे पन्नत्ते, तंजहा -अरहंताणं अणच्चासायणयाअरहंतपन्नत्तस्स धम्मस्स अणघासायणया आयरियाणं अणच्चासायणया एवं उवज्झायाणं थेराणं कुलस्स गणस्स संघस्स किरिआणं संभोगिअस्स आभिनिबोहियणनणस्ससुअनाणस्सओहिनाणस्समणपज्जवनाणस्स केवलनाणस्सएएसिंचेव भत्तिबहुमाणे एएसिं चेव वण्णसंजलणया, सेतं अन्न्च्चासाय्न्नाविने। से किं तं चरित्तविनए ?, 2 पंचविहे पन्नत्ते, तंजहा-सामाइअचरित्तविनए छेओवट्ठावणिअचरित्तविनए परिहारविसुद्धिचरित्तविनए ?, सुहुमसंपरायचरित्तविनए अहक्खायचरित्तविनए, setNcrittvine|se किंतं मणविनए?,2 दुविहे पन्नत्ते, तंजहा-पसत्थमनविनए Page #114 -------------------------------------------------------------------------- ________________ मूलं-20 111 अप्स्त्थ्म्न्विने। से किं तं अपसत्थमनविनए ?, 2 जे अ मणे सावज्जे सकिरिए सकक्कसे कडुए निहुरे फरुसे अण्हयकरे छेयकरे भेयकरे परितावणकरे उद्दवणकरे भूओवधाइए तहप्पगारं मनो नो पहारेजा, से त्णप्स्त्थ्म्नोविने। से किंतं पसत्थमनविनए ?, 2 तं चैव पसत्थं नेयव्वं, एवं चेव वैविणओऽवि एएहिं पएहिं चेव नेअव्वो, सेतं विविन्ने। वृ. 'kiriyANaM'ti क्रियावादिनां saMbhoiyassa'ttiekasamAcArikatAyAiti |म्नोविन्ये लिख्यते-'जे अ मणेऽत्ति यत्पुनर्मनः-चित्तमसंयतानामिति गम्यते, 'सावजे ति सहावद्येनगर्हितकर्मणा हिंसादिना वर्तत इति सावद्यम्, एतदेव प्रपञ्चयते-'sakiriya'tti कायिक्यादिक्रयोपेतं, 'सकक्कसेऽत्ति सकार्कश्यं कर्कशभावोपेतं, 'कडुएऽत्ति परेषामात्मनो वा कटुकमिव कटुकमनिष्टमित्यर्थः, निठुरेऽत्तिनिष्ठुरं-मार्दवाननुगतं, फरुसेऽत्तिस्नेहाननुगतं, 'अण्हयकरेऽत्ति आश्रवकरम्-अशुभकर्माश्रवकारि, कुत इत्याह __'छेयकर तिहस्तादिच्छेदनकारि, भेयकरे तिनासिकादीनांभेदनकारि, परितावणकरेऽत्ति प्राणिनामुपतापहेतुः, 'उद्दवणकरेऽत्तिमरणान्तिकवेदनाकारिधनहरणाद्युपद्रवकारिवा, 'भूओवघाइएऽत्तिभूतोपघातो यत्रास्ति तद्भूतोपघातिकमिति, 'tahappagAraM'tievamprakAraM असंयतमनःसशमित्यर्थः, 'मनो नो पहारेज्जत्ति न प्र्व्र्त्येत्। मू. (20-वर्तते) से किं तं कायविनए ?, 2 दुविहे पन्नत्ते, तंजहा-पसत्थकायविनए apstthkaayvine। se किंतं अपसत्थकायविनए ?, 2 सत्तविहे पन्नत्ते, तंजहा-अनाउत्तंगमणे अनाउत्तं ठाणे अनाउत्तंनिसीदणे अनाउत्तंतुअट्टणे अनाउत्तंउल्लंघणेअनाउत्तंपलंघणे अनाउत्तंसबीदयकायजोगजुंजणया, से तं अपसत्थकायविणनए । से किं तं पसत्थकायविनए ?, 2 एवं चेव पसत्यं भाणियव्वं, से तं पसत्थकायविनए, सेतं काय्विने। सेकिंतंलोगोवयारविनए?, 2 सत्तविहे पन्नत्ते, तंजहा-अब्भासवत्तियंपरच्छंदाणुवत्तियं कजहेउं कयपडिकिरिया अत्तगवेसणया देसकालण्णुया सव्वद्वेसु अपडिलोमया, से तं लोगोवयारविनए, से तं विने। वृ. 'anAutta'tiasAvadhAnatayA, 'उल्लंघणेऽत्ति कर्दमादीनामतिक्रमणंपौनःपुन्येन तदेव प्रलङ्घनमिति, 'savviMdiyakAyajogajuMjaNaya'tti सर्वेन्द्रियाणां काययोगस्य च योजन-प्रयोजनं व्यापारणं सर्वेन्द्रियकाययोगयोजनतेति 'abmAsavattiya'tti अभ्यासवृत्तिता-समीपवर्तित्वं 'paracchaMdANuvattiya'tti पराभिप्रायानुवर्तनं 'कज्जहेउंति कार्यहेतोः-ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यं । 'kayapaDikiriya'ttiadhyApito'hamanenetibuddhayAbhaktAdidAnamiti अत्तगवेसणयत्ति आर्तस्यदुःखितस्य वार्तान्वेषणं desakAlaNNuya'tiprastAvajJatA-अवसरोचितार्थसम्पादनमित्यर्थ 'सव्वत्थेसु apaDilomaya'tti स्र्व्प्र्योज्ञेस्स्वाराध्य्स्म्ब्न्धिस्स्वानुकूल्य्मिति। मू. (20-वर्तते) से किं तं वेआवच्चे?, 2 दसविहे पन्नते, तंजहा-आयरियवेआवच्चे Page #115 -------------------------------------------------------------------------- ________________ 112 औपपातिकौपाङ्गसूत्रम्-20 उवज्झायवेआवच्चे sehaveAvace gilANaveAvaccetavassiveAvacce theraveAvacesAhammiaveAvacce kulaveAvacce gaNaveAvace संघवेआवचे, सेतं वेआव्च्चे। से किंतंसज्झाए?,2पंचविहे पन्नत्ते, तंजहा-वायणा पडिपुच्छणा परिअट्टणाअनुप्पेहा धम्मकहा, से तं स्ज्झाए। से किंतंझाणे?,2 चउब्विहे पन्नते, तंजहा-अट्टज्झाणे रुद्दज्झाणे धम्मज्झाणे सुक्कज्झाणे अट्टज्झाणे चउविहे पन्नत्ते, तंजहा-अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगस्सतिसमण्णागए आवि भवै, मणुण्णसंपओगसंपउत्तेतस्स अविप्पओगस्सतिसमण्णागए आवि भवै, आयंकसंपओगसंपउत्ते तस्स विप्पओगस्सतिसमण्णागए आवि भवै, परिजूसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगस्सतिसमण्णागए आवि भ्वि। वृ. 'वेयावच्चेऽत्ति वैयावृत्यं-भक्तपानादिभिरुपष्टम्भः 'seha'tti अभिनवप्रव्रजितः तपस्वी-अष्टमादिक्षपकः 'thera'tti स्थविरो जन्मादिभि, साधर्मिकः साधुसाध्वी वा, कुलं गच्छसमुदायः, गणः कुलानां समुदायः, सङ्घी गणसमुदायः इति । _ 'अमणुण्णसंपओगसंपउत्तेऽत्ति अमनोज्ञः-अनिष्टो यः शब्दादिस्तस्य यः सम्प्रयोगोयोगस्तेन सम्प्रयुक्तो यः स तथा, तथाविधः सन् 'tassa'tti तस्य-अमनोज्ञस्य शब्दादेविप्रयोगस्मृतिसमन्वागतश्चापि भवति-वियोगचिन्तानुगतःस्यात्, वाऽपीत्युत्तरवाक्यापेक्षयासमुच्चयार्थः, असावार्तध्यानस्यादितिशेषः, ध्र्म्ध्र्मिन्नोर्भेदाद्ति|त्था 'मणुण्णसंपओगसंपउत्तेऽत्तिव्यक्तं, नवरंमनोज्ञं-धनादि 'tassa'ttimanojJasya धनादेः 'अविप्पओगस्सइसमण्णागए आवि भवैऽत्ति व्यक्तं, नवरम्-आर्तध्यानमसावुच्यत इति vaakyshessH। तथा 'आयंकसंपओगसंपउत्तेऽत्ति व्यक्तं, नवरमातङ्को-रोगः 'tassa'tti तस्यातङ्कस्य 'विप्पओगसैसमण्णागएऽत्ति व्यक्तं, वाक्यशेषः पूर्ववत् । तथा 'परिसुजियकामभोगसंप ओगसंपउत्तेऽत्ति व्यक्तं, नवरंपरिजुसियत्ति-'जुषी प्रीतिसेवनयो' रितिवचनात् सेवितः प्रीतो वायःकामभोगः-शब्दादिभोगोमदनसेवावा tassa'tti तस्य कामभोगस्य 'अविप्पओगस्सइसमण्णागएऽत्ति प्राग्व्त्। मू. (20-वर्तते) अट्टस्सणंझाणस्स चत्तारिलक्खणा पन्नत्ता, तंजहा-कंदणया सोअणया तिप्पणया विल्व्न्न्या। रुद्दज्झाणेचउविहे पणते, तंजहा-हिंसानुबंधी मोसानुबंधीतेनानुबंधी सारखणानुबंधी, रुदस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तंजहा-उसण्णदोसे बहुदोसे अन्नाणदोसे आम्र्न्न्ण्त्दोसे। धम्मज्झाणे चउव्विहे चउप्पडोयारे पन्नत्ते, तंजहा-आणाविजए अवायविजए विवागविजए संठाणविजए, धम्मस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तंजहा-आणारुई निसग्गरुई उवएसरुई सुत्त्रुई। धम्मस्स णं झाणस्स चत्तारि आलंबणा पन्नत्ता, तंजहा-वायणा पुच्छणा परियट्टणा धम्मकहा, धम्मस्स णं झाणस्स चत्तारि अनुप्पेहाओ पन्नत्ताओ, तंजहा-अनिच्चाणुप्पेहा असरणाणुप्पेहा एगत्ताणुप्पेहा स्ण्सारान्नुप्पेहा। Page #116 -------------------------------------------------------------------------- ________________ 113 मूलं-20 वृ. 'kaMdaNaya'tti महता शब्देन विरवणं 'soaNaya'tti दीनता, 'tippaNaya'tti तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं, विलपनता-पुनः पुनः क्लिष्टभाषणमिति, 'उसण्णदोसेऽत्ति उसण्णेन-बाहुल्येनानुपरतत्वेन दोषो-हिंसाऽनृतादत्तादानसंरक्षणानामन्यतमः उसण्णदोषः, तता 'बहुदोसेऽत्तिबहुष्वपिसर्वेष्वपि हिंसादिषु 4 दोषः-प्रवृत्तिलक्षणोबहुदोषः अन्नाणदोसेऽत्ति अज्ञानात् कुशास्त्रसंस्काराद्धिंसादिष्वधर्मस्वरूपेषु धर्मबुद्धया या प्रवृत्तिस्तल्लक्षणो दोषः अज्ञानदोषः, 'आमरणंतदोसेऽत्ति मरणमेवान्तो मरणान्तः आ मरणान्तात् आमरणान्तम्, असंज्ञातानुतापस्य कालसौकरिकादेरिवयाहिंसादिषु 4 प्रवृत्ति सैव दोषःआमरणान्तदोषः, इह चातरौद्रे परिहार्यतया साधुविशेषणे धर्मशुक्ले त्वासेव्यतयेति चउप्पडोयारेत्तिचतुर्भु-भेदलक्षणालम्बनानुप्रेक्षालक्षणेषुपदार्थेषुप्रत्यवतारः-समवतारो वक्ष्यमाणस्वरूपो यस्य त्च्च्तुस्स्प्र्त्य्व्तार्मिति। _ 'आणाविजएऽत्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वादाणाविजयं, आज्ञागुणानुचिन्तनमित्यर्थ, एवं शेषपदान्यपि, नवरम् अपायाःरागद्वेषादिजन्या अनर्था, विपाकः-कर्मफलं, स्ण्स्थानानि-लोक्द्वीप्स्मुद्राधाकृत्य्ः। 'आणारुईत्ति नियुक्त्यादिश्रद्धानं 'निसग्गरुईत्ति स्वभावत एव तत्वश्रद्धानम् 'उवएसरुईत्ति साधूपदेशात्तत्वश्रद्धानं 'सुतरुईत्तिआगमत्तत्त्वश्रद्धानम् आलंबणत्तिआलम्बानानिधर्मध्यानसौधशिखरारोहणार्थंयान्यालम्ब्यन्ते-आश्रीयन्ते तान्यालम्बनानि-वाचनादीनि, अनित्यत्वाशरणत्वैकत्वसंसारानुप्रेक्षाः प्रतीताः । मू. (20-वति) सुक्कज्झाणेचउविहे चउप्पडोआरे पन्नत्ते, तंजहा-पुहुत्तवियक्कसविआरी 1एगत्तवियक अविआरीर सुहुमकिरिए अप्पडिवाई 3 समुच्छिन्नकिरिए अनियट्टी, 4, सुक्कस्स णं झाणस्स चत्तारि लक्खणा पन्नता, तंजहा-विवेगे विउसग्गे अव्वहे अस्म्मोहे। . सुक्कस्सणं झाणस्स चत्तारि आलंबणा पन्नत्ता, तंजहा-खंती मुत्ती अजवे मद्दवे, सुक्कस्स णं झाणस्स चत्तारि अनुप्पेहाओ पन्नत्ताओ, तंजहा-अवायामुप्पेहा असुभाणुप्पेहा अनंतवित्तिआणुप्पेहा विप्परिणामामुप्पेहा, सेतं झान्ने॥ वृ. 'पुहुत्तवियक saviArI'tti पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत् पृथक्त्ववितर्क, तथा विचारः-अर्थाद्वयञ्जनेव्यानादर्थे मनःप्रभृतियोगानांचान्यस्मादन्यतरस्मिन् विचरणंसह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः । तथा "एगत्तवियक्के aviArI'tti एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थ, वितर्क-पूर्वगतश्रुताश्रयो व्यानरूपोऽर्थरूपोवायस्यतदेकत्ववितर्क, तथा न विद्ये विचारोऽर्थव्यानयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र यस्य त्द्विचारीति। _ 'सुहुमकिरिए appaDivAi'tti सूक्ष्मा क्रिया यत्र निरुद्धवाङ्गनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात्तत् सूक्ष्मत्रियम्, अप्रतिपाति-अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वाद्, एतच्च Page #117 -------------------------------------------------------------------------- ________________ 114 औपपातिकौपाङ्गसूत्रम्- 20 निर्वाणगमनकाले केवलिन एव स्यादिति । 'समुच्छिन्नकिरिए अनियट्टी' त्ति समुच्छिन्ना - क्षीणा क्रिया- कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अनिवर्ति-अव्यावर्तनस्वभावमिति । 'विवेगे' त्ति देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं- बुद्धया पृथक्करणं विवेकः । 'विउसग्गे' त्ति व्युत्सर्गो - निसङ्गतया देहोपधित्यागः 'अव्वहेत्ति' देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं 'असंमोहे' त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य - मूढताया निषेधो ऽसम्मोहः । 'अवायाणुप्पेह' त्ति अपायानां प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षाअनु चिन्तनमपायानुप्रेक्षा 'असुभाणुप्पेह त्ति संसाराशुभत्वानुचिन्तनम् 'अणंतवत्तियाणुप्पेह' त्ति भवसन्तानस्यानन्तवृत्तिताऽनुचिन्तनं 'विपरिणामाणुप्पेह' त्ति वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति । मू. (20 - वर्तते) से किं तं विउस्सग्गे ?, 2 दुविहे पन्नत्ते, तंजहा - दव्वविउस्सग्गे भावविउससग्गे अ । से किं तं दव्वविउस्सग्गे ?, 2 चउव्विहे पन्नत्ते, तंजहा- सरीरविउस्सग्गे गणविउस्सग्गे उवहिविउस्सग्गे भत्तपानविउस्सग्गे, से तं दव्वविउस्सग्गे । से किं तं भावविउस्सग्गे ?, 2 तिविहे पन्नत्ते, तंजहा- कसायविउस्सग्गे संसारविउस्सग्गे कम्मविउस्सग्गे । से किं तं कसायविउस्सग्गे ?, 2 चउव्विहे पन्नत्ते, तंजहा- कोहकसायविउस्सग्गे माणकसायविउस्सग्गे मायाकसायविउस्सग्गे लोहकसायविउस्सग्गे, से तं कसायविउस्सग्गे । से किं तं संसारविउस्सग्गे ?, 2 चउव्विहे पन्नत्ते, तंजहा - नेरइअसंसारविउस्सग्गे तिरिय संसारविसग्गे मणुअसंसारविउस्सग्गे देवसंसारविउस्सग्गे, से तं संसारविउस्सग्गे । से किं तं कम्मविउस्सग्गे ?, 2 अट्ठविहे पन्नत्ते, तंजहा - नाणावरणिज्जकम्मविउस्सग्गे दरिसणावरणिज्जकम्मविउस्सग्गे वेअणीअकम्मविउस्सग्गे मोहणीयकम्मविउस्सग्गे आऊअकम्मविउस्सग्गे नामकम्मविउस्सग्गे गोअकम्मविउस्सग्गे अंतरायकम्मविउस्सग्गे, से तं कम्मविउस्सग्गे, से तं भावविउस्सग्गे ॥ वृ. 'संसारविउस्सग्गे' त्ति नरकायुष्कादिहेतूनं मिथ्याद्दष्टित्वादीनां त्यागः 'कम्मविउस्सग्गे त्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्यागः ॥ मू (21) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अनगारा भगवंतो अप्पेगईआ आयारधरा जाव विवागसुअधरा तत्थ तत्थ तहिं तहिं देसे गच्छागच्छिं गुम्मागुम्मिं फड्डाफडिं - अप्पेगइआ वायंति अप्पेगइआ पडिपुच्छंति अप्पेगैया परियट्टंति अप्पेगैया अणुप्पेहंति अप्पेगइआ अक्खेवणीओ विक्खेवणीओ संवेअणीओ निव्वेअणीओ चउव्विहाओ कहाओ कर्हति । अप्पेगैया उजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति । वृ. 'अप्पेगैया आयाधरे' त्यादि प्रतीतं क्वचिद् ध्श्यते 'तत्थ तत्थ' त्ति उद्यानादौ ' तहिं Page #118 -------------------------------------------------------------------------- ________________ मूलं-21 115 तहिति तदंशोक्तमेवाह देशे देशे-अवग्रहभागे, वीप्साकरणं चाधारबाहुल्येन साधुबाहुल्यप्रतिपादनार्थं, 'गच्छागछि ति एकाचार्यपरिवारो गच्छः गच्छेन गच्छेन च भूत्वा गच्छागच्छि वाचयन्तीति योगः, दण्डादण्डयादिवच्छब्दसिद्धि, एवं 'गुम्मागुम्मिं फड्डाफडिं च' नवरं गुल्मगच्छैकदेशः उपाध्यायाधिष्ठितः फड्डकं-लघुतरो गच्छदेश एव गणावच्छेदकाधिष्ठित इति। अथ प्रकृतवाचना 'vAyaMti'tti सूत्रवाचनां ददति 'paDipucchaMti'tti सूत्रार्थी पृच्छन्ति 'pariyaTTati'tti परिवर्तयन्ति तावेव, 'aNuppehaMti'tti अनुप्रेक्षन्ते तावेव चिन्त्य्न्ति। 'अक्खेवणीओऽत्ति आक्षिप्यते-मोहात्तत्त्वं प्रत्याकृष्यते श्रोता यकाभिरित्याक्षेपण्यः 'विक्खेवणीओऽत्ति विक्षिप्यते-कुमार्गविमुखो विधीयते श्रोता यकाभिस्ता विक्षेपण्यः 'संवेयणीओऽत्ति संवेज्यते-मोक्षसुखाभिला, विधीयते श्रोता यकाभिस्ता संवेजन्यः 'निव्वेयणीओऽत्ति निर्वेद्यते संसारनिर्विण्णो विधीयते श्रोता यकाभिस्ता निर्वोदिन्यः तथा 'उटुंजाणू ahosira'tti शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याय अभावाबोत्कुटुकासनाः सन्तोऽपदिश्यन्ते-ऊर्ध्वंजानुनी येषांतेऊर्ध्वजानवः,अधःशिरसो-अधोमुखा, नोर्ध्वं तिर्यग्वा क्षिप्तद्दष्टय इत्यर्थः, 'jhANakoTThovagaya'tti ध्यानरूपो यः कोष्ठस्तमुपागता ये ते तथा, ध्यानकोष्ठप्रवेशनेन संवृतेन्द्रियमनोवृत्तिधान्या इत्यर्थः, संयमेन तपसाऽऽत्मानं भावयन्तो विह्र्न्तीति। मू. (21-वर्तते) संसारभउब्बिग्गा भीआ जम्मणजरमरणकरणगंभीरदुक्खपक्खुब्मिअपौरसलिलं संजोगविओगवीचीचिंतापसंगपसरिअवहबंधमहल्लविउलकल्लोलकलुणविलविअलोभकल कलंतबोलबहुलं अवमाणणफेणतिव्वखिंसणपुलंपुलप्पभूअरोगवेअणपरिभवविणिवायफरुसरिसणासमावडिअकढिणकम्मपत्थरतरंगरंगंतनित्र म्चुभयतोअपहुं क्साय्पायाल्स्ण्कुल्ण्। भवसयसहस्सकलुसजलसंचयं पतिभयं अपरिभिअमहिच्छकलसमतिवाउवेगौद्धम्ममाणदगरयरयंधआरवरफेणपौरआसापिवासधवलं मोहमहावत्तभोगभममाणगुपमाणुच्छलंत प्न्य्चोन्निय्त्त्पान्निय्प्माय्च्ण्द्द्भुदुत्थ्साव्य्स्माहुद्धाय्मान्न्प्ब्भार्पोर्क्ण्दिय्म्हार्व्र्व्ण्त्भेर्व्र्व्ण्। वृ. प्रकारान्तरेण स एवोच्यते-'saMsArabhauvigga'tti प्रतीतं 'जमणजरमरणकरणगंभीरदुकखपक्खुब्भियपौरसलिलं' जन्म जरामरणान्येव करणानि-साधनानि यस्य तत्तथा, तच तद्गम्भीरदुःखं च तदेव प्रक्षुभितं-प्रचलितं प्रचुरं-प्रभूतं सलिलं-जलं यत्र स तथा तं, संसारसागरं तरन्तीति योगः, "संजोगविओगवीइचिंतापसंगपसरियवहबंधमहल्लविउल-लकलुणविलविअलोभकलकलिंतबोलबहुलं संयोगवियोग एव वीचयः-तरङ्गा यत्र स त्था। चिन्ताप्रसङ्गः-चिन्तासातत्यमित्यर्थस एवप्रसृतं-प्रसरोयस्य स तथा, वधाः-हननानि बन्धाः-संयमनानितान्येव महान्तो-दीर्घाविपुलाश्च-विस्तीर्णा कल्लोला-महोर्मयोयत्र सतथा, करुणानि विलपितानियत्रं स तथा, सचासौ लोभश्च, स एव कलकलायमानोयो बोलोध्वनिस बहुलो यत्र स त्था। ततः संयोगादिपदानां कर्मधारयोऽतस्तम्, 'अवमाणणफेणतिव्वखिंसणपुलंपुलप्पभूयरोगवेअणपरिभवविणिवायफरुसधरिसमासमावडियकढिणकम्मपत्थरतरंगरंगंतनिच्च Page #119 -------------------------------------------------------------------------- ________________ 116 औपपातिकौपाङ्गसूत्रम्-21 मच्चुभयतोयपटुं' अपमानमेव-अपूजनमेव फेनो यत्र स तथा, तीव्रखिंसनं च-अत्यर्थनिन्दा पुलम्पुलप्रभूता-अनवरतोद्भूताःयारोगवेदनाः, पाठान्तरे तीव्रखिंसनंप्रलुम्पनानिचप्रभूतरोगवेदनाश्च परिभवविनिपातश्च-पराभिभवसम्पर्क परुषधर्षमाश्च-निष्ठुरवचननिर्भर्त्सनानि समापतितानि-समापन्नानिबद्धानियानि कठिनानि-कर्कशोदयानि कर्माणि-ज्ञानावरणादीनि तानि चेति द्व्न्द्व्ः। तत एतान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्गै रङ्गद्-वीचिभिश्चलत् नित्यं-ध्रुवं मृत्युभयमेव-मरणभीतिरेव तोयपृष्ठं-जलोपरितनभागोयत्रस तथा, ततः कर्मधारयः, अथवा अपमानफेनमितितोयपृष्ठस्य विशेषणम्, अतो बहुव्रीहिरेवातस्तं, 'कसायपायालसंकुलं' कषाया एव पातालाः-पातालकलशास्तैः सङ्कुलो यः स तथा त्ण्। 'भवसयसहस्सकलुसजलसंचयं' भवशतसहसम्राण्येव कलुषो जलानां सञ्चयो यत्र स तथा तं, पूर्वं जननादिजन्यदुःखस्य सलिलतोक्ता इह तु भवानां जननादिधर्मवतां जलविशेषसमुदायतोक्तेतिनपुनरुक्तत्वमिति, पैभयंति व्यक्तं, 'अपरिमिअमहेच्छकलुसमइवाउवेगउझुम्ममणदगरयरयंधआरवरफेणपउरआसापिवासधवलं' अपरिमिता-अपरिमाणा या महेच्छा-बृहदभिलाषालोकास्तेषांकलुषा-मलिना यामति सैववायुवेगेन उद्धुम्ममाणंउडुब्बमाणं वा-उत्पाद्यमानं यदुदकरजः-उदकरेणुसमूहस्तस्य रयोवेगस्तेनान्धकारोयः सतथा, वरफेनेनेव प्रचुराशापिपासाभिस्तत्र प्रचुरा-बह्वय आशाः-अप्राप्तार्थानां प्राप्तिसम्भावनाः पिपासास्तुतेषामेवाकांक्षा अतस्ताभिर्धवल इव धवलो यः स त्था। ततः कर्मधारयः, अतस्तं, 'मोहमहावत्तभोगभममाणगुप्पमाणुच्छलंतपच्चोणियत्तपामियपमायचंडबहुदुठ्ठसावयसमाहउद्धायमाणपब्भारपोरकंदियमहारवरवंतेरवरवं' मोहरूपे महावर्तेभोगरूपं भ्राम्यत्-मण्डलेन भ्रमद्गुप्यत्-व्याकुलीभवदुच्छलत्-उत्पतत् प्रत्यवनिपतच्चाधःपततपानीयं-जलं यत्र सतथा, प्रमादा-मद्यादयस्तएव चण्डबहुदुष्टश्वापदाः-रौद्रभूरिक्षुद्रव्यालास्तैर्येसमाहताः-प्रहता उद्धावन्तश्च-उत्तिष्ठन्तोवा विविधंचेष्टमानासमुद्रपक्षे मत्स्यादयः संसारपक्षे पुरुषादयस्तेषां प्राग्भारः पूरो वा समूहो यत्र स त्था। तथा घोरो यः क्रन्दितमहारवः स एव रवन्-प्रतिशब्दकरणतः शब्दायमानो भैरवरवो-भीमघोषो यत्र स तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तम् । मू. (21-वर्तते) अन्नाणभमंतमच्छपरिहत्थाणिहुतिंदियमहामगरतुरिअचरिअखोखुब्भमाण- नचंतचवलचंचलचलंतघुम्मंतजलसमूहं अरतिभयविसायसोगमिच्छत्तसेलसंकडं अणाइ-संताणकम्मबंधणकिलेसचिक्खिल्लसुदुत्तारं अमरनतिरियनिरयगैगमणकुडिलपरिवत्तविउलवेलं curNtmhNtmnnvdggNrudNsNsaarsaagrNbhiimdrisnnijNtrNti| धीईधणिअनिप्पकंपेण तुरियचवलं संवर वेरग्गतुंगकूवयसुसंपउत्तेणं नाणसितविमलमूसिएणं सम्मतविसुद्धलद्धनिजामएणं धीरा संजमपोएण सीलकलिआ पसत्यज्झाणतववायपणोल्लिअपहाविएणं उज्जमववसायग्गहियणिज्जरणजयणउवओगनाणदसणविसुद्धवयभंडभरिअसारा जिन्व्र्व्य्न्नोव्दित्त्त्थ्म्ग्गेन्न्ण्। अकुडिलेणं सिद्धिमहापट्टणाभिमुहा समणवरसत्यवाहा सुसुइसुसंभाससुपण्हसासा गामे Page #120 -------------------------------------------------------------------------- ________________ 117 मूलं-21 गामे एगरायं नगरे नगरे पंचरायं दूइजन्ता जींदिया निब्भया गयभया सचित्ताचित्तमीसिएसु दव्वेसु विरागयं गया संजया विरया मुत्ता लहुआ निरवकंखा साहू णिहुआ चरंति धम्मं ॥ वृ. 'अन्नाणभमंतमच्छपरिहत्थाणुहुतिंदियमहामगरतुरियचरियखोखुब्भमाणनच्चंतचवलचंचलचलंतघुम्मंतजलसमूह' अज्ञानान्येव भ्रमन्तो मत्स्याः परिहत्थत्ति-दक्षा यत्रस तता, अनिभृतानि-अनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानिशीघ्राणि चरितानि-चेष्टितानि तैः खोखुब्ममाणत्ति-भृशं क्षुभ्यमाणो नृत्यत्रिव नृत्यन् चपलानां मध्ये cnyclshc। ____ अस्थिरत्वेन चलंश्च स्थानान्तरगमनेन घूर्णश्च-भ्राम्यन् जलसमूहो-जलसातोऽन्यत्र जडसमूहो यत्र स तथा, ततः कर्मधारयस्ततस्तम्, 'अरैभयविसायसोगमिच्छत्तसेलसंकडं' अरतिभयविषादशोकमिथ्यात्वानि प्रतीतानि तान्येव शैलास्तैः सङ्कटो यः सतथा तम्, 'अणाइसंताणकम्मबंधणकिलेसचिक्खिल्लसुदुत्तारं' अनादिसन्तानम्-अनादिप्रवाहं यत् कर्मबन्धनंतच्च क्लेशाश्व-रागादयस्तल्लक्षणं यचिक्खिल्लं-कर्दमस्तेन सुष्टु दुस्तारो यः स तथा त्म्। ___'अमरनरतिरियनिरयगैगमणकुडिलपरिवत्तविउलवेलं' अमरनरतिर्यग्निरयगतिषु यद्गमनं तदेव कुटिलपरिवर्ता-वक्रपरिवर्तना विपुला च-विस्तीर्णा वेला-जलवृद्धिलक्षणा यत्रस तथा तम् 'cauraMtamahaMta'ticaturvibhAgaM दिग्भेदगतिभेदाभ्यां महान्तंच-महायामम्, 'anavadaggaM'ti अनवदग्रम्-अनन्तमित्यर्थः, 'रुदंति विस्तीर्णं, संसारसागरमिति व्यक्तं, 'भीमदरिसणिजं तिभीमोदृश्यत इति भीमदर्शनीयस्तं, तरंति' लश्यन्ति, संयमपोतेनेति योगः, किम्भूतेन 'धीईधणियनिप्पकंपेण' धृतिरज्जुबन्धनेन धनिकम्-अत्यर्थं निष्पकम्पः-अविचलो यः स मध्यपदलोपाद्ध तिधनिकनिष्प्रकम्पस्तेन त्वरितचपलम्-अतित्वरितं यथा भवतीत्येवंतरन्ति । ___'संवरवेरग्गतुंगकूवयसुसंपउत्तेणं' संवरः-प्राणातिपातादिविरतिरूपो वैराग्यंकषायनिग्रहः एतल्लक्षणो यस्तुङ्गः-उच्चः कूपकः-स्तम्भविशेषस्तेन सुष्टु सम्प्रयुक्तो यः स तथा तेन, 'नाणसियविमलमूसिएणं ति ज्ञानमेव सितः-सितपटः स विमल उच्छ्रितो यत्र स तथा तेन, मकारश्चेहप्राकृतशैलीप्रभवः 'सम्मत्तविसुद्धलद्धणिज्जामएणं सम्यक्त्वरूपो विशुद्धो-निर्दोषो लब्धः अवाप्तोनिर्यामकः-कर्मधारोयत्रसतथा तेन, धीरा-अक्षोभाःसंयमपोतेन शीलकलिता इति च प्रतीतं, 'पसत्थज्झाणतववायपणोल्लियपहाविएणं' प्रशस्तध्यान-धर्मादि तद्रूपं यत्तपः स एव वातो-वायुस्तेन यत् प्रणोदितं-प्रेरणं तेन प्रधावितो-वेगेन चलितो यः स तथा तेन । संयमपोतेनेतिप्रकृतम्, 'उज्जमववसायग्गहियणिज्जरणजयणउवओगनाणदंसणविसुद्धवयभंडभरिअसारा' उद्यमः-अनालस्यं व्यवसायो-वस्तुनिर्णयःसद्वयापारोवाताभ्यांमूलकल्पाभ्यांयद्गृहीतं-क्रीतं निर्जरणयतनोपयोगज्ञानदर्शनविशुद्धव्रतरूपंभाण्डंक्रयाणकतस्यभरितःसंयमपोतभरणेन पिण्डितः सारो यैस्ते तथा, श्रमणवरसार्थवाहा इति योगः, तत्र निर्जरणं-तपः यतना-बहुदोषत्यागेनाल्पदोषाश्रयणम् उपयोगः-सावधानता ज्ञानदर्शनाभ्यां विशुद्धानि व्रतानि, अथवाज्ञानदर्शनेचविशुद्धव्रतानिचेति समासः,व्रतानिच-महाव्रतानि, पाठान्तरेण 'nANadaMsaNacarittavisuddhavaramaMDabhariyasAra'tti तत्र ज्ञानदर्शनचारित्राण्येव विशुद्धवरभाण्डं तेन भरितः सारो यैस्ते तथा, 'जिनवरवयणोवदिठ्ठमग्गेणं अकुडिलेण सिद्धिमहापट्टणाभिमुहा Page #121 -------------------------------------------------------------------------- ________________ 118 औपपातिकौपाङ्गसूत्रम्-21 samaNavarasatthavAha'tti व्य्क्त्ण्। 'susuisusaMbhAsasupaNhasAsa'tti सुश्रुतयः-सम्यकश्रुतग्रन्थाः सत्सिद्धान्ता वा सुशुचयो वा सुखः सम्भाषो येषां सुखेन वा सम्भाष्यन्त इति सुसम्भाषाः शोभनाः प्रश्नाः येषां सुखेन वा प्रश्नयन्तेयेतेसुप्रश्नाःशोभनाआशाः-वाञ्छायेषांते स्वाशाः अथवा सुखेनप्रश्नयन्तेशास्यन्ते च-शिक्ष्यन्ते ये ते सुप्रश्नशास्याः शोभनानि वा प्रश्नशस्यानि-पृच्छाधान्यानि येषां ते तथा अथवा सुप्रश्नाः शस्याश्च-प्रशंसनीयाः, ततः कर्मधारय इति, 'daijjanta'tti दवन्तो-वसन्तः, अनेकार्थत्वाद्धातूनां, 'Nibbhaya'ttibhayamohanIyodayaniSedhAt 'gayabhaya'tti उदयविफलताकरणात् saMjaya'tti संयमवन्तः, कुत इत्याह-viraya'tti यतो निवृत्ताः हिंसादिभ्यः, तपसि वा विशेषेण रताः विरताः, विरया वा-निरौत्सुक्याः विरजसो वा-अपापाः, 'संचयाओ viraya'tti क्वचिद्दश्यते, तत्र सन्निधेर्निवृत्ता इत्यर्थः, 'mutta'ttimuktAH ग्रन्थेन 'लहुत्ति लघुकास्वल्पोपधित्वात् 'niravakaMkha'ttiaprAptArthAkAGakSAviyuktAH 'साहूंमोक्षसाधनात् 'निहुआऽप्रशान्तवृत्तयः 'चरंति धम्मति व्यक्तम् । अत्र साधुवर्णके जितेन्द्रियत्वादीनि विशेषणानि बहुशोऽधीतानि, तानिच गमान्तरतया निरवद्यानि, यत् पुनरत्रैव गमे पुनरुक्तमवभासते तत् स्तवत्वान्न दुष्टं, य्दाः॥1॥ "सज्झायझाणतवओसहेसु उवेस्थुइप्यान्नेसुण्। . संतगुणकित्तणासुयन hu~ti पुनरुत्तदोसा u॥ मू. (22) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतिअंपाउन्भवित्था कालमहानीलसरिसणीलगुलिअगवलायसिकुसुमप्पगासा विअसिअसयवत्तमिव पत्तलनिम्मलईसिसितरत्ततंबणयणा गरुलायतौज्जुतुंगणासा उअचिअसिल्प्प्वाल्बिण्ब्फ्ल्स्न्न्न्निभाह्रोहा। .. पंडुरससिसकलविमलनिम्मलसंखगोक्खीरफेणदगरयमुणालियाधवलदंतसेढी हुयवहनिद्धंतघोयतत्ततवणिजरत्ततलतालुजीहा अजणघणसिणरुयगरमनिज्जनिद्धकेसा वामेगकुंडलधरा addcNdnaanulittgttaa| vR.असुरवर्णके किमपिलिख्यते-'कालमहाणीलसरिसणीलगुलिअगवल-अयसिकुसुमप्पगासा' कालो यो महानीलो-मणिविशेषस्तेन सद्दशा वर्णतो येते तथा,नीलो- मणिविशेषः गुलिका-नीलिका गवलं-माहिषं शृङ्गम् अतसीकुसुम-धान्यविशेषपुष्पं एतेषामिव प्रकाशोदीप्तिर्येषांतेतथा, ततःकर्मधारयः, कालवर्णा इत्यर्थ, 'विअसिअसयवत्तमिवेऽतिव्यक्तं, पत्तलणिम्मलईसीसियरत्ततंबणयणा' त्तलानि-पक्ष्मवन्ति निर्मलानि-विमलानि ईषत् सितरक्तानि क्वचिद्देशे मनाक् श्वेतानि कवचिच्च मनाग्रक्तानीत्यर्थ क्वचिच्च ताम्राणि-अरुणानि नयनानि येषां ते त्था। ___ शतपत्रसाधयं च व्यक्तमेव, 'गरुले' त्यादिविशेषणचतुष्टयं महावीरवर्णकवन्नेयम् 'अंघणघणकसिणरुयगरमणिज्जणिद्धकेसा' आनघनौ-प्रतीतौ कृष्णः कालः रुचकोमणिविशेषस्तद्वद्रमणीयाः स्निग्धाश्च केश येषां ते तथा, 'वामेगकुंडलधरा' वामे कर्णे एकमेव कुण्डलंधारयन्तियेतेतथा, दक्षिणे त्वाभरणान्तरधारिणइति सामर्थ्यगम्यम्, आर्द्रचन्दनानुलिप्तगात्रा Page #122 -------------------------------------------------------------------------- ________________ 119 मूलं-22 iti vyktm। mU. (22-vartate) ईसिसिलिंधपुष्फप्पगासाइंसुहुमाइंअसंकिलिट्ठाइंवत्थाईपवरपरिहिया वयं च पढमंसमतिकंता बितिअंच वयं असंपत्ता भद्दे जोव्वणे वट्टमाणा तलभंगयतुडिअपवरभूसननिम्मलमनिरयणमंडिअभुआदसमुद्दामंडिअग्गहत्था चूलामणिचिंधगया सुरुवा महिडिआ महज्जुतिआ महबला महायसा महासोक्खा म्हानुभागा। हारविराइतवच्छा कडगतुडिअर्थभिअभुआ अंगयकुंडलमट्ठगंडतलकण्णपीढधारी विचित्तवत्थाभरणा विचित्तमालामौलिमौडा कल्लाणकयपवरवस्थपरिहिया कल्लाणकयपवरमल्लाणुलेवणा भासुरबोंदी प्ल्ण्ब्व्न्न्माल्ध्रा। वृ. 'IsisilaMdhapuSphappagAsAi'iti मनाक् सिलिन्द्रुसुमप्रभाणि, ईषत्सितानीत्यर्थः, सिलिन्न-भूमिस्फोटकच्छत्रकम् 'असुरेसुहोतिरत्तंतिमतान्तरम्, 'असंकिलिठ्ठाइंति निर्दूषणान 'सुहुमाईतिश्लक्ष्णानि 'वत्थाई तिवसनानि 'पवरपरिहिया' प्रवराश्चतेपरिहिताश्च-निवसिता इति समासः, 'वयंच' इत्यादि सूत्र, तत्र त्रीणि वयांसि भवन्ति, य्दाः-| ॥ 1 ॥ "आषडशाद्भवेद्वालो, यावत् क्स्सीरान्व्र्त्क्ः। मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्य्ते॥" आद्यस्य वयसोऽतिक्रमेद्वितीयस्य सर्वथैवाप्राप्तौ भद्रंयौवनंभवत्येवेति भद्रे यौवनेइत्युक्तं, 'तलभंगयतुडियपवरभूसणनिम्मलमणिरयणमंडिअभुआ' तलभङ्गकानि-बाह्वाभरणानि त्रुटिकाश्च-बाहुरक्षिकास्ता ए वरभूषणानि तैर्निमलमणिरलैश्च मण्डिता भुजा येषां ते तथा, 'चूलामणिचिंधगया' चूडामणिलक्षणंचिह्नंप्राप्ताः, श्रूयन्तेचासुरादीनांचूडामण्यादीनि चिह्नानि, य्दाः॥1॥ "चूडामणिफणिवज्जे गरुडे घड अस्स वद्धमाणे y। मयरे सीहे हत्थी असुराईणं मुणसु चिंधे ॥ " 'महिड्डिअत्ति महर्द्धयो विशिष्टविमानपरिवारादियोगात् 'mahajjuiya'tti महाद्युतयो विशिष्टशरीराभरणप्रभायोगात् 'mahAbala'tti विशिष्टशारीरप्रमाणाः 'mahAyasa'tti महायशसोविशिष्टकीर्तयः 'mahAsokkha'tti महासौख्याः 'mahANubhAga'tti अचिन्त्यशक्तियुक्ता इति, इहैव गमान्तरं 'हारविराजितवक्षसः कटकत्रुटिकस्तम्भितभुजाः' इह कटकानि-कङ्कणानि त्रुत्तिकाबाहुर्क्स्स्काः। _ 'अंगयकुंडलमट्टगंडकण्णपीढधारी' अङ्गदानि-बाह्याभरणविशेषान् कुण्डलानि च-कर्णाभरणविशेषान् मृष्टगण्डानि चउल्लिकितपोलानि कर्णपीठकानि-कर्णाभरणविशेषान् धारयन्तीत्येवंशीला येते तथा, 'vicittahatthAbharaNa'tti व्यक्तं, 'विचित्तमालामौलियमौडा' विचित्रा मालाः-कुसुमनजो येषां मौलो च-मस्तके मुकटं-किरीटं येषां ते तथा, शेषं सुगमं वर्णकान्तं यावत्, नवरंमाल्यानि-पुष्पाणि बोन्दि-शरीरंप्रलम्बो-झुम्बनकंवनमाला-आभरणविशेषः प्लम्बवनमाला वा तस्याः कण्ठतो जानुप्र्मान्न्त्वादिति। मू. (22-वर्तते) दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं दिव्वेणं फासेणं दिव्वेणं संघाए (घयणे) णं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा प्भासेमान्ना। समणस्स भगवओमहावीरस्स अंतिअंआगम्मागम्मरत्तासमणंभगवंमहावीरं तिक्खुत्तो Page #123 -------------------------------------------------------------------------- ________________ 120 औपपातिकौपाङ्गसूत्रम्-22 आयाहिणंपयाहिणंकरेइ2 तावंदति नमसंति वंदित्ता नमंसित्ता नचासणेणनैदूरे सुस्सूसमाणा नमंसमाणा अभिमुहा विनएणं पंजलिउडा पज्जुवासंति ॥ वृ. 'दिव्वेणं' देवोचितेन प्रधानेनेत्यर्थ, 'संघाए(घयणे)NaM'ti संहननेन वज्रऋषभनाराचेनेत्यर्थ, 'saMThANeNaM'ti समचतुरस्रलक्षत्यर्थ, 'रिद्धीएऽति परिवारादिकया 'जुइएऽत्ति युक्त्या-विवक्षितार्थयोगेन 'पभाएऽत्ति यानादिदीप्तया 'छायाएऽत्तिशोभया 'अच्चीएऽत्ति अर्चिषा शरीरस्थरत्नादितेजोज्वालया 'तेएणं तितेजसा-शरीरसम्बन्धिरोचिषा प्रभावेन वा लेसाएऽत्ति देहवर्णेन, एकार्था वा धुत्यादयः शब्दाः प्रकाशप्रकर्षप्रतिपादनपराश्चेति न पौन्रुक्त्य्मिति। ___'ujjoemANa'tti उद्योतयन्तः प्रकाशकरणेन 'pabhAsemANa'ttiprabhAsayantaH-शोभयन्तः, एकार्थी वैताविति, ratta'tti रक्ताः-सानुरागाः 'तिक्खुत्तोऽत्ति त्रिकृत्वः-त्रीन्वारान् आदक्षिणात्-पात्प्रिदक्षिणो-दक्षिणपार्श्ववर्ती आदक्षिणप्रदक्षिणस्तं वंदंतित्तिस्तुवन्ति 'namasaMti'tti नमस्यन्ति शिरोनमनेनेति । वाचनान्तरे दृश्यते-'साइं साइंति स्वकीयानि 'नामगोयाईति नामगोत्राणि-याच्छिकान्वर्थाभिधानानीति 'sAviti'tti shraavynti|| मू. (23) तेणंकालेणं तेणंसमएणंसमणस्सभगवओमहावीरस्स बहवे असुरिंदवजिआ भवणवासी देवाअंतियं पाउब्भवित्था नागपइणो सुवण्णाविजू अग्गीआदीवा उदही दिसाकुमारा यपवणथणिआयभवणवासी नागफडागरुलवयरपुण्णकलससीहहयगयमगरमौडवद्धमाणनिजुत्तविचित्तचिंधगया सुरुवा महिड्ढिया सेसंतं चेव जाव पज्जुवासंति । / वृ. 'नागेऽत्यादि व्यक्तं, नागादीनां च नागफणादीनि चिह्नानि भवन्ति, तानि क्रमेण दर्शयन्नाह-'नागफडा 1 गरुल 2 वैर3 पुण्मकलस4 सीह 5 हयवर 6गयंक7मयरंकवरमौड 8वद्धमाण 9 निजुत्तविचित्तचिंधगया' नागफणादयो गजान्ताअङ्काः-चिह्नानि येषां मुकुटानां तानि तथा, तानि च मकराकानि च-मकरचिह्नानि यानि वरमुकुटानि तानि च, वीमानकं च-शरावं पुरुषारूढपुरुषरूपं वेति द्व्न्द्व्ः। _____तानिच तानिनियुक्तानि यथास्थानंनियोजितानि विचित्राणिच-विविधानि चिह्नानि च-लक्षणानि गताः-प्राप्ता ये ते तथा, इह सूत्रे ऽपुन्नकलससंकिण्णउप्फेससीहेऽत्येवं कवचित् विशेषो दृश्यते, तत्र नागफणादिभिरङ्किता ये उप्फेसा-मुकुटास्ते तथा, शेषं तथैव । / मू. (24) तेणं कालेणं तेणंसमएणं समणस्स भगवओमहावीरस्स बहवे वाणमंतरा देवा अंतिअंपाउब्मवित्था पिसायाभूआयजक्ख रक्खस किंनर किंपुरिस भुअगवइणोअमहाकाया गंधव्वनिकायगणा निउणगंधव्वगीतरइणो अणपण्णिअपणपण्णिअइसीवादीअभूअवादीअ कंदिय महाकदिआ य कुहंड पयए य देवा। चंचलचवलचित्तकीलणदवप्पिआगंभीरहसिअभणिअपीघईअणचणरई वणमालामेलमौडकुंडलसच्छदविउविआहरणचारुविभूसणधरा सव्वउयसुरभिकुसुमसुरइयपलंबसो भंतकंतविअसंतचित्तवणमालरइअवच्छा कामगमी कामरूवधारी नाणनविहवण्ण- रागवरवत्थचित्तचिल्लियणियंसणा विविहदेसीणेवत्थग्गहिअवेसा पमुइअकंदप्पकलहकेलि-कोलाहलप्पिआ हासबोलबहुला अनेगमणिरयणविविहणिजुत्तविचित्तचिंधगयासुरुवामहिड्डिआजावपज्जुवासंति वृ. 'भुयगवइणोऽत्ति महोरगाधिपाः, किम्भूतास्ते इत्याह-'mahAkAya'tti बृहदेहाः, इदं च विशेषणमवस्थाविशेषाश्रयम्, अन्यथा सर्व एव सप्तहस्तप्रमाणा भवन्ति, यदाह- "भवण Page #124 -------------------------------------------------------------------------- ________________ 121 मूलं-24 वणजोइसोहंमीसाणे सत्त होतिरयणीओ" "gaMdhavvanikAyagaNa'tti गन्धर्वाणां-व्यन्तराष्टमभेदभूतानां निकायो-वर्गोयेषां तेगन्धर्वनिकाया गन्धर्वा एव तेषांये NA-राशयस्ते तथा, पाठान्तरे ऽगन्धर्वपतिगणाश्चेति व्यक्तमेव, किंविधास्ते इत्याह । ___ "निउणगंधव्वगीयरइणोऽत्ति निपुणे-सूक्ष्मे गन्धर्वे च-नाट्योपेतगाने गीते चनाटयवर्जितगेयेरतिर्येषांतेतथा, अणपत्रिकादयोऽष्टी व्यन्तरनिकायविशेषभूताः रत्नप्रभापृथिव्या उपरितनयोजनशतवर्तिनः, किंविधा एत इत्याह-'चंचलचवलचित्तकीलणदवप्पिया' चञ्चलचपलचित्ताः-अतिचपलमानसाःक्रीडनं-क्रीडा द्रवश्व-परिहासस्तप्रियाः,ततःकर्मधारयः, 'गंभीरहसियभणियपियगीयणचणरई गम्भीरं हसितं येषां भणितं च-वाक्प्रयोगः प्रियं येषां गीतनृत्तयश्च रतिर्येषां ते तथा, 'गहिरहसियगीयणच्चणरैत्ति कवचिश्यते व्यक्तं च । 'वणमालामेलमौडकुंडलसच्छंदविउव्वियाभरणचारुविभूसणधरा' वनमाला-रत्नादिमय आप्रपदीनआभरणविशेषः आमेलकः-पुष्पशेखरकः मुकुटं-सुवर्णादिमयंकुण्डलानिच-प्रतीतानिएतान्येव स्वच्छन्दविकुर्विताभरणानि-स्वाभिप्रायनिर्मितालङ्कारास्तैर्यच्चारु विभूषणं-भूषा तद्धारयन्तियेतेतथा, 'सव्वउयसुरभिकुसुमसुरइयपलंबसोहंतकंतवियसंतचित्त-वणमालरैयवच्छा' सर्वर्तुकानि-सर्वऋतुसम्भवानि यानि सुरभीणि-कुसुमानि तैः सुरचिता या सा त्था। साचासौप्रलम्बाचशोभमानाचकान्ताच विकसन्तीचचित्राचवनमालाच-वनस्पतिम्रक् इति समासः, सा रचिता वक्षसि यैस्ते तथा, 'kAmagami'tti इच्छागामिनः 'kAmarUvadhAri'tti ईप्सितरूपधारिणः 'नानाविहवण्णरागवरवत्थचित्तचिल्लियनियंसणा' नानाविधवर्णो रागो येषु तानितथा, तानिवरवमणि चित्रामि-विविधानि cilliya'ttilInAnidIptAnivAnivasanAniparidhAnAniyeSAM ते तथा, 'विविधदेसीणेवस्थग्गहियवेसा' विविधदेशिनेपथ्येन- नानादेशरूढवनदिन्यासेन गृहीतो वेपो-नेपथ्यं यैसेत त्था। "पमुइयकंदप्पकलहकेलिकोलाहलप्पिया' प्रमुदितानांयःकन्दर्प-कामप्रधानः केलि, काम एव वा, कलहश्च-राटी केलिश्च-नर्मकोलाहलश्च-कलकलस्त स्वपरकृताः प्रिया येषांते तथा, अथवा प्रमुदिताश्चतेकन्दादिप्रियाश्चेति समासः, 'हासबोलबहुला' पाठान्तरे 'हासकेलिबहुला' इति व्यक्तम्, 'अनेगमणिरयणविविहनिजुत्तचित्तचिंधगया' अनेकानि-बहूनि मणिरत्नानिप्रतीतानि विविधानि-बहुप्रकाराणि नियुक्तानि-नियोजितानि येषु तानि तथा, तानि चित्राणि चिह्नानि गताः-प्राप्ता येते तथा, चिह्नानिच-पिशाचादीनां क्रमेणैतान्युच्यन्ते ऽचिंधाइकलंबझए 1 सुलस 2 वडे 3 तह य होइ खटुंगे 4 / ____ आसोए 5 चंपए वा 6 नागे7 तह तुंबुरी cev8॥ मू. (25) तेणंकालेणंतेणंसमएणंसमणस्सभगवओमहावीरस्सजोइसियादेवाअंतिअं पाउन्भवित्था विहस्सती चंद सूर सुक्क सणिचरा राहूधूमकेतूबुहायांगारकायतत्ततवणिज्जकणगवण्णा जे गहा जोइसंमि चारं च्र्ण्ति। केऊ अगइरइआअट्ठावीसविहाय नक्खत्तदेवगणा नानासंठाणसंठियाओ पंचवण्णाओ ताराओ ठिअलेस्सा चारिणोअ अविस्साममंडलगती पत्तेयंणामंकपागडियचिंधमौडामहिड्डिया जाव प्न्य्जुवास्ण्ति॥ वृ. ज्योतिष्कवर्णको व्यक्तो, नवरम् 'aMgArakAya'tti मङ्गलाः, बहुत्वं ca pratyeka For privates.. Page #125 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम् - 25 ज्योतिषामसङ्ख्यातत्वात्, 'तत्ततवणिज्जकणगवण्णा' तप्तस्य तपनीयस्य सुवर्णस्य यः कणकोबिन्दुः शलाका वा अथवा तपनीयं - रक्तं सुवर्णं कनकं - सुवर्णमेव पीतं तद्वद्वर्णो येषां ते तथा, 'जे य गह' त्ति उक्तव्यतिरिक्ताः, 'जोइसंमि' त्ति ज्योतिश्चक्र 'चारं चरन्ती' तिभ्रमणं कुर्वन्ति । 'keUya'tti केतवो जलकेत्वादयः, किम्भूता ? - 'gairaiya'tti मनुष्यलोकापेक्षयोक्तं, 'ठियलेस्स' त्ति स्थितलेश्याः - निश्चलप्रकाशाः 'चारिणो ya'tti सञ्चरिष्णवः, अत evAha'avissAmamaMDalagai' त्ति प्रतीतं, 'नामंकपागडियचिंधमौडा' नामाङ्कितानि प्रकटितानिचिह्नप्रधानानि मुकुटानि यैरिति समासः ॥ मू. (26) तेणं कालेणं तेंण समएणं समणस्स भगवओ महावीरस्स वेमाणिया देवा अंतिअं पाउब्भवित्था सोहम्मीसाणसणंकुमारमाहिंदबंभलंतकमहासुक्कसहस्साराणयाणयारणाच्चुयवई पडिठ्ठा देवा जिनदंसणुस्सुगागमणजणियहासा पालकपुष्फकसोमनससिरिवच्छनंदिआवत्तकामगमपीइगममणोगमविमलसव्वओभद्दणामधिज्जेहिं विमाणेहिं ओइण्णा वंदका जिणिदं । मिगमहिसवराहछगलदहुरहयगयवैभु अगखग्गौसभंकविडिमपागडियचिंधमौडा पसिढिलवरमौडतिरीडधारी कुंडलौज्जोविआणणा मौडदित्तसिरया रत्ताभा पउमपम्हगोरा सेया सुभवण्णगंधफासा उत्तमविउब्विणो विविहवत्थगंधमल्लधरा महिड्डिआ महज्जुतिआ जाव पंजलिउडा पज्जुवासंति ॥ 122 वृ. वैमानिकवर्णकोऽपि व्यक्तो, नवरं वाचनान्तरगतं किञ्चिदस्य व्याख्यायते, तदन्तर्गतं किञ्चिदधिकृतवाचनान्तरगतं च तत्र 'सामानियतायत्तीससहिया' सामानिका-इन्द्रसमानायुष्कादिभावाः त्रायस्त्रिंशाः - महत्तरकल्पाः पूज्यस्थानीयाः 'सलोगपाल अग्गमहिसिपरिसाणीआप्परक्खेहिं संपरिवुडा' सह लोकपालैः सोमादिभिर्दिक्पालकनियुक्तकैः या अग्रमहिष्यःप्रधानजायाः परिषदश्च-बाह्यमध्यमाभ्यन्तरा जघन्यमध्यमोत्कृष्टपरिवारविशेषभूताः अनीकानि च - हस्त्यश्वरथपदातिवृषभनर्तकगाथकजनरूपाणि सैन्यानि आत्मरक्षाश्च - अङ्गरक्षा इति द्वन्द्वः, अतस्तैः सम्परिवृता इति । देवसहस्रनुयातमार्गः सुरवरगणैश्वरैः प्रयतैः 'samaNugammaMtasassirIya'tti समनुगम्यमानाश्च ते सश्रीकाश्चेति समासः, सर्वादरभूषिताः सुरसमूहनायकाः सौम्यचारुरूपाः 'देवसंघजयसद्दकयालोया' देवसङ्खेन जयशब्दः कृत आलोके-दर्शने येषां ते तथा । 'मिग 1 महिस 2 वराह 3 छगल 4 दद्दुर 5 हय 6 गयवै 7 भुयग 8 खग्ग 9 उसभंक 10 विडिमपागडियचिंधमौडा' मृगादयो दश दशानां शक्रादीन्द्राणां चिह्नभूताः, तत्र वराहः - शूकरः खङ्ग-आटव्यचतुष्पदविशेषः ऋषभो - वृषभः शेषाः प्रतीताः, तत्र मृगादयः अङ्का - लाञ्छनानि विटपेषु विस्तरेषु येषां मुकुटानां तानि तथा, तानि प्रकटितचिह्नानिरत्नादिदीप्तया प्रकाशितमृगादिलाञ्छनानि मुकुटानि येषां ते तथा । पालक 1 पुष्पक 2 सौमनस 3 श्रीवत्स 4 नन्द्यावर्त 5 कामगम 6 प्रीतिगम 7 मनोगम 8 विमल 9 सर्वतोभद्र 10 नामधेयैर्विमानैः, उत्तरवैक्रियैरित्यर्थ, सम्प्रस्थिता इति योगः, एतानि च क्रमेण शक्रादीनामच्युतान्तानां दशानामिन्द्राणं भवन्तीति । किंविधैस्तैरित्यर्थः, सम्प्रस्थिता इति योगः, एतानि च क्रमेण शक्रदीनामच्युतान्तानां दशानामिन्द्राणां भवन्तीति । किंविधैस्तैरित्याह- 'तरुणदिवागरकरातिरेगप्पहेहिं' तरुणदिवाकरकरेभ्योऽतिरेकेण Page #126 -------------------------------------------------------------------------- ________________ मूलं - 26 अतिशयेन प्रभा येषां तानि तथा तैः, 'मणिकणगरयणघडियजालुज्जलहेमजालपेरंतपरिगएहिं' मणिकनकरतैर्घटितं युक्तं यज्वालोज्ज्वलं प्रभोज्ज्वलं हेमलाजं - स्वर्णजालकं तेन पर्यन्तेषु परिगतानि तानि तथा तैः, 'सपयरवरमुत्तदामलंबंतभूसणेहिं' सह प्रतरैः - आभरणविशेषैर्वरमुक्तादामलक्षणानि लम्बमानानि भूषणानि येषु तानि तथा तैः, 'पचलियघंटावलिमहुरसद्दवंसतंतितलतालगीयवाइयरवेणं' प्रचलितायाः घम्टावल्याः यो मधुरः शब्दः स तथा वंश - स्त्री - वीणा तलतालाश्च - हस्तताला अथवा तलाश्च- हस्ताः तालाश्च-कंशिका गीतं च-गेयं वादितं च-वादित्रमिति द्वन्द्व : अतस्तेषां यो रवः - शब्दः स तथा, ततः पदद्वयस्य समाहारद्वन्द्वः, अतस्तेन करमभूतेन मधुरेणमनोहरेण पूरयन्तः अम्बरं, दिशश्च शोभयन्तस्त्वरितं सम्प्रस्थिताः स्थिरयशसो देवेन्द्रा इति व्यक्तं । 123 'हमणस' त्ति अतीव तुष्टचित्ताः 'सेसावि ya'tti इन्द्रसामानिकादयः, tAnevAha'kappavaravimANAhivA' कल्पेषु यानि वरविमानानि तेषामधिपा इत्यर्थ, समनुयान्ति सुरवरेन्द्रानिति योगः, अत एव सुरवराः 'सविमाणविचित्त चिंधनामंकविगडपागडमौडाडोवसुभदंसणिज्जा' स्वविमानविचित्रचिह्नानां नामाङ्कविकप्रकटमुकुटानां चय आटोपः - स्फारता तेन शुभा ये दृश्यन्ते ते तथा ते विचित्रकल्पवरविमानाधिपाः, 'समन्निति 'त्ति समनुयान्ति समनुगच्छन्ति सुरवरेन्द्रानिति, तथा 'लोयंतविमाणवासिणो यावि devasaMghAya'tti लोकस्य -ब्रह्मलोकस्यान्ते- समीपे यानि विमानानि तद्वासिनो लोकान्तिकाश्चापीत्यर्थः । 'पत्तेयविरायमामविरइयमणिरयणकुंडलभिसंतनिम्मलनियगंकियविचित्तपागडियचिंधमउडा' प्रत्येकं विराजमानानि - शोभमानानि विरचितानि - कर्णेषु कृतानि मणिरत्नकुण्डलानि येषां ते तथा, भिसंतत्ति - दीप्यमानानि निर्मलानि निजाङ्कितानि निजकेन नामादिनाऽङ्केनाङ्कितानि विचित्राणि - विविधानि प्रकटितानि - प्रकाशितानि चिह्नानि च मुकुटानि चिह्नप्रधानानि वा मुकुटानियैस्ते तथा, तथा 'दायंत' त्ति दर्शयन्तः 'अप्पणो समुदयं ति आत्मीयं ऋद्धयादिसमूहं 'पेच्छंतावि य परस्स रिद्धीउ 'त्ति प्रेक्षमाणाश्च परद्धीः उत्तमाः, एवं कल्पालयाः सरवराः 'जिणिदवंदननिमित्तभत्तीए ऽत्ति जिनेन्द्रवन्दन हेतु भूतभावेन 'चोइयमै' त्ति प्रेरितबुद्धयः हर्षितमानसाश्च जीतकल्पमनुवर्तमाना देवाः 'जिणदंसणूस्सुयागमणजणियहासा' जिनदर्शनाय यदुत्सुकं - शीघ्रमागमनं तेन जनितो हर्षो येषां ते तथा । 'विउलबलसमूहपिंडिया' विपुलो बलसमूहः- सैन्यसमुदायः पिण्डितो यैस्ते तथा, कथमित्याह - 'संभमेणं' ति भक्तिकृतौत्सुक्येन 'गयणतलविमलविउलगमणगइचवलचलियमणपवणजइणसिग्घवेगा' गगनतले विमले विपुले च यद्गमनं तस्य सम्बन्धी शीघ्रवेग इति सम्बन्धः गतिश्चपला स्वरूपत एव यस्य तद्गतिचपलं तच्च तच्चलितं च गन्तुं प्रवृत्तं तद्विधं यन्मनः पवनश्च तयोर्जयनशीलोऽतएव शीघ्रो वेगो येषां ते तथा, नानाविधयानवाहनगताः यानानि - रथादीनि वाहनानि-गजादीनि उच्छ्रितविमलधवलातपत्राः । 'विउव्वियजाणवाहणविमाणदेहरयणप्पभाए' त्ति वैक्रयाणां यानादीनां 4 रत्नानां च स्वाभाविकानामितरेषां च या प्रभा सा तथा तया, 'उज्जोएंता नहं' कथमित्याह 'वितिमिरं करेंता' नभ एवेति 'सव्विड्डीए' युक्ता इति शेषः, 'हुलियं' ति शीघ्रं प्रयाताः गमान्तरमिदम् -'पसिढिलवरमौडतिरीडधारी' प्रश्लथा: - शिथिलबन्धना, गाढबन्धनानां Page #127 -------------------------------------------------------------------------- ________________ 124 औपपातिकौपाङ्गसूत्रम्-26 बाधाजनकत्वात् (वर)मुकुटाश्चतुरस्रशेखर विशेषाःतिरीटास्त एवशिखरत्रययुक्तास्तान्धारयन्ति ये तच्छीलाश्च ते तथा, कुण्डलोद्योतिताननाः, mauDadittasiraya'tti मुकुटेन दीप्ताः शिरोजा मस्तककेशा येषां ते तथा, मुकुटदीप्तशिरस्का वा, 'rattAbha'tti लोहितवर्णा 'paumapamhagora'tti कमलगर्भकान्ताः पीता इत्यर्थ, 'seya'tti शुक्लाः, त्रिवर्णा एव वैमानिका भवन्ति, य्दाः॥1॥ "कणगत्तयरत्तामा सरवसभा दोसु होंति क्प्पेसु। तिसुहोति पम्हगोरा तेण परंसुक्कला देवा ॥ " शेषं व्य्क्त्मेवेति|पुस्त्कान्त्रे देवीवर्णको दृश्यते, सचैवम्-'तेणं कालेणं तेणं समएणं समणस्सभगवओमहावीरस्सबहवे अच्छरगणसंघायाअंतिअंपाउब्मवित्था, ताओणंअच्छराओ धंतधोयकण-गरुअगसरिसप्पभाओ' मातम्-अग्निनातापितं धौतं-जलेन क्षालितं यत्कनकं तस्य यो रुचको-वर्णस्तत्सध्शप्रभाः गौराङ्गय इत्यर्थ, "समैक्कंता य bAlabhAvaM'ti अतिक्रान्ता इव शिशुत्वं, मध्यम-जरठवयोविरहिताः, नवयौवना इवेत्यर्थः, 'अणैवरसोम्मचारुरूवा' अनतिवरम् अविद्यमानहासतयाप्रधाननविद्यतेअतिवरंयस्मात्तदनतिवरमिति वासौम्यं नीरोगं चारु-शोभनं रूपं यासाण्तास्त्था। निरुवहयसरसजोव्वणकक्कसतरुणवयभावमुवगयओ' निरुपहतं-रोगादिनाअबाधितं सरसंच-शृङ्गाररसोपेतंनिरुपहतोवा स्वोरसोयत्रतत्तथाविधंयौवनंतताकर्कशः-अश्लथाङ्गतया यस्तरुणवयोभावस्तारुण्यं तं चोपगता यास्तास्तथा, इह च यौवनतरुणभावयोर्यद्यप्येकार्थता तथापि सरसत्वाश्लथाङ्गत्वलक्षणयोर्मनःशरीराश्रितयोःप्रधानतया विवक्षितयोधर्मयोराधारतया भेदेन विवक्षणानपौनरुक्त्यमिति, निश्चमवठियसहावा' नजरांप्राप्नुवन्तीत्यर्थ, 'सव्वंगसुंदरीउत्ति 'इच्छियनेवत्थरैयरमणिज्जगहियवेसा' इष्टवस्त्राभरणादिरूपनेपथ्यस्य रचितेन-रचनेन रतिदो वाअत एव रमणीयो गृहीतः-आत्तो वेषः-आकृतिविशेषो य्काभिस्तास्त्था। किंतेऽत्तितद्यथार्थ 'हारद्धहारपाउत्तरयणकुंडलवासुत्तगहेमजालमणिजालकणगजालसुभगौरितियकडगखड्डुगएगावलिकंठसुत्तमगहगधरच्छगेवेजोणिसुत्तगतिलगफुल्लगसिद्धत्थियकण्णवालियससिसूरौसभचक्कयतलभंगयतुडियहत्थमालयहरिसकेऊरवलयपालंबपलं बंगुलिज्जगवलक्खदीणारमालियाचंदसूरमालियाकंचिमेहलकलावपयरगपरिहेरगपायजालघंटियाखिखिणिरयणोरुजालखुड्डियवरेउरचलणमालियाकणगणिगलजालगमगरमुहविरायमाणनेऊरपचलियसद्दालभूसणधरीउतिहारादीनि मकरमुखविराजमाननूपुरान्तानिप्रचलितानि सन्ति सद्दालत्ति-शब्दवन्ति यानि भूषणानि तानि धारयन्ति यास्तास्त्था। तत्रहारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः पाउत्तत्ति-प्रयुक्तानिमाणिक्ययुक्तकङ्कणानिरत्नकुण्डलानि-प्रतीतानि अथवाप्रयुक्तरत्नकुण्डलानि-प्रयुक्तरलानियानिकुण्डलानि तानितथा तथाव्यामुक्तकानि-परिहितानिप्रलम्बितानिवा यानिहेमजालादीनीतिकर्मधारयः, तत्र हेमजालं-सच्छिद्रः सुवर्णालङ्कारविशेषः एवं मणिजालमपि कनकजालहेमजालयोस्तु आकारकृतो विशेषः सच रूढिगम्यः सूत्रकं-वैकक्षककृतं सुवर्मसूत्रम् 'uritiya'tti उरसि त्रिकं त्रिसरकं कटकानि-कङ्कणानि ख्द्द्द्दुग्त्ति-angguliiykvshessH| ___ एकावली-नानामणिकमयीमालाकण्ठसूत्रं-गलावलम्बि सङ्कलकविशेषःमगधकंधराक्षं च रूढिगम्यं ग्रैवेयकं-कण्ठलं श्रोणिसूत्रकं-सौवर्णं कटीसूत्रं तिलको विशेषको ललाटाभरण Page #128 -------------------------------------------------------------------------- ________________ मूलं - 26 मित्यर्थः फुल्लकं- पुष्पाकृतिललाटाभरणं सिद्धार्थिका - सर्षपप्रमाणसुवर्णकणरचितसुवर्णमणिमयी कण्ठिका कर्णवालिका - कर्णोपरितनभागभूषणविशेषः शशिसूरऋषभचक्रकानि तलभङ्गकं च रूढिगम्यानि त्रुटिकाः - बाहुरक्षिकाः हस्तमालकः - अङ्गणेत्रिका हरिसत्ति - रूढिगम्यं केयूरम् अङ्गदं बाह्वाभरणविशेषः वलयानि - कटकविशेषाः प्रालम्बो - झुम्बनकं प्रलम्बो गलाभरणविशेषः इत्यर्थः अङ्गुलीयकानि - अङ्गुल्याभरणविशेषाः वलाक्षं - रूढिगम्यं दीनारमालिकाचन्द्रमालिकासूर्यमालिकास्तु दीनाराद्याकृतिमालाः काञ्चीमेखलयोः कटयाभरणयोर्यद्यपि नामकोशे एकार्थत्वमधीयते तथापीह विशेषो रूढेरवसेयः कलापः - कण्ठाभरणविशेषो मेखलाकलाप इति वा द्रष्टव्यं - प्रतरकाणि - वृत्तप्रतला आभरणविशेषाः परिहेरगत्ति - रूढयवसेयं पादजालघण्टिकाःपादाभरणविशेषाः किङ्किणीकाः - क्षुद्रघण्टिकाः रत्नोरुजालं - रत्नमयं जङ्घयोः प्रलम्बमानं सङ्कलकं क्षुद्रिकाः- तत्प्रान्तघण्टिकाः वरनुपुराणिप्रतीतानि क्षुद्रिकावरनूपुराणि वा क्षुद्रघण्टिकाप्रधानतुलाकोटिकानि चलनमालिका - पादाभरणविशेषः कनकनिगलानिनिगडाकाराः सौवर्णपादाभरणविशेषाः जालकं-चरणाभरणविशेषः, मकरमुखविराजमाननूपुराणि - प्रतीतानि । 'दसद्धवण्णरागरैयरत्तमणहरे' त्ति दशार्द्धवर्णइ- पञ्चवर्णइ रागै-रञ्जनद्रव्यैः कुसुम्भादिभिर्यानि रञ्जितत्वेन रक्तानीव रक्तानि मनोहराणि च तानि तथा तानि अंशुकानि निवसिता इति योगः, महार्घाणि, नासानिश्वासवायुवाह्यानि लघुनीत्यर्थ, चक्षुर्हराणि अङ्गावारकत्वात्, वर्णस्पर्शयुक्तानि अतिशयवर्णादीनीत्यर्थ, 'हयलालापेलवाइरेगे' अस्वलालाभ्यः सकाशात् पेलवानि - सुकुमाराण्यतिरेकेण यानि तानि तथा, 'धवले' त्ति कानिचिद्धवलानि, 'कणगखचि-' यंतकम्मे' कनकखचितं - सुवर्णमण्डितम् अन्तकर्म-अञ्चलकर्म वानलक्षणं येषां तानि तथा, 'आगासफालियसरिसप्पहे' आकाशस्फटिकयोराकाशरूपस्फटिकस्य वा सद्दशी प्रभा येषां तानि तथा 'अंसुए नियत्थाओ' त्ति वस्त्राणि निवसिताः । 'आयरेणं' ति व्यक्तं, 'तुसार गोक्खीरहारदगरयपंडुरदुगुल्लसुकुमालसुकयरमणिजउत्तरिज्जाइं पाउयाओ' त्ति व्यक्तं, नवरं तुषारं-हिमं दगरयत्ति - उदकरजस्तद्वत् पाण्डुराणि यानि दुकूलानि - वस्त्राणि तान्येव सुकुमालानि सुकृतानि रमणीयानि च यान्युत्तरीयाणि तानि तथा तानि प्रावृताः, 'वरचन्दनचर्चिताः वराभरणभूषिता' इति व्यक्तं, 'सव्वउयसुरभिकुसुमसुरइयविचित्तवरमल्लधारिणीओ' सर्वर्तुकैः सुरभिकुसुमैः सुरचितं विचित्रं वरं माल्यं -मालां धारयन्ति यास्तच्छीलाश्च तास्तथा, 'सुगंधिचुण्णंगरागवरवासपुप्फपूरगविराइया' सुगन्धिचूर्णैरङ्गरागेण च - देहरञ्जनेन वरवासैः पुष्पपुरकेण च - पुष्परचनाविशेषेण विराजिता यास्तास्तथा, 125 'अहियसस्सिरीया' अधिकं सह श्रिया - शोभया यास्तास्तथा, 'उत्तमवरधूवधूविया' उत्तमानां मध्ये यो वरधूपः स तता तेन धूपेन धूपिताः - कृतसौगन्ध्याः यास्तास्तथा, 'सिरीसमाणवेसा' श्रीः - देवता सा च लोके शोभनवेषेति रूढ अतस्तयोपमा कृतेति, 'दिव्वकुसुममल्लादमपब्भंजलिपुडाओ' दिव्यैः - वरैः कुसुमैः - अविकसितैः माल्यैः - विकसितैः दामभिश्च - तन्मयमालाभि प्रह्वाः- पूजासज्जाः अञ्जलिपुटाः - अञ्जलय एव यासां तास्तथा, उच्चत्वेन च सुराणां स्तोकोनमुच्छ्रिताः 'चन्द्रानना' इति व्यक्तं, 'चंदविलासिणीओ' त्ति चन्द्रस्येव विलासः - कान्तिर्यासां तास्तथा, 'चन्द्रार्द्धसमललाटाः चन्द्राधिकसौम्यदर्शना उल्का इवोद्योतमाना' इति व्यक्तं, 'विज्जुघणमिरीइसूरदिप्पंततेआहियतरसंनिकासाओ' विद्युतो ये घना मरीचयः - किरणाः सूरस्य च यद्दीप्तं Page #129 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम्-26 तेजस्तेभ्योऽधिकतरः सन्निकाशो - दीप्तिर्यासां तास्तथा, 'सिंगारागारचारुवेसाओ' शृङ्गारोरसविशेषस्तत्प्रधान आकारः - आकृतिश्चारुश्च वेषो - नेपथ्यं यासां तास्तता, अथवा शृङ्गारस्यागारमिव - गृहमिव याश्चारुवेषाश्च यास्तास्तथा, 'संगयगयहसियभणियचेट्ठियविलाससललियसंलावनिउणजुत्तोवयारकुसलाओ' सङ्गतानि - उचितानि यानि गतादीनि तेषु निपुणा याः सङ्गतोपचारकुशलाश्च यास्तास्तथा, तत्र गतं गमनं हसितं -हासः भणितं - वचनं चेष्टितं - चेष्टा विलासो - नेत्रविकारः, यदाह 119 11 126 "हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः । विलास नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ सललितः - समाधुर्य संलापः - परस्परभाषणम्, आह च - "संलापो भाषणं मिथः" अथवा ललितेन सह यः संलापः स तथा, ललितलक्षमं चेदम् ॥ 1 ॥ "हस्तपादाङ्गविन्यासो, भ्रूनेत्रोष्ठप्रयोजितः । सौन्दर्यं कामिनीनां यल्ललितं तठप्रकीर्तितम् ॥ " उपचारः- पूजा, 'सुन्दरस्तनजघनदनकरचरमनयनलावण्यरूपयौवनविलासकलिताः' सुन्दराः स्तनादिनयनान्ता अवयवा यासां लावण्यप्रधानरूपेण स्पृहणीयेनेत्यर्थो यौवनेन विलासेन च कलिता यास्तास्तथा, इह च विलास वंलक्षणो ग्राह्यो, yaduktam"sthAnAsanagamanAnAM हस्तभ्रूनेत्रकर्मणां चैव । ॥ 1 ॥ उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ इति, श्लिष्ट इति सुश्लष्टः 'सुरवधुओऽत्ति विशेष्यपदं, 'सिरीसनवनीयमौयसुकुमालतुल्लफासाओ' शिरीषं - शिरीषाभिधानतरुकुसुमं नवनीतं च-प्रक्षणं ते च ते मृदुकसुकुमारे चात्यन्तसुकुमारे इति विशेष्यपूर्वपदः कर्मधारयः तत्तुल्यः स्पर्शो यासां तास्तथा, 'ववगयकलिकलुसधोयनिद्धंतरयमलाओ' व्यपगते कलिकलुषे- राटीपापकर्मणी यासां तास्तथा धौतीप्रक्षालितौ निर्माती दग्धौ रजः स्पृष्टावस्थो रेणुः मलस्तु बद्धावस्थं रज एवेति धौतनिर्ध्याताविव धौतनिर्माता रजोमलौ यासां तास्तथा, ततः कर्मधारयः । 'सोमाउ' त्ति सोम्या-नीरुजः 'कंताओ' त्ति काम्याः 'पियदंसणाओ' त्ति सुभगाः, सुरूपा इति व्यक्तं, 'जिनभत्तिदंसणाणुरागेण हरिसायाओ' त्ति जिनं प्रति भक्त्या कृत्वा यो दर्शनानुरागोदर्शनेच्छी स तथा तेन हर्षिताः सञ्जातरोमाञ्चादिहर्षकायाः, 'ओवैया यावित्ति अवपतिताश्चाप्यवतीर्णा, 'जिनसगासं' ति जिनसमीपे, 'दिव्वेण' मित्यादि देववर्णकवन्नेयं, नवरं 'ठियाओ ceva'tti ऊर्ध्वस्थानस्थिता इति ॥ मू. (27) तए णं चंपाए नयरीए सिंघाडगतिगचउक्कचञ्चरचउम्मुहमहापहपहेसु महया जनसद्दे इ वा जनवूहे इ वा जनबोले इ वा जनकलकले इ वा जनुम्मी ति वा जनुक्कलिया इवा जनसन्निवाए इ वा बहुजनो अन्नमन्नस्स एवमाइक्खइ एवं भासइ एवं पन्नवेइ एवं परूवेइ । एवं खलु देवाणुप्पि ! समणे भगवं महावीरे आदिगरे तित्थगरे सयंसंबुद्धे पुरिसुत्तमे जाव संपाविउकामे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइजमाणे इहमागए इह संपत्ते इह समोसढे इहेव चंपाए नयरीए बाहिं पुन्न्भद्दे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै । Page #130 -------------------------------------------------------------------------- ________________ मूलं - 27 वृ. 'तए NaM'ti ततोऽनन्तरं, णमित्यलङ्कारे, सिंघाडयेत्यादावयं वाक्यार्थः - सिङ्घाटकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति, तत्र सिङ्घाटकं - सिङ्घाटकाभिधानफलविशेषाकारं स्थानं त्रिकोणमित्यर्थ त्रिकं - यत्र स्थाने रथ्यात्रयमीलको भवति चतुष्कं - यत्र रथ्याचतुष्कमीलकः स्यात् चत्वरं - यत्र बहवो मार्गा मिलन्ति चतुर्मुखंतथाविधदेवकुलादि महापथोराजमार्ग पन्था-रथ्यामात्रं 'महयाजनसद्दे इ वा' महान् जनशब्दः - परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थोवाशब्दः पदान्तरापेक्षया समुच्चयार्थ, अथवा 'सद्देइव' त्ति इह सन्धिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, ततश्च यत्र महान् जनशब्दः इति तद्वस्तु, कचित् 'बहुजनसद्दे इ व 'त्ति पाठो व्यक्तश्च यत्र च जनव्यूह इति वा - लोकसमूहः, परस्परेण वा पदार्थानां विशेषेणोहनं वर्तत इत्यर्थ, एवं सर्वत्र, कवचित्पठ्यते 127 'जनवाए इ वा जनुल्लावे इ वा' इति तत्र जनवादो - जनानां परस्परेण वस्तुविचारणं उल्लापस्तु तेषामेव काका वर्णनम्, आह च 119 11 " स्यात्सम्भाषणमालापः, प्रलापोऽनर्थकं वचः । काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः ॥ " एवं बोलः - अव्यक्तवर्णो ध्वनि, कलकलः - स एवोपलभ्यमानवर्णविभागः, ऊर्मिःसम्बाधः उत्कलिका - लघुतरः समुदाय एव सन्निपातः - अपरापरस्थानेभ्यो जनानामेकत्र मीलनमिति, 'eva'miti वक्ष्यमाणप्रकारं वस्तु 'आइक्खइ' त्ति, आख्याति सामान्येन 'भास' त्ति भाषते विशेषतः, एतदेवार्थद्वयं पदद्वयेनाह - 'प्रज्ञापयति प्ररूपयति चे ऽति । अथवा आख्याति - सामान्यतः भाषते - विशेषतः प्रज्ञापयति - व्यक्तपर्यायवचनतः प्ररूपयत-उपपत्तितः 'इह आगए ऽत्ति चम्पायाम् 'इह संपत्ते' त्ति पूर्णभद्रे ऽइह समोसढे ऽत्ति साधूचितावग्रहे, एतदेवाह - 'इह चंपाए' इत्यादि 'अहापडिरूवं 'ति यथाप्रतिरूपम् उचितमित्यर्थ मू. (27 - वर्तते) तं महप्फलं खलु भो देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवंताणं नामगोअस्सवि सवणताए, किमंगपुण अभिगमणवंदननमंसणपडिपुच्छणपज्जुवासणयाए ?, एक्कस्सवि आयरिय- स्स धम्मिअस्स सुवयणस्स सवणताएं ?, किमंगपुण विउलस्स अत्थस्स गहणयाए ? तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो णमंसामो सक्करेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइअं पज्जुवासामो एतं णे पेच्चभवे इहभवे अहियाए सुहाए खमाए निस्सेअसाए आणुगामिअत्ताए भविस्सइत्तिकट्टु बहवे उग्गा उग्गपुत्ता भोगा भोगपुत्ता । बृ. 'तं महप्फलं 'ति यस्मादेवं तस्मान्महद् - विशिष्टं फलम् - अर्थो भवतीति गम्यं, 'tahArUvANaM'ta तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थ, 'नामगोयस्सवि' त्ति नाम्नो-याच्छिकाभिधानस्य गोत्रस्य - गुणनिष्पन्नाभिधानस्य 'सवणयाए ऽत्ति श्रवणमेव श्रवणता तया, श्रवणेनेत्यर्थः, 'किमंग पुण' त्ति किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थ, अत्यामन्त्रणे, अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ, 'अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए ऽत्ति अभिगमनम् अभिमुखगमनं वन्दनं - स्तुति नमस्यनं- प्रणमनं प्रतिप्रच्छनं - शरीरादिवार्ताप्रश्नः पर्युपासनं - सेवा एतेषां भावस्तत्ता तया । तथा 'एस्सवि' त्ति एकस्यापि 'आरियस्स' आर्यस्यार्यप्रणेतृकत्वात् 'धम्मियस्स' त्ति Page #131 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम् - 27 धार्मिकस्य धर्मप्रयोजनत्वात्, अत एव सुवचनस्येति, 'वंदामो' त्ति स्तुमः 'नमंसामो' त्ति प्रणमामः 'सक्कारेमो' त्ति सत्कुर्म, आदरं वस्त्रद्यर्चनं वा विदध्मः, 'संमाणेमो' त्ति सन्मानयामः उचितप्रतिपत्तिभिः, 'कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो' कल्याणं - कल्याणहेतुत्वादभ्युदयहेतुमित्यर्थो, भगवन्तमिति योगः, मङ्गलं- दुरितोपशमहेतुं दैवतं देवं चैत्यम् - इष्टदेवप्रतिमा तदिव चैत्यं, 'पर्युपासयामः' सेवामहे । 128 'एयं णे' त्ति एतद्-भगवद्वन्दनादि अस्माकं 'पेच्च भवे ऽत्ति प्रेत्यभवे - जन्मान्तरे पाठान्तरे 'इहभवे य परभवे य' 'हियाए ऽत्ति हिताय पथ्यान्नवत् 'सुहाए' त्ति सुखाय शर्मणे ऽखमाए ऽत्ति क्षमाय सङ्गतत्वाय 'निस्सेयसाए' त्ति निश्रेयसाय मोक्षाय 'आणुगामियत्ताए ऽत्ति आनुगामिकत्वाय भवपरम्परासु सानुबन्धसुखाय भविष्यतीतिकृत्वा - इतिहेतोरित्यर्थः, 'उग्ग' तति आदिदेवावस्थापितारक्षवंशजाः 'उग्गपुत्त' त्तित एव कुमारावस्थाः 'bhoga'tti आदिदेवावस्थापितगुरुवंशजाः 'भोगपुत्त' त्तित एव कुमारावस्थाः । मू. (27- वर्तते) एवं दुपडोआरेणं राइण्णा खत्तिआ माहणा भडा जोहा पसत्थारो मल्लई लेच्छई लेच्छईपुत्ता अन्ने य बहवे राईसरतलवरमाडंबियकोडुबि ऐब्भसेट्ठिसेणावैसत्थवाहपभितिओ अप्पेगइआ वंदणवत्तिअं अप्पेगइआ पूअणवत्तिअं । एवं सक्कारवत्तियं सम्माणवत्तियं दंसणवत्तियं कोऊहलवत्तियं अप्पेगइआ अट्ठविणिच्छयहेउं अस्सुयाइं सुणेस्सामो सुवाइं निस्संकियाइं करिस्सामो अप्पेगइआ अट्ठाइं हेऊइं कारणाइं वागरणाई पुच्छिस्साणो । वृ. एवं पदद्वयोच्चारणेन शेषपदानि ज्ञेयानि, तत्र 'राजन्यका' भगवद्वयस्यवंशजाः, क्वचित्पठ्यते 'इक्खागा नाया कोरव्वा' तत्रेक्ष्वाकवो - नाभेयवंशजाः नायत्ति - नागवंश्या ज्ञातवंशा वा कोरव्यत्ति - कुरुवंशजाः खत्तियत्ति - सामान्यराजकुलीनाः माहणत्ति - प्रतीताः भडत्ति - शूराः जोहत्ति - योधाः सहस्रयोधादयः पसत्थारोत्ति - धर्मशास्त्रपाठकाः 'मल्लई लेच्छइ' त्ति मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादश गणराजाः - 'नवमल्लई नवलेच्छई कासीकोसलगा अट्ठारस गणरायाणो' इति । 'राईसरतलवरमाडंबिय कोडुंबियइब्भसेट्ठिसेनावइसत्थवाहपभितिओऽत्ति राजानोमाण्डलिका ईश्वरा - युवराजाः, अणिमाद्यैश्वर्ययुक्ता इति केचित्, तलवराः - परितुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः माण्डविकाः - मण्डपाधिपाः कौटुम्बिकाः - कतिपयकुटुम्ब - प्रभवोऽवलगकाः इभ्याः - यद्रव्यनिचयान्तरितो महेभो न दृश्यते, श्रेष्ठिनः- श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः - नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहाःसार्थनायकाः । 'वंदणवत्तियं' ति वन्दनप्रत्ययं वन्दनार्थमित्यर्थः, 'अट्ठाई हेऊई कारणाई वागरणाई पुच्छिस्सामो' त्ति कवचिद् 6श्यते, तत्र अर्थान् -जीवादीन् हेतून् - तद्गमकानन्वयव्यतिरेकयुक्तान् कारणानि-उपपत्तिमात्राणि, यथा निरुपमसुखः सिद्धो, ज्ञानानाबाधत्वप्रकर्षादिति, व्याकरणानि - परप्रश्नितार्थोत्तररूपाणि । मू. (27 - वर्तते) अप्पेगइआ सव्वओ समंता मुंडे भवित्ता आगाराओ अनगारिअं पव्वैस्सामो, पंचाणुवैयं सत्तसिक्खावैयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामो, appegaiA Page #132 -------------------------------------------------------------------------- ________________ 129 मूलं-27 जिनभत्तिरागेण अप्पेगइआ जीअमेअण्तिक्त्त्त्थ्। ___ण्हायायबलिकम्मा कयकोऊयमंगलपायच्छित्तासिरसाकंठेमालकडाआविद्धमणिसुवण्णा kappiyahAra'ddhahAratisarayapAlaMbapalaMbamANakaDisuttayasukayasohAbharaNA पवरवत्थपरिहिया च्ण्द्नोलित्त्गाय्स्रीरा। वृ. 'कयबलिकम्मति कृतं बलिकर्म स्वगृहदेवतानां यैस्ते तथा, 'kayakoUyamaMgalApAyacchitta'tti कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि-दुःस्वप्नादिविधातार्थमवश्यंकरणीयत्वाद् यैस्ते तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थकदध्यक्षतादीनि 'uccholaNayadhoya'tti कवचिदृश्यते, तत्र उच्छोलनेन-प्रभूतजलत्रालनक्रयया घौताः-घौतगात्रा ये त तथा, इदं च स्नानस्य प्रचुरजलत्वसूचनार्थं विशेषणं, स्नानव्यतिरिक्तप्रयोजनगतं वेदमिति । ___ 'sirasAkaMThemAlakaDa'tti शिरा कण्ठे च माला कृता-धृता यैस्ते, तथा, 'AviddhamaNisuvaNNa'tti आविद्धं-परिहितं 'kapapiyahAra'ddhahAtisarayapAlaMbapalaMbamANakaDisuttasakayasohAbharaNA कल्पितानि-इष्टानि रचितानि वा हारादीनि कटीसूत्रान्तानि येषामन्यानि च सुकृतशोभान्याभरणानि येषां ते तथा, "pavaravatthaparihiya'tti निवसितप्रधानवाससः 'चंदनोलित्तगायसरीरा' चन्दनानुलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते त्था। मू. (27-वर्तते) अप्पेगइआहयगया एवं गयगयारहगया सिबियागया संदमाणियागया अप्पेगइआ पायविहारचारिणो पुरिसवग्गुरापरिखित्ता महया उक्कट्टिसीहनायबोलकलकलरवेणं पक्खुब्भि-अमहासमुद्दरवभूतंपिव करेमाणा चंपाए नयरीए मज्झंमज्झेणं निगच्छंति र ताजेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति 2 ता समणस्स भगओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासंति, पासित्ता जाणवाहणाइं ठावइंति, 2 ता जाणवाहणेहिंतो पचोरुहंति -पच्चोरुहित्ताजेणेव समणेभगवंमहावीरे तेणेव उवागच्छंति, उवागच्छित्तासमणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करित्ता नमसंति, वंदित्ता नमंसित्ता नच्चासण्णे नाइदूरे सुस्सूसमामा नमसमाणा अभिमुहा विनएणं पंजलिउडा पञ्जुवासंति ॥ वृ. वाचनान्तराधीतमथ पदपञ्चकं 'jANagaya'tti यानानि-शकटादीनि 'juggagaya'tti युग्यानि-गोल्लविषयप्रसिद्धानि जम्पानानि-द्विहस्तप्रमाणानि चतुरस्मणि वेदिकोपसोभितानि 'गिल्लित्तिहस्तिन उपरिकोल्लररूपायामानुषं गिलतीवेति थिल्लित्तिशिबिकाः कूटाकाराच्छादिता जम्पानविशेषाः 'saMdamANiya'tti स्यन्दमानिकाः पुरुषप्रमाणायामा जम्पानविशेषा एव 'पायविहारचारेणं' पादविहाररूपो यश्चारः-सञ्चरणं स तथा तेन्। 'purisavAgura'tti वागुरा-मृगबन्धनं पुरुषो वागुरेव सर्वतोऽवस्थानात् पुरुषवागुरा 'वग्गावग्गिं गुम्मागुम्मिं ति कवचिश्यते, तत्र वर्ग-समानजातीयवृन्दं वर्गेण वर्गेण च भूत्वा वर्गावर्गि अत एवाहाव्ययीभावसमासः, गुम्मागुम्मिंति-गुल्म-वृन्दमात्रं गुल्मेन च गुल्मेन च भूत्वेति गुल्मागुल्मि, 'mahaya'tti महता, रवेणेति योगः, 'ukkuTThisIhanAyabolakalakalaraveNaM'li उत्कृष्टिश्च- आनन्दमहाध्वनि सिंहनादश्च-प्रतीतः बोलश्च-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च- व्यक्तवचनः स एव एतल्लक्षणो यो रवः स तथा तेन । 'पक्खुब्भियमहासमुद्दरवभूयं पिव karemANa'tti प्रक्षुभितमहाजलधे?षप्राप्तमिव189 Page #133 -------------------------------------------------------------------------- ________________ 130 औपपातिकौपाङ्गसूत्रम्-27 तन्मयमिवनगरं विदधाना इत्यर्थः, कवचिदिदं पदचतुष्टयंश्यते-'पायदद्दरेणं भूमि kaMpemANa'tti त्वरितगमनजनितपादप्रहारेण, 'अंबरतलमिव phoDemANa'ttipAdapAtapratiraveNAkAzaM स्फोटयन्त इव, 'egadisi'tiekayA दिशापूर्वोक्तलक्षणया, 'egAbhimuha'tti एकं भगवन्तमभि-लक्षणीकृत्य मुखं येषां ते एकाभिमुखाः, 'तित्थगराइसेसेऽत्ति तीर्थकरातिशेषान् jinaatishyaan। ___ "जाणवाहणाइं ThAvaiMti'tti यानानि-शकटादीनि वाहनानि-गवादीनि स्थापयन्तिस्थितीकुर्वन्ति, कचिद् 'विठ्ठब्भंती ति दृश्यते, तत्र विशेषेण स्तम्भयन्ति-निश्चलीकुर्वन्ति, इति वाचनान्तरगतं बहु लिख्यते-'जाणाइं muyaMti'tti भुवि विन्यस्यन्ति, 'वाहणाइं visajjeti'tti चरणार्थंमुत्कलयन्ति, पुप्फतंबोलाइयंआउहमाइयंसच्चित्तालंकारं ति सचित्तंच-सचेतनमलङ्कारं च-राजलक्षणंचविसर्जयन्तीतियोगः, किंरूपं सचित्तमित्याह-पुष्पताम्बूलादिकम्, आदिशब्दात् तथाविधफलादिग्रहः, तथा अलङ्कारं च किंविधमित्याह-आयुधादिकम्, आयुधं-खङ्गादि आदिशब्दाच्छत्रचामरमुकुटपरिग्रहः, 'पाहणाओ यत्ति उपानही c॥ ___ "egasADiyaMuttarAsaMga'tiekazATakavantamuttarIyavinyAsavizeSaM, आयंत त्तिआचान्ताःशौचार्थंकृतजलस्पर्शा, 'cokkha'ttiAcamanadapanItAzucidravyAH, paramasuIbhUya'ttiataevAtyarthaM शुचीभूताः, abhigameNaM'ti उपचारेण, 'अभिगच्छंति' भगवन्ति मुपचरन्ति, 'चक्खुप्फासेऽत्ति दर्शने ऽमणसा egattIbhAvakaraNeNaM'ti अनेकत्वस्य एकत्वस्य भवनम् एकत्वीभावस्तस्य यत् करणं तत्तथा तेन एकत्वीभावरणेन, आत्मन इति गम्यते, मनसः एकाग्रतयेत्यर्थ, कायिकपर्युपासनामाह-'सुसमाहियपसंतसाहरियपाणिपाया' सुसमाहितैः-bahivRA'tyantanibhRtaiH प्रशान्तैः-अन्तर्वृत्या उपशान्तैः सद्भि संहृतं-संलीनी कृतं पाणिपादं यैस्ते त्था। ___ अत एव 'अंजलिमौलियहत्था' अञ्जलिना-अञ्जलिरूपतया मुकुलिती-मुकुलाकारौ कृतौ हस्तौ यैस्ते तथा, वाचिकपर्युपासनामाह-'एवमेयं भंतेऽत्ति एवमेतद्भदन्त ! भट्टारकेति सामान्यतः 'अवितहमेयं ति विशेषतः अत एव 'असंदिद्धमेयं तिशङ्काया अविषय इत्यर्थ, अत एव 'इच्छियमेयंति इष्टमस्माकमेतत्, अत एव 'paDicchiyameya'ti भगवन्मुखात् पतत् प्रतीप्सितमागृहीतमेतत्, इह च किञ्चिदिष्टमेव दृष्टमन्यत्प्रतीप्सितमेवेत्यत उच्यते-'इच्छियपडिच्छियमेयंति, 'सच्चे णं एसमडे' प्राणिहितोऽयमर्थ इति, 'माणसियाए' 'tacitta'tti तस्मिन् भगवद्वचने चित्तं-भावमनो येषां ते तचित्ताः, सामान्योपयोगापेक्षया वा तच्चित्ताः, 'tammaNa'tti तन्मनसो द्रव्यमनः प्रतीत्य विशेषोपयोगं वा, 'tallessa'tti तल्लेश्याः भगवद्वचनगतशुभात्मपरिणामविशेषाः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः, त्दाः॥1॥ कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्र्युज्य्ते॥ 'tayajjhavasiya'ttiihAdhyavasayaH अध्यवसितं तच्चित्तत्वादिभावयुक्तानांसतांतस्मिन्भगवद्वचने एवाध्यवसितं क्रियासम्पादनविषयं येषां ते तदध्यवसिताः, tattivvajjhavasANa'tti तस्मिन्नेव-भगवद्वचने तीव्रमध्यवसानं-श्रवणविधिक्रियाप्रयत्नविशेषरूपं येषां ते तथा, 'तदप्पियकरण तितस्मिन्-भगवत्यार्पितानि करणानि-इन्द्रियाणिशब्दरूपादिषु श्रोत्रचक्षुरादीनि यैस्ते तदर्पितकरणाः, 'tayaTThovautta'tti तस्य-भगवद्वचनस्य योऽर्थस्तत्रोपयुक्ता ये ते तदर्थोपयुक्ताः, tabbhAvaNAbhAviya'tti तेन-भगवद्वचनेन तदर्थेन वा यका भावना-वासना Page #134 -------------------------------------------------------------------------- ________________ मूलं- 27 प्राक्तनमुहूर्ते तया भाविता-वासिता न वासनान्तरमुपगता ये ते तद्भावनाभाविताः । अत एव 'egamaNa'tti मनसो वा प्रमुदितत्वात्, अणन्नमणत्ति भगवन्मनस इत्यर्थ, किमुक्तं भवति ? - 'जिनवयणधम्मानुरागरत्तमणा' जिनवचने जिनवदने वा धर्मानुरागेण रक्तं मनो येषां ते तथा, एकार्थिकानि वैतानि तन्मनःप्रभृतीनि सर्वाणि पदानि तदेकाग्रताप्रकर्षप्रतिपादनार्थानीति, 'वियसियवरकमलनयणवयण' त्ति विकसितानि वरकमलानीव नयनवनानि येषां ते तथा पर्युपासत इति । 'समोरणाई' ति समवसरणानि - वसतयः 'गवेसह ' त्ति भगवदवस्थानावगमार्थं निरूपयत, क भगवानवस्थित इति जानीतेति भावः । 'आगंतारेसु व 'त्ति आगन्तुगाराणि येष्वागन्तुका वसन्ति, 'आरामागारेसु va'tti आराममध्यवर्तिगृहेषु 'आएसणेसु व 'त्ति आवेशनानि येषु लोका आविशन्ति तानि चायस्कारकुम्भकारादिस्थानानि, 'आवसहेसु व 'त्ति आवसथाः - परिव्राजकस्थानानि, 'पणियगेहेसु व' त्ति पण्यगृहाणि हट्टा इत्यर्थः, 'पणियसालासु व' त्ति भाण्ड शालासु, गृहं सामान्यं शाला तु गृहमेव दीर्घतरमुच्चतरंच, एवं 'जाणगिहेसु जाणसालासु' त्ति 'कोठागारेसु' त्ति धान्यगृहेषु 'सुसाणेसु' त्ति श्मशानेषु 'सुन्नागारेसु' त्ति शून्यगृहेषु 'परिहिंडमाणे ऽत्ति भ्रमन् 'परिघोलेमाणे' त्ति गमागमं कुर्वन् ॥ मू. (28) तए णं से पवित्तिवाउए इमीसे कहाए लद्धट्ठे समाणे हट्टतुट्ठे जाव हियए ण्हाए जाव अप्पमहग्घाभरणालंकि असरीरे सयाओ गिहाओ पडिनिक्खमै, सयाओ गिहाओ पडिनिक्खमित्ता चंपानयरिं मज्झमज्झेणं 131 -- - जेणेव बाहिरिया सव्वेव हेट्ठिल्ला वत्तव्वया जाव निसीयै निसीइत्ता तस्स पवित्तिवाउअस्स अद्धत्तेरससयसहस्साइं पीइदानं दलयति, 2 त्ता सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ मू. (29) तए णं से कूणिए राया भंभसारपुत्ते बलवाउअं आमंतेइ आमंतेत्ता एवं वयासी - खिप्पामेव भोदेवाणुप्पिआ ! आभिसेक्कं हत्थिरयणं पडिकप्पेहि, हयगयरहपवरजोहकलिअं च चाउरंगिणिं सेनं सण्णाहिहि, सुभद्दापमुहाण य देवीणं बाहिरियाए उवठ्ठाणसालाए पाडिएक्कपाडिएक्कई जत्ताभिमुहाइ जुत्ताइं जाणाई उवठ्ठवेह । चंपंनयरिं सब्भितरबाहिरिअं आसित्तसित्तसुइसम्मठ्ठरत्थंतरावणवीहिअंमंचाइमंचकलिअं नानाविहरागउच्छियज्झयपडागाइपडागमंडिअं लाउल्लोइयमहियं गोसीससरसरत्तचंदनजावगंधवट्टिभूअं करेह कारवेह करिता कारवेत्ता एअमाणत्तिअं पञ्चष्पिणाहि, निज्जाइस्सामि समणं भगवं महावीरं अभिवंदए । वृ. प्रकृतवाचनाऽनुश्रीयते - 'बलवाउयं' ति बलव्यापृतं - सैन्यव्यापारपरायणम् 'आभिसेक' ति अभिषेकमर्हतीत्याभिषेक्यं, 'हत्थिरयणं' ति प्रधानहस्तिनं 'पडिकप्पेहि 'त्ति प्रतिकल्पय सन्नद्धं कुरु 'पाडेक्क' ति प्रत्येकमेकैकशः 'जत्ताभिमुहाइं' ति गमनाभिमुखानि 'जुत्ताई' ति युक्तानि - बलीवर्दादियुतानि, कचित् युग्यानि पठयन्ते तानि च जम्पानविशेषाः, 'जाणाई' ति शकटानि 'सब्भितरबाहिरिं' ति सहाभ्यन्तरेण नगरमध्यभागेन बाहिरिका- नगरवहिर्भागो यत्र तत्तथा, क्रियाविशेषणं चेदम्, 'आसित्तमसंमज्जिओवलित्तं' आसिक्ताम् - उदकच्छटेन सम्मार्जितांकचवरशोधनेन उपलिप्तां - गोमयादिना । केष्वित्याह- 'सिंघाडगतिगचउक्कचच्चरचउम्मुहमहाहपहेसु' इदं च वाक्यद्वयं Page #135 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम् - 29 कवचिन्नोपलभ्यते, तथा 'आसित्तसित्तसुइसम्मट्ठरत्थंतरावणवीहियं' आसिक्तानि - ईषत्सिक्तानि सिक्तानि च - तदन्यथा अत एव शुचीनि - पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणिरथ्यामध्यानि आपणवीथयश्च - हट्टमार्गा यत्र सा तथा तां, 'मंचाइमंचकलियं' मञ्चा - मालकाः प्रेक्षणद्रष्टजनोपवेशननिमित्तम् अतिमञ्चाः तेषामप्युपरि ये तैः कलिता या सा तथा तां । नानाविहरागउच्छियज्झयपडागाइपडागमंडियं' नानाविधरागैरुच्छ्रितैः - ऊर्ध्वकृतैः ध्वजैः - चक्रसिंहादिलाञ्छनोपेतैः पताकाभि-तदितराभिरतिपताकाभिश्चपताकोपरिवर्तिनीभिमण्डिता या सा तथा तां, सेषो नगरीवर्णकश्चैत्यवर्णक इवानुगमनीयः, 'आणत्तिअं पञ्चप्पिणाहि 'त्ति 'आज्ञप्तिकाम्' आज्ञां प्रत्यर्पय-सम्पाद्य मम निवेदयेत्यर्थः ॥ मू. (30) तए णं से बलवाउए कूणिएणं रन्ना एवं वुत्ते समाणे हट्ठतुट्ठजावहिअए करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी । सामित्ति आणाइ विनएणं वयणं पडिसुणेइ 2 त्ता हत्थिवाउअं आमंतेइ आमंतेत्ता एवं वयासी - खिप्पामेव भी देवाणुप्पिआ ! कूणिअस्स रन्नो भंभसारपुत्तस्स आभिसेक्क हत्थिरयणं पडिकप्पेहि, हयगयहपवरजोहकलियं चाउरंगिणि सेनं सण्णाहिहि सण्णाहित्ता एअमाणत्तिअं पच्चप्पिणाहि । 132 तए णं से हत्थिवाउए बलवाउअस्स एअमट्टं सोच्चा आणाए विनएणं वयणं पडिसुणेइ पडिसुणित्ता छेआयरियौवएसमैविकप्पणाविकप्पेहिं सुनिउणेहिं उज्जलणेवत्थहत्थपरिवत्थिअं सुसज्जं धम्मि असण्णद्धबद्धकवइयउप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसणविरायंतं अहियतेअजुत्तं सललिअवरकण्णपूरविराइअं पलंबउच्चलमहुअरकयंधयारं चित्तपरिच्छेअपच्छयं पहरणावरणभरिअजुद्धसज्जं सच्छत्तं सज्झयं सघंटं सपडागं पंचामेलापरिमंडिआभिरामं ओसारियजमलजुअलघंटं विज्जुपणद्धं व कालमेहं उप्पाइयपव्वयं व चंकमंतं मत्तं गुलगुलंतं मणपवणजइणवेगं भीमं संगामियाओज्जं आभिसेक्कं हत्थिरयणं पडिकप्पइ पडिकप्पेत्ता हयगयरहपवरजोहकलिअं चाउरंगिणि सेनं सण्णाहेइ, सण्णाहित्ता जेणेव बलवाउए तेणेव उवागच्छइ उवागच्छित्ता एअमाणत्तिअं पञ्चप्पिणइ । तए णं से बलवाउए जाणसालिअं सद्दावेइ 2 त्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिआ सुभद्दापमुहाणं देवीणं बाहिरियाए उवठ्ठाणसालाए पाडिएक्कपाडिएकई जत्ताभिमुहाई जुत्ताई जाणाई उवठ्ठवेह 2 त्ता एअमाणत्तिअं पञ्चप्पिणाहि । वृ. 'हत्थिवाउए' त्ति हस्तिव्यावृतो महामात्रः, इह प्रदेशे 'आभिसेयं हत्थिरयणं' ति यत्क्वचिद् दृश्यते सोऽपपाठः, अग्रे एतस्य वक्ष्यमाणत्वात्, 'छेआयरियौवएसमैकप्पणाविकप्पेहिं' छेकोनिपुणो य आचार्य-शिल्पोपदेशदाता तस्योपदेशाद्या मति - बुद्धिस्तस्या ये कल्पना-विकल्पाः क्लप्तिभेदास्ते तथा तैः, किंविधैः ? - 'सुनिउणेहिं 'ति व्यक्तं, निपुणनरैर्वा, 'उज्जलणेवत्थहत्थपरिवत्थियं' ति उज्ज्वलनेपथ्येन-निर्मलवेषेण हत्यंति - शीघ्रं परिपक्षितं परिगृहीतं परिवृत्तं यत्तत्तथा तत्, पाठान्तरे उज्ज्वलनेपथ्यैरिति । 'सुसज्ज' ति सुष्ठु प्रगुणं, 'धम्मियसण्णद्धबद्धकवैय- उप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसणविरायंतं' ति धर्मणि नियुक्ता धार्मिकाः तैः सन्नद्धं - कृतसन्नाहं यत्तद्धार्मिकसन्नद्धं बद्धं कवचं - सन्नाहविशेषो यस्य तत्तथा, तदेव बद्धकव- चिकम्, अथवा धर्मितादयः शब्दा एकार्था Page #136 -------------------------------------------------------------------------- ________________ मूलं- 30 133 एव सन्नद्धताप्रकर्षख्यापनार्था, भेदो वैषामस्ति, स च रूढितोऽवसेयः, तथा उत्पीडिता - गाढीकृता कक्षा - हृदयरज्जुर्वक्षसि - उरसि यस्य तत्तथा, 'वक्षः कक्ष' इति पाठान्तरं । तथा बद्धं ग्रैवेयकं - ग्रीवाभरणं गले यस्य तत्तथा, तथा वरभूषणैर्विराजमानं यत्तत्तथा, ग्रैवेयकबद्धभूषणविराजितमिति पाठान्तरं ततो धर्मितादीनां कर्मधारयः, अतस्तत्, 'अहियतेयजुत्तं' ति क्वचिश्यते, तत्राधिकाधिकेन - अत्यर्थ-मधिकेन अहितानां वा शत्रूणामहितेन - अपथ्येन तेजसा - प्रभावेण युक्तं यत्तत्तथा तत् । 'सललियवरकण्णपूरविराइयं' सललिते-लालित्योपेते वरे ये कर्णपूरे-कर्णाभरणे ताभ्यां विराजितं यत्तत्तथा तत्, 'पलंबउच्चूलमहुअरकयंधयारं' प्रलम्बान्यवचूलानि - टगकन्यस्ताधोमुखकूर्चका यस्य तत् प्रलम्बावचूलं मधुकरैः - भ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकारं यस्य तत्तथा, ततः कर्मधारयः, अतस्तत्, वाचनान्तरं त्वेवं नेयं 'विरचितवरकर्णपूरं सललितप्रलम्बावचूलं च चामरोत्करकृतान्धकारं च यत्तत्तथा तत्, चामरोत्करकृतान्धकारता तु चामराणां कृष्णत्वात्, 'चित्तपरिच्छेयपच्छयं' चित्रः परिच्छेको लघुः प्रच्छदो - वस्त्रविशेषो यस्य तत्तथा तत्, 'पहरणावरणभरियजुद्धसज्जं' प्रहरणावरणानाम् - आयुधकवचानां भृतं यत् युद्धसज्जं च-सङ्ग्रामप्रगुणं यत्तत्तथा तत्, पाठान्तरे 'सचापशरप्रहरणावरणभरितयुद्धसज्ज' मिति । सच्छत्रं सध्वजं सघण्टमिति व्यक्तम्, सपताकमित्यपि दृश्यते, तत्र पताकागरुडसिंहादिचिह्नरहिताः, 'पंचामेलयपरिमंडियाभिरामं पञ्चभि - आमेलकैः चूडाभि परिमण्डितमत एवाभिरामं - रम्यं यत्तत्तथा तत्, 'ओसारियजमलजुयघंट' अवसारितम् - अवलम्बितं यमलं- समं युगलं-द्विकं घण्टयोर्यत्र तत्तथा तत्, 'विजुपणद्धं व कालमेहं' घण्टाप्रहरणादीनामुज्ज्वलदीप्तियुक्तत्वेन विद्युत्कल्पत्वात् विद्युत्परिगतमिवेत्युक्तं, हस्तिदेहस्य कालत्वेन महत्वेन च मेघकल्पत्वात् कालमेघमित्युक्तम्, 'उप्पाइयपव्वयं व चंकमंतं' स्वाभाविकपर्वतो हि न चङ्क्रमते अत उच्यते औत्पातिकपर्वतमिव चङ्क्रम्यमाणं, पाठान्तरे तु औत्पातिकपर्वतमिव सक्खंति - साक्षात् 'मत्तं गुलुगुलंत' मिति व्यक्तं, क्वचित् 'महामेघ' मिवेति दृश्यते, 'मणपवणजइणवेगं' मनः पवनजयी वेगो यस्य तत्तथा तत्, शीघ्रवेगमिति कचित्, 'भीमं संगामियायोग्गं साङ्ग्रा मिक आयोगः - परिकरो यस्य तत्तथा तत्, पाठान्तरे 'संगामियाओज्जं' साङ्ग्रामिकातोद्यं-साङ्ग्रामिक वाद्यमित्यर्थ, पाठान्तरे साङ्गामिकम् अयोध्यं येन सहापरो हस्ती न योद्धुं शक्नोति तदयोध्यं मू. (30 - वर्तते) तए णं से जाणसालिए बलवाउअस्स एअमट्टं आणाए विनएणं वयणं पडिसुणेइ पडिणित्ता जेणेव जाणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता जाणाइं पचुवेक्खेइ 2त्ता जाणाई संपमजेइ 2 त्ता जाणाई संवट्टेइ जाणाइं संवट्टेत्ता जाणाइं जीणे जाणाइं जीणेत्ता जाणाणं दूसे पवीणेइ 2 त्ता जाणाई समलंकरेइ 2 त्ता जाणाई वरभंडकमंडियाइं करेति 2त्ता । जेणेव वाहणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता वाहणाइं पच्चुवेक्खेइ 2 ता वाहणाई संपमज्जइ 2 त्ता वाहणाइं नीणेइ 2 त्ता वाहणाई अप्फालेइ 2 त्ता दूसे पवीणेइ 2 ता वाहणाइं समलंकरेइ 2 त्ता वाहणाइं वरभंडकमंडियाइं करेइ 2 त्ता वाहणाइं जाणाइं जोएइ 2 त्ता पओदलट्ठि पओअधरे अ समं आडहै आडहित्ता वट्टमग्गं गाहेइ 2 त्ता जेणेव बलवाउए तेणेव उवागच्छइ 2 त्ता बलवाउअस्स एअमाणत्तिअं पञ्चप्पिणइ । तए णं से बलवाउए नयरगुत्तिए आमंतेइ 2 त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया Page #137 -------------------------------------------------------------------------- ________________ 134 औपपातिकौपाङ्गसूत्रम्-30 चंपं नयरिं सब्भितरबाहिरियं आसित्त जाव0 कारवेत्ता एअमाणत्तिअं पच्चप्पिणाहि । तए णं से नयरगुत्तीए बलवाउअस्स एअमट्टं आणाए विनएणं पडिसुणेइ 2 त्ता चंपं नयरिं सब्भितरबाहिरियं आसित्तजाव0 कारवेत्ता जेणेव बलवाउए तेणेव उवागच्छइ 2 त्ता एअमाणत्तिअं पच्चप्पिणइ । तणं से बलवाउए कोणि अस्स रन्नो भंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं पडिकप्पिअं पासइ हयगय जाव0 सण्णाहिअं पासइ, सुभद्दापमुहाणं देवीणं पडिजाणाई उवठ्ठविआई पासइ, चंपं णयरिं सब्भितरजाव0 गंधवट्टिभूअं कयं पासइ, पासित्ता हट्टतुट्ठचित्तमानंदिए पीअमणे जाव हिअए जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ 2 त्ता करयलजाव एवं वयासी कप्पिए णं देवाणुप्पियाणं आभिसिक्के हत्थिरयणे हयगयपवरजोहकलिआ य चाउरंगिणी सेना सण्णाहिआ सुभद्दापमुहाणं च देवीणं बाहिरियाए अ उवट्ठाणसालाए पाडिएक्कपाडिएकई जत्ताभिमुहाई जुत्ताई जुत्ताइं जाणाई उवट्ठावियाइं चंपा नयरी सब्मिंतरबाहिरिया आसित्तजाव गंधवट्टिभूआ कया, तं निजंतु णं देवाणुप्पिया ! समणं भगवं महावीरं अभिवंदआ । वृ. 'जाणाई पच्चुवेक्खेइ' त्ति शकटादीनि प्रत्युपेक्षते - निरीक्षते 'संपमज्जेइ' त्ति विरजीकरोति, 'नीणेइ' त्ति शालाया निष्काशयति, 'saMvaTTei'tti संवर्तयति एकत्र स्थाने न्यस्यति, 'दूसे पवीमे ऽत्ति दूष्याणि - तदाच्छादनवस्त्राणि प्रविनयति - अपसारयति, 'समलंकारेइ' त्ति समलङ्करोति - यन्त्रयोक्तादिभि कृतालङ्काराणि करोति, 'वरभंडगमंडियाइं 'ति प्रवराभरणभूषितानि । 'वाहणाई' ति बलीवद्ददीन् 'अप्फालेइ' त्ति आस्फालयति हस्तेना'' ताडयतिउत्तेजयतीत्यर्थ, 'दूसे पवीणेइ' त्ति मक्षिका मशकादिनिवारणार्थं नियुक्तानि वस्त्राणि व्यपनयति 'जाणाई जोएइ' त्ति वाहनैर्यानानि योजयतीति संबन्धयतीत्यर्थ, 'पओयलट्ठि' ति प्रतोत्रयष्टिंप्राजनकदण्डं, 'पओयधरे ya'tti प्रतोत्रधरान् शकटखेटकान् 'samaM'ti एककालं 'आडहैऽत्ति आदघाति नियुङ्क्ते, 'वट्टं गाहेइ' त्ति वर्त्म ग्राहयति यानानि मार्गे स्थाप्य्तीत्य्र्थ्ः। मू. (31) तए णं कूणिए राया भंभसारपुत्ते बलवाउअस्स अंतिए एअमहं सोच्चा निसम्म हट्ठट्ठजावहिआए जेणेव अट्टणसाला तेणेव उवागच्छइ 2 त्ता अट्टणसालं अणुपविसइ 2 ता अनेगवायामजोग्गवग्गणवामद्दणमल्लजुद्धकरणेहिं संते परिस्संते सयपागसहस्सपागेहिं सुगंध तेल्लमाइएहिं दप्पणिज्जेहिं मयणिज्जेहिं विहणिज्जेहिं सव्विंदियगायपल्हायणिज्जेहिं अब्भिगेहिं अब्भिंगिए समाणे तेल्लचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पत्तट्टेहिं कुसलेहिं मेहावीहिं निउणसिप्पोवगेहिं अब्भिगणपरिमद्दणुव्वलणकरणगुणणिम्माएहिं अट्ठसुहाए मंससुहाए तयासुहाए रोमसुहाए चउव्विहाए संवाहणाए संवाहिए समाणे अवगयखेअपरिस्समे अट्टणसालाउ पडिक्खिमै पडिक्खिमित्ता । -जेणेव मज्झणघरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता मज्जणघरं अणुपविसइ 2 ता समुत्तजालाउलाभिरामे विचित्तमणिरयणकुट्टिमतले रमणिज्जे ण्हाणमंडवंसि नानामणिरयणभत्तिचित्तंसि ण्हाणपीढंसि सुहणिसण्णे सुद्धोदएहिं गंधोदएहिं पुप्फोदएहिं सुहोदएहिं पुणो 2 कल्लाणगपवरमज्जएविहीए मज्जिए तत्थ कौअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासाइयलूहिअंगे सरससुरहिगोसीसचंदनानुलित्तगत्ते । अहयसुमहग्घदूसरयणसुसंवुए सुइमालावण्णगविलेवेण आविद्धमणिसुवण्णे कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोभे पिणद्धगेविज अंगुलिजग Page #138 -------------------------------------------------------------------------- ________________ 135 मूलं-31 ललियंगयललियकयाभरणे वरकडगतुडियथंभिअश्रुए अहियरूवसस्सिरीए मुद्दिआपिंगलंगुलिए कुंडलुजोविआणणेमौडदित्तसिरए हारोत्थयसुकयरैयवच्छे पालंबपलंबमाणपडसुकयौत्तरिजे नानामणिकणगरयणविमलमहरिहणिउणोविअमिसिमिसंतविरइयसुसिलिट्ठविसिट्टलंट्ट आविद्ध्वीर्व्ले। वृ. 'अट्टणसाल तिव्यामशाला अनेगवायामजोग्गवग्गणवामद्दणमल्लजुद्धकरणेहिति अनेकानि यानि व्यायामाय-व्यायामनिमित्तं योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका वल्गनम्-उल्लङ्घनं व्यामईनं-परस्परस्याङ्गमोटनं मल्लयुद्धं प्रतीतं करणानि च-अङ्गभङ्गविशेषा मल्लशास्त्रप्रसिद्धाः, 'सयपागसहस्सपागेहिति शतकृत्वो यत्पक्कंमपरापरौषधीरसेन सह शतेन वाकर्षापणानां यत्पकंतच्छपाकमेवमितरदप, 'सुगंधतेल्लमाईएहिंति अत्र अभ्यङ्गैरिति योगः, आदिशब्दाद् घृतकर्पूरपानीयादिपरिग्रहः । किम्भूतैरित्याह-'पीणनिजेहिंति रसरुधिरादिधातुसमताकारिभि 'दप्पणिज्जेहिं' दर्पणीयैर्बलकरैः 'मयणिज्जेहिंति मदनीयैर्मन्मथवर्द्धनैः विहणिज्जेहिं तिबृंहणीयैर्मापचयकारिभिः 'सविदियगायपल्हायणिज्जेहिंति प्रतीतं, एतानि पदानि वाचनान्तरे क्रमान्तरेणाधीयन्ते, 'तेल्लचम्मंसित्तितैलाभ्यक्तस्य यत्र स्थितस्य सम्बाधना क्रयतेततैलचर्म, तत्र स्ण्वाहिएत्तियोग्ः। ___'पडिपुन्नपाणिपायसुकुमालकोमलतलेहिंति प्रतिपूर्णानां पाणिपादानां सुकुमारकोमलानि अत्यन्तकोमलानि तलानि-अधोभागा येषांतेतथातैः, 'छेएहिं तिछेकैः-अवसरज्ञैः, द्विसप्ततिकलापण्डितैरिति वृद्धाः, 'दक्खेहिति कार्याणामविलम्बितकारिभि पत्तठेहिं तिप्राप्ताथैलब्धोपदेशैरित्यर्थ 'कुसलेहिं ति सम्बाधनाकर्मणि साधुभि 'मेहावीहिंति मेघाविभिःअपूर्वविज्ञानग्रहणशक्तिकैः "निउणसिप्पोवगएहिं ति निपुणानि-सूक्ष्माणि यानि शिल्पानिअङ्गमर्दनादीनि तान्युपगतानि-अधिगतानि यैस्ते तथा तैः। 'अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं तिअभ्यङ्गनमनोद्वलनानांप्रतीतार्थानां करणेयेगुणाः-विशेषास्तुषुनिर्माता येतेतथा तैः। अठिसुहाएऽत्ति अस्थ्नांसुखहेतुत्वादस्थिसुखा तया, एवं शेषाण्यपि, संवाहणाएऽत्ति सम्बाधनया संवाहनया वा, विश्रामणयेत्यर्थ, 'अवगयखयपरिस्समेऽत्तिखेदो-दैन्यं खिददैन्ये' इति वचनात् परिश्रमः-व्यायामजनितशरीरास्वास्थ्यविशेषः, 'समत्तजालाउलाभिरामेत्ति समस्तः-सर्वो जालेन-विच्छत्तिच्छिद्रोपेतगृहावयवविशेषेणाकुलो व्याप्तोऽभिरामश्चरम्योयःसतथा, पाठान्तरेसमुक्तेन-मुक्ताफलयुतेन जालेनाऽऽकुलोऽभिरामश्चयःसतथा, 'विचित्तमणिरयणकुट्टिमतले त्ति कुट्टिमतलं-मणिभूमिका, 'सुहोदएहिति सुभोदकैस्तीर्थोदकैः सुखोद्कैर्वा-नात्युस्स्न्न्रित्य्र्थ्ः। "गंधोदएहिति श्रीखण्डादिरसमित्रैः 'पुप्फोदएहिंति पुष्परसमित्रैः 'सुद्धोदएहिति स्वाभाविकैरित्यर्थः, 'तत्थ kouyasaehiM'titatrasnAnAvasare यानि कौतुकानां-रक्षादीनांशतानि तैः 'पम्हलसुकुमालगंधकासाइलूहियंगे' पक्ष्मला-पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना काषायी-कषायरक्तशाटिका तया लूक्षितं-विक्षितमङ्ग-शरीरं यस्य स तथा । 'अहयसुमहग्घदूसरयणसुसंवुए' अहतं-मलमूषिकादिभिरनुपदूषितं प्रत्यग्रमित्यर्थ सुमहार्धं च-बहुमूल्यं यद्देष्यरतं-प्रधानवस्त्रं तेन संवृतः-परिगतः तद्वा सुष्ठुसंवृतं-परिहितं येन स तथा, 'सुइमालावण्णगविलेवणे यत्ति शुचिनी-पवित्रे माला च-कुसुमदाम वर्णकविलेपनं च-मण्डनकारि Page #139 -------------------------------------------------------------------------- ________________ 136 औपपातिकौपाङ्गसूत्रम्-31 कुङ्कुमादिविलेपनं यस्य स तथा, चः स्मुच्च्ये। यद्यपिवर्णकशब्देन नामकोषेचन्दनमभिधीयतेतथापि गोसीसचंदणानुलित्तगत्ते' इत्यनेनैव विशेषणेन तस्योक्तत्वादिह वर्णकश्चन्दनमिति न व्याख्यातम्, 'आविद्धमणिसुवण्णेऽत्ति आविद्धं-परिहितं, कप्पियैत्यादिप्राग्वत्, 'पिणद्धगेवेजगांगुलिजगललियंगयललियकयाभरणे पिनद्धानि-बद्धानि ग्रीवादिषु ग्रैवेयकाङ्गुलीयकानि-ग्रीवाभरणाकुल्याभरणानि येन स तथा, ललिताङ्गके-ललितशरीरे कृतानि-विन्यस्तानि ललिताभरणानि तदन्यानि येन स तथा, ततः कर्मधारयः, अथवा पिनद्धानि ग्रैवेयकाङ्गुलीयकानि लितानवदेव ललितकचाभरणानि च-मनोज्ञकेशाभरणानि पुष्पादीनि येन सतथा, 'वरकडगतुडियथभियभुए' वरकटकतुटिकैःप्रधानहस्ताभरणबाह्वाभरणविशेषैर्बहुत्वात्तेषां तैः स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा । _ 'अहियरूवसस्सिरीए' अधिकरूपेणसश्रीकः-सशोभोयः सतथा, मुद्रिकापिङ्गलाङ्गुलीक' इतिकवचिश्यते, 'कुण्डलोद्योतिताननोमुकुटदीप्तशिरस्कः' इतिप्रतीतं, हारोत्थयसुकयरैयवच्छे' हारावस्तृतेन-हारावचछादनेन सुष्टुकृतरतिकं वक्ष-उरो यस्य स तथा, 'पालंबपलंबमाणपडसुकयौत्तरिजे' प्रलम्बेन-दीर्घेण प्रलम्बमानेन च-झुम्बमानेन पटेन सुष्ठ कृतमुत्तरीयमुत्तरासङ्गो येन स तथा, 'नानाम्न्निक्न्न्ग्र्य्न्न्विम्ल्म्ह्रिह्न्निउमोविय्मिसिमिस्ण्त्विरिय्सुसिलित्थ्विसित्त्त्थ्ल्त्त्त्थाविद्ध्वीर्व्ले'| नानामणिकनकरलैर्विमलैर्महाहनिपुणेन शिल्पिना ओवियत्ति-परिकर्मितैः मिसिमिसंतत्ति-देदीप्यमानैर्विरचितानिनिर्मितानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानिअन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणिआविद्धानि-परिहितानि वीरवलयानि वरवलयानि वा येनस तथा, सुभटो हि यदि कचिदन्योऽप्यस्ति वीरस्तदाऽसौ मां विजित्याऽऽमोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि कटकानि परिदधाति तानि वीर्व्ल्यानीत्युच्य्न्ते। मू. (31-वर्तते) किंबहुना? कप्परुक्खएचेवालंकियविभूसिए नरवई सकोरंटमल्लदामेणं छत्तेणंधरिजमाणेणं चौचामरवालवीजियंगे मंगलजयसद्दकयालोए मजणघराओपडिनिक्खमै मज्झणघराउ पडिनिक्खमित्ता -अनेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियइब्भसेडिसेणावइसत्यवाहदूअसंधिवाल सद्धि संपरिबुडे धवलमहामेहणिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पिअदंसणे नरवई -जेणेव बाहिरिआ उवट्ठाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ उवागच्छिता अंजनगिरिकूडसण्णिभंगयवई नरवई दूरूद्धे॥ वृ. 'kapparukkhaeceva'ttikalpavRkSa इव अलंकियविभूसिएऽत्तिअलङ्कतो-मुकुटादिभिः विभूषितो-वस्त्रादिभिरिति, "सकोरंटमल्लदामेणं ति सकोरण्टानि-कोरण्टकाभिधानकुसुमस्तबकवन्ति माल्यदामानि-पुष्पसजो यत्र तत्तथा तेन । वाचनान्तरे पुनश्छत्रवर्णक एवं श्यते 'अब्भपडलपिंगलुज्जलेण' अभ्रपटलमिव मेघवृन्दमिव बृहच्छायाहेतुत्वातभ्रपटलंपिङ्गलं च-कपिशं सुवर्णकम्बिकानिर्मितत्वात् उज्ज्वलं-निर्मलंयत्तत्तथा, अथवा अभ्रम्-अभ्रकं पृथिवीकायपरिणामविशेषस्तत्पटलमिव पिङ्गलं च-उज्ज्वलं च यत्तत्तथा तेन, 'अविरलसमसहियचंदमंडलसमप्पभेणं' अविरलंघनशलाकावत्वेन समं तुल्यशलाकायोगेन सहियत्ति-संहतम Page #140 -------------------------------------------------------------------------- ________________ मूलं-31 निम्नोन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभं च यद्दीप्तया तत्तथा तेन, 'मंगलसयभत्तिछेयविचित्तियखिंखिणिमणिहेमजालविरइयपरिगयपेरंतकणगघंटियापयलियकिणिकिणितसुइसुहसुमहुरसद्दाल सोहिएणं' मङ्गलाभि-माङ्गल्याभि शतभक्तिभिः-शतसङ्ख्याविच्छित्तिभिः छेकेन-निपुणेन शिल्पिना विचित्रितं य्त्त्त्त्था। किङ्किणीभिः-क्षुद्रघण्टिकाभिमणिहेमजालेनच-रत्नकनकजालकेन विरचितेन-कृतेन विशिष्टरतिदेन वा परिगतं-परिवेष्टितंयत्तत्तथा, पर्यन्तेषु-प्रान्तेषुकनकघण्टिकाभिप्रचलिताभिः किणिकिणायमानाभि श्रुतिसुखसुमधुरशब्दवतीभिश्च, आलप्रत्ययस्य मत्वर्थीयत्वात्, शोभितं यत्तत्तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तेन, 'सप्पयरवरमुत्तदामलंबंतभूसणेणं' सप्रतराणिआभरणविशेषयुक्तानि यानि वरमुक्तादामानि-वरमुक्ताफलमालाः लंबंतत्ति-प्रलम्बमानानि तानि भूषणानि यस्य तत्तथा तेन, 'नरिंदवामप्पमाणरुंदपरिमंडलेणं' नरेन्द्रस्य-तस्यैव राज्ञो वामप्रमाणेन-प्रसारितभुजयुगलमाने रुन्दं वीस्तीर्णं परिमण्डलं-वृत्तभाव यस्य स तत्तथा तेन, 'सीयायववायवरिसविसदोसनासणेण' शीतातपवातवृष्टिविषजन्यदोषाणांशीतादिलक्षणदोषाणां वा विनाशनं यत्तत्तथा तेन्। 'तमरयमलबहलपडणघाडणप्पभाकरेण' तमः-अन्धकारं रजो-रेणुर्मलः-प्रतीतः एषां बहलं-धनं यत्पटलं-वृन्दं तस्य धाडनी-नाशनी या प्रभा-कान्तिस्तत्करणशीलं यत्तत्तथा तेन, अथवा-रजोमलतमोबहलपटलस्य धाडने रभाकर इव-दिवाकर इव यत्तत्तथा, 'ऊसुहसिवच्छायसमणुबद्धेणं ऋतौ कालविशेषे सुखा-सुखहेतुःऋतुसुखा शिवा-निरुपद्रवा याछायाआतपवारणलक्षणा तया समनुबद्धम्-अनवच्छिन्नं यत्तत्तथा तेन, 'वेरुलियदंडसज्जिएणं ति वैर्यमयदण्डे सज्जितं-वितानितंयत्तत्तथा तेन, 'वैरामयवस्थिनिउणजोइयासस्सवरकंचणसलागनिम्मिएणं वज्रमय्यां वस्ती-शलाकानिवेशनस्थानेनिपुणेनशिल्पिनायोजिताः-सम्बन्धिताः अट्ठसहस्सत्ति-अष्टोत्तरसहनसङ्ख्याःया वरकाञ्चनशलाकास्ताभिर्निर्मितं यत्तत्तथा तेन, सुनिम्मलरययसुच्छएणं ति सुनिर्मलो रजतस्य सम्बन्धीसुच्छदः-शोभनप्रच्छादनपटो यत्र तत्तथा तेन । _ निउणोवियमिसिमिसिंतमणिरयणसूरमंडलवितिमिरकरनिग्गयग्गपडिहय-पुनरविपचायडंतचंचलमिरीकवयंविणिंमुयंतेणं निपुणेन शिल्पिना निपुणंवायथा भवति एवंउवियत्तिपरिकर्मितानि मिसिमिसिंतत्ति-देदीप्यमानानि यानि मणिरत्नानि तानि तथा सूरमण्डलादादित्यबिम्बात्ये वितिमिराहतान्धकाराः कराः-किरणा निर्गतास्तेषां यान्यग्राणितानि प्रतिहतानि-निराकृतानि पुनरपि प्रत्यापतन्तिच-प्रतिवर्तमानानि यस्माच्चञ्चलमरीचि-कवचात्तत्तथा अथवा सूरमण्डलद् वितिमिरकराणां निर्गतानामग्रैः प्रतिहतं पुनरपि प्रत्यापतच तच्च तच्चञ्चलमरीचिकवचंच-चपलरश्मिपरिकरैति समासः, निपुणोपितमिसिमिसायमानमणिरलानां यत्सूरमण्डलवितिमिरकरनिर्गताग्रप्रतिहतं पुनरपि प्रत्यापतच्चञ्चलमरीचिकवचं यत्तत्तथा तद्विनिर्मुञ्चता-विसृजता, 'सपडिदंडेणं' अतिभारिकतया एकदण्डेन दुर्वहत्वात्सप्रतिदण्डेन, 'धरिज्जमाणेणं आयवत्तेणं विरायंते' इतिव्यक्तम्, अधिकृतवाचनायतुचतुश्चामरवालवीजिताङ्ग इति व्यक्तं, वाचनान्तरे तु 'चौहियपवरगिरिकुहरविचरणसुमुइयनिरुवहयचमरपच्छिमसरीरसंजायसंगयाहिं चुहिय्त्ति-च्त्सृभिः। 'tAhiya'tti क्वचित् तत्र तामिश्च तथाविधाभिर्वर्णकवर्मितस्वरूपाभिचामराभिकलित For Priv Page #141 -------------------------------------------------------------------------- ________________ 138 औपपातिकौपाङ्गसूत्रम्-31 इतियोगः, इह चचामरशब्दस्य नपुंसकलिङ्गत्वेऽपिस्त्रीलिङ्गनिर्देशो लोकरूढेः छान्दसत्वाद्वान दुष्टः,प्रवरंयद्गिरिकुहरं-पर्वतनिकुअस्तत्र यद्विचरणं-सञ्चरणंतेन सुमुदिता-अतिहष्टा निरुपहताश्च-उपघातरहितायेचमराः-आटव्यगोविशेषास्तेषां यत्पश्चिमशरीरं-देहस्यपश्चिमोभागस्तत्र या साता-उत्पन्नाः सङ्गताश्च-अनवद्यास्तास्तथा ताभि, 'अमलियसियकमलविमलुञ्जलियरययगिरिसिहरविमलससिकिरणसरिसकलधोयनिम्मलाहिं अमलितम्-अमर्दितं यत्सितकमलंपुण्डरीकं तथा विमलं-निर्मलं उज्ज्वलितम्-उद्दीप्तं यद्रजतगिरिशिखरं-वैताढ्यगिरिकूटं तथा विमला ये शशिकिरणास्तत्सध्श्यो यास्तास्तथा ताश्च ताः कलधौतनिर्मलाश्च-रूप्यवदुज्वला इति स्मासोऽस्ताभि। 'पवणाहयचवलललियतरंगहत्थनचंतवीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं' पवनाहताः-वायुप्रेरिताश्चपलाः-तरला ललिता-मनोहरास्तरङ्गहस्ताः-प्रतनुकल्लोलपाणयस्तैः नृत्यन्निव नृत्यन् यःस तथावीचयो-महाकल्लोलास्तैः प्रसृतश्च-विस्तारमुपगतः सचासौ क्षीरोदकश्च-क्षीराकारजलः स चासौ प्रवरसागरश्चेति कर्मधारयस्तस्य य उत्पूरः-प्रकृष्ट प्रवाहः स तथा तद्वच्चञ्चलायास्तास्तथा ताभिः, 'मानससरपरिसरपरिचियावासविसयवेसाहिं इहहंसवधूभिरिव कलित इत्यनेन सम्बन्धः, मानसाभिधानसरसः परिसरे-प्रान्ते परिचितः-पुनः पुनः कृत आवासो-निवासो यकाभिस्तास्तथा ताश्चताविशदवेषाश्च-धवलाकाराइतिकर्मधारयोऽतस्ताभि, 'कणगगिरिसिहरसंसियाहिं' कनकगिरेः-मेरोरन्यस्य वा यच्छिखरंतत्संसृतायास्तास्तथा ताभि _ 'उवइयउप्पइयतुरियचवलजइणसिग्यवेगाहिं' अवपतितोत्पतितयोः-निपतनोत्पतनयोस्त्वरितचपलः-अत्यन्तचपलः जविनः-शीघ्रो वेगवतां मध्येऽतिशीघ्रो वेगो-गतिविशेष यासांतास्तथाताभि, हंसवधूयाहिंचेवकलिए हंसिकाभिरिव युक्तः, इहचहंसिकाभिश्चामराणा धवलत्वेन दण्डोपरिवर्तित्वेन चपलत्वेन च साधर्म्यमिति, तथा 'नानामणिकणगरयणविमलमहरिहतवणिजुञ्जलविचित्तदंडाहिं' नानामणिकनकरलानां सम्बन्धिनो निर्मला महरिहत्तिमहार्धास्तपनीयोज्ज्वलाः-रक्तवर्णसुवर्णदीप्राः विचित्रा-विविधचित्रा दण्डा यासां तास्तथा, 'चिल्लियाहिं' दीप्यमानाभिर्लीनाभिर्वा नरवैसिरिसमुदयपगासणकरीहिंति व्यक्तं, 'वरपट्टगुग्गयाहिं प्रधानपत्तनसमुद्भवाभि, वरपत्तने हि वराः शिल्पिनो भवन्तीति तत्परिकर्मिताः प्रधाना भवन्तीति वरपत्तनोद्गताभिरित्युक्तम् । / अथवा वरपट्टनात्-प्रधानाच्छादनकोशकादुद्गता-निष्काशिता यास्तास्ताभिः, 'समिद्धरायकुलसेवियाहिंति व्यक्तं, 'कालागुरुपवरकुंदुरुक्कतुरुक्कवरवण्णवासगंधुद्धयाभिरामाहिं' कालागुरु-कृष्णागुरुप्रवरकुन्दुरुक्क-सच्चीडा तुरुक्क-सिल्हकं वरवर्ण-प्रधानचन्दनं एतैर्यो वासो-वासनंतस्माद्यो गन्धः-सौरभ्यम् उद्धृत-उद्भूतस्तेनाभिरामा-रम्यायास्तास्तथा ताभि, 'सललियाहिं तिव्यक्तम्, उभओपासंपित्तिउभयोरपि पार्श्वयोरित्यर्थ, उक्खिप्पमाणाहिं चामराहिं तिव्यक्तं, कलित इतिवर्तते, 'सुहसीयलवायवीइयंगेऽति समुत्क्षिप्यमाणचामराणामेव यः शुभः शीतलच वातस्तेन वीजितमङ्गं यस्य स त्थेति। इतोऽधिकृतवाचना-'मंगलजयसद्दकयालोए' मङ्गलाय जयशब्दः कृतो जनेनालोकेदर्शने यस्य स तथा, 'अनेगगणनायगेऽत्यादि पूर्व्व्त्। मू. (31-वर्तते) तए णं तस्स कूणियस्स रन्नो भंभसारपुत्तस्स आभिसिकं हत्थिरयणं ___ Page #142 -------------------------------------------------------------------------- ________________ मूलं-31 139 दुरुढस्स समाणस्स तप्पढमयाए इमे अट्ठमंगलया पुरओ अहाणुपुव्वीए संपडिआ, तंजहा सोवत्थिय सिरिवच्छ नंदिआवत्त वद्धमाणक भद्दासण कलस मच्छ दप्पण, तयाऽनंतरं चणं पुन्नकलसभिंगारं दिव्वा य छत्तपडागा सचामरा दंसणरइअआलोअदरसणिज्जा वाउद्धृयविजयवेजयंती ऊस्सिआ गगनतलमणुलिहंती पुरओ अहानुपुच्चीए स्ण्प्द्दिआ। तयाऽनंतरंचणंवेरुलियभिसंतविमलदंडंपलंबकोरंटमल्लदामोवसोभियं चंदमंडलणिभं समूसिअविलं आयवत्तपवरं सीहासणंवरमणिरयणपादपीढं सपाउआजोयसमाउत्तंबहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहानुपुब्बीए sNpttttiyN। तयाऽनंतरंबहवे लडिग्गाहा कुंतग्गाहा चावग्गाहा चामरग्गाहा पासग्गाहापोत्थयग्गाहा फ्लकग्गाहा पीढग्गाहा वीणग्गाहा कुंतग्गाहा हडप्फग्गाहा पुरओ अहानुपुव्वीए स्ण्प्द्दिआ। तयाऽनंतरं बहवेडंडिणो मुंडिणो सिहंडिणोजडिणो पिंछिणो हासकराडमरकराचाटुकरी वादकरा कंदप्पकरा दवकरा कोक्कइआ किट्टिकरा वायंता गायंता हसंता नचंता भासंतासावेंता रक्खंता आलोअंच करेमाणा जयरसदं पौंजमाणा पुरओ अहानुपुव्वीए स्ण्प्त्त्त्तिआ। वृ. 'पुण्णकलसभिंगारं तिजलपरिपूर्णौ घटभृङ्गारावित्यर्थ । 'दिव्वायछत्तपडागा' दिव्येव दिव्या-शोभना सा च छत्रेण सह पताका छत्रपताका, 'sacAmara'tti चामरयुक्ता, 'दसणरैयआलोयदरसणिज्जा' दर्शने-राज्ञोष्टिमार्गे रचिता-विहितादर्शनरचिता दर्शनेवासति रतिदासुखप्रदा दर्शन-रतिदा आलोकं-दृष्टिपथं यावश्यते अत्युच्चैस्त्वेन या आलोकदर्शनीया ततः क्र्म्धार्य्ः। 'वाउद्भूयविजयवेजयंती' वातेनोद्भूता-उत्कम्पिता विजयसूचिका वैजयन्ती पार्श्वतो लघुपताकिकाद्वययुतः पताकाविशेष एव, 'ussiya'tti उत्सृता-ऊर्वीकृता "सपाउयाजोयसमाउत्तंतिस्वः-स्वकीयोराजसत्क इत्यर्थोयः पादुकायोगः-पादुकायुगंतेनसमायुक्तंयत्तत्तथा, 'बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं बहवो ये किङ्कराः-प्रतिकर्म प्रभोः पृच्छापूर्वकारिणः कर्मकराश्च-तदन्यविधास्तेचतेपुरुषाश्चेतिसमासः, पादातं-पदातिसमूहस्तैः परिक्षिप्तं यत्तत्तथा, कचित् 'dAsIdAsakiMkarakammakarapurisapAyattaparikhitta'miti 6shyte| __ ttrdaasyshc-cettyodaasaashccettkaaH| laggiAha'tti काष्ठिकाः, कवचिश्यते 'असिलडिग्गाहा' तत्रासि-खगः स एवयष्टि-दण्डोऽसियष्टि, अथवाअसिश्चयष्टिश्चेतिद्वन्द्वः, कुन्तचामराणि प्रतीतानि, पाशा-धूतोपकरणं उत्त्रस्तास्वादिबन्धनानि वा चापं-धनुः पुस्तकानिआयपरिज्ञानहेतुलेखकस्थानानि पण्डितोपकरणानि वा फलकानि-सम्पुटफलकानिखेटकानि वा अवष्टम्भनानि वा धूतोपकरणानि वा पीठकानि-आसनविशेषा वीणाः-प्रतीताः कुतुपःपकवतैलादिभाजनं हडप्फो-द्रम्मादिभाजनं ताम्बूलार्थे पूगफलादिभाजनं वा 'सिहंडिणोऽत्ति शिखाधारिणः 'पिच्छिणोऽत्ति मयूरादिपिच्छवाहिनः 'Damarakara'tti विड्वरकारिणः । 'davakara'tti परिहासकारिणः 'cAkara'tti प्रियवादिनः 'kaMdappiya'tti कामप्रधानकेलिकारिणः 'kokkuiya'tti भाण्डा भाण्डप्राया वा 'सासिंता यत्ति शिक्षयन्तः 'sAveMta'tti इदं चेदं च परुत्परारि वा भविष्यति इत्येवम्भूतवचांसि श्रावयन्तः शपन्तो वा 'rakkhaMta'tti अन्यायं रक्षन्तः, क्वचिद् 'rAviMtAya'tti रावयन्तःशब्दान्कारयन्तोरामयन्तो वा 'आलोयं तिअवलोकनं राजादेः कुर्वन्तः, इह गमे कानिचित् पदानि न स्पृष्टानि स्पष्टत्वात्, सङ्ग्रहगाथाश्चास्य गमस्य Page #143 -------------------------------------------------------------------------- ________________ 140 औपपातिकौपाङ्गसूत्रम्-31 क्वचिधश्यन्ते त्द्य्था॥1॥ "असिलठ्ठिकुंतचावे चामरपासे य फलग पोत्थे y। वीणाकूयग्गाहे तत्तो यहडप्फगाहे y॥" ॥ 2 ॥ दंडी मुंडी सिहंडी पिच्छी जडिणो य हासकिड्डा य । दवकारा चटुकारा कंदप्पिय कोक्कुइय्गाहा॥ ॥ 3 ॥ गायंता वायंतिनचंता तह हसंत हासिण्ता। साता रावेंता आलोय जयं पुण्ज्ण्ता॥ मू. (31-वर्तते) तयाऽनंतरं जच्चाणं तरमललिहायणाणं हरिमेलामौलमल्लियच्छाणं चुंचुच्चियललिअलि-यचलचवलचंचलगईणं लंघणवग्गणघावणघोरणतिवईजइणसिक्खिअगईणं ललंतलामग-ललायवरभूसणाणं मुहभंडगउच्चूलगथा सगाहिलाणचामरगण्डपरिमंडियकडीणं किंकरवर- तरुणपरिग्गहिआणं अट्ठसयं वरतुरगाणं पुरओ अहानुपुब्बीए sNptttthiyN। तयाऽनंतरं च णं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसूच्छंगविसालधवलदंताणं कंचणकोसीपविठ्ठदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहगसंपउत्ताणं अट्ठसयं गयाणं पुरओ अहानुपुब्बीए sNptttthiyN। तयाऽनंतरं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिघोसाणं सखिंखिणीजालपरिक्खित्ताणं हेमवयचित्ततिणिसकणकणिजुत्तदारुआणं कालायससुकयणेमिजंतकम्माणं सुसिलिट्ठवत्तमंडलधुराणं आइण्णवरतुरगसुसंपउत्ताणं कुसलनरच्छेअसारहिसुसंपग्गहिआणं बत्तीसतोणपरिमंडिआणं सकंकडवडेंसकाणं सचावसरपहरणावरणभरिअजुद्धसज्जाणं अठ्ठसयं रहाणं पुरओ अहानुपुब्बीए sNpddh'iyN। तयाऽनंतरंचणंअसिसत्तिकोंततोमरसूललौडभिंडिमालधणुपाणिसजंपायत्ताणीयंपुरओ अहानुपुव्वीए स्ण्प्छि। वृ. 'taramallihAyaNANaM'ti तरो-वेगो वलं वा तथा 'मल मल्ल धारणे' ततश्च तरोमल्लोतरोधारकः वेगादिरको हायनः-संवत्सरो वर्तते येषां ते तरोमल्लिहायनाः, यौवनवन्त इत्यर्थः, अतस्तेषांवरुरङ्गाणामितियोगः, वाचनान्तरे त्वेवमधीयते वरमल्लिभासणाणं' प्रधानमाल्यवताम्, अतएव दीप्तिमतांचेत्यर्थ, 'हरिमेलामौलमल्लियच्छाणं' हरिमेला-वनस्पतिविशेषस्तस्या मुकुलंकुडमलमल्लिकाच-विचकिलस्तद्वदक्षिणीयेषांतेतथा तेषां शुक्लाक्ष्णामित्यर्थः, चंचुच्चियललियपुलियचलचवलचंचलगईणं' चंचुचियंति प्राकृतत्वेन चञ्चुरितं-कुटिलगमनं अथवा च्न्य्चु-shukcnycustdvdvkryetyrth| ___उचितम्-उच्चताकरणं पादस्य उच्चितं वा-उत्पाटनं पादस्यैवं चञ्चुचितं तच ललितं च-विलासवद्गति पुलितं च--गतिविशेषः प्रसिद्ध एव एवंरूपा चलानाम्-अस्थिराणां च सतां चपलेभ्यः सकाशाच्चञ्चला अतीवचटुलेत्यर्थो, गतिर्येषांते तथा तेषां, 'लंघणवग्गणघावणघोरणतिवईजइणसिक्खियगईणं' लङ्घनं-गत्तदिरतिक्रमणं वल्गनम्-उत्कुईनं धावनं-शीघ्रमृजुगमनं धोरणं-गतिचातुर्यंत्रिपदी-भूमौपदत्रयन्यासःजयिनीच-गमनान्तरजयवतीजविनीवा-वेगवती शिक्षिता-अभ्यस्ता गतिर्यैस्ते तथा तेस्सां। 'ललंतलामगललायवरभूसणाणं' ललन्ति-दोलायमानानि लामंति-प्राकृतत्वाद्रम्याणि Page #144 -------------------------------------------------------------------------- ________________ 141 मूलं-31 गललातानि कण्ठेनाऽऽत्तानि वरभूषणानि येषांते तथा तेषां, 'मुहभंडगओचूलगथासगमिलाणचमरीगंडपरिमंडियकडीणं मुखभाण्डकमुखाभरणम् अवचूलाः-प्रलम्बमानगुच्छाःस्थासकाश्चआदर्शकाकार येषांतेतथा मिलाणत्ति-पर्याणैरथवाअम्लानैः-अमलिनैः चमरीगण्डै:-चामरदण्डै: परिमण्डिता कटिर्येषांतेतथा ततःकर्मधारयोऽतस्तेषां, किंकररतरुणपरिग्गहियाणं ति व्यक्तम् अथाधिकृतवाचनाऽनुश्रीयते-'थासगाहिलाणचामरगण्डपरिमंडियकडीणं' थासगाहिलाणत्तीहमत्वर्थीयलोपात्स्थासकाहिलाणवतामित्यर्थ, अहिलाणंच-मुखसंयमनं, शेषंप्राग्वत्, 'ईसिदंताणंति ईषत्-मनाग्दन्तानाम् 'ईसिउच्छंगविसालधवलदंताणं उत्सङ्गैव उत्सङ्गः-पृष्ठदेश ईषदुत्सङ्गे विशाला ते ये यौवनारम्भवर्तित्वात्ते तथा तेच धवलदन्ताश्चेति समासोऽतस्तेषां । ___ 'कंचणकोसीपविट्ठदंताणं' काञ्चनकोशी-सुवर्णखोला, 'varapurisArohagasusaMpauttANaM'ti क्वचिदृश्यते, तत्रारोहकाः-हस्तिपकाः, 'सझयाणं sapaDAgANa'mityatra ध्वजो-गरुडादियुक्तस्तदितरा तु पताका, 'सनंदिघोसाणं ति नन्दी-द्वादशतूर्यनिर्घोषः, त्द्य्था॥1॥ 'भंभा 1 मौंद 2 मद्दल 3 कडंब 4 झल्लरि 5 हुडुक्क 6 कंसाला 7 / काहल 8 तलिमा 9 वंसो 10 संखे 11 पणवो 12 य बार्स्मो॥' 'सखिखिणीजालपरिक्खित्ताणं' सह किङ्किणीकाभि-क्षुद्रघण्टिकाभि यज्जालं-जालकं तदाभरणविशेषस्तेन परिक्षिप्ता-परिकरिता येते तथा तेषां, 'हेमवयचित्ततेणिसकणगणिज्जुत्तदारुयाणं' हैमवतानि-हिमवद्गिरिसम्भवानि चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि-सुवर्णखचितानिदाकाणि-काष्ठानि येषुते तथा तेषां, 'कालायससुकयनेमिजंतकम्माणंतिकालायसेन-लोहविशेषेणसुष्ठुकृतंनेमेः-चक्रगण्डधारायाः यत्र कर्म-बन्धनक्रिया येषांते तथा तेषां, susiliTThavattamaMDaladhurANaM'tisuSThuzliSTA वृत्तमण्डलाअत्यर्थं मण्डला धूर्येषां ते तथा तेस्सां। कवचिश्यते सुसंविद्धचक्कमंडलधुराणं सुसंविद्धानि-कृतसद्वेधानिचक्रणि-रथाङ्गानि येषां मण्डलाच-वृत्ताधूयेषांते तथा तेषाम्, 'आइण्णवरतुरगसुसंपउत्ताणं' आकीर्णा-जात्याः, 'कुसलनरच्छेयसारहिसुसंपग्गहिआणं' कुशलनरा-विज्ञपुरुषास्ते च ते छेकसारथयश्चआशुकारिप्राजितार इति समासः, तैः सुष्ठु संप्रगृहीता येते तथा तेषां, कचित्पठयते 'हेमजालगवक्खजालखिंखिणिघंटाजालपरिक्खित्ताणं' हेमजालं-सौवर्ण आभरणविशेषः गवाक्ष जालंजालकोपेता गवाक्षाः किङ्किण्यः क्षुद्रघण्टिकाःघण्टास्तु-बृहदघण्टास्तासांयज्जालं-समूहस्तत्तथा, हेमजालादिभि परिक्षिप्ताः-परिकरिता येते तथा तेस्सां॥ ____'बत्तीसतोणपरिमंडियाणं ति द्वात्रिंशता तोणैः-भस्त्रकैः परिमण्डिता येते तथा तेषां, क्वचित्पठयते 'battIsatoraNaparimaMDiyANaM'ti द्वात्रिंशद्विभागं यत्तोरणं तेन परिमण्डितानां, 'sakaMkaDavaDeMsagANaM'saha कङ्कटैः-कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा ये ते तथा तेषां, 'सचावसरपहरणावरणभरियजुद्धसज्जाणं' सह चापशरैः-धनुर्बाणैर्यानि प्रहरणानि-खणादीन्यावरणानि च स्फुरकादीनि तेषां भरिता-भृता अत एव युद्धसज्जाः-रणप्रह्ला येते तथा तेषाम्, 'असिसत्तिकुंततोमरसूललौलभिंडिमालधणुपाणिसज्जं अस्यादीनि प्रसिद्धानिनवरं-शक्तिस्त्रिशूलं शूलं त्वेकशूलं लौलोत्ति-लकुटः भिण्डिमालं-रूढिगम्यं, ततः अस्यादीनि पाणौ-हस्ते यस्य तत्तथा तच्च तत्सज्जं च-प्रगुणं युद्धस्येति समासः । Page #145 -------------------------------------------------------------------------- ________________ 142 औपपातिकौपाङ्गसूत्रम्-31 'pAyattANIya'tipAdAtAnIkaM-पदातिकटकंवाचनान्तरे पुनः 'सन्नद्धबद्धवम्मियकवयाणं' तत्रबद्धं कशाबन्धनात्वर्मितं च-वर्मीकृतंतनुत्राणहेतोःशरीरे नियोजनात्कवचम्-अङ्गरक्षको यैस्ते तथा, सनद्धाश्च ते सन्नहन्या बन्धनाबद्धवर्मितकवचाश्चेति समासस्तेषाम्, 'उप्पीलियसरासणवट्टियाणं' उत्पीडिता-आरोपितप्रत्यञ्चा शरासनपट्टिका-धनुर्यष्टिय, अथवा-उत्पीडिता बाहौ बद्धा शरासनपट्टिका-धनुर्दण्डाकर्षणे बाहुरक्षार्थं चर्मपट्टो यैस्ते तथा तेषां, 'pinaddhagevejjavimalavarabaddhaciMdhapaTTANaM'pinaddhaM-परिहितं ग्रैवेयक-ग्रीवाभरणं यैस्ते त्था। विमलो वरे बद्धो शिरसीति गम्यं चिह्नपट्टो-वीरतासूचको नेत्रादिवस्त्रमयः पट्टो यैस्ते तथा, ततः कर्मधारयोऽतस्तेषां, 'गहियाउहप्पहरणाणं' गृहीतान्यायुधानि-खगादीनिप्रहरणाय यैस्ते तथा तेषाम्, अथवा-आयुधान्यक्षेप्याणि प्रहरणानितु क्षेप्याणीति विशेषः । मू. (31-वर्तते) तएणं से कूणिए राया हारोत्थयसुकयरैयवच्छे कुंडलौज्जोविआणणे मौडदित्तसिरए नरसीहे नरवई नरिंदे नरवसहे मनुअरायवसभकप्पे अब्भहिअरायतेअलच्छीए दिप्पमाणेहत्थिक्खंधवरगएसकोरंटमल्लदामेणंछत्तेणं धरिजमाणेणंसेअवरचामराहिं उद्धव्वमाणीहिं 2 वेसमणो चेव्। नरवईअमरवईसन्निभाए इडीएपहियकित्ती हयगयरहपवरजोहकलियाए चाउरंगिणीए सेनाएसमणुगम्ममाणमग्गेजेणेव पुन्नभद्दे चेइएतेणेव पहारित्यगमणाए, तएणंतस्स कूणिअस्स रण्णो भंभसारपुत्तस्स पुरओ महंआसा आसघरा उभओ पासिं नागा नागधरा पिट्ठओरहसंगेल्लि वृ.अथाधिकृतवाचनाऽनुश्रीयतें-'तएणंसे कूणिए राया' इत्यादिमहंआसा' इत्यतदन्तं सुगमव्याख्यातप्रायंच, नवरं पहारेत्थगमणाएऽत्ति सम्बन्धः, नरसीहेशूरत्वात् नरवई स्वामित्वात् नरिंदे परमैश्वर्ययोगात् नरवसभे अङ्गीकृतकार्यभरनिर्वाहकत्वात् 'मणुयरायवसहकप्पे' मनुजराजानां-नृपतीनां वृषभानायकाश्चक्रवर्तिन इत्यरथः, तत्कल्पः-तत्सन्निभ उत्तरभरतार्द्धस्यापि साधने प्रवृत्तत्वात्, एवंविधश्च 'वेसमणे चेव' यक्षराज इव, तथा 'नरवईअमरवईसन्निभाए इड्डीए प्रहियकित्ती' नरपतिरसौ केवलमभरपतिसन्निभया ऋद्धयाप्रथितकीर्ति-विश्रुतयशा इति, 'जेणेव पुन्नभद्देऽत्ति यस्यामेव दिशि पूर्मभद्रं चैत्यं 'teNeva'tti तस्यामेव दिशि 'pahAritya'tti प्रधारितवान्-विकल्पितवान् प्रवृत्त इत्यर्थः, 'गमणाएऽत्ति गमनाय ग्म्नार्थ्मिति॥ 'mahaMAsa'tti महाश्वा-बृहत्तुरङ्गाः 'Asadhara'tti अश्वधारकपुरुषाः 'Asavara'tti पाठान्तरं, तत्र किम्भूता अश्वा इत्याह-'अश्ववराः' अश्वानांमध्ये प्रधानाः 'nAga'ttihastinaH 'nAgadhara'tti हस्तिधारकपुरुषाः पाठन्तरं तथैव, 'रहसंगेल्लित्ति र्थ्स्मुदाय्ः। मू. (31-वर्तते) तएणं से कूणिए राया भंभसारपुत्ते अभुग्गयभिंगारे पग्गहियतालियंटे उच्छियसेअच्छत्ते पवीइअवालवीयणीए सब्विष्टीए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्वविधूसाए सव्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडिअसद्दसण्णिणाएं महया इड्डीए महया जुत्तीए महया बलेणं महया समुदएणं महया वरतुडिअजमगसमगप्पवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुखमुरवमुअंगदुंदुभि निग्घोसणाइयरवेणं चंपाए नयरीए मज्झमझेणं निगच्छइ ॥ वृ. 'तए णं से कूणिए' इत्यादि सुगम, नवरम् अस्य निर्गच्छतीत्यनेन सम्बन्धः, तथा 'अब्भुग्गयभिंगारेऽत्ति अभ्युद्गतः-अभिमुखमुद्गत-उत्पाटितो भृङ्गारो यस्य स तथा, Page #146 -------------------------------------------------------------------------- ________________ मूलं-31 143 'पग्गहियतालियंटे' प्रगृहीतं तालवृन्तं यं प्रति स तथा, 'उच्छियसेयच्छत्ते' उच्छ्रितश्वेतच्छत्रः, 'पवीइयवालवीयणीए' प्रवीजिता वालव्यजनिका यस्य स तथा, 'सव्विड्डीएऽत्ति समस्तयाऽऽभरणादिरूपया लक्ष्मया, युक्त इति गम्यम्, एवमन्यान्यपि पदानि, नवरं 'जुत्तीएऽत्ति संयोगेन परस्परोचितपदार्थानां 'बलेणे ति सैन्येन । 'samudaeNaM'ti परिवारादिसमुदायेन 'AdareNaM'ti प्रयत्नेन 'विभूईएऽत्ति विच्छर्दैन 'विभूसाएऽत्ति उचितनेपथ्यादिकरणेन 'saMbhameNaM'ti भक्तिकृतौत्सुक्येन, क्वचिदिदं पदचतुष्कमधिकंश्यते-'पगईहिंतिकुम्भकारादिश्रेणिभिः नायगेहिंति नगरकटकादिप्रधानैः 'तालायरेहिति तालादानेन प्रक्षेकारिभि दण्डपाशिकैर्वा 'सव्वोरोहेहिंति सर्वावरोधैःसमस्तान्तःपुरैः 'सव्वपुप्फगंध(वास)mallAlaMkAreNaM'ti पुष्पाणि-अग्रथितानि वासाः-प्रतीताः माल्यानि तु- ग्रथितानि एतान्येवालङ्कारो मुकुटादिर्वा, समासश्च समाहारद्वन्द्वः, क्वचिदृश्यते ऽसव्वपुप्फ-वत्थगंध मल्लालंकारविभूसाए त्ति, व्यक्तंच, 'सव्वतुडियसद्दसण्णिनाएणं तिसर्वतूर्याणां यः शब्दो-ध्वनिर्यश्च सङ्गतो निनादः-प्रतिशब्दः स तथा तेन, पूर्वोक्तानामृद्धयादिपदार्थानां सर्वत्वे सत्यपि महत्वं न स्यादपीत्यत आह 'महया इड्डीए' इत्यादि महद्धर्या, युक्त इतिगम्यम्, एवमन्यान्यपिपदानि 'महयावरतुरियजमगसमगपवाइएणं ति महता-बृहता वरतूर्याणां यमकसमकं-युगपत यत्प्रवादितं-ध्वनितं तत्तथा तेन, "संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुभिनिग्घोस-nAiyaraveNaM'ti सङ्कः-प्रतीतः पणवस्तु-भाण्डपडहो लघुपटह इत्यन्ये, पटहस्त्वेतद्विपरीतः, भेरी-महाकाहला झल्लरी-वलयाकारा उभयतोबद्धाखरमुही-काहला हुडुक्का-प्रतीता मुरजो-महामर्दलोमृदङ्गो-- मर्दलः दुन्दुभी-महाढक्कएषांयो निर्घोषः-नादितरूपोरवःसतथा तेन, तत्रनिर्घोषो-महाध्वनिनादितं तु-शब्दानुसारी नाद इति॥ मू.(32)तएणंकूणिअस्सरन्नो चंपानगरिमझमज्झेणंनिग्गच्छमाणस्सबहवे अत्यत्थिया कामस्थिआ भोगस्थियाकिब्बिसिआकरोडिआलाभत्थियाकारवाहियासंखिआचक्कयाणंगलिया मुहमंगलिआ वद्धमामा पुस्समामवा ख्ण्द्दिय्ग्न्ना। ताहिं इठ्ठाहिं कंताहिं पिआहिं मणुण्णाहिं मणामाहिं मनोभिरामाहिं हिययगमणिजाहिं वग्गूहिंजयविजयमंगलसएहिं अनवरयंअभिनंदंताय अभिथुणंताय एवंवयासी-जय 2 नंदा जय 2 भद्दा! भदंते अजियं जिणाहि जिअं पालेहि जिअमज्झे व्साहि। वृ. 'अत्यत्थिया' द्रव्यार्थिनः 'कामत्थिया' मनोज्ञशब्दरूपार्थिनः 'भोगत्थिया' मनोज्ञगन्धरसस्पर्शार्थिनः 'लाभत्थिया' भोजनमात्रादिप्राप्तयर्थिनः किब्बिसिया' किल्बिषिकाः परविदूषकत्वेन पापव्यवहारिणो भाण्डादयः 'कारोडिकाः' कापालिकाः ताम्बूलस्थगिकावाहका वा 'कारवाहिया' करपीडितानृपाभाव्यवाहिनोवा 'संखिया' शाङ्खकाः चन्दनगर्भशङ्खहस्तामाङ्गल्यकारिणः शङ्खवादका वा 'चक्किया' चाक्रिकाश्चक्रप्रहरणाः कुम्भकारतैलिकादयो वा 'नंगलिया गलावलम्बत सुवर्णादिमयलाङ्गलाकारधारिणोभट्टविशेषाः कर्षकावा 'मुहमंगलिया' मुखे मङ्गलं येषमस्ति ते मुखमाङ्गलिकाः-चाटुकारिणः 'वद्धमाणा' स्कन्धारोपितपुरुषाः 'पूसमाणवा' पूष्य-मानवा मागधाः 'खंडिअगणा' छात्रसमुदायाः 'tAhiM'ti ताभिर्विवक्षिताभिरित्यर्थः, विवक्षित-त्वमेवाह Page #147 -------------------------------------------------------------------------- ________________ 144 औपपातिकौपाङ्गसूत्रम्-32 'इठाहि' इष्यन्ते स्म इतीष्टा-वाञ्छितास्ताभि, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्तंचेत्त आह-'कंताहिं' कमनीयशब्दाभि पियाहिति प्रियार्थिभिः 'मणुण्णाहिं' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञाः, भावतः सुन्दरा इत्यर्थस्ताभि 'मणामाहिं मनसा अम्यन्ते-गम्यन्ते पुनःपुनर्या सुन्दरत्वातिशयात्ता मनोऽमाः 'मणोभिरामाहिं तितत्र मनोऽभिविधिना बहुकालं यावत् रमयन्तीति मनोऽभिराम अतस्ताभि, वाचनान्तराधीतमथ प्रायो वाग्विशेषणकदम्बकम् 'उरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहिं' कल्याणाभिशुभार्थप्राप्ति सूचिकाभि : 'सिवाहिं' उपद्रवरहिताभि shbdaarthduussnnrhitaabhirityrthH| 'धन्नाहिं' धन्याभि-धनम्भिकाभि 'मंगल्लाहिं' मङ्गले-अनर्थप्रतिघाते साध्वीभि 'सस्सिरीयाहिं' सश्रीकाभि शोभायु क्ताभि 'हिययगमणिज्जाहिं सहृदयगमनीयाभि, सुबोधाभिरित्यर्थः, "हिययपल्हायणिजाहिं' हृदयप्रह्लादनीयाभि हृदयगत कोपशोकग्रन्थिविलयनकरीभिरित्यर्थः, "मियमहुरगंभीरगाहिगाहिं मिताः-परिमिताक्षराः मधुराः-कोमलशब्दाः गम्भीरा-महाध्वनयः दुरवधार्यमप्यर्थं श्रोतृन् ग्राहयन्ति यास्ता ग्राहिकाः, ततः पदचतुष्टयस्य कर्मधारयोऽतस्ताभि, 'अट्ठसैयाहिं' अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभिः, अथवा सइ बहुफलत्वमर्थतः सइयाओ अठ्ठसैयाओ ताहिं 'apunaruktAbhi'riti व्यक्तं, 'वग्गूहिति वाग्भिः-गीभिः, एकार्थिकानि वा प्राय इष्टादीनि वाग्विशेषणानीति, 'जयविजयमंगलसएहिं' जयविजयेत्यादिभिर्मङ्गलाभिधायकवचनशतैरित्यर्थः । 'अनवरयं' 'अभिनंदंताय' अभिनन्दयन्तश्च-राजानंसमृद्धिमन्तमाचक्षाणाः अभिथुणंता य' अभिष्टुवन्तश्च राजानमेवेति 'जय जय नंदा!' जय जयेति सम्भ्रमे द्विवचनं नन्दति-समृद्धो भवतीति नन्दस्तस्यामन्त्रणमिदम्, इह चदीर्घत्वं प्राकृतत्वात्, अथवाजयत्वंजगन्नन्द-भुवनसमृद्धिकारक ! 'जय जय भद्दा!' प्राग्वत्, नवरं भद्रः-कल्याणवान् कल्याणकारी वा 'जय जय नन्दा भद्रं ते प्राग्वदेव, नवरंभद्रंतेतवभवत्विति शेषः, 'ajiya'mityAdInyAzaMsanAni व्य्क्तानि। म. (32-वर्तते) इंदो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुआणं बहूई वासाइंबहूइं वाससआई बहूई वाससहस्साइंबहूई वाससयसहस्साई अणहसमग्गो हठ्ठतुट्ठो परमाउं पालयाहि इट्ठजणसंपरिवुडो चंपाए नयरीए अन्नेसिं च बहूणं गामागरनयर-खेडकब्बडमडंबदोणमुहपट्टणआसमनिगमसंवाहसंनिवेसाणं । -आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुअंगपडुप्पवाइअरवेणं विउलाइंभोगभोगाई भुंजमाणे विहराहित्तिक? जय 2 सदं puNjNti॥ vR. इंदोइवेत्यादिविहराहि त एतदन्तं वाचनाद्वयेऽपिव्यक्तं, नवरम्-'अणहसमग्गोऽत्ति अनघो-निर्दोषः समग्रः-समग्रपरिवारः 'हतुडेऽत्तिअतीव तुष्टः परमाउंपालयाहि तितत्कालापेक्षया यदुत्कृष्टमायुस्तत्परमायुः 'गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंवाहसंनिवेसाणं' ग्रामो-जनपदाध्यासितः आकरो-लवणाधुत्पत्तिभूमि नगरम्-अविद्यमानकर खेटंधूलीप्राकारकर्बट-कुनगरंमडम्बम् अविद्यमानासन्ननिवेशान्तरंद्रोणमुखं-जलपथस्थल-पथोपेतं पत्तनंजलपथोपेतमेव स्थलपथोपेतमेव वा, पत्तनं रलभूमिरित्यन्ये, आश्रमः- तापसाधावासः संवाह-पर्वतनितम्बादिदुर्गे स्थानं सन्निवेशो-घोषप्रभृतिरिति । Page #148 -------------------------------------------------------------------------- ________________ मूलं- 32 145 'आहेवच्चं 'ति आधिपत्यं तदाश्रितलोकेभ्य आधिक्येन तेष्ववस्थायित्वं 'पोरेवच्चं 'ति पुरोवर्तित्वम् अग्रेसरत्वं 'भट्टित्तं' ति भर्तृत्वं पोषकत्वं 'सामित्तं ' ति स्वस्वामिसम्बन्धमात्रं 'महयरत्तं' महत्तरत्वं तदाश्रितजनापेक्षया महत्तमता 'आणाईसरसेणावच्चं' आज्ञेश्वर-आज्ञाप्रधानो यः सेनापति-सैन्यनायकः तस्य भावः कर्म वा आज्ञेश्वरसेनापत्यं कारेमाणे ऽत्ति अन्यैः कारयन् 'पालेमाणे ऽत्ति स्वयमेव पालयन्निति, 'महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघमुइंगपडुप्पवाइयरवेणं' महता रवेणेति योगः । आयत्ति - आख्यानकप्रतिबद्धं अहतं वा - अव्यवच्छिन्नं आहतं वा- आस्फालितं यन्नाटयं-नाटकं तत्र यद्गीतं च-गेयं वादितं च-वाद्यं तत्तथा तथा तन्त्री च - वीणा तलतालाश्चहस्तास्फोटरवाः तला वा-हस्ताः तालाः - कंशिकाः तुडियत्ति - शेषतूर्याणि च घनमृदङ्गश्चमेघध्वनिर्मद्दलः पटुप्रवादितो- दक्षपुरुषास्फालित इति कर्मधारयगर्भो द्वन्द्वः, ततश्च एतेषां यो रवः स तथा तेन । मू. (32-वर्तते) तए णं से कूणिए राया भंभसारपुत्ते नयनमालासहस्सेहिं पेच्छिज्ज्रमाणे 2 हिअयमाला - सहस्सेहिं अभिनंदिज्रमाणे 2 मनोरहमालासहस्सेहिं विच्छिप्पमाणे 2 वयणमालासहस्सेहिं अभिथुव्वमाणे 2 कंतिसोहग्गगुणेहिं पत्थिज्ज्रमाणे 2 बहूणं नरणनरिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साइं पडिच्छमाणे 2 मंजुमंजुणा घोसेणं पडिबुज्झमाणे 2 भवनपंतिसहस्साइं समैच्छमाणे 2 चंपाए नयरीए मज्झंमज्झेणं निग्गच्छइ 2 त्ता जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छइ 2 त्ता । - समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ पासित्ता आभिसेक्क हत्थिरयणं ठवेइ ठवित्ता अभिसेक्काओ हत्थिरयणाओ पञ्च्चोरुहै आभिसेक्काओ रत्ता अवहट्टु पंच रायककुहाई, तंजहा -खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा - सच्चित्ताणं दव्वाणं विउसरणयाए 1 अच्चित्ताणं दव्वाणं अविउसरणयाए2 एगसाडियं उत्तरासंगकरणेणं 3 चक्खुफासे अंजलिपग्गहेणं 4 मनसो एगत्तभावकरणेणं 5 समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति nama'sati वंदित्ता नमंसित्ता तिविहाए पज्जुवासणाए पज्जुवासइ, तंजहा - -काइयाए वाइयाए मानसियाए, काइवाए ताव संकुइअग्गहत्थपाए सुस्सूसमाणे nama'samANe अभिमुहे विनएणं पंजलिउडे पज्जुवासइ, वाइयाए जं जं भगवं वागरेइ । एवमेअं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेअं भंते! इच्छिअमेअं भंते! पडिच्छिअमेअंभंते! इच्छियपडिच्छियमेअं भंते! से जहेयं तुब्भे वदह अपडिकूलमाणे पज्जुवासति, माणसियाए महया संवेगं जणइत्ता तिव्वधम्मानुरागरत्तो पज्जुवासइ ॥ वृ. 'नयनमालासहस्सेहिं' ति नयनमालाः - श्रेणिस्थितजननेत्रपङ्कयः तासां यानि सहस्प्रणि तानि तथा तैः, 'हिययमालासहस्सेहिं अभिनंदिज्ज्रमाणे ऽत्ति जनमनः सहस्र समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः, 'उन्नैज्जमाणे' त्ति क्वचिदृश्यते, तत्र उन्नतिं क्रियमाण 810 Page #149 -------------------------------------------------------------------------- ________________ 146 औपपातिकौपाङ्गसूत्रम्-32 उन्नतिं प्राप्यमाण इति 'मनोरहमालासहस्सेहिं विच्छिप्पमाणे' एतस्य वासे वत्स्याम इत्यादिभिर्जनविकल्पैः विशेषेण स्पृश्यमान इत्यर्थ : 'वयणमालासहस्सेहिं अभिथुव्वमाणेऽत्ति व्य्क्त्। कंतिसोभग्गगुणेहिं पत्थिन्जमाणे 2 कान्त्यादिगुणैर्हेतुभूतैःप्रार्थ्यमानो-भर्तृतया स्वामितया वाजनेनाभिलष्यमाणः 'मंजुमंजुणा घोसेण पडिपुच्छमाणे' मञ्जमञ्जुना-अतिकोमलेन घोषेणस्वरेणप्रतिपृच्छन्-प्रश्नयन्प्रणमतः स्वरूपादिवा पडिबुज्झमाणो त्ति पाठान्तरेप्रतिबुद्धयमानो जाग्रद्, अप्रचलायमान इत्यर्थः, 'अपडिबुज्झमाणेऽत्ति पाठान्तरं, तत्राप्रत्यूह्यमानः-अनपहियमाणमानस इत्यर्थः 'समैच्छमाणेऽत्तिसमतिगच्छन्नतिक्रामन्नित्यर्थः, वाचनान्तरेत्वेवं तंतीतलतालतुडियगीयवाइयरवेणं' व्यक्तमेव, किंविधेन र्वेन्नेत्याः। मधुरेण, अत एव 'मनहरेणं' तथा 'जयसङ्ग्घोसविसएणं मझुमझुणा घोसेणंति जयेति शब्दस्याभिधानस्य उद्घोषः-उद्घोषणं विशदं-स्पष्टं यत्र स तथा तेन, मजुमचुना-कोमलेन घोषेण-ध्वनिना 'अपडिबुज्झमाणेऽत्ति प्राग्वत्, 'कंदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवणदेवकुलसिंघाडगतिगचउक्कचच्चरआरामुजाणकाणणसभापवापदेसदेसभागे' कन्दराणि-दर्यो गिरीणां विवरकहराणि-गहाः पर्वतान्तराणिवागिरिवराः-प्रधानपर्वताःप्रासादाः-सप्तभूमिकादयः ऊर्ध्वधनभवनानि-उच्चाविरलगेहानिदेवकुलानि-प्रतीतानिशृङ्गाटकत्रिकचतुष्कचत्वराणिप्राग्वत् आरामाः-पुष्पजाति प्रधानाः वनषण्डाः उद्यानानि-पुष्पादिमदृक्षयुक्तानि काननानि-नगराद् दूरवर्तीनिसभा-आस्थायिकाः प्रपा-जलदानस्थानम् एतेषांयेप्रदेशदेशरूपा भागास्तेतथा तान्, ___-तत्र प्रदेशा-लघुतरा भागा देशास्तु-महत्तराः, पडिसद्द (डिंसुआ)'सयसहस्ससंकुलं करेंति' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र, ततः प्रतिशब्दलक्षसङ्कुलान् कुर्वन् कूणिको निर्गच्छतीति सम्बन्धः, तथा 'हयहेसियहत्थिगुलुगुलाइयरहघणघणसद्दमीसएणं महया कलकलरवेणं जनस्स महुरेण पूरयते' इत्यत्र नभ इत्यनेन सम्बन्धः, प्रदेशदेशभागान् वेत्यनेन, 'सुगंधवरकुसुम-चुण्णउविद्धवासरेणुकविलं नभं करेंते' सुगन्धीनां वरकुसुमानां चूर्णानां च उविद्धः-ऊर्ध्व गतो यो वासरेणुः-वासकं रजः तेन यत्कपिलं तत्तथा 'नभंति नभ आकाशं कुर्वन्, 'कालागुरु- कुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते' जीवलोकं वासयन्निव, शेषं प्राग्वत्, 'समंतओ खुभियचक्कवालं' सर्वतः क्षुभितानि चक्रवालानि-जनमण्डलानि यत्र निर्गमने तत्तथा तद्यथा भवतीत्येवं निर्गच्छतीत्येवं स्म्ब्न्ध्ः॥ तथा 'पौरजणबालवुड्डपमुइयतुरियपहावियविउलाउलबोलबहुलंनभंकरेंते' प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानाम्-अतिव्याकुलानायो बोलः सबहुलोयत्रतत्तथा तदेवम्भूतंनभः कुर्व्निति|athaadhikRtvaacnaa'nushriiyte-'अदूर्साम्ण्ते' अनिकटासन्ने उचिते देशे इत्य्र्थ्ः। 'Thavei'tti स्थिरीकरोति 'avahaTTu'tti अपहृत्य-परित्यज्य रायककुहाईति नृपचिह्नानि 'upphesaM'timukuTaM वालवीयणियंति चामरं सचित्ताणंदव्वाणंविउसरणयाएऽत्तिपुष्पादिसचेतनद्रव्यत्यागेन 'अचित्ताणंदव्वाणं अविउसरणयाएऽत्ति व्स्त्राभ्र्न्नाद्य्चेत्न्द्र्व्यान्नाम्त्य्ज्ञेन्। _ 'चक्खुफासेऽत्तिभगवतिष्टिपाते हस्थिक्खंधविट्ठभणयाएऽत्तिवाचनान्तरं, तत्रहस्तिलक्षणो यः स्कन्धः-पुद्गलसञ्चयस्तस्य या विम्भना-स्थापना सा तथा तया, 'तिक्खुत्तोऽत्ति Page #150 -------------------------------------------------------------------------- ________________ मूलं-32 147 त्रिकृत्वःत्रीन् वारानित्यर्थ 'आयाहिणंपयाहिणं तिआदक्षिणात्-दक्षिणपाश्र्वादारभ्यप्रदक्षिणोदक्षिणपार्श्ववर्तीयः सआदक्षिणप्रदक्षिणस्तंकरोति, दक्षिणपार्श्वतम्रर्धाम्यतीत्यर्थ व्ण्दीत्यादिप्राग्व्त्॥ मू. (33) तए णं ताओ सुभद्दाप्पमुहाओ देवीओ अंतो अंतेउरंसि पहायाओ जाव पायच्छित्ताओ सव्वालंकारविभूसियाओ बहूहिं खुजाहिं चेलाहिं वामणीहिं वडभीहिं बब्बरीहिं पयाउसियाहिंजोणिआहिं पण्हविआहिं इसिगिणिआहि~ वासीणिआहिंलासियाहिं लौसियाहिं सिंहलीहिं इमीलीहिं आरबीहिं पुलंदीहिं पक्कणीहिं बहलीहिं मुरुंडीहिं सबरियाहिं पारसीहिं नानादेसीविदेसपरिमंडिआहिं इंगियचिंतियपत्थियविजाणियाहिं स्देस्नेव्त्थ्ग्घिय्वेसाहिण्। चेडियाचक्कवालवरिसधरकंचुइजमहत्तरगवंदपरिक्खित्ताओ अंतेउराओ निग्गच्छति अंतेउराओ निग्गच्छित्ता जेणेव पाडिएकजाणाइं तेणेव उवागच्छन्ति उवागच्छित्ता पाडिएक्कपाडिएक्कैंजत्ताभिमुहाई जुत्ताईजाणाइंदुरूहति दुरूहित्ता निअगपरिआल सद्धिं संपरिवुडाओ चंपाए नयरीए मज्झमज्झेणं निग्गच्छंति निग्गच्छित्ता जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छति उवागच्छित्ता -समणस्स भगवओमहावीरस्सादूरसामंते छत्तादिए तित्थयरातिसेसे पासंति पासित्ता पाडिएकपाडिएक्काइजाणाई ठवंति ठवित्ता जाणेहिंतो पच्चोरुहंत जाणेहितो पच्चोरुहित्ता बहूहिं खुजाहिं जाव परिक्खित्ताओ -जेणेवसमणेभगवंमहावीरे तेणेव उवागच्छंति तेणेव उवागच्छित्तासमणंभगवंमहावीरं पंचविहेणंअभिगमेणं अभिगच्छंति, तंजहा-सच्चित्ताणंदव्वाणं विसरणयाए अच्चित्ताणंदव्वाणं अविउसरणयाए विणओणताए गायलठ्ठीए चक्खुप्फासे अंजलिपग्गहेणं मनसोएगत्तकरणेणं समणंभगवंमहावीरंतिक्खुत्तोआयाहिणंपयाहिणंकरेंतिवंदति नमसंति वंदित्ता नमंसित्ता कूणियरायंपुरओकट्ठ ठीयाओचेवसपरिवाराओअभिमुहाओविनएणपंजलिउडाओपज्जुवासंति वृ. 'सुभद्दाप्पमुहाओऽत्तिसुभद्राप्रमुखाः, धारिण्याः सुभद्रेति नामान्तरंसम्भाव्यते, तेनेत्थं निर्देशः, कवचिद्धारिणीप्पमुहाओ इत्येतदेव दृश्यते, अंतोअंतेउरंसिण्हायाओऽत्तिअन्तः-मध्ये अन्तःपुरस्येत्यर्थ, वाचनान्तरं पुनः सुगममेव, नवरं 'वाहुयसुभयसोवत्थियबद्धमाणपुस्समाण वजयविजयमंगलसएहिं अभिथुव्वमामीओ' व्याहतं सुभगं येषां ते व्याहृतसुभगास्ते च ते सौवस्तिकाश्च-स्वस्तिवादका इति स्मास्ः। तेचबद्धमानाः कृताभिमानाः पूष्यमानवाश्च-मागधा इतिद्वन्द्वस्तेषांयानिजयविजयेत्यादिकानि मङ्गलशतानि तानितथा तैः, 'कप्पायछेवायरियरैयसिरसाओ' कल्पाकेन-शिरोजबन्धकल्पज्ञेन छेकेन-निपुणेनाऽऽचार्येण-अन्तःपुरोचितशिल्पिना रचितानि शिरांति-उपचारात् शिरोजबन्धनानि यासां तास्तथा, 'महया गंधद्धणिं मुयंतीओ' महतीं गन्धध्राणिं मुञ्चन्त्यः, अथाधिकृत्वाच्ना। _ 'खुजाहिति कुब्जिकाभिः 'चेलाहिं, ति चेटिकाभिः अनार्यदेशोत्पन्नाभिर्वा युक्ता इति गम्यं, 'वामणीहिं' अत्यन्तहस्वदेहाभि ह्रस्वोन्नतह्वदयकोष्ठाभिर्वा 'वडभियाहिंति वटभिकाभिः र्वक्राधः कायाभिः 'बब्बरीहंति बर्बराभिधानानार्यदेशोत्पन्नाभिः, एवमन्यान्यपिषोडशपदानि, 'नानादेसीहिं' नानाजनपदजाताभि, 'विदेशपरिमंडियाहिं' विदेशः परिमण्डितोयकाभिस्तास्तथा 'विदेसपरि-पिंडियाहिंति वाचनान्तरं । Page #151 -------------------------------------------------------------------------- ________________ 148 औपपातिकौपाङ्गसूत्रम्-33 तत्र विदेशे परिपिण्डिता-मिलितायास्तास्तथाताभि, इंगियचिंतियपत्थियवियाणियाहिं' इङ्गितेन-चेष्टितेन चिन्तितं प्रार्थितं च वस्तु जानन्ति यास्तास्तथा, पाठान्तरे 'इंगियचिंतियपत्थियमनोगतवियाणियाहिं' इङ्गितेन चिन्तितप्रार्थिते मनोगते-मनसि वर्तमाने वचनादिनाऽनुपदेशित विजानन्ति यास्तास्तथा ताभिः, 'सदेसणेवत्थगहियवेसाहिं' स्वदेशनेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः। तथा चेडियाचक्कवालपरिसधरकंचुइजमहत्तरवंदपरिक्खित्ताओ' वर्षधराः-वर्द्धितकाः कञ्चुकिनस्तदितरे च ये महत्तरा-अन्तःपुररक्षकास्तेषां यद्वन्दं तेन परिक्षिप्ता यास्तास्तथा, 'नियगपरियाल सद्धिं संपरिवुडाओऽत्ति निजकपरिवारेण लुप्ततृतीयैकवचनदर्शनात् सार्धं-सह संपरिवृताः-तेनैव परिवेष्टिताः 'ठियाउ ceva'tti ऊर्ध्वस्थिता एवेति ॥ मू. (34) तएणं समणेभगवं महावीरे कूणिअस्स भंभसारपुत्तस्स सुभद्दाप्पमुहाणं देवीणं तीसेअमहतिमहालियाए परिसाएइसीपरिसाएमुणिपरिसाएजइपरिसाएदेवपरिसाए अनेगसयाए अनेगसयवंदाए अनेगसयवंदपरिवाराए ओहबले ऐबले महब्बले __-अपरिभिअबलवीरियतेयमाहप्पकंतिजुत्ते सारयनवत्थनियमहुरगंभीरकोंचनिग्घोसदुंदुभिस्सरे उरेवित्थडाए कंठेऽवट्ठियाए सिरे समाइण्णाए अगरलाए अमम्ममाए सव्वक्खरसण्णिवाइयाए पुन्नरत्ताए सव्वभासाणुगामिणीए sarassaie जोयणणीहारिणा सरेणं अद्धमागहाए भासाए भासति अरिहा धम्म प्रिखेइ। वृ. 'तीसे य महैमहालियाए' तस्याश्च महातिमहत्याः, गुरुकाणां मध्येऽतिगुरुकाया इत्यर्थ, 'इसिपरिसाएऽत्ति पश्यन्तीतिऋषयस्तएव परिषत्-परिवारः ऋषिपरिषत्तस्याअतिशयज्ञानिसाधूनामित्यर्थः, धर्म कथयतीति योगः, 'मुनिपरिसाए' मौनवत्साधूनां वाचंयमसाधूनामित्यर्थः, 'जैपरिसाएऽत्ति यतन्ते चारित्रं प्रति प्रयता भवन्तीति यतयस्तत्परिषदश्चरणोद्यतसाधूनामित्यर्थः, 'अनेगसयवंदाएऽत्ति अनेकानि शतप्रमाणानि वृन्दानि यस्यां सा तथा तस्याः, 'अनेगसय-वंदपरियालाएं अनेकशतमानानि यानि कृन्दानि तानि परिवारोयस्याः सा तथा त्स्या। किम्भूतो भगवानित्याह-'ओहबलेऽत्ति अव्यवच्छिन्नबलः 'ऐबलेऽत्ति अतिशयबलः 'महब्बलेऽत्तिप्रशस्तबलः 'अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते' अपरिमितानि अनन्तानि यानि बलादीनि तैर्युक्तो यः स तथा, तत्र बलं-शारीरः प्राणः वीर्-जीवप्रभवं तेजो-दीप्तिः महास्यं-महानुभावता कान्ति-काम्यता, 'सारयनवत्थणियमहुरगंभीरकुंचनिग्घोसदुंदुभिस्सरे' शारदं-शरत्कालीनं यन्नवस्तनितं-मेघध्वनितंतदिवमधुरो गम्भीरश्च कौञ्चनिर्घोषवच्चदुन्दुभेरिव च स्वरो यस्य स तथा, किम्भूतया कथया धर्मं कथयतीत्याह __'उरेवित्थडाए' उरसि विस्तृतया उरसोविस्तीर्णत्वात्, सरस्वत्येति योगः, कंठेऽवछियाए' गलविवरस्य वर्तुलत्वात् 'सिरे समाइण्णाए' मूर्धनि सङ्कीर्णया आयामस्य मूर्ना स्खलितत्वात् 'अगरलाएऽत्तिसुविभक्ताक्षरतया अमम्मणाएऽत्ति अनपखञ्चयमानतया सव्वक्खरसन्निवाइयाए' सुव्यक्तः अक्षरसन्निपातो-वर्णसंयोगोयस्यां सा तथा तया 'पुण्णरत्ताएऽत्ति पूर्णाच स्वरकलाभिः रक्ता च-गेयरागानुरक्ता या सा तथा तया, क्वचिदिदं विशेषणद्वयं-'फुडविसयमहुरगंभीरगाहियाए' स्फुटविशदा-अत्यन्तव्यक्ताक्षरा स्फुटविषया वा-स्फुटार्थामधुरा-कोमला गम्भीरामहती ग्राहिका-अक्लेशेनार्थबोधिका, एतेषां कर्मधारयोऽतस्तया, 'सव्वकखरसण्णिवाइयाए' Page #152 -------------------------------------------------------------------------- ________________ मूलं-34 149 सर्वाक्ष- रामां सन्निपातः-अवतारो यस्यामस्ति सर्वे वाऽक्षरसन्निपाताः-संयोगाः सन्ति यस्यां सासर्वाक्षर-सन्निपातिका तया, 'sarassaie' वाण्या जोयणणीहारिणा' योजनातिक्रमिणास्वरेण -'अद्धमागहाए भासाएऽत्ति रसोर्लसौमागध्याऽमित्यादियन्मागधभाषालक्षणंतेनापरिपूर्णा प्राकृतभाषालक्षणबहुला अर्द्धमागधीत्युच्यते । मू. (34-वर्तते) तेसिं सव्वेसिं आरियमनारियाणं अगिलाए धम्ममाइक्खइ, साऽवियणं अद्धमागहा भासा तेसिं सव्वेसिं आरियमनारियाणंअप्पणोसभासाए परिणामेणंपरिणमै, तंजहा_ -अस्थि लोए अस्थि अलोए एवं जीवा अजीवा बंधे मोक्खे पुन्ने पावे आसवे संवरे वेयणा निजरा-- -अरिहंता चक्कवट्टीबलदेवा वासुदेवानरका नेरइयातिरिक्खजोणिआतिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोआ सिद्धी सिद्धा परिनिव्वाणं परिनिव्वुया -अस्थि पाणाइवाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे अस्थि कोहे माने माया लोभे जाव मिच्छाद्स्न्न्स्ल्ले। वृ. 'AriyamanAriyANaM'tiAryadezotpannataditaranarANAm 'अप्पणो सभासाएपरिणामेणं परिणमैऽत्ति आर्यादीनामात्मनस्तत्सम्बन्धिजीवस्य स्वभाषाया-निजभाषायाः सम्बन्धिना परिणामेन-स्वरूपेण प्रिन्न्म्ति-व्र्त्ते। याशं धर्मं कथयति तद्दर्शनार्थमाह-'तंजहेऽत्यादि, 'अस्थि लोएइत्यादि कल्लाणपावए' इत्येतदन्तं, सुगम, नवरं लोकः-पञ्चास्तिकायमयः अलोकः-केवलाकाशरूपः, अनयोश्चास्तित्वाभिधानंशून्यवादनिरासार्थं, तन्निरासोपपत्तिश्च ग्रन्थान्तरागम्या, एवंप्रायेणोत्तरत्रापि, अत्थि जीवा' अस्तीति क्रियावचनप्रतिरूपको निपातो बहुवनार्थो द्रष्टव्यः, इदं च लोकायतमतनिषेधार्थमुक्तम्, 'asthiajIva'tti पुरुषाद्वैतादिवादनिषेधार्थम्, 'अस्थिबंधे अस्थि मोक्खेऽत्ति बन्धः कर्मणा जीवस्य मोक्षः-सकलकर्मवियोगः तस्यैव, एतच्च द्वयं "संसरति बध्यतेमुच्यतेच नानाश्रया प्रकृतिरेव, नात्मे" त्येव्ण्विध्सान्ग्ख्य्म्त्निस्सेधार्थ्मिति॥ _ 'अस्थि पुन्ने अस्थि पावेऽत्ति पापमेवापचीयमानमुपचीयमानं च सुखदुःखनिबन्धनं न पुण्यं कर्मास्ति, पुण्यमेव चोपचीयमानमपचीयमानंच सुखदुःखहेतुर्न पापमस्ता त्येवंकिधवादनिरासार्थमुक्तं जगद्वैचित्र्यनिबन्धनकेवलस्वभाववादनिरासार्थंवा, अत्थि आसवेअस्थि संवरे' कर्मबन्धहेतुराश्रवः आश्रवनिरोधः संवरः, एतच्च बन्धमोक्षयोर्निष्कारण-त्वप्रतिषेधार्थवीर्यप्राधान्यख्यापनार्थं वा, अस्थि वेयणा अस्थि निजरा' वेदना-कर्मणोऽनुभवनं पीडा वा निर्जरा-देशतः क्र्म्क्स्स्य्ः। एतच्च 'नाभुक्तं क्षीयते कर्मे' त्येतत्प्रतिपादनार्थम्, अर्हदादिचतुष्कसत्ताभिधानं तु तद्भुवनातिशायित्वमश्रद्दधतां तच्छ्रद्धोत्पादनार्थं, नरकनैरयिकास्तित्वप्रतिपादनं च प्रमाणाग्राह्यत्वात्ते न सन्तीति मतनिषेधार्थं, तिर्यगाद्यस्तित्वप्रतिपादनं तु प्रत्यक्षप्रमाणस्य भ्रान्तत्वात् कुवासनाजन्योऽयं तिर्यगादिप्रतिभासो न तत्सत्तानिबन्धन इति ये मन्यन्ते तन्मतनिषेधार्थ, मातापितृसत्ताभिधानं तु ये मन्यन्ते-योऽयं मातापितृव्यपदेशः स जनकत्वकृतो जनकत्वाच्च यूकाकृमिगण्डोलकादीनप्याश्रित्य स स्यात्, न चैवं, तस्मान्न वास्तवो मातापितृव्यवहार इति, तन्मतनिरासार्थं, निरासश्च जनकत्वे समानेऽप्युपकारित्वकृतस्तद्वयपदेश इति, तथा ये मन्यन्ते Page #153 -------------------------------------------------------------------------- ________________ 150 औपपातिकौपाङ्गसूत्रम्-34 अतीन्द्रियार्थद्रष्टारो न सम्भवन्ति - रागादिमत्वात्पुरुषाणाम्, अस्मदादिवदिति तन्मतनिरासार्थमृषिसत्ताभिधानं, तन्निरासश्च चन्द्रोपरागादिज्ञानामविसंवाददर्शनादिति, देवाद्यस्तिताभिधानं च ये मन्यन्ते न सन्ति देवादयोऽप्रत्यक्षत्वात्, तन्मतव्युदासार्थं, तत्र सिद्धि - ईषत्प्राग्भारा निष्ठितार्थता वा सिद्धास्तुतद्वन्तः परिनिर्वाणं - कर्मकृतसन्तापोपशान्त्या सुस्थत्वं परिनिर्वृतास्तु-तद्वन्तः, तथा ये मन्यन्तेप्राणातिपातादयो न बन्धमोक्षहेतवो भवन्ति, बन्धनीयस्य मोचनीयस्य च जीवस्याभावात्, तन्मतनिषेधार्थम् 'अत्थि पाणाइवाए' इत्याद्युक्तं । केवलमत्र सूत्रे बन्धमोक्षहेतुरिति वाक्यशेषाध्श्यः, इह च यावत्करणादिदं दृश्यं - 'पेजे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरैरई मायामोसे' त्ति तत्र पेज्जेत्ति - प्रेमानभिव्यक्तमायालोभव्यक्तिकमभिष्वङ्गमात्रं 'दोसे' त्ति द्वेषः अनभिव्यक्तक्रोधमानव्यक्तिकमप्रीतिमात्रं कलहोराटि अभ्याख्यानम् - असद्दोषारोपणं पैशुन्यं-प्रच्छन्नं सद्दोषाविष्करणं परपरिवादो - विप्रकीर्णं परेषां गुणदोषवचनम् 'अरैरै' त्ति अरति - अरतिमोहनीयोदयाच्चित्तोद्वेगस्तत्फला रति-विषयेषु मोहनीयाच्चित्ताभिरति अरतिरति । 'मायामोसि' त्ति तृतीयकषायद्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषावाद इति, 'मिच्छादंसणसल्ले' त्ति मिथ्यादर्शनं शल्यमिव विविधव्यथानिबन्धनत्वात् मिथ्यादर्शनशल्यं । मू. (34- वर्तते) अत्थि पाणाइवायवेरमणे मुसावायवेरमणे अदिन्नादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे जाव मिच्छादंसणसल्लविवेगे सव्वं अस्थिभावं अत्थित्ति वयति, सव्वं नत्थिभावं नत्थित्ति वयति - सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुन्नपावे, पच्चायंति जीवा, सफले कल्लाणपावए । धम्ममाइक्खइ-इणमेव निग्गंथे पावयणे सच्चे अनुत्तरे केवलए संसुद्धे पडिपुन्ने नेआउए सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे निव्वाणमग्गे निजाणमग्गे अवितहमविसंधि सव्वदुक्खप्पहीणमग्गे इहठ्ठआ जीवा सिज्झंति बुज्झंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करंति । वृ. 'पाणाइवायवेरमणे' इत्यादौ तु तत्सत्ताभिधानम् अप्रमादस्य सर्वथा कर्तुमशक्यत्वेन तदसम्भव इत्येतन्मतनिषेधार्थं, किं बहुना ? - 'सव्वमत्थिभावं' ति अस्तीतिक्रयायुक्तो भावोऽस्तिभावस्तं, नास्तीतिविवक्षानिबन्धनभूतो भावो नास्तिभावोऽतस्तं, 'सुचिण्णा कम्म' त्ति सुचरितानि तपःप्रभृतीनि कर्माणि-क्रियाः 'सुचिण्णफल' त्ति सुचरितं - सुचरितहेतुकत्वात् पुण्यकर्मबन्धादि तदेव फलं येषां तानि तथा, शुभफलानीत्यर्थ, न निष्फलानि नाप्यशुभफलानीति हृदयम्, एवं विपर्ययवाक्यमपि, ततश्च 'फुसइ पुन्नपावे' बघ्नाति जीवः शुभाशुभं कर्म सुचरितेतरक्रियाभिः, ततः 'paJccAyaMti'tti जीवाः प्रत्याजायन्ते - उत्पद्यन्ते, न पुनः 'भस्मीभूतस्य शान्तस्य, पुनरागमनं कुत ?' इत्येतदेव नास्तिकवचनं सत्यं, ततश्चोत्पत्तौ सत्यां 'सफले कल्लाणपावए' सौभाग्यादीतरनिबन्धनत्वात् फलवच्छुभाशुभं कर्मेति । प्रकारान्तरेण भगवतो धर्मप्ररूपणां दर्शयन्नाह - 'धम्ममाइक्खइ इत्यादि पडिरूवे इत्येतदन्तम्', इदं च व्यक्तं, नवरम् 'इदमेव' प्रत्यक्षं 'निग्गंथे पावयणे' नैर्ग्रन्थं प्रवचनं - जिनशासनं 'सच्चे' सद्भ्यो हितम् 'अनुत्तरे' नेतः प्रधानतरमन्यदस्तीत्यर्थः Page #154 -------------------------------------------------------------------------- ________________ मूलं-34 151 'केवले' अद्वितीयं केवलिप्रतीतं वा अनन्तं वा-अन्न्तार्थ्विस्स्य्त्वात्। 'पडिपुन्ने प्रतिपूर्णमल्पग्रन्थत्वादिभि प्रवचनगुणैः "संशुद्धे' कषादिभि सुद्धं सुवर्णमिव निर्दोषं गुणपूर्णत्वात् 'नेयाउए' नैयायिकं-न्यायानुगतं प्रमाणाबाधितमित्यर्थ, 'सल्लकत्तणे' मायादिशल्यकर्तनं, तद्भावितानां हिभावशल्यानि व्यवच्छेदमायान्तीति 'सिद्धिमग्गे' निष्ठितार्थत्वोपायः 'मुत्तिमग्गे मुक्तेः-सकलकर्मवियोगस्यहेतुःअथवा मुक्ति-निर्लोभता मार्गो यस्य प्राप्तेः तन्मुक्तिमार्ग 'निजाणमग्गे' निर्याणस्य-अनावृत्तिकगमनस्य मार्गो-हेतुः । ___ 'निव्वाणमग्गे' निर्वाणस्य-सकलसन्तापरहितत्स्यपन्थाः अवितहं सद्भूतार्थं अविसंधि' अविरुद्धपूर्वापरघट्टनं 'सव्वदुक्खप्पहीणमग्गे' सकलदुःखप्रक्षयस्य पन्थाः अथवासर्वाणिदुःखानि प्रहीणानि यत्र सन्ति स तथा स मार्ग-शुद्धिर्यत्र त्त्त्था। 'अत एव 'इहठिया जीवा सिझंति' विशेषतः सिद्धिगमनयोग्या भवन्ति अणिमादिमहासिद्धिप्राप्ता वा भवन्ति 'बुझंति' केवलज्ञानप्राप्तया 'मुच्चंति' भवोपग्राहिकर्माशापगमात् परिनिब्वायंति' कर्मकृतसकलसन्तापविरहात्, किमुक्तं भवतीत्यत आह-सव्वदुक्खाणमंतं करेंति' मू. (34-वर्तत) एगचा पुण एगेभयंतारोपुव्वकम्मावसेसेणं अन्नयरेसुदेवलोएसुदेवत्ताए उववत्तारो भवंति, महड्डीएसुजाव महासुक्खेसु दूरंगइएसुचिरहिईएसु, तेणं तत्थ देवा भवंति महड्डीएजावचिरहिईआहारविराइयवच्छाजाव पभासमाणाकप्पोवगागतिकल्लाणा आगमेसिभद्दा जाव पडिरूवा, तमाइक्खइ एवं खलु चौहि ठाणेहिं जीवा नेरइअत्ताए कम्मं प्क्र्ण्ति। _ -नेरइअत्ताए कम्मं पकरेत्ता नेरइसु उववजंति, तंजहामहारंभयाए महापरिगहयाए पंचिंदियवहेणं कुन्निमाहारेन्न्ण्। एवं एएणं अभिलावेणं तिरिक्खजोणिएसु माइल्लयाए निअडिल्लयाए अलिअवयणेणं उक्कचणयाएवंचणयाए, मणुस्सेसुपगतिभईयाएपगतिविनीतताए साणुक्कोसयाएअमच्छरियताए, देवेसु सरागसंजमेणं संजमासंजमेणं अकामनिज्जराए बालतवोकम्मेणं, त्माइक्खि। वृ. 'एगच्चा' एकार्चा-एका अर्चा-मनुष्यतनुर्भाविनी येषां ते तथा, ते पुनरेके केचन 'भयंतारोऽत्ति भदन्ताः-कल्याणिनः भक्तारोवा-नैर्ग्रन्थप्रवचनस्य सेवयितारः पूर्वकर्मावशेषेण 'अन्नयरेसु देवलोएसुत्ति अन्यतरदेवानां मध्य इत्यर्थः, 'महड्डिएसु' इह यावत्करणादिदं श्यं-'महज्जुइएसु महाबलेसुमहायसेसुमहानुभागेसुत्ति, व्याख्या च प्राग्वत्, 'दूरंगइएसुत्ति अच्युतान्तदेवलोकगतिकेष्वित्यर्थः 'हारविराइयवच्छा' इह यावत्करणादिदं श्यं-'कडयतुडियर्थभियभुया अंगयकुंडलमठ्ठगंडयलकण्णपीढधारी विचित्थ्त्थाभ्र्न्ना। दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा' इति व्याख्या चासुरवर्णकवदश्या, 'kappovaga'tti कल्पोपगा-देवलोकजाः 'आगमेसिभद्दत्तिआगमिष्यदनागतकालभाविभद्रं-कल्याणं निर्वाणलक्षणंयेषांतेतथा, इह यावत्करणादिदंश्यं-'पासाईया दरिसणिज्जा अभिरूव paDirUva'tti व्याख्या प्राग्वदेवेति, निर्ग्रन्थप्रवचनफलवक्तव्यतां निगमयन्नाह-'तमाइक्खइत्ति त्त्प्र्व्च्न्फ्ल्मिति। अथ प्रकारान्तरेण धर्ममाह-'एवं खल्वित्यादि बालतवोकम्मेण मित्येतदन्तं, व्यक्तमेव, नवरं 'एव मिति वक्ष्यमाणेन प्रकारेण, खलुक्यालङ्कारे, 'कुणिमाहारेणं ति कुणिमं-मांसं, Page #155 -------------------------------------------------------------------------- ________________ 152 औपपातिकौपाङ्गसूत्रम्-34 'उकंचणयाए वंचणयाएऽत्ति उत्कञ्चनता मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिदविदग्धचित्तरक्षार्थं क्षणव्यापारतयाऽवस्थानं वञ्चनता-प्रतारणं पगइभद्दयाएऽत्ति प्रकृतिभद्रकता स्वभावत् एवापरोपतापिता 'साणुक्कोसयाएऽत्ति सानुक्रोशता-सदयता 'तमाइक्खइऽत्ति तं धर्ममाख्यातीति ध्र्म्क्थानिग्म्न्म्। मू. (35) जह नरगा गम्मति जे नरगाजा य वेयणा न्रे। सारीर्मान्न्साइण्दुक्खाइण्तिरिक्ख्जोन्नीए॥ मू. (36) माणुस्संच अनिच्चं वाहिज्राम्र्न्न्वेय्न्नापुर्ण्। देवे अ देवलोए देविड्ढि देव्सोक्खाई॥ मू. (37) नरगंतिरिक्खजोणिं माणुसभावं च देव्लोअण्च्। सिद्धे असिद्धवसहिं छज्जीवणियं प्रिखेइ। मू. (38) जह जीवा बज्झंति मुचंति जह य परिकिलिस्संति । जह दुक्खाणं अंतं करंति केई अप्द्दिब्द्धा॥ मू. (39) अदुट्टियचित्ता जह जीवा दुक्ख्साग्र्मुविण्ति। जह वेरग्गमुवगया कम्मसमग्गं विहाद्द्ण्ति॥ वृ.अथोक्तधर्मदेशनामेव सविशेषां दर्शयन्नाह- 'जह नरगा gammantI'tyAdigAthApaJcakaM, व्यक्तं, नवरं यथा नरका गम्यन्ते तथा परिकथयतीति सर्वत्र क्रियायोगः, 'नरगंचे' त्यादि गाथा उक्तसङ्ग्राहिकेति, तथा 'अट्टा अट्टियचित्ता' इति आर्ता-शरीरतो दुःखिता आर्तितचित्ताःशोकादिपीडिताःआर्ताद्वा-ध्यानविशेषादार्तिचित्ताइति, aTTaNiyaTTiyacitta'tti पाठान्तरं, तत्र आर्तेन नितरामर्दितम्-अनुगतं चित्तं येषां ते तथा, 'अट्टदुहट्टियचित्तेऽत्ति वा आर्तेन दुःखार्दितं चित्तं येषां ते त्था। मू. (40) जहा रागेण कडाणं कम्माणं पावगो फलविवागो जह य परिहीणकम्मा सिद्धा सिद्धालयमुर्विति, तमेव धम्मं दुविहं आइक्खइ, तंजहा-अगारधम्म अनगारधम्मं च । अनगारधम्मोताव इह खलु सव्वओसव्वत्ताएमुंडे भवित्ताअगारातो अनगारियंपव्वयै सव्वाओ पाणाइवायाओ वेरमणं मुसावाय0 अदिन्नादाण0 मेहुण0 परिग्गह0 राईभोयणाउ वेरमणं अयमाउसो! अनगारसामइए dhamme pnntte। eassa dhammassa सिक्खाए उवठिए निग्गंथे वा निग्गंथी वा विहरमाणे आणाए आराहए भ्व्ति। वृ.वाचनान्तरेगाथाःक्रमान्तरेणाधीयन्ते, तदन्तेच एवं खलुजीवानिस्सीले' त्याद्यधीयते, तत्र शीलं-महाव्रतरूपं समाधानमात्रं वा 'nivvaya'tti व्रतानि-अनुव्रतानि 'nigguNa'tti गुणा-गुणव्रतानि 'nimmera'tti निर्मर्यादा मर्यादा च-गम्यागम्यादिव्यवसथा निप्पच्चक्खाणपोसहोववासा' तत्र प्रत्याख्यानं-पौरुष्यादिपौषधः-अष्टम्यादिपर्वदिनंतत्रोपवसनं पौषधोपवासः, 'akkoha'ttikrodhodayAbhAvAt 'निक्कहा' उदयप्राप्तक्रधस्य विफलताकरणात्, अतएव छीनकहा' क्षपितक्रोधाः एवं मानाद्यभिलापका अपि 'अनुपुव्वेणं' अनमिच्छमीसम्म मित्यादिना क्रमेण । अथाधिकृतवाचना-'इह खलु' इहैव मर्त्यलोके ऽसव्वओ सव्वत्ताएऽत्ति सर्वतो द्रव्यतो भावतश्चेत्यर्थ, सर्वात्मना-सर्वान् क्रोधादीनात्मपरिणामानाश्रित्येत्यर्थः, एतेच मुण्डो भूत्वेत्यस्य Page #156 -------------------------------------------------------------------------- ________________ मूलं - 40 153 विशेषणे अनगारितां प्रव्रजितस्येत्येतस्य वा, 'अयमाउसोऽत्ति अयमायुष्मन् ! 'अनगारसाइए' त्ति अनगाराणां समये-समाचारे सिद्धान्ते वा भवो अनगारसामयिकः अनगारसामायिकं वा 'सिक्खाए' शिक्षायाम् अभ्यासे ऽआणाए ऽत्ति आज्ञया विहरन् आराधको भवति ज्ञानादिनाम्, अथवा आज्ञाया- जिनोपदेशस्याराधको भवतीति । मू. (40 - वर्तते) अगारधम्मं दुवालसविहं आइक्खइ, तंजहा - पंच अणुव्वयाइं तिन्नि गुणवयाइं चत्तारि सिक्खावयाइं । पंच अणुव्वयाई, तंजहा - थूलाओ पाणाइवाया वेरमणं धूलाओ मुसावायाओ विरमणं थूलाओ अदिन्नादाणाओ वेरमणं सदारसंतोसे इच्छापरिमाणे । तिन्नि गुणव्वयाइं तंजहा - अनत्थदंडवेरमणं दिसिव्वयं उवभोगपरिभोगपरिमाणं । चत्तारि सिक्खावयाई, तंजहा - सामाइअं देसावगासियं पोसहोववासे अतिहिसंयास्स विभागे । अपच्छिमा मारणंतिआ संलेहणाजूसणाराहणा अयमाउसो ! अगारसामइए धम्मे पन्नत्ते, धम्मस्स सिक्खाए उवट्टिए समणोवासए समणोवासिआ वा विहरमाणे आणाइ आराहए भवति वृ. 'अपच्छिमा मारणन्तिया संलेहणाझूसणाराहणा' अपच्छिमत्ति-अकारस्यामङ्गलपरिहारार्थत्वात्पश्चिमा-पश्चात्कालभाविनी अत एव मारणान्तिकी मरणरूपे अन्ते - अवसाने भवा मारणान्तिकी संलेखना - कायस्य तपसा कृशीकरणं तस्याः जूषणा-सेवा संलेखनाजूषणा आराधना - ज्ञानादिगुणानां विशेषतः पालना । / मू. (41) तए णं सा महतिमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हठ्ठतुठ्ठजावहिअया उट्ठाए उट्ठेति, उट्ठाए उठ्ठित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ2त्ता वंदति nama'sati वंदित्ता नमंसित्ता अत्थेगइआ मुंडे भवित्ता अगाराओ अनगारियं पव्वइए । अत्येगइआ पंचाणुव्वैयं सत्तसिक्खावइअं दुवालसविहं गिहिधम्मं पडिवण्णा, अवसेसा णं परिसा समणं भगवं महावीरं वंदति nama'sati वंदित्ता नमंसित्ता एवं वयासी सुअक्खाए ते भंते! निग्गंथे पावयणे एवं सुपण्णत्ते सुभासिए सुविणीए सुभाविए अनुत्तरे ते भंते! निगंथे पावयणे - - - धम्मं णं आइक्खमाणा तुब्भे उवसमं आइक्खह, उवसमं आइक्खमाणा विवेगं आइक्खह, विवेगं आइक्खमाणा वेरमणं आइक्खह, वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, नत्थि णं अन्ने केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए, किमंग पुण इत्तो उत्तरतरं एवं वदित्ता जामेव दिसं पाउब्भूआ तमेव दिसं पडिगया । वृ. 'महैमहालिया महच्चपरिस' त्ति महातिमहती - अतिगरीयसी महत्पर्षत्-महत्त्वोपेतसभा महतां समूह इत्यर्थः, 'मणूसपरिस' त्ति तु व्यक्तमेव, 'सोच्चा निसम्म' त्ति श्रुत्वा - आकर्ण्य निशम्य - अवधार्येति 'उट्ठाए उट्ठेइ 'त्ति उत्थया - कायस्योर्ध्वभवनेन । 'सुयक्खाए ऽत्ति सुष्ठु आख्यातं सामान्यभणनतः 'सुपन्नत्ते' सुष्ठु प्रज्ञप्तं विशेषभणनतः 'सुभासिए' सुभाषितं वचन व्यक्तितः 'सुविणीए' सुविनीतं शिष्येषु सुष्ठु विनियोजितं 'सुभाविए' सुष्ठु भावितं-तत्वभणनात् । Page #157 -------------------------------------------------------------------------- ________________ 154 औपपातिकौपाङ्गसूत्रम्-41 _ 'उवसमं Aikkhaha'tti क्रधादिनिरोधमित्यर्थ, 'विवेगं ति बाह्यग्रन्थत्यागमित्यर्थः, 'veramaNaM'ti मनसो निवृत्तिं 'धर्मम्' उपशमादिरूं ब्रूथेति हृदयं, 'नत्थि NaM'ti न प्रभवति-न शक्तो भवति 'आइक्खित्तएऽत्तिआख्यातुं, 'kimaMgapuNa'tti अङ्गेत्यामन्त्रणे, किं पुनरिति विशेषद्योतनार्थ, "उत्तरतरं' प्रधानतरं 'जामेव दिसंपाउब्भूया' यस्या दिशः सकाशात् प्र्क्त्तीभूताआग्तेत्य्र्थ्ः। मू. (2) तए णं कूणिए राया भंभसारपुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चानिसम्महतुठ्ठजावहियएउठाए उठे उठाए उछित्तासमणंभगवंमहावीरंतिक्खुत्तोआयाहिणं पयाहिणं करेति 2 त्ता वंदति नमसति वंदित्ता नमंसित्ता एवं व्यासी। सुअखाए ते भंते ! निग्गंथे पावयणे जाव किमंग पुण एत्तो उत्तरतरं?, एवं वदित्ता जामेव दिसंपाउब्भूए तामेव disNpddige। mU. (43)' tae णंताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्मसोचानिसम्म हतुजावहिअयाअउठाएउठित्ता समणंभगवंमहावीरं तिक्खुत्तोआयाहिणं पयाहिणं करेंति र त्ता वंदति नमसंति वंदित्ता नमंसित्ता एवं वयासी ___ -सुअक्खाए ते भंते ! णिग्गंथे पावयणे जाव किमंग पुण इत्तो उत्तरतरं?, एवं वदित्ता जामेव दिसिं पाउन्भूआओ तामेव दिसिण्प्द्दिग्याओ। समवसरण वर्णकः समाप्तः मुनि दीपरत्न सागरेण संशोधिता सम्पादीता औपपातिकौपाङ्गसूत्रे समवसरणविषयकवर्णनस्य अभयदेवसूरि विरचिता द्रोणाचार्यशोधिता टीका परिसमाप्ता (औपपातिक वर्णकः) मू. (44) तेणं कालेणं तेणंसमएणंसमणस्स भगवओमहावीरस्सजेडेअंतेवासी इंदभूई नामं अनगारे गोयमसगोत्तेणं सत्तुस्सेहे समचौरंससंठाणसंठिए वैरोसहनारायसंघयणे कणगपुलकनिग्यसपम्हगोरे -उग्गतवेदित्ततवेतत्ततवेमहातवेघोरतवेउराले घोरे घोरगुणेघोरतवस्सीघोरबंभचेरवासी उच्छूढसरीरे sNkhittviultealesse| . -समणस्सभगवओ महावीरस्स अदूरसामंते उहजाणूअहोसिरे झाणकोट्टोवगए संजमेणं तवसा अप्पाणं भावमाणे विहरति । वृ. 'तेणं कालेण मित्यादि व्यक्तं, नवरं 'सुत्तस्सेहेऽत्ति स्तहस्तोच्छ्रयः, विशेषणद्वयं त्वागमसिद्धं, 'कणगपुलगनिग्घसपम्हगोरे' कनकस्य-सुवर्णस्यपुलको-लवस्तस्ययोनिकषःकषपट्टे रेखालक्षणस्तथा पम्हत्ति-पद्मगर्भस्तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु कनकस्य न लोहादेर्य पुलकः-सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्म-बहुलत्वं तद्वद् यो गौरः स तथा ___-'उग्गतवे' उग्रम्-अप्रघृष्यंतपोऽस्येत्युग्रतपाः 'दित्ततवे' दीप्तहुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेजः तपो यस्य स तथा, 'तत्ततवे' तप्तं तापितं तपो येन स तप्ततपाः, एवं तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्यतेन तपसा स्वात्माऽपितपोरूपः सन्तापितो, यतोऽन्यस्यास्पृश्यमिव Page #158 -------------------------------------------------------------------------- ________________ मूलं-44 155 जातमिति, 'महातवे महातपाः प्रशस्ततपाःबृहत्तपावा 'ओरालेऽत्ति भीमः कथम्? -अतिकष्टं तपःकुर्वन् पार्श्ववर्तिनामल्पसत्त्वानांभयानको भवति, अपरस्त्वाह-'ओराले त्ति उदारः-प्रधानः 'ghora'tti घोरो-निघृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये त्वात्मनिरपेक्षं घोरमाहुः, 'घोरगुणो' घोराः-अन्यैर्दुरनुचरा गुणाः-मूलगुणादयो यस्य स तथा, 'घोरतवस्सी' घोरैस्तपोभिस्तपस्वी 'घोरबंभचेरवासी' घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वाद्य ब्रह्मचर्यंतत्र वस्तुं शीलं यस्य स तथा, ___-'उच्छूढसरीरे' उच्छूढम्-उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात् स तथा, 'संखित्तविउलतेयलेस्से' संक्षिप्ता-शरीरान्तीना विपुलाचविस्तीर्णा अनेकयोजन-प्रमाणक्षेत्राऽऽश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्याः विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'ऊहूजाणु' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कुटुकासनः सन्नपदिश्यते, ऊर्बेजानुनी यस्यसऊर्ध्वजानुः, 'अहोसिरे' अधोमुको नोर्ध्वं तिर्यग्वा निक्षिप्तदृष्टिरिति भावः, 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः स तथा, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्णं भवत्येवं स भगवान् धर्मध्यानकोष्ठकम- नुप्रविश्येन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भाव्ः। मू. (44-वर्तते) तए णं से भगवं गोअमे जायसड्ढे जायसंसए जायकोऊहल्ले उप्पन्नसड्ढे उप्पन्नसंसएउप्पन्नकौहल्ले संजायसड्ढे संजायसंसएसंजायकोऊहल्लेसमुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोऊहल्ले -उठाए उठेइ उठाए उछित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति नमसति वंदित्ता नमंसित्ता नच्चासण्णे नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विनएणं पंजलिउडे पज्जुवासमाणे एवं वयासी वृ. 'जायसट्टे' जाता-प्रवृतता श्रद्धा-इच्छाऽस्येति जातश्रद्धः, कब ? -वक्ष्यमाणानां पदार्थानां तत्वपरिज्ञाने, 'जायसंसए' जातःसंशयोऽस्येतिजातसंशयः, संशयस्त्वनिर्धारितार्थः ज्ञानमुभयवस्त्वंशावलम्बितया प्रवृत्तं, स त्वेवं तस्य भगवतो जातः, यथा-श्रीमन्महावीरवरर्द्धमानस्वामिना प्रथमाङ्गप्रथमश्रुतस्कन्धप्रमाध्ययने प्रथमोद्देशके आत्मन उपपात उक्तः । सकिमसत एवात्मनः उत सतः परिणामान्तरापत्तिरूपः, 'जायकौहल्ले' जातं कुतूहलंकौतुकंयस्यस तथा, कीशमुपपातंभगवान्वक्ष्यतीत्येवंरूपजातश्रवणौत्सुक्य इत्यर्थ, 'उप्पन्नसड्डे' प्रागभूता उत्पन्ना श्रद्धा यस्य स उत्पन्नश्रद्धः, अथोत्पन्नश्रद्धत्वस्य जातश्रद्धत्वस्य च कोऽर्थभेदा नकश्चिद्, अथकिमर्थंतप्रयोगः?, उच्यते, हेतुत्वप्रदर्शनार्थ, तथाहि-उत्पन्नश्रद्ध-त्वाजातश्रद्ध: प्रवृत्तश्रद्ध इत्यर्थः, 'संजायसड्डे' इत्यादौ च संशब्दः प्रकर्षादिवचनः, अपरस्त्वाह-जाता श्रद्धा प्रष्टुं यस्य सजातश्रद्धः, कथं जातश्रद्धो?, यस्माजातसंशयः, कथं संशयः अजनि?, यस्मात् प्राक्कुतूहलं-किंविधोनामायमुपपातो भविष्यतीत्येवंरूपमित्येष तावदवग्रहः, एवमुत्पन्नस्जातसमुत्पन्नश्रद्धादय ईहापायधारणाभेदेन वाच्या इति उपोद्घातग्रन्थो व्याख्यात्ः। मू. (44-वर्तते) जीवेणंभंते! असंजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते पावकम्मं अण्हाति ? हंता अण्हाति 1 / Page #159 -------------------------------------------------------------------------- ________________ 156 औपपातिकौपाङ्गसूत्रम्-44 जीवेणं भंते! असंजाअविराअप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुड एगंतदंडे एगंतबाले एगंतसुत्ते मोहणिजे पावकम्म अण्हाति?, हंता अण्हाति 2 / जीवे णं भंते ! मोहणिजं कम्मं वेदेमाणे किं मोहणिजं कम्म बंधै ? वेअणिज्जं कम्म बंधै ?, गोअमा!, मोहणिज्जपि कम्मं बंधै वेअणिज्जंपि कम्मं बंधति, नन्नत्थ चरिममोहणिजं कम्मं वेदेमाणे वेअणिजं कम्मंबंधै नो मोहणिज्जं कम्मं ब्ण्धि3| जीवेणंभंते! असंजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते ओसन्नतसपाणघाती कालमासे कालं किच्चा निरइएसु उववजंति ?, हंता उव्व्ज्ण्ति4| जीवे णं भंते ! असंजए अविरए अपडिहयपच्चक्खायपावकम्मे इओ चुए पेच्चा देवे - सिआ?, गोअमा! अत्थेगैया देवे सिया अत्थेगैया नो देवे सिया॥ से केणटेणं भंते ! एवं वुच्चै-अत्थेगइआ देवे सिआ अत्थेगइआ नो देवे सिआ?, गोयमा! जे इमे जीवा गागागरनयरनिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु अकामतण्हाए अकामछुहाए अकामबंभचेरवासेणं अकामाण्हाणकसीयायवदंसमसगसेअजल्लमल्लपंकपरितावेणं अप्पतरो वा भुजतरो वा कालं अप्पाणं परिकिलेसंति अप्पतरो वा भुजतरो वा कालं अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चाअन्नतरेसु वाणंतरेसु देवलोएसुदेवत्ताए उववत्तारो भवंति, तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेसिं उववाए पन्नत्ते वृ.अथाभिदित्सितोपपातस्यकर्मबन्धपूर्वकत्वात्कर्मबन्धप्ररूपणायाह-'jIveNa'mityAdi, 'असंजयाविरयाप्पडिहयपच्चक्खायपावकम्मे' असंयतः असंयमवान् अविरतः-तपसि न विशेषेण रतः, अथवा कस्मादसंयतो?, यस्मादविरतो-विरतिवर्जितः, तथा न प्रतिहतानिसम्यक्त्वप्राप्तया ह्रस्वीकृतानि प्रत्याख्यातानि च-सर्वविरतिप्रतिपत्तितः प्रतिषेधितानि पापकर्माणि-ज्ञानावरणादीनि येन स तथा, अथवा प्रतिहतानि अतीतकालकृतानि निन्दाद्वारेण प्रत्याख्यातानिअनागतकालभावीनि निवृत्तितः पापकर्माणि-प्राणातिपातादिपापक्रया येन्स्त्था। तनिषेधेनाप्रतिहतप्रत्याख्यातपापकर्मा, ततः पूर्वपदाभ्यां सह कर्मधारयः, अत एव 'सकिरिए' सक्रयः-कायिक्यादिक्रयायुक्तः 'असंवुडे' असंवृतः-अनिरुद्धेन्द्रियः 'एगंतदंडे' एकान्तेनैव-सर्वथैव दण्डयत्यात्मानं परं वा पापप्रवृत्तितो यः स एकान्तदण्डः, "एगंतबाले' सर्वथा मिथ्याष्टि, अतएव एगंतसुत्ते सर्वथा मिथ्यात्वनिद्रया प्रसुप्तः 'पापकर्म ज्ञानावरणाघशुभं कर्म 'अण्हाइ' आस्नौति-आश्रवति बघ्नातीत्यर्थः, हन्तेति कोमलामन्त्रणे प्रत्यवधारणार्थोवा, 'aNhAi'tti आस्नौत्येव बघ्नात्येवेत्युत्तरं, न ह्यसंयतादिविशेषणोजीवः कस्याञ्चिदवस्थायां कर्म न बघ्नातीति । तृतीयसूत्रे ऽनन्नत्थ चरिममोहणिजं कम्मं वेदेमाणे वेअणिज्जं कम्मंबंधैनो मोहणिज्जति नन्नत्यत्ति-नवरं केवलमित्यर्थः, चरममोहनीयं सूक्ष्मसम्परायगुणस्थानके लोभमोहनीयसूक्ष्मकिट्टिकारूपं वेदयन् वेदनीयं बघ्नाति, अयोगिन एव वेदनीयस्याबन्धकत्वात्, न पुनर्मोहनीयं बध्नाति, सूक्ष्मसम्परायस्य मोहनीयायुष्कवर्जानां षण्णामेव प्रकृतीनां बन्धकत्वात्, य्दाः॥1॥ "सत्तविहबंधगा होति पाणिणो आउव्ज्जियान्न्ण्तु। तहसुहुमसंपराया छविहबंधा विणिद्दिट्ठा । Page #160 -------------------------------------------------------------------------- ________________ मूलं- 44 157 -मोहाउयवज्जाणं पयडीणं ते उ बंधगा भणिया " 3 / अथाभिधित्सितोपपातनिरूपणा - याह- 'जीवे ण' मित्यादि, व्यक्तं, नवरं 'उस्सणं' ति 'बाहुल्यतः 'कालमासे कालं किच्च 'त्ति मरणावसरे मरणं विधायेत्यर्थः 4 / 'इओ चुए पेच्च' त्ति इतः स्थानान्मर्त्यलोकलक्षणाच्युतो - भ्रष्टः ' प्रेत्य' जन्मान्तरे देवः स्यात्, 'सेकेणट्टेणं' ति अथ केन कारणेनेत्यर्थः, 'जे इमे जीव 'त्ति य इमे - प्रत्यक्षासन्नाः जीवाः - पञ्चेन्द्रियतिर्यङ्गनुष्यलक्षणाः, ग्रामागरादयः प्राग्वत्, 'अकामतण्हाए' त्ति अकामानां - निर्जराद्यनभिलाषिणां सतां तृष्णा - तृट् अकामतृष्णा तया, एवमन्यत्पदद्वयम्, 'अकाम अण्हाणगसीयायवदंसमसगसेयजल्लमल्लपंकपरितावेणं' इह स्वेदः - प्रस्वेदो या च लगति चेति जल्लो - रजोमात्रं मल्लः - कठिनीभूतः पङ्को - मल एव स्वेदेनार्द्रीभूतः अस्नानादयस्तु प्रतीताः अस्नानादिभिर्य परितापः स तथा तेन । 'अप्पतरो वा भुज्जतरो वा कालं' ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा कालं यावत् 'अन्नतरेसु 'त्ति बहूनां मध्ये एकतरेषु 'वाणमंतरेसु' त्ति व्यन्तरेषु देवलोकेषु - देवजनेषु मध्ये ऽतहिं तेसिं गइ 'त्ति 'तस्मिन्' - वानमन्तरदेवलोके 'तेषाम्' असंयतादिविशेषणजीवानां 'गति' गमनं 'ठी' त्ति अवस्थानम् 'उववाओ ऽत्ति देवतया भवनम् । मू. (44 - वर्तते) तेसि णं भंते! देवाणं केवइअं कालं ठिई पन्नत्ता ?, गोअमा! दसवाससहस्साइं ठिई पन्नत्ता, अत्थि णं भंते! तेसिं देवाणं इड्डी वा जुई वा जसे ति वा बले ति वा वीरिए इ वा पुरिसक्कारपरिक्कमे इ वा ?, हंता अत्थि । ते णं भंते! देवा परलोगस्साराहगा ?, नो तिणठ्ठे समटठे 5 / इमे गामागरनयरनिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु मणुआ भवंति, तंजहा अंडुबद्धका निअलबद्धका हडिबद्धका चारगबद्धका हत्थच्छिन्नका पायच्छिन्नका कण्णच्छिण्णका नक्कच्छिण्णका उट्टच्छिन्नका जिब्भच्छिन्नका सीसच्छिन्नका मुखच्छिन्नका मज्झछिन्नका वेकच्छच्छिन्नका हियउप्पाडियगा नयणुप्पाडियगा दसणुप्पाडियगा वसणुप्पाडियगा गेवच्छिण्णका तंडुलच्छिण्णका कागणिमंसक्खाइयया ओलंबिया लंबिअया घंसिअया घोलिअया फाडिअया पीलिअया सूलाइअया सूलभिन्नका खारवत्तिया वज्झवत्तिया सीहपुच्छियया दवग्गिदड्डिगा पंकोसण्णका पंके खुत्तका वलयमयका वसट्टमयका नियाणमयका अंतोसल्लमयका गिरिपडिअका तरुपडियका मरुपडियका गिरिपक्खंदोलिया तरुपक्खंदोलिया मरुपक्खंदोलिया जलपवेसिका जलणपवेसिका विसभक्खितका सत्थोवाडितका वेहाणसिआ गिद्धपिट्ठका कंतारमतका दुभिक्खमतका असंकिलिठ्ठपरिणामा ते कालमासे कालं किच्चा अन्नतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति । तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेसिं उववाए पन्नत्ते । तेसि णं भंते! देवाणं केवइअं कालं ठिती पन्नत्ता ?, गोअमा !, बारसवाससहस्साइं ठिती पन्नत्ता । अत्थि णं भंते! तेसिं देवाणं इड्डी वा जुई वा जसे ति वा बले ति वा वीरिए इवा पुरिसक्कारपरिक्कमे इ वा ?, हंता अत्थि, ते णं भंते! देवा परलोगस्सारहगा ?, नो तिणठ्ठे समट्टे 6 वृ. 'इड्डी इ व 'त्ति ऋद्धि-परिवारादिसम्पत् 'जुई इ व 'त्ति द्युति - शरीराभरणादिदीप्ति, इशब्दो निपातो वाक्यालङ्कारार्थ : इतिशब्दो वाऽयं कृतसन्धिप्रयोग उप्रदर्शनार्थः, 'जसे इव' त्ति यशः-ख्याति, वाशब्दो विकल्पार्थ, कचित्पठयते - 'उठ्ठाणे इ वा कम्मे इव 'त्ति तत्रोत्थानम् Page #161 -------------------------------------------------------------------------- ________________ 158 औपपातिकौपाङ्गसूत्रम्-44 ऊर्वीभवनं कर्म च-उत्क्षेपणादिकाक्रिया 'बले इ वत्ति बलं शारीरः प्राणः 'वीरिए इ वा' वीर्य-जीवप्रभवः प्राण एव 'पुरिसक्कारपरिक्कमे इ वत्ति पुरुषकारः-पुरुषाभिमानः स एव निष्पादितफलः पराक्रमः, 'हंतेऽत्ति एव्मेवेत्य्र्थ्ः। ___te णं देवा परलोगस्स ArAhaga'tti ते अकामनिर्जरालब्धदेवभवा व्यन्तराः 'परलोकस्य जन्मान्तरस्य निर्वाणसाधनानुकूलस्य 'आराधका निष्पादका इति प्रश्नः?, 'नो इणठेऽत्ति नायमर्थ समठेऽत्ति समर्थ-सङ्गत इत्युत्तरम्, अयमभिप्रायो-ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः स्युस्त एवावश्यतया आनन्तर्येण पारम्पर्येण वा निर्वाणानुकूलं भवान्तरमावर्जयन्ति, तदन्ये तुभाज्याः 5 / से जे' इत्यादिसूत्रं व्यक्तं, नवरं सेशब्दोऽथशब्दार्थ, अथशब्दश्चेह वाक्योपक्षेपार्थो, ग्रामादयः प्राग्वत्, 'aMDubaddhaga'tti अण्डूनि-अन्दुकानि काष्ठमयानि लोहमयानि वा हस्तयोः पादयोर्वाबन्धनविशेषाः 'niyalabaddhaga'tti निगडानि-लोहमयानि पादयोर्बन्धनानि 'haDibaddhaga'tti हडि-खोटकः 'cAragabaddhaga'tticArako-गुप्ति 'muravacchinnaga'ttimurajo-गलघण्टिका 'majjhacchinnaga'ttimadhya-उदरदेशः 'vaikacchacchinnaga'ttiuttarAsaGganyAyena विदारिताः, hiyauppADiyaga'tti उत्पाटितहृदया आकृष्टाकालेयकमांसा इत्य्र्थ्ः। ___'vasaNuppADiyaga'tti उत्पाटितवृषणा आकृष्टाण्डा इत्यर्थः, 'taNDulacchinnaga'tti तण्डुलप्रमाणखण्डैः खण्डिताः 'kAgaNimaMsakhAiya'tti काकणीमांसानि तद्देहोद्ध तश्लक्ष्णमांसखण्डानि तानि खादिताः 'ullaMbiyaga'tti अवलम्बितकाः रज्ज्वा बद्धा गर्तादाववतारिताः, उल्लम्बितपर्यायास्तुनैते भवन्ति, उल्लम्बितानांवैहायसिकशब्देन वक्ष्यमाणत्वादिति, 'laMbiyaga'tti लम्बितकाः-तरुशाखायां बाही बद्धाः 'ghaMsiyaga'tti घर्षितकाश्चन्दनमिव धदि gholiyaya'ttigholitakA दघिघट इवपट इव वा phAliyaya'tti स्फालितकाःकुठारेण दारुवच्छाटकवद्वा, पुस्तकान्तरे 'pIliyaga'tti पीडितका यन्त्रैरिक्षुवदिति sUlAiyaga'ttizUlAcitakAHsUlikAprotAH 'sUlabhinnaga'tti मस्तकोपरि निर्गतशूलिकाः 'khAravattiya'tti क्षारेण क्षारे वा तोक्षकतरुभस्मादिनिर्मितमहाक्षारे वर्तिता-वृत्ति कारिताः तत्र क्षिप्ता इत्यर्थः, क्षारपात्रं वा कृताः-क्षारपात्रिताः तंभोजितास्तस्य वाऽऽधारतां नीता इत्य्र्थ्ः। ___ 'वज्झवत्तियतिवघेणसह वृत्तिंकारिताःवर्द्धपात्रिता वा-तेनबद्धा इत्यर्थ,उत्पाटितबद्धा वा, sIhapucchiyaya'tti इह पुच्छशब्देन मेहनं विवक्षितम् उपचारात् ततः सीहपुच्छं कृतं सञ्जातं वायेषांतेसिंहपुच्छित्तास्तएव सिंहपुच्छितकाः, सिंह्यहिमैथुनानिवृत्तस्यात्याकर्षणात्कदाचिन्मेहनं त्रुटयति एवं ये कचिदपराधे राजपुरुषैस्त्रोटितमेहनाः क्रियन्ते ते सिंहपुच्छितका व्यपदिश्यन्त इति, अथवा कृकाटिकातःपुतप्रदेशं यावद्येषां वर्ध उत्कर्त्य सिंहपुच्छाकारः क्रियतेते तथोच्यन्ते इति, 'davaggidaDDaga'tti दवाग्निदावानलस्तेन ये दग्घास्ते तथोक्ताः 'paMkosannaga'tti पङ्के ये अवसन्नाः-सर्वथा निमग्नास्ते पङ्कावसन्नाः 'पंके khuttaga'tti पङ्के मनाङ मग्नाः केवलं तत उत्तरीतुमशक्ताः 'valayamayaga'tti वलन्तः-संयमाद् भ्रश्यन्तः अथवा बुभुक्षादिना वेल्लन्तो ये मृतास्ते व्ल्न्मृत्काः। Page #162 -------------------------------------------------------------------------- ________________ 159 'वसट्टमयग' त्ति वशेन - विषयपारतन्त्रयेण ऋताः पीडिता वशार्ता, वशं वाविषयपरतन्त्रतां ऋता-गता वशार्तास्ते सन्तो ये मृतास्ते वशार्तमृता वशर्तमृता वा शब्दादिरक्तहरिणादिवदिति 'नियाणमयग' त्ति निदानं कृत्वा बालतपश्चरणादिमन्तो ये मृतास्ते तथा 'अंतोसल्लमयग' त्ति अनुद्धृतभावशल्या मध्यवर्तिभल्लयादिशल्या वा सन्तो ये मृताः 'गिरिपडियग' त्ति गिरेः-पर्वतात्पतिताः गिरिर्वा - महापाषाणः पतितो येषामुपरि ते तथा, एवं तरुपतितकाः, 'marupaDiyaga'tti मरौ - निर्जलदेशे पतिता ये ते तथा, मरोर्वा - निर्जलदेशावयवविशेषात् स्थलादित्यर्थः पतिता ये ते तथा । मूलं -44 'भरपडियग' त्ति क्वचित्तत्र भरात् - तृणकर्पासादिभरात्पतिता भरो वा पतितो येषामुपरि ते तथा, 'गिरिपक्खंदोलया' गिरिपक्षे-पर्वतपार्श्वे छिन्नटङ्कगिरौ वाऽऽत्मानमन्दोलयन्ति ये ते तथा, तेषां च तदन्दोलनमन्दोलकात्पातेनात्मनो मरणार्थम्, एवं तरुपक्षान्दोलकादयोऽपीति, 'satthovADiyaga'tti शस्त्रेणात्मानमवपाटयन्ति - विदारयन्ति मरणार्थं ये ते तथा, 'वेहाणसिग' त्ति विहायसि - आकाशे तरुशाखादावात्मन उल्लम्बनेन यन्मरणं भवति तद्वैहायसं तदस्ति येषां ते प्राकृत शैलीवशात् वेहाणसिया, 'गिद्धपट्टग' त्ति ये मरणार्थं पुरुषकरिकरभरासभादिकलेवरमध्ये निपतिताः सन्तो गृधैः स्पृष्टास्तुण्डैर्विदारिता म्रियन्ते ते गृध्रस्पृष्टकाः 'असंकिलिठ्ठपरिणाम' त्ति संक्लिष्टपरिणामा हि महार्तरौद्रध्यानावेशेन देवत्वं न लभन्त इति भावः 6 / मू. (44 - वर्तते) से जे मे गामागरनयरनिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसंनिवेसेसु मणुआ भवंति, तंहा - पगइभद्दगा पगइउवसंता पगैपतुकोहमाणमायालोहा मिउमद्दवसंपन्ना अल्लीणा विणीआ अम्माविउसुस्सूसका अम्मापिईणं अनतिक्कमणिज्जवयणा अप्पिच्छा अप्पारंभा अप्पपरिग्गहा - -- अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्तिं कप्पेमाणा बहूई वासाइं आउअं पालंति पालित्ता कालमासे कालं किच्चा अन्नतरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती तहिं तेसिं ठिती तहिं तेसिं उववाए पन्नत्ते । तेसि णं भंते! देवाणं केवइअं कालं ठिती पन्नत्ता ?, गोयमा ! चउद्दसवाससहस्सा 7 / बृ. 'पगइभद्दग' त्ति प्रकृत्या - स्वभावत एव न परानुवृत्यादिना भद्रकाः - परोपकारकरणशीलाः प्रकृतिभद्रकाः 'पगइउवसंता' इत्यत्र उपशान्ताः - क्रोधोदयाभावात् 'pagaitanukohamAnamAyaloha'tti सत्यपि कषायोदये प्रतनुक्रोधादिभावाः 'मिउमद्दवसंपन्न ' त्ति मृदु यन्मार्दवमत्यर्थमहङ्कृ तिजयं ये सम्पन्नाः - प्राप्तास्ते तथा 'आलीण' त्ति आलीना - गुरुमाश्रिताः, 'भद्दग' त्ति क्वचित्तत्र भद्रकाः - अनुपतापकाः सेव्यशक्षागुणात्, तत एव विनीताः । एतदेवाह -'अम्मापिऊण सुस्सूसगा' अम्बापित्रोः शुश्रूषकाः - सेवकाः, अत एव 'अम्मापिऊणं अनैक्कमणिज्जवयणा' इहैवं सम्बन्धः - अम्बापित्रोः सत्कमनतिक्रमणीयं वचनं येषां ते तथा, तथा 'अप्पिच्छा' अमहेच्छाः 'अप्पारंभा अप्पपरिग्गहत्ति इहारम्भः - पृथिव्यादिजीवोपमर्द कृष्यादिरूपः परिग्रहस्तु- धनधान्यादिस्वीकारः, एतदेव वाक्यान्तरेणाह - 'अप्पेण AraMbheNa'mityAdi, इहारम्भो-जीवानां विनाशः समारम्भः तेषामेव परितापकरणं, आरम्भसमारम्भस्त्वेतहूयं, 'vitti'ta वृत्ति-जीविकां 'कप्पेमाण' त्ति कल्पयन्तः कुर्वाणाः 7 / मू. (44 - वर्तते) से जाओ इमाओ गामागरनयरनिगमरायहाणिखेडकब्बडमडंबदोण Page #163 -------------------------------------------------------------------------- ________________ 160 औपपातिकौपाङ्गसूत्रम्-44 मुहपट्टणासमसंबाह- संनिवेसेसु इत्थियाओ भवंति, तंजहा-अंतो अंतेउर्याओ गयपइआओ मयपइआओबालविहवाओछड्डितल्लिताओमाइरक्खिआओपिअकरक्खिआओ भायरक्खिआओ कुलघररक्खिआओ ससुरकुलरखिआओ परूढणहमंसकेसकक्खरोमाओ -ववगयपुप्फगंधमल्लालंकाराओ अण्हानगसेअजल्लमलपंकपरिताविआओ ववगयखीरदहिणवमीअसप्पितेल्लगुललोणमहुमञ्जमंसपरिचत्तकयाहाराओ प्पिच्छाओ अप्पारंभाओ अप्पपरिग्गहाओ अप्पेणंआरंभेणं अप्पेणंसमारंभेणंअप्पेणंआरंभसमारंभेणं वित्तिं कप्पेमाणीओ -अकामबंभचेरवासेसंतमेवपैसेजंनाइक्कमै, ताओणंइथिआओएयारूवेणं विहारेणं विहरमाणीओ बहूई वासाइं सेसं तं चेव जाव चउसद्धिं वाससहस्साइं ठिई प्न्न्त्ता। वृ.सेजाओइमाओऽत्तिअथया एता अंतोअंतेउरियाओऽत्तिअन्तः-मध्ये अन्तःपुरस्येति गम्यं, 'कुलघररक्खियाओऽत्ति कुलगृहं-पितृगृहं 'मित्तनाइनिययसंबंधिरक्खियाओऽत्ति कवचित्, तत्र मित्राणि पितृपत्यादीनां तासामेव वा सुहृदः एवं ज्ञातयो-मातुलादिस्वजना निजका-गोत्रीयाः सम्बन्धिनो-देवरादिरूपाः 'परूढणहकेसकक्खरोमाओऽत्तिप्ररूढावृद्धिमुपगताः विशिष्टसंस्काराभावान्नखादयो यासां तास्तथा, पाठान्तरे ऽपरूढणहकेसकक्खरोमाओऽत्ति इह shmshruunnikuurcromaanni| तानि च यद्यपि स्त्रीणां न भवन्ति तथापि कासाञ्चिदल्पानि भवन्त्यपीति तद्ग्रहणम्, 'अण्हानगसेयजल्लमलपंकपरितावाओ' अस्नानकेन हेतुना स्वेदादिभि परितापोयासांतास्तथा, तत्र स्वेदः-प्रस्वेदः जल्लो-रजोमात्रंमलः-कठिनीभूतं तदेव पङ्कः-स्वेदेनार्दीभूतंतदेव, 'ववगयखीरदहिनवनीयसप्पितेल्लगुललोणमहुमज्जमंसपरिचत्तकयाहाराओऽत्तिव्यपगतानि क्षीरादीनि यतस्तथापरित्यक्तानि मध्वादीनि 3येन स एवंविधः कृतः-अभ्यवहृतआहारोयकाभिस्तास्तथा, 'तमेव पैसेजं नाइक्कमंति' या निधुवनार्थमाश्रीयते तामेवपतिशय्यां-भर्तृशयनं नातिक्रमन्तिउपपतिना सह नाऽऽश्रयन्तीति 8 / मू. (44-वर्तते) से जे इमे गामागरनयरनिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु मणुआ भवंति, तंजहा दगबीया दगतैया दगएसत्तमा दगेकरसमा गोअमागोव्वइआ गिहिधम्माधम्मचिंतका अविरुद्धविरुद्धवुड्डसावकप्पभिअओ तेसिं मणुआणं नो कप्पइ इमाओ नव रसविगईओ आहारित्तए, तंजहा खीरं दहिं नवणीयं सप्पिं तेलंफाणियं महंमजं मंसं, नन्नत्थ एक्काए सरसवविगइए, तेणं मणुआ अप्पिच्छा तं चेव सव्वंणवरं चौरासीइ वाससहस्साई ठिई पन्नत्ता 9 / वृ. 'dagabIya'tti ओदनद्रव्यापेक्षया दकम्-उदकं द्वितीयं भोजने येषां ते दकद्वितीयाः 'dagataiya'tti ओदनादिद्रव्यद्वयापेक्षया दकम्-उदकं तृतीयं येषां तेदकतृतीयाः 'dagasattama'tti ओदनादीनिषद्रव्याणि दकंच सप्तमं भोजने येषांतेदकसप्तमाः, एवंदगएक्कारसमा एतदपीति गोतमगोव्वैयगिहिधम्मधम्मचिंतकाविरुद्धविरुद्धवुड्डसावगप्पभियओऽत्ति गौतमो-हस्वो बलीवर्दस्तेन गृहीतपादपतनादिविचित्रशिक्षण जनचित्ताक्षेपदक्षेण भिक्षामटन्ति ये ते गौतमाः, गोव्वैयत्ति-गोव्रतं येषामस्ति ते गोव्रतिकाः, ते हि गोषु ग्रामानिर्गच्छन्तीषु Page #164 -------------------------------------------------------------------------- ________________ 161 मूलं-44 निर्गच्छन्ति चरन्तीषु चरन्ति पिबन्तीषु पिबन्ति आयान्तीष्वायान्ति शयानासु च शेरते इति, उक्तं च "गावीहि समं निग्गमपवेससयणासणाइ पकरेंति । भुंजंति जहा गावी तिरिक्खवासं विहाविंता । / " 'गृहिधर्म्माणो' गृहस्थधर्म एव श्रेयानित्यभिसन्धेर्देवातिथिदानादिरूपगृहस्थ धर्मानुगताः 'धर्मचिन्तका' धर्मशास्त्रपाठकाः सभासदा इत्यर्थः, 'अविरुद्धाः' वैनयिकाः उक्तं ca119 11 "अविरुद्धो विनयकरो देवाईणं पराए भत्तीए । जह वेसियायणसुओ एवं अन्नेऽवि नायव्वा ॥ " विरुद्धा-अक्रियावादिनः केचिदात्माद्यनभ्युपगमेन बाह्यान्तरविरुद्धत्वात्, वृद्धाः-तापसा वृद्धकाल एव दीक्षाभ्युपगमात्, आदिदेवकालोत्पन्नत्वेन च सकललिङ्गिनामाद्यत्वात्, श्रावकाधर्मशास्त्रश्रवणाद् ब्राह्मणाः अथवा वृद्धश्रावका ब्राह्मणाः, एते प्रभृति - आदिर्येषां ते तथा, 'navanIyaM'ti प्रक्षणं 'sappiM'ti घृतं 'फाणियं 'ति गुडं 'नन्नत्थ एक्काए सरिसवविगईए' त्ति न इति आहारनिषेधः अन्यत्र तां वर्जयित्वेत्यर्थ, एकस्याः सर्षपविकृतेः सर्षपतैलविकृतेरित्यर्थ 9 ॥ मू. (44 - वर्तते) से जे इमे गंगाकूलगा वानपत्था तावसा भवंति, तंजहा - होत्तिया पोत्तिया कोत्तिया जण्णई सड्डई घालई huMpauTThA दंत्तुक्खलिया उम्मज्जका सम्मज्जका निमज्जका संपक्खाला दक्खिणकूलका उत्तरकूलका संखधमका कूलधमका मिगलुद्धका हत्थितावसा उद्दंडका दिसापोक्खिणो वाक-वासिणो अंबुवासिणो बिलवासिणो जलवासिणो वेलवासिणो रुक्खमूलिआ अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो 119 11 -मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसे अकढिणगायभूया आयावणाहिं पंचग्गितावेहिं इंगालसोल्लियं कंडुसोल्लियं कंठसोल्लियंपिव अप्पाणं करेमाणा -- बहूई वासाइं परियायं पाउणंति बहूइं वासाइं परियायं पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं जोइसिएस देवे देवत्ताए उववत्तारो भवंति, पलिओवमं वाससयसहस्समब्भहिअं ठिई, आराहगा ?, नो इणठ्ठे समठ्ठे 10 / वृ. 'गंगाकूलग' त्ति गङ्गाकूलाश्रिताः 'वानप्पत्थ 'त्ति वने- अटव्यां प्रस्था-प्रस्थानं गमनमवस्थानं वा वनप्रस्था सा अस्ति येषां तस्यां वा भवा वानप्रस्थाः - 'ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथे' त्येवंभूततृतीयाश्रमवर्तिनः 'hottiya'tti अग्निहोत्रिकाः 'pottiya'tti वस्त्रधारिणः 'kottiya'tti भूमिशायिनः 'जन्नई' त्ति यज्ञयाजिनः 'सड्ढइ' त्ति श्राद्धाः 'थालै' त्ति गृहीतभाण्डाः 'बउठ्ठ' त्ति कुण्डिकाश्रमणाः 'daMtukkhaliya'tti फलभोजिनः 'उम्मज्जक' त्ति उन्मज्जनमात्रेण ये स्नान्ति 'saMmajjaga'tti उन्मज्जनस्यैवासकृत्करणेन ये स्नान्ति 'निमज्जक' त्ति स्नानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति 'saMpakkhAla'tti मृत्तिकादिघर्षणपूर्वकं येऽङ्गं क्षालयन्ति । 'dakkhiNakUlaga'tti यैर्गङ्गाया दक्षिणकूल एव वस्तव्यम् 'uttarakUlaga'tti उक्तविपरीताः 'saMkhadhamaga'tti शङ्खं ध्मात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छतीति 'कूलधमग 'त्ति ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते 'miyaluddhaya'tti प्रतीता एव, 'हत्थितावस' त्ति ये हस्तिनं मारयित्वा 811 Page #165 -------------------------------------------------------------------------- ________________ 162 औपपातिकौपाङ्गसूत्रम्-44 तेनैव बहुकालं भोजनतो यापयन्ति 'उड्डुंडग' ति ऊर्डीकृतदण्डा ये सञ्चरन्ति 'दिसापेक्खिणो' त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादि समुच्चिन्वन्ति 'वाकवासिणो' त्ति वल्कलवाससः 'चेलवासिणो' त्ति व्यक्तं पाठान्तरे ' वेलवासिणो' त्ति समुद्रवेलासन्निधिवासिनः 'जलवासिणो' त्ति ये जलनिमग्ना एवासते, शेषाः प्रतीताः । नवरं 'जलाभिसेयकढिणगाया' इति ये अस्नात्वा न भुञ्जते स्नानाद्वा पाण्डुरीभूतगात्रा इति वृद्धाः, पाठान्तरे जलाभिषेककठिनं गात्रं भूताः - प्राप्ता ये ते तथा, 'iMgAlasolliya'tti अङ्गारैरिव पक्कं 'कंडुसोल्लियं' ति कन्दुपक्कमिवेति 'पलिओवमं वाससयसहस्समब्महियं' ति मकारस्य प्राकृतप्रभवत्वाद्वर्षशतसहस्रभ्यधिकमित्यर्थः, अथवा पल्योपमं वर्षशतसहस्रमभ्यधिकंच पल्योपमादित्येवं गमनिका ॥ मू. (44- वर्तते) से जे इमे जाव सन्निवेसेसु पव्वैया समणा भवंति, तंजहा--कंदप्पिया कुक्कैया मोहरिया गीयरैप्पिया नच्चणसीला ते णं एएणं विहारेणं विहरमाणा बहूई वासाई सामण्णपरियायं पाउणंति बहूइं वासाइं सामण्णपरियायं पाउणित्ता तस्स ठाणस्स अनालोइआप्पडिक्कंता कालमासे कालं किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पएस देवेसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती तहिं तेसिं गती तहिं तेसिं ठिती, सेसं तं चेव, नवरं पलिओवमं वाससहस्समब्भहियं ठिती 11 / से जे इमे जाव सन्निवेसेसु परिव्वायगा भवंति, तंजहा- संखा जोई कविला भिउच्चा हंसा परमहंसा बहूदया कुडिव्वया कण्हपिरव्वायगा, तत्थ खलु इमे अठ्ठ माहणपरिव्वायगा भवंति, तंजहा - बृ. 'पव्वैया समण' त्ति निर्ग्रन्था इत्यर्थ, 'kaMdappiya'tti कान्दर्पिकाः - नानाविधहासकारिणः 'kukkaiya'tti कुकुचेनकुत्सितावस्पन्देन चरन्तीति कौकुचिकाः, ये हि भ्रूनयनवदनकरचरणादिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्त एव परान् हासयन्तीति 'mohariya'tti मुखरानानाविधासम्बद्धाभिधायिनस्त एव मौखरिकाः 'गीयरैपिय' त्ति गीतेन या रती - रमणं क्रडा सा प्रिया येषां गीतरतयोवा लोकाः प्रियायेषां ते तथा 'सामण्णपरियागं' ति श्रामण्यपर्यायं साधुत्वमित्यर्थ 'पाउणंति' त्ति प्रापयन्ति पूरयन्तीत्यर्थ 11 / "परिव्वायगत्ति मस्करिणः 'saMkha'tti साङ्ख्याः बुद्धयहङ्कारादिकार्यग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगताः 'जोई 'त्ति योगिनः अध्यात्मशास्त्रानुष्ठायिनः 'कविल' त्ति कपिलो देवता येषां ते कापिलाः, साङ्ख्या एव निरीश्वरा इत्यर्थ, 'भिउच्च' त्ति भृगुः - लोकप्रसिद्ध ऋषिविशेषस्तस्यैते इष्या इति भार्गवाः, 'हंसा परमहंसा बहूदगा कुलिव्वया' इत्येते चत्वारोऽपि परिव्राजकमते यतिविशेषाः, तत्र हंसा ये पर्वतकुहरपथाश्रमदेवकुलारामवासिनो भिक्षार्थं च ग्रामं प्रविशन्ति, परमहंसास्तु ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरकौपीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति । बहूदकास्तु ग्रामे एकरात्रिका नगरे पञ्चरात्रिकाः प्राप्तभोगांश्च ये भुञ्जन्त इति, कुटीव्रताः - कुटीचराः, ते च गृहे वर्तमाना व्यपगतक्रधलोभमोहाः अहङ्कारं वर्जयन्तीति, 'kaNhaparivvAyaga'tati कृष्णपरिव्राजकाः परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित् कण्हे अ अरकंडेय, अंबडे य परासरे । मू. (45) Page #166 -------------------------------------------------------------------------- ________________ मूलं - 45 मू. (46) मू. (47) कण्हे दीवायणे चेव, देवगुत्ते अ नारए । तत्थ खलु इमे अठ्ठ खत्तियपरिव्वायया भवंति, तंजहासीलई ससिहारे (य), नग्गई भग्गई तिअ । विदेहे रायाराया रायारामे बलेति अ ॥ 163 वृ. कण्ड्वादयः षोडश परिव्राजका लोकतोऽवसेयाः । मू. (48) ते णं परिव्वायगा रिउव्वेदजजुव्वेदसामवेय अहव्वणवेय इतिहासपंचमाणं निग्घंटुछठ्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारगा पारगा धारगा वारगा सडंगवी सठ्ठितंतविसारया संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे अन्नेसु य बंभण्णएसु अ सत्थेसु सुपरिनिठ्ठिया यावि हुत्था । ते णं परिव्वायगा दानधम्मं च सोअधम्मं च तित्थाभिसेअं च आघवेमाणा पन्न वेमाणा परूवेमाणा विहरंति, जण्णं अम्हे किंचि असुई भवति तण्णं उदएण य मट्टिआए अ पक्खालिअं सुई भवति । एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवेत्ता अभिसे अजलपूअप्पाणो अविग्घेण सग्गं गमिस्सामो, तेसि णं परिव्वायगाणं नो कप्पइ अगडं वा तलायं वा नई वा वाविं वा पुक्खरिणीं वा दीहियं वा गुंजालिअं वा सरं वा सागरं वा ओगाहित्तए, णन्नत्थ अद्धाणगमणे, नो कप्पइ सगडं वा जाव संदमाणिअं वा दूरुहित्ता णं गच्छित्तए । तेसि णं परिव्वायगाणं नो कप्पइ आसं वा हत्थि वा उट्टं वा गोणिं वा महिसं वा खरं वा दुरुहित्ताणं गमित्तए, तेसि णं परिव्वायगाणं नो कप्पइ नडपेच्छा इ वा जाव मागपहेच्छा इ वा पिच्छित्तए, तेसिं परिव्वायगाणं नो कप्पइ हरिआणं लेसणया वा घट्टणया वा थंभणया वा लूसणया वा उप्पाडणया वा करित्तए । तेसिं परिव्वायगाणं नो कप्पइ इत्थिकहा इ वा भत्तकहा इ वा देसकहा इ वा रायकहा इवा चोरकहा इ वा अणत्थदंडं करित्तए, तेसि णं परिव्वायगाणं नो कप्पइ अयपायाइं वा तौअपायाणि वा तंबपायाणि वा जसदपायाणि वा सीसगपायाणि वा रुप्पपायाणि वा सुवण्णपायाणि वा अन्नयराणि वा बहुमुल्लाणि वा धारित्तए, णन्नत्थ लाउपाएण वा दारुपाएण वा मट्टिआपाएण वा तेसिणं परिव्वायगाणं नो कप्पइ अयबंधणाणि वा तउअबंधणाणि वा तंबंबंधणाणि जाव बहुमुल्लाणि धारित्तए, तेसि णं परिव्वायगाणं नो कप्पइ नानाविहवण्णरागरत्ताइं वत्थाइं धारित्तए, नन्नत्थ एक्कए धाउरत्ताए । तेसि णं परिव्वायगाणं नो कप्पइ हारं वा अद्धहारं वा एकावलिं वा मुत्तावलिं वा कणगावलिं वा रयणावलिं वा मुरविं वा कंठमुरविं वा पालंबं वा तिसरयं वा कडिसुत्तं वा दसमुद्दि आनंतकं वा कडयाणि वा तुडियामि वा अंगयाणि वा केऊराणि वा कुंडलाणि वा मौडं वा चूलामणि वा पिणद्धत्तए । नन्नत्थ एकेणं तंबिएणं पवित्तएणं, तेसि णं परिव्वायगाणं नो कप्पइ गंथिमवेढिमपूरिमसंघातिमे चउव्विहे मल्ले धारित, नन्नत्थ एगेणं कन्नपुरेणं, तेसि णं परिव्वायगाणं नो कप्पइ अगलुएण वा चंदनेन वा कुंकुमेण वा गायं अनुलिंपित्तए, नन्नत्थ एक्काएगंगामट्टिआए तेसि णं कप्पइ मागहए पत्थए जलस्स पडिगाहित्तए, सेऽविय वहमाणे णो चेव णं अवहमाणे, Page #167 -------------------------------------------------------------------------- ________________ 164 औपपातिकौपाङ्गसूत्रम्-48 सेस्विय थिमिओदए नो चेव णं कद्दोदए, सेऽविय बहुपसण्णे नो चेव णं अबहुपसण्णे, सेऽविय परिपूए नो चेव णं अपरिपुए, सेऽविय णं दिन्ने नो चेव णं अदिन्ने, सेऽविय पिबित्तए नो चेवणं हत्थपायचरुचमसपक्खालणठ्ठाए सिणाइत्तए वा । तेसि णं परिव्वायगाणं कप्पइ मागहए अद्धाढए जलस्स पडिग्गाहित्तए, सेऽविय वहमाणे नो चेव णं अवहमाणे जाव नो चेव णं अदिन्ने, सेऽविय हत्थपायचरुचमसपक्खालणठ्ठयाए नो चेव णं पिबित्तए सिणाइत्तए वा, ते णं परिव्वायगा एयारूवेणं विहारेणं विहरमाणा बहूइं वासाई परियायं पाउणंति बहूइं वासाइं परियायं पाउणित्ता कालमासे कालं किच्चा उक्कसेणं बंभलोए कप्पे देवत्ताए उववत्तारो भवंति । तहिं तेसिं गई तहिं तेसिं ठिई दस सागरोवमाइं ठिई पन्नत्ता, सेसं तं चैव 12 ॥ बृ. 'रिउवेदज' जुव्वेदसामवेयौहव्वणवेद त्ति इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानामिति दृश्यं, 'इतिहासपंचमाणं' ति इतिहासः पुराणमुच्यते ' निग्घंटुछठ्ठाणं' ति निर्घण्टुः-नामकोशः 'संगोवंगाणं' ति अङ्गानि - शिक्षादीनि उपाङ्गानि - तदुक्तप्रपञ्चनपराः प्रबन्धाः 'सरहस्साणं' ति ऐदम्पर्ययुक्तानामित्यर्थः 'चउण्हं वेयाणं' ति व्यक्त 'sAraya'tti अध्यापनद्वारेण प्रवर्तकाः स्मारका वा अन्येषां विस्मृतस्य स्मारणात् 'pAraya'tti पर्यन्तगामिनः 'धारय 'त्ति धारयितुं क्षमाः 'सडंगवी 'त्ति । षडङ्गविदः- शिक्षादिविचारकाः 'saThThitaMtavisAraya'tti कापिलीयतन्त्रपण्डिताः 'संखाणे ' त्ति सङ्ख्याने - गणितस्कन्दे सुपरिनिष्ठिता इति योगः, अथ षडङ्गानि दर्शयन्नाह - 'सिक्खाकप्पे' त्ति शिक्षा च - अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च तथाविधसमाचारनिरूपकं शास्त्रमेवेति शिक्षा- कल्पस्तत्र, 'वागरणे' त्ति शब्दलक्षणशास्त्रे 'छंदे' त्ति पद्यवचनलक्षणशास्त्रे 'निरुत्ते' त्ति शब्दनिरुक्तिप्रतिपादके ऽजोइसामयणे ऽत्ति ज्योतिषामयने - ज्योतिशास्त्रे अन्येषु च बहुषु 'baMbhaNNaesuya'tti ब्राह्मणकेषु च - वेदव्याख्यानरूपेषु ब्राह्मणसंबन्धि शास्त्रेष्वागमेषु वा, वाचनान्तरे ऽपरिव्वायएसु य naesu'tti परिव्राजकसम्बन्धिषुच नयेषु - न्यायेषु 'सुपरिनिठ्ठिया यावि होत्थ' त्ति सुनिष्णाताश्चाप्यभूवन्निति 'AghavemANa'tti आख्यायन्तः -- कथयन्तः 'पन्नवेमाण' त्ति बोधयन्तः 'परूवेमाण' त्ति उपपत्तिभि स्थापयन्तः 'चोक्खा चोक्खायार' त्ति चोक्षा-विमलदेहनेपथ्याः चोक्षाचारानिरवद्यव्यवहाराः, किमुक्तं भवतीत्याह - 'सुई suIsamAyara'tti, 'अभिसेयजलपूयप्पाणो त्ति अभिषेकतो जलेन पूयत्ति-पवित्रित आत्मा यैस्ते तथा 'अविग्घेणं' विघ्राभावेन, 'अगडं व 'त्ति अवटं - कूपं 'वाविं वत्ति वापी - चतुरस्रजलाशयविशेषः 'पुक्खरिणीं व' त्ति पुष्करिणी वर्तुलः स एव पुष्करयुक्तो वा 'दीहियं व' त्ति दीर्घिका-सारणी । 'गुंजालियं व 'त्ति गुञ्जालिका - वक्रसारणी 'सरसिं व 'त्ति क्वचिदृश्यते तत्र महत्सरः सरसीत्युच्यते, 'नन्नत्थ अद्धामगमणेणं' ति न इति यो निषेधः सोऽन्यतराध्वगमनादित्यर्थः, 'सगडं वेऽत्यत्र यावत्करणादिदं दृश्यं - 'रहं वा जाणं वा जुग्गं वा गिल्लिं वा थिल्लिं वा पवहणं वा सीयं वे ऽति एतानि च प्रागिव व्याख्येयानीति, 'हरियाणं लेसणया व' त्ति संश्लेषणता 'घट्टणया व' त्ति सङ्घट्टनं 'थंभणया व 'त्ति स्तम्भनम् - ऊर्ध्वकरणं 'लूसणया व 'त्ति कचित्तत्र लूषणं - हस्तादिना पनकादेः सम्मार्जनं 'प्पाडणया वा' उन्मूलनं । Page #168 -------------------------------------------------------------------------- ________________ मूलं-48 'अयपायाणि वेऽत्यादिसूत्रे यावत्करणात् त्रपुकसीसकरजतजातरूपकाचवेडन्तियवृत्तलोहकंसलोहहारपुटकरीतिकामणिशङ्खदन्तचर्मचेलशैलशब्दविशेषितानिपात्राणि दृश्यानि, 'अन्नयराणिवा तहप्पगाराणिमहद्धणमोल्लाई' इतिच दृश्यंतत्रायो-लोहं रजतं-रूप्यं जातरूपंसुवर्ण काचः-पाषाणविकारः वेडंतियत्ति-रूढिगम्यं वृत्तलोहं-त्रिकुटीति यदुच्यते कांस्यलोहंकांस्यमेव हारपुटकं-मुक्ताशुक्तिपुटं रीतिका-पीतला अन्यतराणि वा एषां मध्ये एकतराणि एतद्वयतिरिक्तानि वा तथाप्रकाराणि भोजनादिकार्यकरणसमर्थानि महत्-प्रभूतं धनं-द्रव्यं मूल्यं-प्रतीतं येषां तानि तता 'अलाबुपाएणं ति अलाबुपात्रात् तुम्बकभाजनादित्यर्थः, तथा 'अयबन्धणाणि वेऽत्यत्र यावत्करणात् त्रपुकबन्धनादीनि शैलबन्धनान्तानि पात्राणि दृश्यानि । 'अन्नयराइं तहप्पगाराइं महद्धणमुल्लाई' इत्येतच्च 6श्यमिति, पुस्तकान्तरे समग्रमिदं सूत्रद्वयमस्त्येवेति, नन्नत्थ एगाएधाउरत्ताएऽत्ति इह युगलिकयेतिशेषो 6श्यः, हारादीनिप्राग्वत्, नवरं 'दसमुद्दियामंतयंति रूढशब्दत्वादस्य हस्ताङ्गुलीमुद्रिकादशकमित्यर्थ, 'pavittaeNaM'tti पवित्रकम्-अङ्गुलीयकं 'गंथिमवेढिमपूरिमसंघाइमेत्ति ग्रन्थिमं-ग्रन्थनेन निर्वृत्तं मालारूपं वेष्टिमं-मालावेष्टननिर्वृत्तंपुष्पलम्बूसकादिपूरिमं-पूरणनिर्वृत्तंवंशशलाकाजालकपूरणमयमिति सङ्घातिमं-सङ्घातेननिवृत्तम् इतरेतरस्य नालप्रवेशनेन मल्लेत्ति-माल्यानि मालायां साधूनि तस्यै हितानि वेति पुष्पाणीत्यर्थ : 'कण्णपूरएणं ति कर्मपूरकः-पुष्पमयः कर्माभरणविशेषः । ॥ 1 ॥ मागहए पत्थए त्ति दो असईओ पसई दोहिं पसईहिं सेइया होइ। चउसेइओ उ कुलओ चौकुलओ पत्थओ होइ॥ चौपत्थमाढयंतह चत्तारिय आढया भवेदोणो' इत्यादिमानलक्षणलक्षितोमागधप्रस्थः, 'सेऽवि य वहमाणएऽत्ति तदपि च जलं वहमानं-नद्यादिश्रोतोवर्ति व्याप्रियमाणं वा, 'थिमिओदएऽत्ति स्तिमितोदकं यस्याधः कर्दमो नास्ति 'बहुपसन्नेऽत्ति बहुप्रसन्नम्-अतिस्वच्छं 'परिपूएऽत्ति परिपूतं वस्त्रेण गालितं 'पिबित्तएऽत्ति पातुं 'cArucamasa'tti चरु-स्थालीविशेषश्चमसो-दर्विकेति 12 ॥ मू. (49) तेणं कालेणं तेणं समएणं अम्मडस्स परिव्वायगस्स सत्त अंतेवासिसयाई गिम्हकालसमयंसिजेट्टामूलमासंसि गंगाएमहानईएउभओकूलेणंकंपिल्लपुराओनयराओपुरिमतालं नयरं संपर्3हिया विहाराए। तए णं तेसिं परिव्वायगाणं तीसे अगामियाए छिन्नोवायाए दीहमद्धाए अडवीए कंचि देसंतरमनुपत्ताणं से पुब्बग्गहिए उदए अनुपुब्वेणं परिभुंजमाणे झीन्ने। तएणतेपरिव्वायाझीणोदगासमाणातण्हाएपारब्भमाणापार 2 उदगदातारमपस्समाणा अन्नमन्नं सद्दावेंति सद्दावित्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्ह इमीसे अगामिआए जाव अडवीए कंचि देसंतरमनुपत्ताणं से उदय जाव झीणे तं सेयं खलु देवान्नुप्पिया। ___ अम्ह इमीसे अगामियाए जाव अडवीए उदगदातारस्स सव्वओ समंता मग्गणगवेसणं करित्तए त्तिकट्ठान्नमन्नस्स अंतिए एअमटुं पडिसुणंति 2 ता तीसे अगामियाए जाव अडवीए उदगदातारस्स सव्वओ समंता मग्गणगवेसणं करेइ करित्ता उदगदातारमलभमाणा दोच्चंपि अन्नमन्नं सद्दावेति सद्दावेत्ता एवं व्यासी। Page #169 -------------------------------------------------------------------------- ________________ औपपातिकौपाङ्गसूत्रम्-49 इहणं देवाणुप्पिया! उदगदातारो नत्थि तं नो खलु कप्पइ अम्ह अदिन्नं गिण्हित्तए अदिन्नं सातिजित्त, तं मा णं अम्हे इयाणि आवैकालंपि अदिन्नं गिण्हामो अदिन्नं सादिज्जामो मा णं अम्हं तवलोवे भविस्सइ । 166 तं सेयं खलु अम्हं देवाणुप्पिया ! तिदंडयं कुंडियाओ य कंचणियाओ य करोडियाओ य भिसियाओ य छन्नालए य अंकुसए य केसरीयाओ य पवित्तए य गणेत्तियाओ य छत्तए य वाहणाओ य पाउयाओ य धाउरत्ताओ य एगते एडित्ता गंगं महानै ओगाहित्ता वालुअसंथारए संथरिता संलेहणाझोसियाणं भत्तपानपडियाइक्खियाणं पाओवगयाणं कालं अनवकंखमाणाणं विहरित्तएत्तिकड्ड अन्नमन्नस्स अंतिए एअमठ्ठे पडिसुणंति । अन्नमन्नस्स अंतिए0 पडिसुणित्ता तिदंडए य जाव एगंते एडेइ 2 गंगं महानई ओगहेतिरत वेलु आसंथारए संथरंति वालुयासंधारयं दुरुहिंति vA2त्ता पुरत्थाभिमुहा संपलियंकनिसन्ना करयलजावकड्ड एवं वयासी नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, नमोऽत्थु णं अम्मडस्स परिव्वायगस्स अम्हं धम्मायरियस्स धम्मोवदेसगस्स, पुव्विं णं अम्हे अम्मडस्स परिव्वायगस्स अंतिएथूलगपाणाइ वाए पचक्खाए जावज्जीवाए मुसावाए अदिन्नादाणे पच्चक्खाए जावज्जीवाए सव्वे मेहुणे पच्चक्खाए जावज्जीवाए थूलए परिग्गहे पच्चक्खाए जावज्जीवाए । इणि अम्हे समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पच्चक्खामो जावज्जीवाए एवं जाव सव्वं परिग्गहं पञ्च्चक्खामो जावज्जीवाए सव्वं कोहं मानं मायं लोहं पेज्जं दोसं कलहं अब्भक्खाणं पेसन्नं परपरिवायं अरैरैं मायामोसं मिच्छादंसणसल्लं अकरणिज्जं जोगं पच्चक्खामो जावज्जीवाए सव्वं असनं पानं खाइमं साइमं चउव्विहंपि आहारं पच्चक्खामो जावजीवाए जंपि य इमं सरीरं इठ्ठे कंतं पियं मणुण्णं मणामं थेज्जं वेसासियं संमतं बहुमतं अममं भंडकरंडगसमाणं -माणं सीयं मा णं उन्हं मा णं खुहा मा णं पिवासा मा णं वाला मा णं चोरा मा णं दंसा मा णं मसगा माणं वातियपित्तियसंनिवाइयविविहा रोगातंका परीसहोवसग्गा फुसंतुत्तिकट्टु एयंपि णं चरमेहिं ऊसासणीसासेहिं वोसिसामित्तिकट्टु संलेहणाझूसणाझूसिया भत्तपाणापडियाइक्खिया पाओवगया कालं अनवकंखमाणा विहरंति, तए णं ते परिव्वाया बहूइं भत्ताइं असणा छेदित्ता आलोइअपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उववन्ना, तहिं तेसिं गई दससागरोवमाइं ठिई पन्नत्ता, परलोगस्स आराहगा, सेसं तं चेव 13 ॥ वृ. अथ ये चरकपरिव्राजका ब्रह्मलोकं गतास्तदुपदर्शनेनाधिकृतार्थं samarthayannAha'teNa'mityAdi व्यक्तं, नवरं 'जेठ्ठामूलमासंसि ' त्ति ज्येष्ठा मूलं वा नक्षत्रं पौर्णमास्यां यत्र स्यात् स ज्येष्ठामूलो मासः, ज्येष्ठ इत्यर्थः, 'अगामियाए ऽत्ति अविद्यमानग्रामायाः 'छिन्नावाए ऽत्ति छिन्नाव्यवच्छिन्नाः आपाताः-सार्थगोकुलादिसम्पाता यस्यां सा तथा तस्याः 'दीहमद्धाए ऽति दीर्घाध्वन दीर्घमार्गाया इत्यर्थः 'सद्दाविंति ' त्ति शब्दयन्ति-सम्भाषन्ते 'मग्गणगवेसणं' ति मार्गणं च - अन्वयधर्मैरन्वेषणं गवेषणं च-व्यतिरेकधर्मैरन्वेषणमेवेति मार्गणगवेषणं 'साइजित्तए' त्ति स्वादयितुंभोक्तुमित्यर्थः, क्वचित्तु 'अदिन्नं साइजित्तए' त्ति पाठः, तत्र 'भुंजित्तए' त्ति भोक्तुं 'साइजित्तए ऽत्ति Page #170 -------------------------------------------------------------------------- ________________ 167 मूलं-49 भोजयितुं भुआनं वाऽनुमोदयितुमिति व्याख्येयं । _ 'तिदंडएऽत्ति त्रयाणां दण्डकानां समाहारस्त्रिदण्डकानि 'कुंडियाओ यत्ति कमण्डलवः 'kaMcaNiyAoya'tti काञ्चनिकाः-रुद्राक्षमयमालिकाः 'karoDiyAoya'ttikaroTikAH-मृण्मयभाजनविशेषाः 'bhisiyAoya'tti वृषिकाःउपवेशनपट्टडिकाः 'छन्नालए यत्तिषण्नाल-कानि त्रिकाष्ठिकाः 'aMkusAeya'tti अङ्कुशकाः-देवार्चनार्थं वृक्षपल्लवाकर्षणार्थं अकृशकाः 'केसरिया oya'tti केशरिकाः-प्रमार्जनानिचीवरखण्डानि 'pavittaeya'tti पवित्रकाणि-ताम्रमयान्यकुलीयकानि 'गणेत्तियाओ यत्ति गणेत्रिकाः-हस्ताभरणविशेषः छत्रकाण्युपानहश्च प्र्तीताः। ___'धाउरत्ताओ यत्ति धातुरक्ता-गैरिकोपरञ्जिताः शाटिका इति गम्यं, 'पडिसुणेति त्ति प्रतिश्रृण्वन्ति-अभ्युपगच्छन्ति, 'saMpaliyaMkanisanna'tti सम्पर्यङ्क:-पद्मासनं, प्राणातिपातादिव्याख्या पूर्ववत्, शरीरविशेषणव्याख्या त्वेवम्-'iThaM'ti वल्लभं 'kaMtaM'ti कान्तं काम्यत्वात् 'piya'ttipriyaM सदा प्रेमविषयत्वात् 'maNuNNaM'timanojJaM-सुन्दरमित्यर्थः, 'मणोमंतिमनसाम्यतेप्राप्यतेपुनः पुनः संस्मरणतोयत्तन्मनोऽमं पेजंति सर्वपदार्थानांमध्ये अतिशयेन प्रिय्त्वात्प्रेय्ः। प्रकर्षेण वा इज्या-पूजाऽस्येति प्रेज्यं, प्रेर्यं वा कालान्तरनयनात्, 'थेचं ति क्वचित्तत्र स्थैर्यम्, अस्थिरेऽपि मूढैः स्थैर्यसमारोपणात्, वेसासियंति विश्वासःप्रयोजनमस्येतिवैश्वासिकं, परशरीरमेव हि प्रायेणाविश्वासहेतुर्भवतीति, 'samaya'ti सम्मतं तत्कृतकार्याणां सम्मतत्वात् 'बहुमयंति बहुसो बहूनां वा मध्ये मतम्-इष्टं यत्तद्बहुमतम् 'aNumaya'ti वैगुण्यदर्शनस्यापि पश्चान्मतमनुमतं 'bhaMDakaraMDagasamANaM'ti आभरणकरण्डकतुल्यमुपादेयमित्यर्थः, त्था। _ 'माणं सीय' मित्यादि व्यक्तं, नवरं माशब्दो निषेधार्थ, णङ्कारो वाक्यालङ्कारार्थ, इहच स्पृशत्वितियथायोगं योजनीयम्, अथवा 'mANaM'timAetaccharIramiti व्याख्येयं, 'mANaMvAla'tti व्यालाः-श्वापदभुजगाः 'rogAyaMka'tti रोगाः-कालमहाव्याधयः आतङ्काः-तएव सद्योघातिनः 'parIsahovasagga'tti परीषहाः-क्षुदादयो द्वाविंशति उपसर्गा-दिव्यादयः 'फुसंतु' स्पृश्न्तु 'itikaTTha'tti इतिकृत्वा इत्येवमभिसन्धाय यत्पालितमिति शेषः । 'eyaMpiNaM'ti एतदपिशरीरं "वोसिरामित्ति कटुइत्यत्र त्तिकट्ठत्ति-इतिकृत्वा इति विसर्जनं विधाय विहरन्तीति योगः, 'saMlehanAthUsiya'tti संलेखना-शरीरस्य तपसा कृशीकरणं तां तया वा 'झूसित्तिजुषटा वासेवितायेते तथा 'saMlehaNajhUsaNAjhUsiya'ttikavacittatrasaMlekhanAyAMkaSAyazarIrakRzIkaraNe या जोषणा-प्रीति सेवा वा 'जुषी प्रीतिसेवनयो' रितिवचनात् सा तथा तया तां वा ये जुष्टाः-सेवितास्ते तथा संलेखनाजोषणाया वा झूसियत्ति-झूषि क्षीणा येते त्था। ____ 'bhattapANapaDiyAikkhiya'tti प्रत्याख्यातभक्तपानाः 'पाओवगया' पादपोपगता वृक्षवनिष्पन्दतयाऽवस्थिताइत्यर्थः, 'कालं aNavakaMkhamANa'ttimaraNamanavakAGkSantaH,आकाक्षन्ति हि मरणमतिकष्टं गताः केचनेति तन्निषेध उक्तः 'अणसणाए cheiMti'tti अनशनेन व्यवच्छिन्दन्ति-परिहरन्तीत्यर्थः, एतेच यद्यपि देशविरतिमन्तस्तथापि परिव्राजकक्रयया ब्रह्मलोकंगता इत्यवसेयम्, अन्यथैतद्भणनं वृथैव स्याद्, देश विरिफलं त्वेषां परलोकाराधकत्वमेवेति, न च ब्रह्मलोकगमनं परिव्राजकक्रियाफलमेषामेवोच्यते, अन्येषामपि मिथ्याध्शां कपिलप्रभृतीनां तस्योक्तत्वादिति 13 ॥ मू. (50) बहुजने णं भंते ! अन्नमन्नस्स एवमाइक्खइ एवं भासइ एवं परूवेइ एवं खलु ___ Page #171 -------------------------------------------------------------------------- ________________ 168 औपपातिकौपाङ्गसूत्रम्- 50 अंबडे परिव्वायए कंपिल्लपुरे नयरे घरसते आहारमाहरेइ, घरसए वसहिं उवेइ, से कहमेयं भंते! एवं ?, गोयमा ! जण्णं से बहुजनो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ- एवं खलु अम्मडे परिव्वायए कंपिल्लपुरे जाव घरसए वसहि उवेइ, सच्चे णं एसमट्टे, अहंपि णं गोयमा ! एवमाइक्खामि जाव एवं परूवेमि-एवं खलु अम्मडे परिव्वायए जाव वसहिं उवेइ । सेकेणट्टे णं भंते! एवं बुच्चै - अम्मडे परिव्वायए जाव वसहिं उवेइ ?, गोयमा !, अम्मडस्स णं परिव्वायगस्स पगइभद्दयाए जाव विणीयाए छट्टंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उडुं बाहाओ पगिज्झिय 2 सूराभिमुहस्स आतावणभूमीए आतावेमाणस्स सुभेणं परिणामेणं पसत्थाहिं लेसाहिं विसुज्झमाणीहिं अन्नया कयाइ तदावरणिज्जाणं कम्माणं खओवसमेणं ईहावूहामग्गणगवेसणं करेमाणस्स वीरियलद्धीए वेउव्वियलद्धीए ओहिनाणलद्धी समुप्पन्ना । तणं से अम्मडे परिव्वायए ताए वीरियलद्धीए वेउव्वियलद्धीए ओहिणाणलद्धीए समुप्पण्णाए जणविम्हावणहेउं कंपिल्लपुरे घरसए जाव वसहिं उवेइ, से तेणट्टेणं गोयमा ! एवं वुच्चई - अम्मडे परिव्वायए कंपिल्लपुरे नयरे घरसए जाव वसहिं उवेइ । पहूणं भंते ? अम्मडे परिव्वायए देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अनगारियं पव्वैत्तए ?, नो इणठ्ठे समठ्ठे, गोयमा ! अम्मडे णं परिव्वायए समणोवासए अभिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरै । नवरं ऊसियफलिहे अवंगुदुवारे चियत्तंतेउरघरदारपवेसी न वुञ्च्चै अम्मडस्स णं परिव्वायगस्स थूलए पाणाइवाए पच्चक्खाए जावज्जीवाए जाव परिग्गहे नवरं सव्वे मेहुणे पच्चक्खाए जावज्जीवाए, अम्मडस्स णं नो कप्पइ अक्खसोतप्पमाणमेत्तंपि जलं सयराहं उत्तरित्तए नन्नत्थ अद्धाणगमणेणं, अम्मडस्स णं नो कप्पइ सगडं एवं चेव भाणियव्वं जाव नन्नत्थ एगाए गंगामट्टियाए अम्मडस्स णं परिव्वायगस्स नो कप्पइ आहाकम्मिए वा उद्देसिए वा मीसजाए इवा अज्झोअरए इ वा पूइकम्मे इ वा कीयगडे इ वा पामिच्चे इ वा अनिसिट्टे इ वा अभिहडे इ वा ठइत्तए वा रैत्तए वा कंतारभत्ते इ वा दुब्भिक्खभत्ते इ वा पाहुणगभत्ते इ वा गिलाणभत्ते इ वा वद्दलियाभत्ते इ वा भोत्तए वा पाइत्तए वा, अम्मडस्स णं परिव्वायगस्स नो कप्पइ मूलभोयणे वा जाव बीयभोयणे वा भोत्तए वा पाइत्तए वा, अम्मडस्स णं परिव्वायगस्स चउव्विहे अनत्थदंडे पञ्चक्खाए जावज्जीवाए, तंजहा अवज्झाणायरिए पमायायरिए हिंसप्पयाणे पावकम्मोवएसे, अम्मडस्स कप्पइ मागहए अद्धाढए जलस्स पडिग्गाहित्तए सेऽविय वहमाणए नो चेव णं अवहमाणए जाव सेऽविय पूए नो चेवणं अपरिपूए से' विय सावज्जेत्तिकाऊं नो चेव णं अणवजे सेऽविय जीवा इतिकड नो चेव णं अजीवा सेऽविय दिन्ने नो चेव णं अदिन्ने सेऽविय दंतहत्थपायचरुचमसपक्खालणठ्ठयाए पिबित्तए वा णो चेव णं सिणाइत्तए, अम्मडस्स कप्पइ मागहए य आढए जलस्स पडिग्गाहित्तए, सेस्विय वहमाणे जाव दिने नो चेव णं अदिण्णे सेऽविय सिणाइत्तए नो चेव णं हत्थपायचरुचमसपक्खालणट्टयाए पिबित्तए वा । अम्मडस्स नो कप्पइ अन्नउत्थिया वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिग्गहियाणि वा चेइयाइं वंदित्तए वा नमंसित्तए वा जाव पज्जुवासित्तए वा नन्नत्थ अरिहंते वा अरिहंतचेइयाई वा । अम्मडे णं भंते ! परिव्वायए कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिंउववज्जि Page #172 -------------------------------------------------------------------------- ________________ 169 मूलं-50 हिति?, गोयमा ! अम्मडे णं भंते ! परिव्वायए कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिंउववञ्जिहिति ?, गोयमा ! अम्मडे णं परिव्वायए उच्चावएहिं सीलव्वयगुणवेरमणपच्चरखाणपोसहोववासेहिंअप्पाणंभावेमाणे बहूइंवासाइंसमणोवासयपरियायंपाउणिहितिर त्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहि~ भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उव्व्जिहिति। तत्थ णं अत्यंगैयाणं देवाणं दस सागरोवमाइंठिई पन्नत्ता, तत्थणं अम्मडस्सवि देवस्स दस सागरोवमाइं ठिई । से गं भंते ! अम्मडे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठीक्खएणं अनतरं चयं चैत्ता कहिं गच्छिहिति कहिं उववज्जिहिति?, गोयमा ! महाविदेहे वासे जाइं कुलाइं भवंति अड्डाइं दित्ताइं वित्ताइं विच्छिन्नविउलभवनसयणनसनजाणवाहणाई बहुधणजायरूवरययाइं आओगपओगसंपउत्ताइं विच्छड्डियपौरभत्तपाणाई बहुदासीदासगोमहिसगवेलगप्पभूयाइं बहुजनस्स अपरिश्रूयाइं तहप्पगारेसु कुलेसु पुमत्ताए प्न्य्चायाहिति। तएणंतस्स दारगस्स गब्भत्थस्सचेव समाणस्स अम्मापिईणंधम्मे दढा पतिण्णा भविस्सइ, सेणं तत्थ नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणराइंदियाणं वीइक्ताणं सुकुमालपाणिपाए जाव ससिसोमाकारे कंते पियदंसणे सुरूवे दारए पयाहिति, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवस ठीवडियं काहिंति, बीयदिवसे चंदसूरदंसणियं काहिंति, छठे दिवसे जागरियं काहिंति, एक्कारसमे दिवसे वीतिकंते निविते असुइजायकम्मकरणे संपत्ते बारसाहे दिवसे अम्मापियरो इमं एयारूवं गोणं गुणनिप्फन्ने नामधेशं काहिंति-जम्हा णं अम्हं इमंसि दारगंसि गब्भत्थंसि चेव समाणंसि धम्मे दढपइण्मा तं हौणं अम्हं दारए दढपइण्णे नामेणं, तएणं तस्स दारगस्स अम्मापियरो नामधेजं क्रेहितिद्द्ध्पिन्नेत्ति। तं दढपइन्नं दारगं अम्मापियरो sAirega'TThavAsajAtagaM जाणित्ता सोभणंसि तिहिकरणनक्खत्तमुहत्तंसि कलायरियस्स उवणेहिंति । तए णं से कलायरिए तं दढप्पइन्नं दारगं लेहाइयाओ घणियप्पहाणाओ सउणरूयपज्जवसाणाओ बावत्तरि कलाओ सुत्ततो य अत्थतो य करणतो य सेहाविहिति सिखाविहिति, तंजहा-लेहंगणितं रूवं नटुंगीयंवाइयंसरगयं पुक्खरगयं समतालंजूयंजनवायंपासकंअट्ठावयं पोरेकचंदगमट्टियंअन्नविहिं पानविहिं वत्थविहिं विलेवणविहिं सयणविहिं अजंपहेलियमागहियं गाहंगीइयंसिलोयं हिरण्णजुत्तीसुवण्णजुत्तीगंधजुत्ती चुण्णजुत्ती आभरणविहिं तरुणीपडिकम्म इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कडलक्खणंचक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं काकणिलक्खणं वत्थुविजं खंधारमाणं नगरमाणं वत्थुनिवेसणं वूहं पडिवूहं चारंपडिचारं चक्कवूहंगरुलवूहं सगडवूह जुद्धं मिजुद्धंजुद्धातिजुद्धंमुट्ठिजुद्धबाहुजुद्धं लयाजुद्धं इसत्थं छरुप्पवाहं धनुव्वेयं हिरण्णपागंसुवण्णपागं वट्टखेडंखुत्ताखेड्नालियाखेडंपत्तच्छेज्जंकडवच्छेजं सजीवं निजीवंसउणरुतमिति बावत्तरिकला सेहाविति सिक्खावेत्ता अम्मापिईणं उव्न्नेहिति। तए णं तस्स दढपइन्नस्स दरगस्स अम्मापियरो तं कलायरियं विपुलेणं असनपानखाइमसाइमेणं वत्थगंधमल्लालंकारेण यसक्कारेहिंति सम्माणेहिंति सक्कारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीइदाणं दलइस्सइ, विपुलं 2 ता प्द्दिविस्जेहिति। Page #173 -------------------------------------------------------------------------- ________________ 170 औपपातिकौपाङ्गसूत्रम्-50 तए णं से दढपइण्णे दारए बावत्तरिकलापंडिए नवंगसुत्तपडिबोहिए अठ्ठारसदेवी भासाविसारए गीयरती गंधव्वणट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी वियालचारी साहसिए अलंभोगसमत्थे आवि भ्विस्सि॥ तएणंदढपइन्नदारगंअम्मापियरोबावत्तरिकलापंडियंजाव अलं भोगसमत्थंवियाणिता विउलेहिं अन्नंभोगेहिं पानभोगेहिं लेण भोगेहिंवत्थभोगेहिंसयणभोगेहि कामभोगेहिं उवणिमंतेहंति तएणं से दढपइन्ने दारएतेहिं विउलेहिं अन्नभोगेहिं जावसयनभोगेहिं नो सजिहिति नो रजिहिति नो गिज्झिहिति नो अज्झोववजिहिति, से जहानामए उप्पले इ वा पउमे इ वा कुसुमेइ वा नलिणे इवा सुभगेइवा सुगंधे इवा पोंडरीए इवा महापोंडरीए इवा सतपत्तेइवा सहस्सपत्ते इ वा सतसहस्सपत्ते इ वा पंके जाए जले संवुड्डनोवलिप्पए पंकरएणं नोवलिव्पै जलरएणं, एवमेव दढपइन्नेवि दारएकामेहिं जाए भोगेहिं संवुढे नोवलिप्पिहिति कामरएणं नोवलिप्पिहिति भोगरएणं नोवलिप्पिहिति मित्तनाइनियगसयनसंबंधिपरिजणेणं, सेणं तहारूवाणंथेराणंअंतिए केवलं बोहिं बुझिहिति केवलबोहिं बुज्झित्ता अगाराओ अनगारियं प्व्विहिति॥ से णं भविस्सइ अनगारे भगवंते ईरियासमिए जाव गुत्तबंभयारी । तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स अणंते अणुत्तरे णिव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदंसणे smuppnyjhiti। tae णं से दढपइन्ने केवली बहूई वासाइं केवलिपरियागं पाउणिहिति, केवलिपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सढि भत्ताई अणसणाए छेएत्ता जस्सठाए कीरै नग्गभावे मुंडभावे अण्हाणए अदंतवणए केसलोए बंभचेरवासे अच्छत्तकं अणोवाहणकंभूमिसेजा फलहसेज्जा कठ्ठसेज्जा परघरपवेसो लद्धावलद्धं परेहिं हीलणाओ खिंसणाओ जिंदणा गरहणाओ तालणाओ तज्जणाओ परिभवणाओ पव्वहणाओ उच्चावया गामकंटका बावीसं परीसहवसग्गा अहियासिजंतितमट्ठमाराहित्ता चरिमेहिंउस्सासणिस्सासेहिंसिन्झिहितिबुज्झिहिति मुचिहिति परिणिव्वाहिति सव्वदुक्खाणमंतं क्रेहित्ति॥ वृ.इहैव ज्ञातान्तरमाह-'bahujanena'mityAdi व्यक्तं, नवरं पगइभ्दयाए' इत्यत्र यावत्करणादिदं दृश्यं-'पगइउवसंतयाएपगइतणुकोहमाणमायालोहयाएमिउमद्दवसंपन्नयाए अल्लीणयाए भद्दयाएऽत्ति व्याख्याप्राग्वत्, 'अनिक्खित्तेणं तिअविश्रान्तेन pagijjhiya'ttipragRhya विधायेत्यर्थः, 'परिणामेणं तिजीवपरणत्या अज्झवसाणेहिं ति मनोविशेषैः 'लेसाहितितेजोलेश्यादिकाभिः 'tadAvaraNajjANaM'ti वीर्यान्तरवैक्रयलब्धिप्राप्तिनिमित्तावधिज्ञाना- वरणानामित्यर्थ, 'IhAvUhamaggaNagavesaNaM'ti इह ईहा-किमिदमित्थमुतान्यथेत्येवं सदालोचना-भिमुखा मति चेष्टा, व्यूह-इदमित्थमेवंरूपो निश्चयः, मार्गणम्-अन्वयधर्मालोचनं यथा स्थाणौ निश्चेतव्ये इह वत्युत्सर्पणादयः प्रायः स्थाणुधर्मा घटन्त इति, गवेषणं-व्यतिरेकधर्मालोचनं यथा स्थाणावेव निश्चेतव्ये इह शिरःकण्डूयनादयः प्रायः पुरुषधर्मा न घटन्त इति, तत एषां समाहारद्वन्द्वः, 'वीरियलद्धीएऽत्ति वीर्यलब्ध्या सह वेउब्वियलद्धीएऽत्ति वैक्रियलब्ध्या सह ohinANaladdhi'tti अवधिज्ञानलब्धि समुत्पन्ना, वीर्यलब्ध्यादित्रयमुत्पन्नमित्यर्थः, वाचनान्तरे ऽवीरियलद्धी veuvviyaladdhI'tti पठ्यते, यत्कचित् 'अम्म(म्ब)डे परिव्वायगेऽत्ति दृश्यते तदयुक्तं । ___ अम्मडेइत्येतस्य स्थानाङ्गादिपुस्तकेषुदर्शनात्, 'अहिगयजीवाजीवे' इत्यत्रयावत्करणादिदं Page #174 -------------------------------------------------------------------------- ________________ मूलं-50 171 दृश्यम्- 'उवलद्धपुण्णपावे' 'आसवसंवरनिज्जरकिरियाहिगरणबंधमोक्खकुसले' आश्रवाःप्राणातिपातादयः संवराः-प्राणातिपातविरमणादयः निर्जरा-कर्मणो देशतः क्षपणं क्रियाःकायिक्यादिकाःअधिकरणानि-खङ्गादिनिर्वर्तनसंयोजनानिबन्धमोक्षौ-कर्मविषयौ, एतेन चास्य ज्ञानसम्पन्नतोक्ता, 'asaheja'tti अविद्यमानसाहाय्यः कुतीर्थिकप्रेरतः सन् सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षत इति भावः, अत एवाह-'देवासुरनागसुवण्णजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिं निग्गंथाओ पावयणाओ अणैक्कमणिज्जे' इति देवा-वैमानिकाः असुरनागत्ति-असुरकुमारा नागकुमाराश्चेति भवनपतिविशेषाः सुवण्णत्तिसद्वर्णा ज्योतिष्का इत्यर्थः, कचिद्गरुडेत्ति नाधीयते, ततः सुवण्णेत्ति-सुवर्णकुमारा भवनपतिविशेषाः यक्षराक्षसकिन्नरकिम्पुरुषाः व्यन्तरभेदाः, गरुडत्ति-गरुडचिह्नाः सुवर्णकुमाराः, गन्धर्वमहोरगाश्च व्य्न्त्राः। 'इणमोनिग्गन्थेपावयणेऽत्तिअस्मिन्निग्रन्थेप्रवचने nissaMkiya'ttinisandehaH nikaMkhiya'tti मुक्तदर्शनान्तरपक्षपातः निवीगिच्छेऽत्तिनिर्विचिकित्सकः फलंप्रति निशङ्कः 'लद्धडे तिलब्धार्थोऽर्थश्रवणतः 'गहियडेऽतिगृहीतार्थोऽवदारणतः 'पुच्छियठेऽत्ति पृष्ठार्थसंशयेसति अहिगय?'त्ति अधिगतार्थोऽभिगतातो वा अर्थावबोधात् विणिच्छियढेऽत्ति विनिश्चितार्थः एदम्पर्योपलम्भात्, अतएव अठिमिंजपेम्माणुरागरत्ते' अस्थीनि च-कीकसानि मिञाच-तन्मध्यवर्ती धातुविशेषः अस्थिमिजास्ताः पेमानुरागेण-सार्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ताइवरक्ता यस्य स तथा, केनोल्लेखेन्त्याः। _ 'अयमाउसोओ ! निग्गंथे पावयणे अढे अयं परमढे सेसे अणठेऽत्ति, अयमितिप्राकृतत्वादिदम् 'आउसोऽत्ति आयुष्मन्निति पुत्रादेरामन्त्रणं, क्वचित् 'इणमोनिग्गन्थे' इति श्यते, 'सेसेऽत्ति शेषं धनधान्यपुत्रकलत्रमित्रराज्यकुप्रवचनादिकमिति, ऊसियफलिहेऽत्तिउच्छ्रितमुन्नतं स्फटिकमिव स्फटिकं चित्तं यस्य स तथा, मौनीन्द्रप्रवचनावाप्तया परिपुष्टमना इत्यर्थः, इतिवृद्धव्याख्या, अन्ये त्वाहुः-उच्छ्रितः-अर्गलास्थानादपनीयोर्वीकृतो न तिरश्चीनः, कपाटपश्चाद्भागादपनीत इत्यर्थः, उत्सृतोवाअपगतः परिधः-अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरिघोवा, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वारैत्यर्थः, इदं च किलाम्मडस्य न सम्भवति, स्वयमेव तस्य भिक्षुकत्वाद्, अत एव पुस्तके लिखितं यथा 'ऊसियफलिहेऽत्यादिविशेषणत्रयं नोच्य्ते। _ 'अवंगुयदुवारेऽत्ति अपावृत्तद्वारः-कपाटादिभिरस्थगितगृहद्वारः, सद्दर्शनलाभेन न कुतोऽपिपाषण्डिकाद्विभेति, शोभनमार्गपरिग्रहेणोद्घाटशिरास्तिष्ठतीतिभाव इतिवृद्धव्याख्या, केचित्वाहुः-भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वार इत्यर्थः, इदं चाम्मडस्य न घटते, 'चियत्त aMteuragharadArapavesI'tti चियत्तोति-लोकानां प्रीतिकर एव अन्तःपुरेवा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्ययश्चात्र समासान्तः, अतिधार्मिकतया सर्वत्रानाशङ्कनीयोऽसाविति भावः, अन्ये त्वाहुः-चियत्तोत्ति-नाप्रीतिकरोऽन्तः पुरगृहे द्वारेण नापद्वारेण प्रवेशः-शिष्टजनप्रवेशनं यस्य स तथा,अनीष्यालुंताप्रतिपादनपरं चेत्थमिदं विशेषणं, न चाम्मडस्येदं घटते, अन्तः पुरस्यैवाभावादिति, क्वचिदेवं दृश्यते 'ciyattagharaMteurapavesI'ti चियत्तेत्ति-प्रीतिकारिण्येवगृहे वाऽन्तःपुरेवाप्रविशतीत्येवंशीलो ___ Page #175 -------------------------------------------------------------------------- ________________ 172 औपपातिकौपाङ्गसूत्रम्-50 यः स तथा, त्यक्तौ वा गृहान्तःपुरयोरकस्मात् प्रवेशो येन स तथा, 'cauddasaaThThamuddiThThapunnamAsiNIsa'tti उद्दिष्टा-अमावास्या 'पडिपन्नं पोसहं अनुपालेमाणेऽत्ति आहारपौषधादिभेदाच्चतूरूपमपीति, 'समणे निग्गंथे फासुएसणिज्जेणं असनपानखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुच्छणेणं' अत्र च पडिग्गहत्ति-प्रतिग्रहः पतद्ग्रहो वा-पात्रं पायपुच्छणंति-पादप्रोक्षणं रजोहरणं 'ओसहभेसज्जेणं तिऔषधम्-एकद्रव्याश्रयं भैषज्यं-द्रव्यसमुदायरूपमथवा औषधंत्रिफलादि भैषज्यं-पथ्यं पाडिहारिएणं पीढफलगसेज्जासंथारएणंपडिलाहेमाणेऽत्तिप्रतिहारः-प्र त्यर्पणं प्रयोजन मस्येति प्रातिहारिकं तेन पीठम्-आसनं फलकम्-अवष्टम्भनार्थः काष्ठविशेषः शय्या-वसतिः शयनं वा यत्र प्रसारितपादैः संस्तारको-लघुतरं शयनमेव 'सीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावमाणे त्ति शीलव्रतानि-अणुव्रतानि गुणा-गुणव्रतानि विरमणानि-रागादिविरतिप्रकाराः प्रत्याख्या-नानि नमस्कारासहित्तादीनि पौषधोपवासः-अष्टम्यादिपर्वदिनेषूपवसनम्, आहारादित्याग इत्यर्थः, 'नो कप्पइअक्खसोयप्पमाणमेत्तंपिजलंसयराहं उत्तरित्तए' अक्षश्रोतःप्रमाणा-गन्त्रीचक्रनाभिच्छिद्रप्रमाणा मात्रा यस्य तत्तथा, सयराहं-अकस्मात् हेलयेत्यर्थः, 'आहाकम्मिए' इत्यादि व्यक्तं, नवरं 'रइए iva'tti रचितम्-औद्देशिकभेदो यन्मोदकचूर्णादि पुनर्मोदकतया कूरदध्यादिकंवा वत्करम्बकादितया विरचितं तद्रचितमित्युच्यते, इह चेतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, ___ 'कान्तारभत्ते इ वत्ति कान्तारम्-अरण्यं तत्र भिक्षुकाणां निर्वाहणार्थं यत्संस्क्रियते तत्कान्तारभक्तमिति, 'दुब्भिक्खभत्ते इ vva'tti दुर्भिक्षभक्तं यद्भिक्षुकार्थं दुर्भिक्षे संस्क्रियते, औद्देशिकादिभेदाश्चैते, 'वद्दलियाभत्ते इ वत्ति वर्दलिका-दुर्दिनं 'गिलाणभत्ते इ वत्ति ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं 'पाहुणगभत्ते इ वत्ति प्राघूर्णाकः-कोऽपि क्वचिद्गतो वप्रतिसिद्धयेसंस्कृत्य ददातिप्राधर्णकावा-साध्वादयैहायाता इतियहापवतितमार्णकभक्तं 'मूलभोयणे iva'tti मूलानिपद्मासिर्ना टिकादीनां यावत्करणादिदं पदत्रयं दृश्यं 'कन्दमोयणे इ वत्ति कन्दाः-सूरणकन्दादयः 'फलभोयणे iva'tti फलानि आन्त्रादीनां 'हरियभोयणे इवत्ति हरितानि-मधुरतृणकटुकभाण्डादीनि बीयभोयणे iva'tti बीजानि-शालितिलादीनि 'भोत्तए वत्ति भोक्तुं वा 'पायए वत्ति पातुंवा आधाकर्मकादिपानकादीनीति! 'अवज्झाणायरिएऽत्ति अपध्यानेन आदिनाआचरिता-आसेवितोयः अपध्यानस्य वा यदाचरितम्-आसेवनं सोऽनर्थदण्ड इति, 'पमादायरिएऽत्ति प्रमादेन-घृतगुडादिद्रव्याणां स्थगनादिकरणेआलस्यलक्षणेन आचरितोयस्तस्यवायदाचरितंसोऽनर्थदण्डःप्रमादातचरितः प्रमादाचरितं वेति 'हिंसप्पयाणेऽत्ति हिंस्रस्य-खड्गादेः प्रदानम्-अन्यस्यार्पणं निष्प्रयोजनमेवेति हिंम्रप्रदानं, पावकम्मोवएसेऽत्तिपापकर्मोपदेशः-कृष्याधुपदेशःप्रयोजनंविनेति, sAvajettikaTTha'tti यदिदंजलस्य परिमाणकरणंतज्जलंसावद्यमितिकृत्वाक सावंद्यमपिकथमित्याह-'जीवत्तिकट्ठत्ति जीवा अप्कायिका एत इतिकृत्वा, अथवा कस्मात्परिपूतं गृह्णातीत्यत आह-सावद्यमितिकृत्वा, एतदेव कुत इत्याह-जीवा इतिकृत्वा, पूतरकादिजीवा इह सन्तीतिकृत्वेति भावः । 'अएन्नउत्थिए वत्ति अन्ययूथिकाअर्हत्सङ्घापेक्षयाअन्येशाक्यादयः 'चेइयाई तिअर्हच्चैत्यानि-जिनप्रतिमाइत्यर्थः 'नन्नत्थारहंतेहि वत्ति न कल्पते, इह योऽयं नेति प्रतिषेधः सोऽन्यत्रार्हद्दयः,अर्हतो वर्जयित्वेत्यर्थः, स हि किल Page #176 -------------------------------------------------------------------------- ________________ मूलं-50 173 परिव्राजकवेषधारकः अतोऽन्ययूथिकदेवतावन्दनादिनिषेधे अर्हतामपि वन्दनादिनिषेधो मा भूमिदिकृत्वा नन्नत्थेत्याद्यधीतं, 'उच्चावएहिति उच्चावच्चैः-उत्कृष्टानुत्कृष्टैः । ___ 'AukkhaeNaM'ti आयुःकर्मणो दलिकनिर्जरणेन 'भवक्खएणंति देवभवनिबन्धनभूतकर्मणां गत्यादीनां निर्जरणेनेत्यर्थः, 'ThiikkhaeNaM'ti आयुःकर्मणस्तदन्येषां च केषाच्चित् स्थितेर्विदलनेनेति anaMtaraMcayaMcaitta'ttidevabhavasambandhinaMcayaM-शरीरंत्यकत्वा-विमुच्य अथवा 'चयं caitta'tticyavanaM चित्वा-कृत्वेत्यर्थः, 'अड्डाइंति परिपूर्णानि 'दित्ताइंति दप्तानि-दर्पवन्ति 'वित्ताईति वित्तानि व्याख्यातानि शेषपदानि कूणिकवर्णकवद् व्याख्येयानि, 'तहप्पगारेसु कुलेसुत्ति इह कवचित् कुले इत्ययं शेषो 6श्यः, 'पुमत्ताएऽत्ति पुंस्त्वतया, पुरुषतयेत्यर्थः, 'paJcAyAhiti'tti प्रत्याजनिष्यति उत्पत्स्यत इत्यर्थः, 'ठीवडियं kAhi~ti'tti स्थितिपतितंकुलक्रमान्तर्भूतं पुत्रजन्मोचितमनुष्ठानं करिष्यतः 'caMdasUradaMsaNiya'ti चन्द्रसूरदरर्शनिकाभिधानं सुतजन्मोत्सवविशेषं 'jAgariyaM'ti रात्रिजागरिकां सुतजन्मोत्सवविशेषमेव निव्वत्तेअसुरैजायकम्मकरणेऽत्ति निवृत्ते-अतिक्रान्ते अशुचीनाम्-अशौचवतांजातकर्मणां-प्रवव्यापाराणां यत्करणं-विधानंतत्तथा, तत्र 'बारसाहे दिवसेऽत्ति द्वादशाख्येदिवसे इत्यर्थः,अथवा द्वादशानामहांसमाहारोद्वादशाहंतस्य दिवसो येनासौ पूर्णो भवतीति द्वादशाहदिवसस्तत्र 'अम्मापियरोत्तिअम्बापितरौ 'इमंतीदंवक्ष्यमाणम्, अयमिति क्वचिद्दश्यते, तच्च प्राकृतशैलीवशात्, 'eyArUvaM'ti एतदेव रूपं-स्वभावो यस्य नान्यथारूपमित्येतद्रूपं 'goNaM'ti गौणं, किमुक्तं भवतीत्याह 'गुणनिष्फन्नं ति गौणशब्दोऽप्रधानेऽपि वर्तत इत्यत उक्तं गुणनिष्पन्नमिति, 'नामधेनं' तिप्रशस्तं नामैव नामधेयम्, इह स्थाने पुस्तकान्तरे 'पंचधाइपरिग्गहिए' इत्यादि ग्रन्थो दृश्यते, सच प्राग्व व्याख्येयः, किञ्चिच्च तस्य व्याख्यायते-'हत्था हत्थं संहरिज्जमाणेऽत्तिहस्ताद्धस्तान्तरं संहियमाणो-नीयमानः, अङ्कादकं परिभुज्यमानः-उत्सङ्गादुत्सङ्गान्तरं परिभोज्यमानः उत्सङ्गस्पर्शसुखमनुभाव्यमानः, 'उवनच्चिज्जमाणेऽत्ति उपनत्यमानो नर्तनं कार्यमाण इत्यर्थः, उपगीयमानः-तथाविधबालोचितगीतविशेषैर्गीयमानोगाप्यमानो वा 'उवलालिज्जमाणेऽत्ति उपलाल्यमानः क्रीडादिलालनया 'उवगूहिज्जमाणेऽत्ति उपगूह्यमानः आलिङ्गयमानः 'अवयासिजमाणेऽत्ति अपत्रास्यमानः अपगतत्रासः क्रियमाणः, अपयास्यमानो वा उत्कण्ठातिरेकाननिर्दयालिङ्गनेनापीयमानः,अप्रयास्यमानोवा समीहितपूरणेन प्रयासमकार्यमाणः, 'परिवंदिज्जमाणे तिपरिवन्धमानःस्तूयमानः, परिचुम्ब्यमान इतिव्यक्तं, परंगिज्जमाणे त्तिपरङ्गयमाणः चङ्कम्यमाणः, एतेषां च संहियामाणादिपदानां द्विवचनमाभीक्ष्ण्यविवक्षयेति 'nivvAghAyaM'ti निर्वातंनिर्व्याघातंच यद्गिरिकन्दरंतदालीन इति|अथाधिकृत्वाच्ना 'sAiregaThavarisajAyagaM'ti सातिरेकाण्यष्टौ वर्षाणि जातस्य यस्य स तथा तं 'अत्थौऽत्ति अर्थतो व्याख्यानतः 'करणओ ya'tti करणतः प्रयोगत इत्य्र्थ्ः। __'sehAvehiti'tti सेघयिष्यति निष्पादयिष्यति 'सिक्खावेहिति' शिक्षयिष्यति अभ्यासं कारयिष्यति 'विन्नयपरिणयमेत्तेऽत्ति कवचित्तत्र विज्ञ एव विज्ञकः स चासौ परिणममात्रश्चबुद्धयादिपरिणामवानेव विज्ञकपरिणतमात्रः, इह मात्राशब्दो बुद्धयादिपरिणामस्याभिनवत्वख्यापनपरः, 'नवंगसुत्तपडिबोहिएऽत्ति नवाङ्गानि द्वे श्रोत्रे द्वे नेत्रे द्वे घ्राणे एका च जिह्वा Page #177 -------------------------------------------------------------------------- ________________ 174 औपपातिकौपाङ्गसूत्रम्-50 त्वगेका मनश्चैकमिति तानि सुप्तानीव सुप्तानि बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा, -आह च व्यवहारभाष्ये-"सोत्ताइं नव सुत्ताई' इत्यादि, 'hayajohI'tti हयेनाश्वेन युध्यत इतिहययोधी एवं रथयोधी बाहुयोधीच, 'bAhupramardI'tibAhubhyAMpramRdnAtIti बाहुप्रमर्दी 'viyAlacArI'tti साहसिकत्वाद्विकालेऽपि रात्रावपि चरतीति विकालचारी, अत एव साहसिकः-सात्त्विकः 'अलं भोगसमत्थे ति अत्यर्थं भोगानुभवनसमर्थः, 'नो सञ्जिहिति' त्ति न सङ्गं-सम्बन्धंकरिष्यति 'norajihiti'ttinarAga-प्रेमभोगसम्बन्धहेतुंकरिष्यति nogajjhihiti'tti नाप्राप्तभोगेष्वाकाङ्क्षाकरिष्यतीति noanjhovavajihiti'ttinAdhyupapatsyate-नात्यन्तंतदेकाग्रमना भविष्यतति 'सेजहानामएऽत्तिसेइतिअथशब्दार्थेअथशब्दश्च वाक्योपक्षेपार्थः, नामेतिसम्भावनायाम, एवंशब्दो वाक्यालङ्कारार्थः, 'उप्पलेति वा' उत्पलमिति वा, उत्पलादिपदानां चारर्थभेदो वर्णादिभिर्लोकतोऽवसेयो, नवरं पुण्डरीकं-सितपद्मं 'paMkaraeNaM'ti पङ्क-कर्दमः स एव रजः पद्मस्वरूपोपरञ्जनात् श्लक्ष्णावयवरूपत्वेन वा रेणुतुल्यत्वादिति, 'kAmaraeNaM'ti कामः-शब्दो रूपं च स एव रजः कामरजस्तेन 'भोगरएणं ति भोगो-गन्धो रसः स्पर्शश्च 'mittanAiniyagasayaNasaMbaMdhiparijaNeNaM'ti मित्राणि-सुहृदः ज्ञातयः-सजातीयाः निजका-भ्रातृपुत्रादयः स्वजनामातुलादयः सम्बन्धिनः-श्वशुरादयः परिजनो-दासादिपरिकरः केवलंबोहिं बुज्जिहीत्ति विशुद्धं सम्यग्दर्शनमनुभविष्यति तल्लप्स्यत इत्यर्थः, _ 'अनंतेऽत्यादि, 'अनन्तम्'-अनन्तार्थविषयत्वात् 'अनुत्तरं' सर्वोत्तमत्वात् 'निर्व्याघातं' कटकुट्यादिभिरप्रतिहतत्वात् 'निरावरणं' क्षायिकत्वात् 'कृत्स्नं' सकलार्थग्राहकत्वात् 'प्रतिपूर्ण' सकलस्वांशसमन्वितत्वात 'केवलवरणनणदंसणे त्ति केवलम-असहायं अत एव वरं ज्ञानं च दर्शनं चेति ज्ञानदर्शनं ततः प्राक्पदाभ्यां कर्मधारयः, तत्र ज्ञान-विशेषावबोधरूपमिति दर्शनं-सामान्यावबोधरूपमिति, 'हीलणाओऽत्तिजन्मकर्ममर्मोद्घट्टनानि 'निंदणाओऽत्तिमनसा कुत्सनानि खिसणाओऽत्ति तान्येव लोकसमक्षं गरहणाओऽत्ति कुत्सनान्येवच गर्हणीयसमक्षाणि 'तज्जणाओऽत्ति शिरोऽङ्गुल्यादिस्फोरणतो ज्ञास्यसि रे जाल्मेत्यादिभणनानि 'तालणाओऽत्ति ताडनाः-चपेटादिदानानि 'परिभवणाओऽत्ति आभाव्यार्थपरिरेण न्यकिक्रयाः, 'पव्वहणाओऽत्ति प्रव्यथना-भयोत्पादनानि 'uccAvaya'tti उत्कृष्टेतराः 'gAmakaMTaya'tti इन्द्रियग्रामप्रतिकूला इति सिज्झिहीत्ति सेत्स्यति-कृतकृत्योभविष्यति बुज्झिहीत्ति भोत्स्यतेसमस्तान केवलज्ञानेन 'मुच्चिहीत्तिमोक्ष्यतेसकलकर्मीशैः 'परिनिव्वाहीत्तिपरिनिर्वास्यति कर्मकृतसन्तापाभावेन शीतीभविष्यति, किमुक्तं भवति ? -'सव्वदुक्खाणमंतं काहीत्ति व्यक्तमेवेति 14 मू. (51) से इमे गामागर जाव सन्निवेसेसु पव्वैया समणा भवंति, तंजहाआयरियपडिनीया उवज्झायपडिनीया कुलपडिनीया गणपडिनीया आयरियौवज्झायाणं अयसकारगा अवण्णकारगा अकित्तिकारगा बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता -बहूई वासाइं सामण्णपरियागं पाउणंति बहु0 तस्स ठाणस्स अनालोइयापडिक्कंता Page #178 -------------------------------------------------------------------------- ________________ मूलं- 51 175 कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारी भवंति, तहिं तेसिं गती तेरससागरोवमाइं ठिती अनाराहगा सेसं तं चेव 15 / से जे इमे सन्निपंचिंदियतिरिक्खजोणिया पजत्तया भवंति, तंजहा- जलयरा खहयरा थलयरा, तेसिंणं अत्थेगैयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणाहिं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहावूहमग्गणगवेसणं करेमाणाणं सन्नीपुव्वजाईसरणे समुप्पज्जइ । तए णं ते समुप्पन्नजाइसरा समाणा सयमेव पंचाणुव्वयाइं पडिवज्ज्रंति पडिवजित्ता बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणा बहूइं वासाइं आउयं पालेति पालित्ता भत्तं पञ्च्चक्खंति हूई भत्ताइं अणसणाए छेयंति 2 त्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती अट्ठारस सागरोवमाइंठिती पन्नत्ता, परलोगस्स आराहगा, सेसं तं चेव 16 / से जे इमे गामागर जाव संनिवेसेसु आजीविका भवंति, तंजहा- दुघरंतरिया तिघरंतरिया सत्तघरंतरिया उप्पलबेटिया घरसमुदानिया विज्जुअंतरिया उट्टियासमणा, तेणं एयारूवेणं विहारेणं विहरमाणा बहूइं वासाइं परियायंपाउणित्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती बावीसं सागरोवमाइं ठिती, अनाराहगा, सेसं तं चेव 17 / से जे इमे गामागर जाव सण्विसेसु पव्वैया समणा भवंति, तंजहा - अत्तुक्कोसिया परपरिवाइया इकम्मिया भुजो 2 कौयकारका, ते णं एयारूवेणं विहारेणं विहरमाणा बहूइं . वासाइं सामण्णपरियागं पाउणंति पाउणित्ता तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं अच्छुए कप्पे आभिओगिएसु देवेसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई बावीसं सागरोवमाई ठिई परलोगस्स अणाराहगा, सेसं तं चैव 18 / से जे इमे गामागर जाव सन्नि वेसेसु निन्हगा भवंति, तंजहा बहुरया ? जीवपएसिया 2 अव्वत्तिया 3 सामुच्छेइया 4 दोकिरिया 5 तेरासिया 6 अबद्धिया 7 इच्चेते सत्त पवयणनिन्हगा केवल चरियालिंगसामण्णा मिच्छद्दिष्ट्ठी बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूइं वासाइं सामण्णपरियागं पाउणंति 2 कालमासे कालं किच्चा उक्कोसेणं उवरिमेसु गेवेज्जेसु देवत्ताए उववत्तारो भवंति, तहिं तेसिंगती एक्कत्तीस सागरोवमाइं ठिती, परलोगस्स अनाराहगा, सेसं तं चेव 19 / से जे इमे गामागर जाव सन्नि वेसेसु मणुया भवंति, तंजहा- अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा धम्मखाई धम्मप्पलोइया धम्मपलज्जणा धम्मसमुदायारा धम्मेणं चेव वित्तिं कप्पेमाणा सुसीला सुव्वया सुप्पडियानंदा साहूबहिं एकच्चाओ पाणाइवायाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया एवं जाव परिग्गहाओ एकच्चाओ कोहाओ माणाओ मायाओ लोहाओ पेज्जाओ कलहाओ अब्भक्खाणाओ पेसुन्नाओ पर परिवायाओ अरतिरतीओ मायामोसा ओमिच्छादंसणसल्लाओ पडिविरया जावज्जीवाए एकचाओ अपडिविरया, एकच्चाओ आरंभसमारंभाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया, एकच्चाओ करणकारावणाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया एगच्चाओ पयणपयावणाओ पडिविरया जावज्जीवाए एकच्चाओ पयणपयावणाऔ अपडिविरया, Page #179 -------------------------------------------------------------------------- ________________ 176 औपपातिकौपाङ्गसूत्रम्-51 एकच्चाओ कोट्टणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया, __ -एकचाओण्हाणमद्दणवण्णगविलेवणसद्दफरिसरसरूवगंधमल्लालंकाराओपडिविरया जावज्जीवाए एकच्चाओ अपडिविरया, जेयावण्णे तहप्पगारा सावजजोगोवहिया कम्मंता परपा णपरियावणकरा कजंति तओ जाव एकच्चाओ अपडिविरया तंजहा-समणोवासगा भवंति, अभिगयजीवाजीवा उवलद्धपुण्णुपावा आसवसंवरनिज्जरकिरियाअहिगरणबंधमोक्खकुसला असहेजाओ देवासुरनागजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणैक्कमणिज्जा निग्गंथे पावयणे निस्संकिया णिक्खंखिया निवितिगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो ! निग्गंथे पावयणे अढे अयं परमढे सेसे अणेढे ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउरपरघरदारप्पवेसा चउद्दसट्टमुद्दिद्वपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अनुपालेत्ता समणे निग्गंथे फासुएसणिज्जेणं असनपानखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंथछणेणं ओसहभेसज्जेणं पडिहारएणय पीढफलगसेज्जासंथारएणं पडिला माणा विहरंति विहरित्ता भत्तं पच्चक्खंति ते बहूई भत्ताइं अणसणाए छेदिति छेदित्ता आलोइयपडिक्कता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताएउववत्तारोभवंति, तहिं तेसिंगईबावीसंसागरोवमाई ठिई आराहया सेसं तहेव 20 / / सेजेइमेगामागर जावसन्निवेसेसुमणुआ भवंति, तंजहा-अनारंभाअपरिग्गहा धम्मिया जाव कप्पेमाणा सुसीला सुव्वया सुपडियानंदा साहू सव्वाओ पाणाइवाआओ पडिविरया जाव सव्वाओ परिग्गहओपडिविरया सव्वाओ कोहाओमाणाओ मायाओ लोभाओ जाव मिच्छादंसणसल्लाओ पडिविरया सव्वाओ आरंभसमारंभाओ पडिविरया सव्वाओ करणकारावणाओ पडिविरया सव्वाओ पयणपयावणाओ पडिविरया सब्बाओ कुट्टणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओपडिविरया सव्वाओण्हाणमद्दणवण्णगविलेवणसद्दफरिसरसरूवगंधमल्लालंकाराओपडिविरयाजेयावण्णे तहप्पग्गारा सावजजोगोवहियाकम्मंता परपाणपरियावणकरा कजंति तओवि पडिविरया जावज्जीवाए से जहानामए अनगारा भवंति-- ईरियासमिया भासासमिया जाव इणमेव निग्गंथं पावयणं पुरओकाउं विहरंति तेसिणं भगवंताणंएएणंविहारेणं विहरमाणाणं अत्थेगैयाणंअणंतेजाव केवलवरनाणदंसणे समुप्पजइ, ते बहूई वासाई केवलिपरियागं पाउणंति जाव पाउणित्ता भत्तं पञ्चक्खंति भत्तं 2 बहूई भत्ताई. अणसणाइ छेतिर त्ता जस्सट्ठाए कीरैणग्ग भावे0 अंतं करंति, जेसिपि य णं एगैयाणं नो केवलवरनाणदसणे समुप्पज्जइ ते बहूइं वासाइंछउमत्थपरियागं पाउणन्तिर आबाहे उप्पन्ने वा अनुप्पन्ने वा भत्तं पञ्चक्खंति, ते बहूई भत्ताइंअणसणाए चेदेन्ति र ताजस्सट्टाए कीरै नग्गभावेजाव तमट्ठमाराहित्ता चरिमेहिं ऊसासणीसासेहिं अनंतं अनुत्तरंनिव्वाघायंनिरावरणंकसिणंपडिपुन्नं केवलवरनाणदंसणं उप्पाडिंति, तओ पच्छा सिज्झिहिन्तिजाव अंतं क्रेहिति। एगच्चा पुणएगे भयंतारोपुव्वकम्मावसेसेणं कालमासे कालं किच्चा उक्कोसेणंसव्वट्ठसिद्धे Page #180 -------------------------------------------------------------------------- ________________ मूलं - 51 177 महानविमाणे देवत्ताएउववत्तारो भवंति, तहिं तेसिं गई तेत्तीसं सागरोवमाई ठिई आराहगा, सेसं तं चेव 21 / सेजे इमे गामागर जाव सन्निवेसेसु मणुआ भवंति, तंजहा - सव्वकामविरया सव्वरागविरया सव्वसंगातीता सव्वसिणेहातिक्कंता अक्कोहा निक्कोहा खीणक्कोहा एवं माणमायालोहा अणुपुव्वेणं अट्ठ कम्मपयडीओ खवेत्ता उपिं लोयग्गपइट्ठाणा हवंति । / बृ. 'अयसकारण 'त्ति पराक्रमकृता सर्वदिग्गामिनी वा प्रख्यातिर्यशः तत्प्रतिषेधादयशः 'avaNNakAraya'tti अवज्ञा - अनादरः अवर्णो वा-वर्णनाया अकरणं 'अकित्तिकारग' त्ति दानकृता एकदिग्गामिनी वा प्रसिद्धिः कीर्तिस्तन्निषेधादकीर्तिः 'असब्भावुब्भावणाहिं' ति असद्भावानामविद्यमानार्थानामुद्भावना - उत्प्रेक्षणानि असद्भावोद्मद्भावनास्ताभिः 'मिच्छत्ताभिनिवेसेहि ya'tti मिध्यात्वे-वस्तुविपर्यासे मिध्यात्वाद्वा-मिथ्यादर्शनाख्यकर्मणः सकाशाद् अभिनिवेशा:चित्तावष्टम्भामिथ्यात्वाभिनिवेशास्तैः 'वुग्गाहेमाण' त्ति व्युद्ग्राह्यमाणाः - कुग्रहे योजयन्तः 'वुप्पाएमाण 'त्ति व्युत्पादयमानाः - असद्भावोद्भावनासु समर्थीकुर्वन्त इत्यर्थः, 'अणालोइयापडिक्कंत 'त्ति गुरूणां समीपे अकृतालोचनास्ततो दोषादनिवृत्ताश्चेत्यर्थः, एतेषां च विशिष्टश्रामण्यजन्यं देवतावं प्रत्यनीकताजन्यं च किल्बिषिकत्वं, ते हि चण्डालप्राया एव देवमध्ये भवन्तीति 15 ॥ 'सण्णीपुव्वजाईसरणे' त्ति संज्ञिनां सतां या पूर्वजातिः - प्राक्तानो भवस्तस्या यत्स्मण तत्तथा 16 ॥ आजीविकागोशालकमतानुवर्तिनः 'दुघरंतरिय 'त्ति एकत्र गृहे भिक्षां गृहीत्वा येऽभिग्रहविशेषाद् गृहद्वयमतिक्रम्य पुनर्भिक्षां गृह्णन्ति न निरनन्तरमेकान्तरं वा ते द्विगृहान्तरिकाः, द्वे गृहे अन्तरं भिक्षाग्रहणे येशषामस्ति ते द्विगृहान्तरिका इति निर्वचनम्, एवं त्रिगृहान्तरिकाः सप्तगृहान्तरिकाश्च 'uppalabeMTiya'tti उत्पलवृन्तानि नियमविशेषात् ग्राह्यतया भैक्षत्वेन येषां सन्ति ते उत्पलवृन्तिकाः 'gharasamudAniya'tti गृहसमुदानं प्रतिगृहं भिक्षा येषां ग्राह्यतयाऽस्ति ते गृहसमुदानिकाः 'विजयंतरियत्ति विद्युति सत्यां अन्तरं भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिकाः, विद्युत्सम्पाते भिक्षां नाटन्तीति भावार्थ:, 'उट्टियासमण' त्ति उष्ट्रिका - महामृण्मयो भाजनविशेषस्तत्र प्रविष्टा ये स्नम्यन्ति-तपस्यन्तीत्युष्ट्रिकाश्रमणाः, एषां च पदाना मुठप्रेक्षया व्याख्या कृतेति 17 / 'attukkosiya'tti आत्मोत्कर्षोऽस्ति येषां ते आत्मोत्कर्षिकाः, 'paraparivAiya'tti परेषां परिवादो-निन्दाऽस्ति येषां ते परपरिवादिकाः 'bhUikammiya'tti भूतिकर्म - ज्वरितानामुपद्रवरक्षार्थं भूतिदानं तदस्ति येषां ते भूतिकर्मिकाः, 'भुज्जो भुज्जो कौगकारग' त्ति भूयो भूयः पुनः पुनः कौतुकं - सौभाग्यादिनिमित्तं परेषां स्नपनादि तत्कर्तारः कौतुककारकाः 'आभिओगिएसु' त्ति अभियोगे - आदेशकर्मणि नियुक्ता आभियोगिका आदेशकारिण इत्यर्थः एतेषां च देवत्वं चारित्रादाभियोगिकत्वं चात्मोत्कर्षादिरिति 18 / बहुषु समयेषु रता - आसक्ताः बहुभिरेव समयैः कार्यं निष्पद्यते नैकसमयेनेत्येवंविधवादिनो बहुरताः - जमालिमतानुपातिनः, 'जीवपएसि' त्ति जीवः प्रदेश एवैको येषां मतेन ते जीवप्रदेशाः, एकेनापि प्रदेशेन न्यूनो जीवो न भवत्ययो येनैकेन प्रदेशेन पूर्णः सन् जीवो भवति स एवैकः 8 12 1 Page #181 -------------------------------------------------------------------------- ________________ 178 . औपपातिकौपाङ्गसूत्रम्-51 प्रदेशो जीवो भवतीत्येवंविधवादिनस्तिष्यगुप्ताचार्यमताविसंवादिनः 'avvattiya'tti अव्यक्तं समस्तमिदंजगत् साध्वादिविषये श्रमणोऽयं देवो वाऽयमित्यादिविविक्तप्रतिभा-सोदयाभावात्ततश्चाव्यक्तं वस्त्विति मतमस्ति येषां ते अव्यक्तिकाः, अविद्यमाना वा साध्वादिव्यक्तिरेषामितक्यव्यक्तिकाःआषाढाचार्यशिष्यमतान्तःपातिनः 'sAmuccheiya'ttinArakAdibhAvAnAM प्रतिक्षणं समुच्छेदं-क्षयं वदन्तीति सामुच्छेदिकाः अश्वमित्रमतानुसारिणः 'dokiriya'tti द्वे क्रिये-शीतवेदनोष्णवेदनादिस्वरूपे एकत्र समये जीवोऽनुभवतीत्येवं वदन्ति ये ते द्वैक्रिया गङ्गाचार्यमतानुवर्तिनः 'तेरासियत्तित्रीनाशीन्जीवाजीवानोजीवरूपान्वदन्तियेते त्रैराशिकः रोहगुप्तमतानुसारिणः, 'abaddhiya'tti अबद्धं सत्कर्म कञ्चुकवत्पार्श्वतः स्पृष्टमात्रं जीवं समनुगच्छन्तीतयेवं वदन्तीत्यबद्धिकाः गोष्ठामाहिलमतावलम्बिनः, उपलक्षणंचैतत्सक्रियावर्तिव्यापनदर्शनानामन्येषामपीति, pavayaNaniNhaya'ttipravacanaMjinAgamaM निढुवते-अपलपन्त्यन्यथा तदेकदेशस्याभ्युपगमात्ते प्रवचननिलवकाः, केवलं 'चरियालिंगसामण्णा micchAdiTThI'tti मिथ्यादृष्टयस्ते विपरीतबोधाः नवरं चर्ययाभिक्षाटनादिक्रियया लिङ्गेन च-रजोहरणादिना सामान्याः साधुतुल्या इति 19 / 'dhammiya'tti धर्मेण-श्रुतचारित्ररूपेण चरन्ति ये ये ते धार्मिकाः, कुत एतदेवमित्यत आह-'धम्माणुअत्तिधर्मं श्रुतरूपमनुगच्छन्तियेतेधर्मानुगाः,कुत एतदेवमित्यतआह-'धम्मि?' त्तिधर्मः श्रुतरूपएवेष्टो-वल्लभः पूजितोवायेषांतेधर्मेष्टाः धर्मिणांवेष्टाःधर्मीष्टाः अथवाधर्मोऽस्ति येषांते धर्मिणःतएव चान्येभ्योऽतिशयवन्तो धर्मिष्ठाः, अत एव 'dhammakkhAi'ttidharmamAkhyAnti भव्यानांप्रतिपादयन्तीतिधर्माख्यायिनः धर्माद्वा ख्यातिः-प्रसिद्धिर्येषांतेधर्मख्यातयः, 'dhammapaloiya'tti धर्मं प्रलोकयन्ति-उपादेयतया प्रेक्षन्ते पाषण्डिषु वा गवेषयन्तीति धर्मप्रलोकिनः, धर्मगवेषणानन्तरं वा 'dhammapalajjaNa'tti धर्मे प्ररज्यन्ते-आसज्यन्ते येते धर्मप्ररज्यनाः, - ततश्च 'dharmasamudAcAra'ttidharmarUpacAritrAtmakaHsamadAcAraH-सदाचारःसप्रमोदोवाऽऽचारो येषां ते धर्मसमुदाचाराः, अत एव 'धम्मेण चेव वित्तिं kappemANa'tti धर्मेणैव-चारित्राविरोधेन श्रुताविरोधेन वा वृत्ति-जीविकां कल्पयन्तः-कुर्वाणा विहरन्तीति योगः, 'suvvaya'tti सद्गताः शोभनचित्तवृत्तिवितरणा वा, 'सुप्पडियानंदा साहूहिति सुष्टु प्रत्यानन्दः-चित्तालादो येषां ते सुप्रत्यानन्दाःसाधुषु-विषयभूतेषुअथवासाहूहितिउत्तरवाक्येसम्बध्यते, ततश्चसाधुभ्यः सकाशात् साधवन्तिके इत्यर्थः, 'एगच्चाओ पाणाइवायाओऽत्ति एकस्मात् न सर्वस्मात् पाठान्तरे ऽएगैयाओऽत्ति तत्र एककएवएककिकः तस्मादेककिकात, इत इदंसूत्रप्रायःप्रागुक्तार्थंनवरं मिच्छादंसणसल्लाओत्ति इह मिथ्यादर्शनं-तजन्यान्ययूथिकवन्दनादिका क्रिया ततो भावतो विरताः राजाभियोगादिभिस्त्वाकारैरविरता इति, 'कुट्टणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओऽत्ति कुट्टनंखदिरादेरिव छेदविशेषकरणं पिट्टनं-वस्त्रादेरिव मुद्गरादिना हननंतर्जनं-परंप्रति ज्ञास्यसिरे जाल्मेत्यादिभणनं ___ ताडनं-चपेटादिना हननं तालनं वा गृहद्वारादेस्तालकेन स्थगनं वधो-मारणं बन्धो--रज्ज्वादिना यन्त्रणं परिक्लेशो-बाधोत्पादनं 'sAvajajogovahiya'tti सावद्ययोगा औपधिका-मायाप्रयोजनाः कषायप्रत्यया इत्यर्थः उपकरणप्रयोजना वा येते तथा 'kammaMta'tti Page #182 -------------------------------------------------------------------------- ________________ मूलं-51 179 व्यापारांशाः, वाचनान्तरे ऽसावज्जा अबोहिया kammaMta'tti अत्र अबोधिकाः अविद्यमानबोधिका वेति, एवं सामान्येनोक्तानां मनुष्याणां विशेषनिर्देशार्थमाह-'taMjaha'tti त एते इत्यर्थः 'से जहानामएऽत्ति कवचित्तत्राप्ययमेवार्थः 20 / ___ 'आबाहेऽत्ति रोगादिबाधायां 'एगच्चा पुण एगे भयंतारोऽत्ति एका-असाधारणगुणत्वाद् अद्वितीयामनुजभवभाविनी वाअर्चा-बोन्दिस्तनुर्येषां ते एकार्चाः, पुनःशब्दः पूर्वोक्तापक्षया उत्तरवाक्यार्थस्य विशेषद्योतनार्थः, एके-केवलज्ञानभाजनेभ्योऽपरे ऽभयंतारोऽत्ति भक्तारः-- अनुष्ठानविशेषस्य सेवयितारो भयत्रातारो वा, अनुस्वारस्त्वलाक्षणिकः, 'पुव्वकम्मावसेसेण' क्षीणावशेषकर्मणा देवतयोत्पत्तारो भवन्तीति योगः21 / 'savvakAmaviraya'tti सर्वकामेभ्यः-समस्तशब्दादिवषयेभ्यो विरता-निवृत्तास्तेषु वा विरया-विगतौत्सुक्या ये ते तथा, यतः 'savvarAgaviraya'tti सर्वरागात्-समस्ताद्विषयाभिमुख्यहेतुभूतात्मपरिणामविशेषाद्विरता-निवृत्तायेतेतथा, 'savvasaMgAtIta'tti सर्वस्मात्सङ्गात्मातापित्रादिसमाबन्धादतीताः-अपक्रान्ताः सर्वसङ्गातीताः यतः 'savvasiNehAikkaMta'tti सर्वस्नेह-मात्रादिसम्बन्धहेतुं अतिक्रान्ताः-त्यक्तवन्तो ये ते सर्वस्नेहातिक्रान्ताः 'akkoha'tti क्रोधविफलीकरणात् 'nikkoha'tti उदयाभावात्, एतदेव कुत इत्याह-'khINakkoha'tti क्षीणक्रोधमोहनीयकर्माण इत्यर्थः, एकार्था वैते शब्दाः 22 ॥ मू. (52) अनगारेणंभंते! भाविअप्पा केवलिसमुग्घाएणंसमोहणित्ता केवलकप्पंलोयं फुसित्ताणं चिट्ठइ?, हंता चिट्ठइ, से नूणं भंते! केवलकप्पे लोए तेहिं निज्जरापोग्गलेहिं - फुडे ?, हंता फुडे, छउमत्थे णं भंते ! मणुस्से तेसिं णिज्जरापोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसंफासेणं फासंजाणइपासइ?, गोयमा!, नो इणढे समढे, सेकेणठेणंभंते! एवं वुच्चै-छउमत्ये णं मणुस्से तेसिं निजरापोग्गलाणं नो किंचि वण्णेणं वण्णं जाव जाणइ पासइ?, गोयमा, अयंणंजंबुद्दीवे 2 सव्वदीवसमुद्दाणंसबब्भंतरएसव्वखुड्डाएवढेतेल्लपूयसंठाणसंठिए बट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिएएकंजोयणसयसहस्संआयामविक्खंभेणंतिण्णिजोयणसयसहस्साइंसोलससहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्निय कोसे अट्ठावीसंच धनुसयं तेरस य अंगुलाइं अद्धंगुलियं च किंचि विसेसाहिए परिक्खेवेणं पन्नत्ते, देवेणं महिड्डीए महजुइए महब्बले महाजसे महासुक्खे महाणुभावे सविलेवणं गंधसमुग्गयंगिण्हइस 2 तंअवदालेइतर जाव इणामेवत्तिकडकेवलकप्पं जंबूद्दीवं तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अनुपरिअट्टित्ता णं हव्वमागच्छेज्जा, सेनूनं गोयमा! से केवलकप्पेजंबूद्दीवे 2 तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, छउमत्ये गंगोयमा! मणुस्से तेसिंघाणपोग्गलाणं किंचि वण्णेणंवण्णंजाव जाणंति पासंति?,भगवं! नो इणढे समढे, से तेणठेणंगोयमा! एवं वुच्चै छउमत्येणं मणुस्से तेसिं निजरापोग्गलाणं नो किंचि वण्णेणं वण्णं जाव जाणओइ पासइ, एसुहमा णं ते पोग्गला पन्नत्ता, समणाउसो! सव्वलोयंपि यणं ते फुसित्ताणं चित्त्त्थ्ति। क्रम्हाणं भंते ! केवली समो हणंति? कम्हाणं केवली समुग्घायं गच्छंति?, गोयमा! केवलीणं चत्तारि कम्मंसा अपलिक्खीणा भवंति, तंजहा Page #183 -------------------------------------------------------------------------- ________________ 180 औपपातिकौपाङ्गसूत्रम्-52 वेयणिदजं आउयं नामं गुत्तं, सव्वबहुए से वेयणिज्जे कम्मे भवै, सव्वत्थोवे से आउए कम्मे भवै, विसमं समं करेइ बंधणेहिं ठिईहिं य, विसमसमकरणयाए बंधणेहिं ठीहि य एवं खलु केवली समोहणंति एवं खलु केवली समुग्घायं गच्छति । सव्वेविणंभंते! केवली समुग्घायं गच्छंति?, नो इणढे समढे, वृतदेवमुक्तो विवक्षितोपपातः, अधुनाऽनन्तरोक्तसिद्धोपपातसम्बन्धेनतत्कारणभूतसमुद्घातादिवक्तव्यतां दर्शयन्नाह-'अनागारेण मित्यादि व्यक्तं, नवरं 'kevalisamugghAeNaM'ti नकषायादिसमुद्घातेन समोहएऽत्तिसमवहतो-विक्षिप्तप्रदेशः 'केवलकपंतिकेवलज्ञानकल्पं सम्पूर्णमित्यर्थः, वृद्धव्याख्यातुकेवलः-सम्पूर्णःकल्पत इतिकल्पः-स्वकार्यकरणसमर्थः वस्तुरूप इतियावत्, केवलश्चासौ कल्पश्चेति समासोऽतस्तं 'निज्जरापोग्गलेहिंति निर्जराप्रधानाःपुद्गला निर्जरापुद्गलाः, जीवेनाकर्मतामापादिताः कर्मप्रदेशा इत्यर्थः, अतस्तैर्निर्जरापुद्गलैः 'फुडेऽत्ति स्पृष्टो व्याप्तः 'छउमत्थे NaM'ti छद्मस्थो निरतिशयज्ञानयुक्त इह प्रतिपत्तव्यो यतः छद्मस्थोऽपि विशिष्टावधिज्ञानयुक्तो निर्जरापुद्गलान् जानात्येव 'रूवगयं(चेव)लहै savva'miti वचनात् 'vaNNeNavaNNaM'tivarNena-वर्णतयायाथास्येनेत्यर्थःवर्ण-कालवर्णादिकंजानाति विशेषतः पश्यति सामान्यतः, नोइणडेत्ति नायमर्थः 'समडेत्तिसमर्थः-सङ्गतः, कर्मपुद्गलानांसातिशयज्ञान-गम्यत्वात्, ____ "सव्वब्धंतराएऽत्ति सर्वाभ्यन्तरकः 'सव्वखुड्डाएऽत्तिसर्वक्षुल्लकः, दीर्घत्वंचात्र प्राकृतत्वात्, 'वट्टेऽत्तिवृत्तः, vRttazcamodakavadghanavRtto'pisyAdatastadvayavacchedenaprataravRttatAbhidhAnArthamAha'tellApUyasaMThANasaMThie'tti उपलक्षणत्वादस्य घृतापूपादेरप्यत्र ग्रहः, rahacakkavAla'tticakravAlaMmaNDalaM मण्डलत्वधर्मयोगाच्च रथचक्रमपि रथचक्रवालं 'pukkharakaNNiya'ttipadmabIjakozaH, जाव iNAmevattikaTTha'tti यावदिति परिमाणार्थस्तावदित्यस्य गम्यमानस्य सव्यपेक्षः, 'इणामेव';त्तीदं-गमनम्, एवमिति-चप्पुटिकारूपशीघ्रत्वावेदकहस्तव्यापारोपदर्शनपरः, अनुस्वाराश्रवणं च प्राकृतत्वात्, द्विर्वचनं च शीघ्रतातिशयोपदर्शनपरम्, इतिरुपप्रदर्शनार्थः, कृत्वा-विधाय तिहिंअच्छरानिवाएहिं तितिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिस्सत्तखुत्तोऽत्तित्रिगुणाः सप्तत्रिसप्तत्रिसप्तवारास्त्रिःसप्तकृत्वः एकविंशतिवारा इत्यर्थः, 'havvaM'tizIghraM घाणपोग्गलेहिति गन्धपुद्गलैः, इह स्थाने यावदित्यस्य सव्यपेक्षस्तावदित्ययंशब्दो दृश्यः, 'essuhumANaM'ti एतत्सूक्ष्माः,कोऽर्थः ? एवं नाम सूक्ष्मास्ते यथा तांश्छद्मस्थो वर्णादिभिर्न जानातीति _ 'समणाउस्सोऽतिहेश्रमण! हेआयुष्मन्!,athavAzramaNazcAsAvAyuSmA~zceti समासस्तस्यामन्त्रणंहे श्रमणायुष्मन्!, यथा अतिसूक्ष्मत्वाद्गन्धपुद्गलान्न जानातीत्येवं निर्जरापुद्गलानपीति दृष्टान्तोपनयः । 'कम्हाणं भंते ! केवली samohaNaMti'tti समवधान्ति-प्रदेशान् दिक्षु प्रक्षिपन्ति, एतदेव सुखप्रतिपत्तयेवाक्यान्तरेणाह-'कम्हाणं केवली समुग्घायं gacchaMti'tti, अपलिक्खीणेऽत्ति स्थितेरक्षयात् 'अवेइया anijjiNNa'tti क्वचिद्-श्यते, तत्र अवेदितास्तद्रसस्याननुभूतत्वात् अनिर्जीर्णाः-तत्प्रदेशानांजीवप्रदेशेभ्योऽपरिशटनात् 'बहुए से वेयणिज्जेत्तिसे-तस्य केवलिनो यः समुद्घातं प्रतिपद्यते न पुनः सर्वस्यैव, केषाञ्चिदकृतसमुद्घातानामपि समभावस्येष्टत्वात् 'baMdhaNehiM'tipradezabandhAnubhAgabandhAvAzrityetyarthaH, 'ThiIhiya'tti स्थितिबन्धविशेषानाश्रित्येत्यर्थः, 'विसमसमकरणयाए बन्धणेहिं ठिईहि य एवं खलु केवली समोहणंति' इहैवमक्षरघटना-एवं खलु विषमसमकरणाय बन्धनादिभिः केव्लिन्ःस्मुद्घात्य्न्तीति। Page #184 -------------------------------------------------------------------------- ________________ 181 मूलं-53 'अकित्ताणं समुग्घायं, अनंता केवली जिन्ना। जरामरणविप्पमुक्का, सिद्धिं व्र्गिण्ग्या॥ मू. (54) कैसमए णं भंते ! आउजीकरणे पन्नते ?, गोयमा ! असंखेजसमइए अंतोमुहुत्तिए प्न्न्ते। केवलिसमुन्धारणंभंते! कइसमइएपन्नत्ते?, गोयमा असमइएपन्नते, तंजहा-पढमे समए दंडं करेइ वीए समए कवाडं करेइतईए समए मंथं करेइ यउत्थे समए लोयं पूरेइ पंचमे समए लोयं पडिसाहरैछठे समए मंथं पडिसाहरै सत्तमे समए कवाडं पडिसाहरै अहमे समए दंडं पडिसाहरै पडिसाहरित्ता तओ पच्छा सरीरत्ये भ्वि। सेणं भंते ! तहा समुग्घायं गए किं मनजोगं झुंजइ ? वयजोगं झुंजइ ? काययोगं जुंजइ?, गोयमा! नो manajogaMga~jai नो वयजोगंझुंजइ कायोगं जुंजइ, कायजोगंझुंजमाणे किंओरालियसरीरकायजोगंजुंजइ? ओरालियमिस्ससरीरकायजोगं झुंजइ ? वेउब्वियसरीरकायजोगं जुंजइ ? वेउब्वियमिस्ससरीरकायजोगं जुंजइ ? आहार सरीरकायजोगं जुंजइ? आहारसरीरमिस्सकायजोगंजुंजइ?, कम्मासरीरकायजोगं जुंजइ?, गोयमा! orAliyasarIrakAyajogaMga~jai, ओरालियमिस्ससरीरकायजोगंपि जुंजइ, नो वेउब्वियसरीरकायजोगंजुंजइणोवेउब्वियमिस्ससरीरकायजोगंझुंजइनोआहारगसरीरकायजोगं जुंजैनो आहारगमिस्ससरीरकायजोगंजुंजइ कम्मसरीरकायजोगंपिझुंजइ, पढमर्3हमेसुसमएसु ओरालियसरीरकायजोगंजुंजइ बीयैछट्टसत्तमेसु samaesuorAliyamissasarIrakAyajogaMga~jai तईयचउत्थपंचमेहिं कम्मासरीरकायजोगं जुण्जि। सेणंभंते!तहासमुग्घायगएसिज्झिहीवुझिहीमुच्चही परिनिव्वाहीसव्वदुक्खाणमंतं करेइ?, नो इणढे समढे, सेणं तओ पडिनियत्तै तओ पडिनियत्तित्ता इहमागच्छइ 2 त्ता तओ पच्छा maNajogaMpiga~jai वयजोगंपिजुंजइ कायजोगंपिजुंजैमणजोगंजुंजमाणे किं सच्चमनजोगं जुंजइ मोसमनजोगं जुंजइ सतच्चामोसमनजोगं जुंजइ असच्चामोसमनजोगं जुंजइ ?, गोयमा ! सच्चमनजोगंजुंजइनोमोसमनजोगंजुंजइ णो saccAmosamanajogaMga~jai असच्चामोसमनजोगंपिझुंजइ, वयजोगंजुंजमाणे किं saccavaijogaMga~jaimosavaijogaMga~jaDU किं सच्चमोसवइजोगंझुंजइ असच्चामोसवैजोगं झुंजइ ?, गोयमा ! सच्चवैजोगं जुंजइ णो मोसवैजोगं झुंजइ नो saccAmosavaijogaMga~jai असच्चामोसवइजोगंपिझुंजइ, kAyajogaMga~jamANe आगच्छेज वा चिटेज वा निसीएज वातुयट्टेज वा उल्लंघेज्ज वा पल्लंघेज वा उक्खेवणं वा अवक्खेवणं वा तिरियक्खेवणं वा करेज्जा पाडिहारियं वा पीढफलहगसेजसंथारगं प्च्च्प्पिन्नेज्जा। वृ.'आवजीकरणेऽत्तिआवर्जीकरणम्-उदीरणावलिकायां कर्मप्रक्षेपव्यापारारूपं, तच्च केवलिसमुद्घातं प्रतिपद्यमानः प्रथममेव करोति । _ 'पढमसमए दंडं करेइत्ति प्रथमसमय एव स्वदेहविष्कम्मभूध्वमधश्चायतमुभयतोऽपि लोकान्तगामिनंजीवप्रदेशसङ्घातंदण्डस्थानीयं केवली ज्ञानाभोगतः करोति, 'बीएकवाडंकरेइत्ति द्वितीयसमयेतुतमेवदण्डंपूर्वापरदिग्द्वयप्रसारणात्पावतोलोकान्तगामिकपाटमिव कपाटंकरोति, 'मंथं ति तृतीये समय तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्पसारणान्मथिसदशं मन्थानं करोति लोकान्तप्रापिणमेव, 'लोगं pUrei'tti चतुर्थसमये सह लोकनिष्कुटैर्मन्थान्तराणि पूरयति, ततश्च Page #185 -------------------------------------------------------------------------- ________________ 182 औपपातिकौपाङ्गसूत्रम्-54 सकलोलोकः पूरितोभवति, लोयंपडिसाहरैत्तिपञ्चमेसमयेमन्थान्तरापूरकत्वेन येलोकपूरकाः प्रदेशास्ते लोकशब्देन उच्यन्ते, अतोमन्थान्तरालपूरकान्प्रदेशान्संहरतिमथिस्थो भवतीतियावत्, 'मंथं पडिसाहरैत्ति मथ्याकारव्यवस्थापितप्रदेशान् संहृत्य कपाटस्थो भवतीतियावत्, 'कवाडं पडिसाहरैऽत्ति सप्तमसमये कपाटाकारधारकप्रदेशसंहरणाद्दण्डस्थो भवतीत्यर्थः, 'अट्ठमे समए दंडं पडिसाहरै, साहरित्ता सरीरत्थे भवैत्ति, इह यद्यपि संहत्येत्यनेन संहरणस्य पूर्वकालता शरीरस्थभवनस्य च पश्चात्कालता शब्दवृत्त्या प्रतीयते, तथाऽप्यर्थवृत्त्या न कालभेदोऽस्ति, द्व्योर्प्य्स्स्त्त्म्स्म्य्भावित्वेनोक्त्त्वादिति॥ 'नो मनजोगं नो वयजोगं जुंजइऽत्ति प्रयोजनाभावात्, काययोगचिन्तायां सप्तविधः काययोगः, तत्र-'ओरालियसरीरकायजोगंति योगो-व्यापारः स च वागादेरप्यस्तीति कायेन विशेषितत्वात्काययोगः सचानेकधेतिऔदारिकशरीरेणंविशिष्यते, तत्रोदारैः-शेषपुद्गलापेक्षया स्थूलैः पुद्गलैर्निवृत्तमित्यौदारिकं, तच्च तच्छरीरं चेति समासस्तस्य काययोगाउदारिकशरीरकाययोगः, 'orAliyamIsasarIkAyajogaM'ti औदारिकमिश्रकं नाम यच्छरीरं तस्य यः काययोगः स यथा, स च कार्मणोदारिकयोयुगपद्वयापाररूप औदारिकशरीररिणामुत्पत्तिकाले केवलिसमुद्घाते वा, औदारिकवैक्रिययोरौदारिकाहारकयोर्वा युगुपद्वयापाररूपः, औदारिकशरीरिणां वैक्रियकरणकाले आहारककरणकाले चेति, 'veuvviyasarIrakAyajogaM'tipUrvavannavaraM विक्रिया प्रयोजनमस्येति वैक्रियं-सूक्ष्मतरविशिष्टकार्यकरणक्षमपुद्गलनिवृत्तमित्यर्थः, अयंच वैक्रियलब्धिमतां बादरवायुकायिकपञ्चेन्द्रियतिर्यग्मनुष्याणां देवनारकाणां च स्यादिति। 'veubviyamissasarIrakAyajogaM'ti वैक्रियं सन्मिश्रं यत्कार्मणादिना तद्वैक्रियमिश्रं तच्च तच्छरीरंचेति समासस्तस्य काययोगो वैक्रियमिश्रशरीरकाययोगः, सच वैक्रियकार्मणयोर्युगपद्वयापाररूपः, स च देवनारकाणामुत्पत्तिकाले यावत् वैक्रियमपरिपूर्णमिति, वैक्रियलब्धिमतां वा तिर्यग्मनुष्याणां विहितवैक्रियशरीराणां तत्त्यागेनौदारिकं गृह्णतामिति, 'आहारगसरीरकायजोगं तिप्राग्वत् नवरम्-आहारका-विशिष्टतरपुद्गलास्तन्निष्पन्नमाहारकम्, अयंच चतुर्दशपूर्वधरस्य समुत्पन्नविशिष्टप्रयोजनस्य कृताहारकशरीरस्य भवतीति, 'AhAragamIsasarIrakAyajogaM'tiAhArakaMsanmizraMyadaudArikeNatadAhArakamizraMtaccataccharIraMceti, शेषस्तथैव, अयंचाहारकौदारिकयोयुगपद्वयापाररूपः, सचकृताहारकस्यतत्त्यागेनौदारिकंगृह्णतो भवतीति, 'kammagasarIrakAyajogaM'tiprAgvat, अयंचापान्तरालतौ केवलिसमुद्घाते वा स्यादिति, 'पढमट्ठमेसु samaesu'ityAderayamabhiprAyaH-जीवप्रदेशानां दण्डतया प्रक्षेपे संहारे च प्रथमाष्टमसमययोरौदारिककायव्यापारादौदारिककाययोग एव, द्वितीयषष्ठसप्तमसमयेषु पुनः प्रदेशानां प्रक्षेपसंहारयोरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, तृतीयचतुर्थपञ्चमेषु तु बहिरौदारिकात्कार्मणकायव्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनाद्, इहच यद्यपिमन्थकरणेकपाटन्यायेनौदारिकस्यापिव्यापारःसम्भाव्यतेतथाऽपीत एववचनागदसौ कथञ्चिन्नास्तीति म्न्त्व्य्मिति। 'सच्चमनदजोगंजुंजइ, असच्चामोसामणजोगंपिजुंजइत्तिमनःपर्यायज्ञानिनाअनुत्तरसुरेण वामनसा पृष्टोमनसैवास्तिजीवएवंकुर्वित्यादिकमुत्तरंयच्छन्, 'saccavaijogaM'tijIvAdipadArthAn प्ररूपयन् 'असच्चमोसावयजोगं ति आमन्त्रणादिष्विति, समुद्घातान्निवृत्तश्चान्तर्मुहूर्तेन Page #186 -------------------------------------------------------------------------- ________________ मूलं - 54 योगनिरोधं करोति 22 ॥ मू. (55) से णं भंते! तहा सजोगी सिज्झिही जाव अंतं करेही ?, नो इणट्टे समठ्ठे, से णं पुव्वामेवं संण्णिस्स पंचिंदियस्स पज्जत्तगस्स जहन्नजोगस्स हेट्ठा असंखेज्जगुणपरिहीणं पढमं मनजोगं निरुंभइ, तयानंतरं च णं बिंदियस्स पज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेज्जगुणपरिहीणं बीयं वैजोगं निरुंभइ, 183 तयानंतरं च णं सुहुमस्स पणगजीवस्स अपज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेज्जगुणपरिहीनं तईयं कायजोगं निरुंभइ, से णं एएणं उवाएणं पढममनजोगं निभै मनजोगं निरुंभित्ता वयजोगं निरुंभइ वयजोगं निरंभित्ता कायजोगं निरुंभइ कायजोगं निरंभित्ता जोगनिरोहं करेइ, जोगनिरोहं करेत्ता अजोगत्तं पाउणति, अजीगत्तं पाउणित्ता इसिंहस्सपंचक्खर उच्चारणद्धाए असंखेज्जसमैयं अंतोमुहुत्तियं सेलेसिं पडिवज्जइ, पुब्वरैयगुणसेढीयं च णं कम्मं तीसे सेलेसिमद्धाए असंखेज्जाहिं गुणसेढीहिं अनंते कम्मंसे खवेति वेयणिज्जाउयणामगुत्ते, इचेते चत्तारि कम्मंसे जुगवं खवेइ वेदणिज्जा 2 ओरालियतेयाकम्पाइं सव्वाहिं विप्पयहणाहिं विप्पजहै, ओरालियतेयाकम्माइं सव्वाहिं विप्पयहाणाहिं विप्पयहित्ता उज्जूसेढीपडिवन्ने अफुसमाणगई उड्डुं एक्कसमएणं अविग्गहेणं गंता सागारोवउत्ते सिज्झिही । णं तत्थ सिद्धा हवंति सादीया अपज्जवसिया असरीरा जीवघना दंसणनाणोवउत्ता निट्ठियट्ठा निरेयणा नीरया निम्मला वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति । से केणट्टेणं भंते! एवं बुच्चै-ते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया जाव चिट्ठति ?, गोयमा ! से जहानामए बीयाणं अग्गिदड्डाणं पुनरवि अंकुरुप्पत्ती ण भवै, एवामेव सिद्धाणं कम्मबीए दड्ढे पुनरवि जम्मुप्पत्ती न भवै, से तेणट्टेणं गोयमा ! एवं वुच्चै-ते णं तत्थ सिद्धा भवंति सादीया अपज्जवसिया जाव चिट्ठति । जीवाणं भंते! सिज्झमाणा कयरंमि संघयणे सिज्जंति ?, गोयमा ! वैरोसभणरायसंघयणे सिज्झति, जीवा णं भंते! सिज्झमाणा कयरंमि संठाणे सिज्झति ?, गोयमा ! छण्हं संठाणाणं अन्नतरे संठाणे सिज्झति, जीवाणं भंते! सिज्झमाणा कयरम्मि उच्चत्ते सिज्झति ?, गोयमा ! जहन्नेणं सत्तरयणीओ उक्कोसेणं पंचधनुस्सए सिज्झंति, जीवा णं भंते! सिज्झमाणा कयरम्मि आउए सिज्झति ?, गोयमा ! जहन्नेणं साइरेगट्ठवासाउए उक्कोसेणं पुव्वकोडियाउए सिज्झति । अत्थि णं भंते! इमीसे रयणप्पहाए पुढवीए अहे सिद्धा परिवसंति ?, नो इणट्टे समट्टे, एवं जाव अहे सत्तमाए, अत्थि णं भंते! सोहम्मस्स कप्पस्स अहे सिद्धा परिवसंति ?, नो इणट्टे समट्टे, एवं सव्वेसिं पुच्छा, ईसाणस्स सणकुमारस्स जाव अच्चुयस्स गेविज्जविमाणाणं अनुत्तरविमाणाणं, अत्थि णं भंते! ईसीपभाराए पुढवीए अहे सिद्धा परिवसंति ?, नो इणट्टे समट्टे, से कहिं खाइ णं भंते ! सिद्धा परिवसंति ?, गोयमा ! इमीसे रयणप्पहाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उहुं चंदिमसूरियग्गहणनक्खत्तताराभवणाओ बहूई जोयणसयाई बहूई जोयणसहस्साई बहूइं जोयणसयसहस्साइं बहुओ जोयणसकोडीओ बहूओ जोयणकोडाकोडीओ उड्ढतरं उप्पैत्ता सोहम्मीसाणसणंकुमारमाहिंदबंभलंतगमहासुक्कसहस्सार आणयपाणय आरणच्चय तिन्नि य अट्ठारे Page #187 -------------------------------------------------------------------------- ________________ 184 औपपातिकौपाङ्गसूत्रम्-55 गेविजविमाणावाससएवीइवैत्ता विजयवेजयंतजयंतापराजियसव्वट्ठसिद्धस्सयमहाविमानस्स सव्वौपरिल्लाओथूभियग्गाओ दुवालसजोयणाइंअबाहाए एत्थ णं ईसीब्भारा नाम पुढवी पन्नत्ता पणयालीसं जोयणसयसहस्साइं आयामविक्खंभेणं एगा जोयणकोडी बायालीसं सयसहस्साईतीसंघ सहस्साई दोन्नि य औणापन्ने जोयणसए किंचि विसेसाहिए परिरएणं, ईसिपब्भारायणं पुढचीए बहुमज्झदेसभाए अट्ठजोयणिए खेते अट्ठजोयणाइंबाहुल्लेणं, ... तयाऽमंतरचणंमायाए 2 पडिहायमाणी 2 सव्वेसुचरिमपेरंतेसुमछियपत्ताओतनुयतरा अण्गुल्स्सस्ण्खेअइभाग्ण्बाहुल्लेन्न्ण्प्न्न्न्न्ता। ईसीपब्भाराएणंपुढवीएदुवालसणामधेजा पन्नत्ता, तंजहा-ईसीइवा इसीपब्भारा इ वा तमू इवा तणूतणू इवा सिद्धी इवा सिद्धालए इवा मुत्तीइ वा मुत्तालए इ वा लोयग्गे इ वा लोयग्ग)भिया इ वा लोयग्गपडिबुज्झणा इ वा सव्यपाणभूयजीवसत्तसुहावहा इवा। ईसीपब्माराणंपुढवी सेया संखतलविमलसोल्लियमुणालदगरयतुसारगोक्खीरहारवण्णा उत्ताणयछत्तसंठाणसंठिया सव्वजुणसुवण्णयमई अच्छा सहा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया समरीचिया सुप्पभा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, ईसीपब्भाराएणं पुढवीए सीयाएजोयणंमिलोगंते, तस्स जोयणस्सजे से उवरिल्ले गाउए तस्स णं गाउअस्स जे से उवरिल्ले छभागिए तत्थ णं सिद्धा भगवंतो सादीया अपज्जवसिया अनेगजाइजरामरणजोणिवेयणसंसारकलंकलीभावपुणब्भवगब्भवासवसहीपवंचसमैक्कंता सासयमनागयमद्धं चिट्ठति ॥ वृ. से णं पुवामेव सन्निस्सेऽत्यादि, अस्यायमर्थः-स-केवली, णमित्यलङ्कारे, 'पूर्वमेव' आदावेव योगनिरोधावस्थायाः संज्ञिनो-मनोलब्धिमतः पञ्चेन्द्रियस्येति स्वरूपविशेषणं, यतः संज्ञी पञ्चेन्द्रिय एव भवति, 'pajjattassa'timanaHparyAptayA पर्याप्तस्य, तदन्यस्य मनोलब्धिमतोऽपि मनसोऽभावएवेतिपर्याप्तस्येत्युक्तं, सचमध्यमादिमनोयोगोऽपिस्यादित्याह-'jahanjogissa'tti जघन्यमनोयोगवतः 'हे?'त्ति अधो यो मनोयोग इति गम्यते, जघन्यमनोयोगसमानो यो न भवतीत्यर्थः, मनोयोगश्च-मनोद्रव्याणि तद्वयापारश्चेति, जघन्यमनोयोगाधोभागवर्तित्वमेवदर्शयन्नाह-'असंखेज्जगुणपरिहीणं तिअसङ्ख्यातगुणेन परिहीणोयःस तथा तंजघन्यमनोयोगस्यासङ्खयेयभागमात्रंमनोयोगं निरुणद्धि, ततःक्रमेणानया मात्रया समये समयेतंनिरुन्धानः सर्वमनोयोगंनिरुणद्धि, अनुत्तरेणाचिन्त्येन अकरणवीर्येणेति, एतदेवाह-पढममनोजोगनिरंभइत्तिप्रतमं-शेषवागादियोगापेक्षया प्राथम्येन-आदितोमनोयोगं निरुणद्धीति उक्त्ण्च्॥1॥ "पज्जत्तमेत्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । होति मनोदव्वाइंतव्वावारो य ज्म्म्त्तो॥ ॥ 2 ॥ तदसंखगुणविहीणं समए निरुंभमाणो सो। मनसो सव्वनिरोहं करेअसंखेज्जसमएहिं । / " ति, एवमन्यदपि सूत्रद्वयं नेयम्, 'अजोगयं पाउणैत्ति अयोगतां प्राप्नोतीति, 'ईसिंहस्सपंचक्खरुच्चारणद्धाएऽत्तिईसिंति-ईषत्स्पृष्टानि हस्वानियानि पञ्चाक्षराणितेषां यदुच्चारणंतस्य याऽद्धा कालः सातथा तस्याम्, इदं चोच्चारणंन विलम्बितंद्रुतंवा, किन्तुमध्यममेवगृह्यते, यतआह Page #188 -------------------------------------------------------------------------- ________________ मूलं-55 119 11 "हस्सक्खराई मज्झेणं जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥" शैलेशो- मरुस्तस्येवस्थिरतासाम्याद्याऽवस्था सा शैलेशी अथवा शीलेश:सर्वसंवररूपचारित्रप्रभुस्तस्येयमवस्था योगनिरोधरूपेति शैलेशी तां प्रतिपद्यते, ततः 'पुव्वरैयगुणसेढीयंच णं' ति पूर्व- शैलेश्यावस्थायाः प्राग् रचिता गुणश्रेणी-क्षपणोपक्रमविशेषरूपा यस्य तत्तथा, गुणश्रेणी चैवं - सामान्यतः किल कर्म बकल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचयति, यदा तु परिणामविशेषात्तत्र तथैव रचिते कालान्तरवेद्यमल्पं बहु बहुतरं बहुतमं चेत्येवं शीघ्रतरक्षपणाय रचयति तदा सा गुणश्रेणीत्युच्यते चैवं 'कम्मं 'ति वेदनीयादिकं भवोपग्राहि 'तीसे सेलेसिमद्धाए ऽत्ति तस्यां शैलेशी अद्धायांशैलेशीकाले क्षपयनिति यो गः, एतदेव विशेषेणाह - 'असंखेज्जाहिं guNaseDhIhiM'nti असङ्ख्या ताभिर्गुणश्रेणीभिः शैलेश्यवस्थाया असङ्ख्यातसमयत्वेन गुणश्रेण्यप्यसङ्ख्यातसमया ततः तस्याः प्रतिसमयभेदकल्पनया असङ्ख्यातागुणश्रेणयो भवन्ति, अतोऽसङ्ख्याताभिः गुणश्रेणीभिरित्युक्तम्, असङ्ख्यातसमयैरिति हृदयम्, 'अनंते कम्मंसे खवयंतो' त्ति अनन्तपुद्गलरूपत्वादनन्तास्तान् कर्मांशान् भवोपग्राहिकर्मभेदान् क्षपयन्- निर्जरयन् 'वेयणिज्जाउयणामगोए ऽत्ति वेदनीयं सातादि आयुः - मनुष्यायुष्कं नाम - मनुष्यगत्यादि गोत्रम् - उच्चैर्गोत्रम् 'इच्छेते' त्ति इत्येतान् 'चत्तारि 'त्ति चतुरः 'कम्मंसे ऽत्ति कर्मांशान्मूलप्रकृती: 'जुगवं खवेइ' त्ति यौगपद्येन निर्जरयतीति । एतच्चैता भाष्यगाथा अनुश्रित्य व्याख्यातं यदुत 11911 "तदसंखेज्जगुणाए सेढीए विरयं पुरा कम्मं । समए समए खवयं कम्मं सेलेसिकालेणं ॥ सव्वं खवेइ तं पुन निल्लेवं किंचुदुवरिमे समए । किंचिच्च होइ चरमे सेलेसीए तयं वोच्छं ॥ मनुयगइजाइतसबायरं च पजत्तसुभगमाएज्जं । अन्नयरवेयणिज्जं नराउमुच्चं जसोनामं ॥ संभवओ जिननामं नरानुपुव्वी य चरिमसमयंमि । सेसा जिनसंताओ दुचरिमसमयंमि निट्ठति ॥ " त्ति, 'सव्वाहिं विप्पयहणाहिं' ति सर्वाभिः - अशेषाभिः विशेषेण - विविधं प्रकर्षतो हानयः - त्यागा विप्रहाणयो व्यक्त्यपेक्षया बहुवचनं ताभिः, किमुक्तं भवति ? - सर्वथा परिशाटनं न तु यथा पूर्वं सङ्घातपरिशाटाभ्यां देशत्यागतः 'विप्पजहित्त' त्ति विशेषेण प्रहाय - परित्यज्य 'उज्जूसेढिपडिवन्ने' त्ति ऋजुः - अवक्रा श्रेणिः- आकाशप्रदेशपङ्कितस्तां ऋजुश्रेणि प्रतिपन्नः - आश्रितः 'अफुसमाणगई 'त्ति अस्पृशन्ती - सिद्धन्तरालप्रदेशान् गतिर्यस्य सोऽस्पृशङ्गतिः, अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिः, ॥ 2 ॥ 185 ॥ 3 // // 4 // इष्यते च तत्रैक एव समयः, य एव चायुष्कादिकर्मणां क्षयसमयः स एव निर्वाणसमयः, अतोऽन्तराले समयान्तरस्याभावादन्तरालप्रदेशानामसंस्पर्शनमिति, सूक्ष्मश्चायमर्थः केवलिगम्यो भावत इति, 'एगेणं समएणं 'ति, कुत इत्याह- 'aviggaheNaM'ti अविग्रहेण - वक्ररहितेन, वक्र एव हि समयान्तरं लगति प्रदेशान्तरं च स्पृशतीति, 'उड्डुं गंता' ऊर्ध्वं गत्वा 'सागारोवउत्ते ऽत्ति Page #189 -------------------------------------------------------------------------- ________________ 186 औपपातिकौपाङ्गसूत्रम्-55 ज्ञानोपयोगवान् 'सिध्यति' कृतकृत्यतां लभते इति । ___गतमानुषङ्गिकमथ प्रकृतमाह-किं च प्रकृतं ?, 'से जे इमे गामागर जाव सन्निवेसेसु मणुयाहवंति-सव्वकामविरयाजावाट्ठकम्मपयडीओएखवैत्ता उपिंलोयग्गपइट्ठाणाहवंतीति, लोकाग्रप्रतिष्ठानाश्च सन्तो यादशास्ते भवन्ति तदर्शयितुमाह-'ते णं तत्थ सिद्धा havaMti'ti ते पूर्वोद्दिष्टविशेषणा मनुष्याः तत्र' लोकाग्रेनिष्ठितार्थाः स्युरिति, अनेन च यत्केचन मन्यन्ते, य्दुत्॥1॥ "रागादिवासनामुक्तं, चित्तमेवनिरामयम् । सदाऽनियतदेशस्थ, सिद्ध इत्यभिधीयते ॥ -यच्चापरे म्न्य्न्ते॥1॥ ___ "गुन्न्स्त्त्वान्त्र्ज्ञ्यानानिवृत्त्प्र्कृतिक्रियाः। मुक्ताः सर्वत्र तिष्ठन्ति, व्योव्व्त्ताप्व्र्जिताः॥" -तदनेन निरस्तं, यच्चोच्यते-सशरीरतायामपि सिद्धत्वप्रतिपादनाय, य्दुत्॥1॥ "अणिमाद्यष्टविद्यं प्राप्यैश्वर्यं कृतिनः स्दा। मोदन्ते निवृतात्मानस्तीर्णाः परमदुस्तरम् ॥ " इति तदपाकरणायाह-'अशरीरा' अविद्यमानपञ्चप्रकाराशरीराः, तथा 'जीवधन त्ति योगनिरोधकाले रन्ध्रपूरणेन त्रिभागोनाऽवगाहनाः सन्तो जीवधना इति, 'daMsaNanANovautta'tti ज्ञानं-साकारं दर्शनम् अनाकारं तयोः क्रमेणोपयुक्ता येते तथा, 'niTThiyaTTha'tti निष्ठितार्थाःसमाप्तसमस्तप्रयोजनाः 'निरयेण त्ति निरेजनाः-निश्चलाः 'नीरय तिनीरजसो-बध्यमानकर्मरहिता नीरया वा-निर्गतौत्सुक्याः 'nimmala'tti निर्मलाः पूर्वबद्धकर्मविनिर्मुक्ताः द्रव्यमलवर्जिता वा 'वितिमिर' त्ति विगताज्ञानाः 'visuddha'tti कर्मविशुद्धप्रकर्षमुपगताः 'सासयमनागयद्धं कालं ciTThati'zAzvatIm-अविनश्वरी सिद्धकत्वस्याविनाशाद्, अनागताद्धा-भविष्यत्कालं तिष्ठन्तीति 'jammuppattI'ti जन्मना-कर्मकृतप्रसूत्या उत्पत्तिर्या सा तथा, जन्मग्रहणेन परिणामान्तररूपात्तदुत्पत्तिर्भवतीत्याह, प्रतिक्षणमुत्पादव्ययघध्रौव्ययुक्तत्वात्सद्भावस्येति, 'जहन्नेणंसत्तरयणीएऽत्तिसप्तहस्तेउच्चत्वेसिध्यन्तिमहावीरवत्, 'उक्कोसेणं पंचधणुस्सएऽत्ति ऋषभस्वामिवद्, एतच्च द्वयमपि तीर्थङ्करापेक्षयोक्तम्, अतो द्विहस्तप्रमाणेन कूर्मापुत्रेण नव्यभिचारोन वामरुदेव्यासातिरेकपञ्चधनुःशतप्रमाणयेति, साइरेगट्ठवासाउएऽत्ति सातिरेकाण्यष्टौ वर्षाणि यत्र तत्तथा तच्च तदायुश्चेति तत्र सातिरेकाष्टवर्षायुषि, तत्र किलाष्टवर्षवयाश्चरणं प्रतिपद्यते, ततो वर्षे अतिगते केवलज्ञानमुत्पाद्य सिध्यतीति, 'उक्कोसेणं पुवकोडाउएऽत्ति पूर्वकोट्यायुर्नरः पूर्वकोट्या अन्ते सिध्यतीति न प्र्त्ः। तेणंतत्थ सिद्धा bhavaMtI'tiprAktanavacanAdyadyapi लोकाग्रंसिद्धानांस्थानमित्यवसीयते तथापिमुग्धविनेयस्य कल्पितविधिधझलोकाग्रनिरासतोनिरुपचरितलोकाग्रस्वरूपविशेषावबोधाय प्रश्नोत्तरसूत्रमाह-'अस्थिण मित्यादिव्यक्तं, नवरंयदिदंरत्नप्रभा (या) अधस्तदेवलोकाग्रमिति तत्र सिद्धाः परिवसन्तीति प्रश्नः, तत्रोत्तरं-नायमर्थः समर्थ इति, एवं सर्वत्र, 'से कहिं खाइणं भंते!' त्तीत्यत्रसेत्ति-ततः kahi~ti-कवदेशेखाइणंति-देशभाषया वाक्यालङ्कारे बहुसमेऽत्यादि बहुसमत्वेन रमणीयो यः स तथा तस्मात् 'अबाहाएऽत्ति अबाधया-अन्तरेण 'IsiMpabbhAra'tti ईषद्-अल्पो न रत्नप्रभादिपृथिव्या इव महान् प्राग्भारो-महत्त्वं यस्याः सा ईस्स्त्याग्भारा। Page #190 -------------------------------------------------------------------------- ________________ मूलं-55 187 नामधेयानि व्यक्तान्येव, नवरं ईसित्ति वा-ईषत्-अल्पापृथिव्यन्तरापेक्षया, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, 'loyaggapaDibujjhaNAiva'tti लोकाग्रमिति प्रतिबुध्यते-अवसीयते या लोकाग्रंवाप्रतिबुध्यते ययासातथा, 'savvapANabhUyajIvasattasuhAvaha'ttiihaprANA-द्वीन्द्रियादयः भूता-वनस्पतयःजीवाः-पञ्चेन्द्रियाः पृथिव्यादयस्तु-सत्त्वाः एतेषांचपृथिव्यादितया तत्रोत्पन्नानां सा सुखावहा शीतादिदुःखहेतूनामभावादिति, seya'tti श्वेता, एतदेवाह 'AyaMsatalavimalasolliyamuNAladagarayatusAragokkhIrahAravaNNa'tti व्यक्तमेव, नवरम् आदर्शतलं-दर्पणतलंकवचच्छङ्कतलमिति पाठः, आदर्शतलमिवविमलायासातथा, 'solliya'tti कुसुमविशेषः, सव्वज्जुणसुवण्णमई तन्तिअर्जुनसुवर्ण-श्वेतकाञ्चनं अच्छा आकाशस्फटिकमिव 'saha'ttizlakSNaparamANuskandhaniSparannAMzlakSNatantuniSpannapaTavat laNha'ttimasRNA घुण्टितपटवत्, 'ghaTTa'ttighRSThevaghRSThAkharazAnayA पाषाणप्रतिमावत्, "maTTha'ttimRSTeva मृष्टा सुकुमारशानया प्रतिमेव शोधिता वा प्रमार्जनिकयेव, अत एव 'nIraya'tti नीरजाः-रजोरहिता 'निम्मला' कठिनमलरहिता 'nippaMka'tti निष्पङ्का-आर्द्रमलरहिताअकलङ्कावा 'nikkaMkaDacchAya'ttiniSkaGkaTA-निष्कवचा निरावरणेत्यर्थः छाया-शोभा यस्याः सा तथा अकलङ्कशोभा वा, 'samarIciya'tti समरीचिका-किरणयुक्ता, अत एव 'suppabha'tti सुष्ठु प्रकर्षेण च भाति-शोभते या सा सुप्रभेति 'pAsAdIya'tti प्रासादोमनःप्रमोदःप्रयोजनं यस्याः साप्रासादीया दरसणिज्जत्ति दर्शनाय-चक्षुव्यापाराय हितादर्शनीया, तांपश्यच्चक्षुर्न श्राम्यतीत्यर्थः, abhirUva'ttiabhimataM रूपंयस्याः सा अभिरूपा, कमनीयेत्यर्थः, 'paDirUva'tti द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा प्रतिरूपा, 'जोयणमि लोगंतेऽत्ति इह योजनमुत्सेधाङ्गुलयोजनमवसेयं, तदीयस्यैव हि क्रोशषङ्भागस्य सत्रिभागस्त्रयस्त्रिंशदधिकधनुःशतत्रयीप्रमाणत्वादिति, 'अनेगजाइजरामरणजोणिवेयणं' अनेकजातिजरामरणप्रधानयोनिषु वेदना यत्र स तथा तं ___ "संसारकलंकलीभावपुनब्भवगब्भवासवसहीपवंचमैक्कंता' संसारे कलङ्क लीभवेनासमञ्जसत्वेनये पुनर्भवाः-पौनःपुन्येनोत्पादा गर्भवासवसतयश्च-गर्भाश्रयनिवासा-स्तासांयः प्रपञ्चो-विस्तरः स तथा तमतिक्रान्ता-निस्तीर्णाः, पाठान्तरमिदम् 'अणेगजाइजरामरणजोणिसंसारकलंकली bhAvapuNabbhavagabbhavAsavasahipavaMcasamaikvaMta'ttianekajAti-जरामरणप्रधाना योनयोयत्रसतथासचासौ संसारश्चेतिसमासः, तत्र कलङ्कलीभावेनयःपुनर्भवेन-पुनःपुनरुत्पत्त्या गर्भवासवसतीनां प्रपञ्चस्तं समतिक्रान्ता येते तथा ॥ मू. (56) कहिं पडिहया सिद्धा?, कहिं सिद्धा पडिट्ठिया? / कहिं बोदिं चैत्ताणं, कत्थ गंतूण सिज्झी?॥ वृ. अथ प्रश्नोत्तरद्वारेण सिद्धानामेव वक्तव्यतामाह-'कहिं इत्यादिश्लोकद्वयं, कब प्रतिहताः-कवप्रस्खलिताः सिद्धाः-मुक्ताः?, तथाः कवसिद्धाः,प्रतिष्ठिता-व्यवस्थिता इत्यर्थः तथा कवबोन्दि-शरीरं त्यक्त्वा ?, तथा कवगत्वा सिज्झइत्ति-प्राकृतत्वात् 'से हु चाइत्ति वुच्चई त्यादिवत् सिध्यन्तीति व्याख्येयमिति मू. (57) अलोगे पडिहया सिद्धा, लोयग्गे य प्द्दित्त्त्थिया। इहं बोदिं चैत्ता णं, तत्थ गंतूणं सिज्झी। कारमा Page #191 -------------------------------------------------------------------------- ________________ 188 औपपातिकौपाङ्गसूत्रम्-57 वृ.अलोके-अलोकाकाशास्तिकाये प्रतिहताः-स्खलिताः सिद्धा-मुक्ताः, प्रतिस्खलनं चेहानन्तर्यवृत्तिमात्रं, तथा लोकाग्रेच-पञ्चास्तिकायात्मकलोकमूर्धनिच प्रतिष्ठिताअपुनरागत्या व्यवस्थिता इत्यर्थः, तथा इह-मनुष्यक्षेत्रे बोन्दि-तनु परित्यज्य तत्रेति-लोकाग्रे गत्वा सिन्झईति-सिध्यन्ति निष्ठितार्था भ्व्न्ति॥ मू. (58) जेसंठाणं तुंइहं भवं चयं tassa crimsmyNmi| . आसीय पएसघणं तं संठाणं तहिं तस्स । / वृ.किञ्च-जं संठाणं' गाहा व्यक्ता, नवरं प्रदेशघनमिति त्रिभागेन रन्ध्ररपूरणादिति, 'तहिं ति सिद्धिक्षेत्रे 'tassa'tti सिद्ध्स्येति॥ मू (19) वीहं वा हस्सं वाजं चरिमभवे हवेज स्ण्त्थान्न्ण्। तत्तो तिभागहीणं, सिद्धाणोगाहणा भ्न्निया॥ वृ. तथा चाह-'दीहं वा गाहा, दीर्घ वा-पञ्चधनुःशतमानं हस्वं वा-हस्तद्वयमानं, वाशब्दान्मध्यमं वा, यच्चरमभवे भवेत्संस्थानं 'ततः तस्मात् संस्थानात् त्रिभागहीना त्रिभागेन शुषिकपूरणात् सिद्धानामवगाहना-अवगाहन्ते-अस्यामवस्थायामितिअवगाहना स्वावस्थैवेति भावः, भणिता-उक्ता जिनैरिति ॥ मू. (60) तिन्नि सया तेत्तीसा धणूत्तिभागो य होइ बोद्ध्व्वा। एसा खलु सिदाघाणं, उक्कोसोगाहणा भणिया । मू. (61) चत्तारि य रयणीओ रयणित्तिभागूणिया य बोद्ध्व्वा। एसा खलु सिद्धाणं मज्झिमओगाहणा भ्न्निया॥ मू. (62) एक्का य होइ रयणी साहीया अंगुलाइं अट्ठ भवे । एसा खलु सिद्धाणं जहन्नओगाहणा भ्न्निया। वृ.अथावगाहनामेवोत्कृष्टादिभेदतआह-'तिन्निसयेत्यादि, इयंचपञ्चधनुःशतमानानां, 'चत्तारियेऽत्यादि तु सप्तहस्तानाम् 'एगा ये' त्यादि द्विहस्तमानानामिति । इयं च त्रिविधाऽप्यूर्ध्वमानमानश्रित्यान्यथा सप्तहस्तमानानां च उपविष्टानां सिद्धयतामन्यथाऽपि स्यादिति। आक्षेपपरिहारौपुनरेवमत्र-ननु नाभिकुलकरः पञ्चविंशत्यधिकपञ्चधनुःशतमानःप्रतीत एव, तद्भार्याऽपिमरुदेवीतप्रमाणैव, uccattaMcevakulagarehiMsama'mitivacanAt, अतस्तदवगाहना उत्कृष्टावगहनातोऽधिकतरा प्राप्नोतीति कथं न विरोधः?,अत्रोच्यते, अद्यप्युच्चत्वं कुलकरतुल्यं तद्योषितामित्युक्तं, तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुम्भ्यो लघुतरत्वात् पञ्चैव धनुःशतान्यसावभवत्, वृद्धकाले वा सङ्कोचात् पञ्चधनुःशतमाना साअभवद्, उपविष्टा वाऽसौ सिद्धेति न विरोधः, अथवा बाहुल्यापेक्षमिदमुत्कृष्टावगाहनामानं, मरुदेवी त्वाश्चर्यकल्पेत्येवमपि न विरोधः, ननु जघन्यतः सप्तहस्तोच्छ्रितानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना अष्टाङ्गुलाधिकहस्तप्रमाणा भवतीति?, अत्रोच्यते, सप्तहस्तोच्छ्रितेषुसिद्धिरिति तीर्थङ्करापेक्षं, तदन्येतु द्विहस्ताअपिकूर्मपुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्ये त्वाहुः-सप्तहस्तमानस्य संवर्तिताङ्गोपाङ्गस्य सिद्धयतो जघन्यावगाहना स्यादिति ॥ Page #192 -------------------------------------------------------------------------- ________________ मूलं- 63 मू. (63) ओगाहणाए सिद्धा भवत्तिभागेण होइ परिहीणा । संठाणमनित्थंथं जरामरणविप्पमुक्काणं ॥ 189 वृ. 'ओगाहणाए' गाहा व्यक्ता, नवरन् 'अनित्थंथं' ति अमुं प्रकारमापन्नमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थं अनित्थंस्थं-न केनचिल्लौकिकप्रकारेण स्थितमिति । मू. (64) जत्थ य एगो सिद्धो ततत्थ अनंता भवक्खयविमुक्का । अन्नोन्नसमवगाढा पुट्ठा सव्वे य लोगंते । / वृ. अथैते किं देशभेदेन स्थिता उतान्यथेत्यस्यामाशङ्कायामाह - ' जत्थ य' गाहा, यत्र च - यत्रैव देशे एकः सिद्धो - निर्वृत्तस्तत्र देशे अनन्ता किम् ? - 'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ता भवक्षयविमुक्ताः, अनेन स्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्चेदमाह । अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामत्वाद्धर्मास्तिकायादिवदिति, स्पृष्टाः लग्नाः सर्वे च लोकान्ते, अलोकेन प्रतिस्खलितत्वाद्, अत एव 'लोयग्गे य पइट्ठिया' इत्युक्तमिति ॥ मू. (65) फुसइ अनंते सिद्धे सव्वपएसेहिं नियमसो सिद्धा । तेवि असंखेज्जगुणा देसपएसेहिं जे पुट्ठा । / वृ. तथा 'फुसइ' गाहा, स्पृशत्यनन्तान्सिद्धान् सर्वप्रदेशैरात्मसम्बन्धिभिः 'नियमसोऽत्ति नियमेन सिद्धः, तथा तेऽप्यमसङ्केययगुणा वर्तन्ते देशैः प्रदेशैश्च ये स्पृष्टाः, केभ्यः ?, - सर्वप्रदेशस्पृष्टेभ्यः, कथम् ? - सर्वात्मप्रदेशैस्तावदनन्ताः स्पृष्टाः, एकसिद्धावगाह नायामनन्तानामवगाढत्वात्, तथैकैकदेशेनाप्यनन्ता एवमेकैकप्रदेशेनाप्यनन्ता एव, नवरं देशो- द्वयादिप्रदेशसमुदायः, प्रदेशस्तु - निर्विभागोऽशं इति, सिद्धश्चासङ्घयेयदेशप्रदेशात्मकः, ततश्च मूलानन्तकमसङ्घयेयैर्देशानन्तकैरसङ्घयैरेव च प्रदेशान्तकैर्गुणितं वयोक्तमेव भवतीति । पू. (66) असरीरा जीवघणा उवउत्ता दंसणे य नाणे य । सागारमनागारं लक्खणमेयं तु सिद्धाणं । / वृ. अथ सिद्धानेव लक्षणत आह- 'असरीरा' गाहा, उक्तार्था, सङ्ग्रहरूपत्वाच्चास्या न पुनरुक्तत्वामिति ॥ मू. (67) केवलनाणुवउत्ता जाणंति सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिठ्ठी अनंताहिं । / वृ. 'उवउत्ता दंसणे य नाणे ya'tti यदुक्तं, तत्र ज्ञानदर्शनयोः सर्वविषयतामुपदर्शयन्नाह-'kevala'gAhA, केवलज्ञानोपयुक्ताः सन्तः न त्वन्तः करणोपयुक्ताः, भावतस्तदभावात्, जानन्ति 'सर्वभावगुणभावान्' समस्तवस्तुगुणपर्यायान्, तत्र गुणाः सहवर्तिनः पर्यायास्तुक्रमवर्तिन इति, तथा पश्यन्ति 'सर्वतः खलु' सर्वत एवेत्यर्थः केवलदष्टिभिरन-ताभिःकेवलदर्शनैरनन्तैरित्यर्थःस अनन्तत्वात् सिद्धानामनन्तविषयत्वाद्वा दर्शनयस्य केवलष्टिमिरनन्ताभिरित्युक्तम्, इह चादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थमिति ॥ मू. (68) नवि अत्थि माणुसाणं तं सोक्खं नविय सव्वदेवाणं । जं सिद्धाणं सोकखं अव्वाबाहं उवगयाणं । / वृ. अथ सिद्धानां निरुपमसुखतां दर्शयितुमाह- 'नवि अत्थि' गाहा व्यक्ता, नवरम् 'अव्वाबाहं' ति विविधा आबाधा व्याबाधा तन्निषेधादबव्याबाधा तामुपगतानां - प्राप्तानामिति Page #193 -------------------------------------------------------------------------- ________________ 190 मू. (69) जं देवाणं सोक्खं सव्वद्धापिंडियं अनंतगुणं । न य पावै मुत्तिसुहं नंताहिं वग्गवग्गूहिं ॥ वृ. कस्मादेवमित्याह-'जं देवाणं' गाहा, 'यो' यस्माद्देवानाम् - अनुत्तरसुरानन्तानां 'सौख्यं त्रिकालिकसुखं सर्वाद्धया-अतीतानागतवर्तमानकालेन पिण्डितं - गुणितं सर्वाद्धापिण्डितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयैकैकाकाशप्रदेशे स्थाप्यत इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणैनानन्तं भवति, न च प्राप्नोति मुक्तिसुखं नैव मुक्तिसुखसमानतां लभते, अनन्तानन्तत्वात्सिद्धसुखस्य, किंविधं देवसुखमित्याह - अनन्ताभिरपि 'वर्गवर्गाभिः' वर्गवर्गैर्वर्गितमपि, तत्र तद्गुणो वर्णो यथाद्वयोर्गर्गश्चत्वारः तस्यापि वर्गो वर्गवर्गो यथा षोडश एवमनन्तशो वर्गितमपि । चूर्णिकारस्त्वाह- अनन्तैरपि वर्गवर्गः - खण्डखण्डैः खण्डितं सिदाधसुखं तदीयानन्तानन्ततमखण्डसमतामपि न लभत इत्यर्थः, ततो नास्ति तन्मानुषादीनां सुखं यत्सिद्धानामिति प्रकृतम् ॥ भू. (70) सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जै हवेज्जा । सोऽनंतवग्गभइओ सव्वगासे न माएजा ॥ औपपातिकौपाङ्गसूत्रम् - 68 वृ. सिद्धसुखस्यैवोत्कर्षणाय भङ्गयन्तरेणाह - 'सिद्धस्स ' गाहा, 'सिद्धस्य' मुक्तस्य सम्बन्धी 'सुखः' सुखानां सत्को 'राशिः' समूहः सुखसङ्घातः इत्यर्थः, 'सर्वाद्धापिण्डितः ' सर्वकालसमयगुणितो यदि भवेद्, अनेन चास्य कल्पनामात्रतामाह-, सोऽनन्तवर्गभक्तो - अनन्तवर्गापवर्तितः सन्समीभूत एवेति भावार्थः, 'सर्वाकाशेऽलोकालोकरूपे न मायात्, अयमत्र भावार्थ:-इह किल विशिष्टाहादरूपं सुखं गृह्यते, ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिस्तमाहादमवधीकृत्य एकैकगुणवृद्धितारतम्येन तावदसावाहादो विशिष्यते यावदनन्तगुणवृद्धया निरतिशयनिष्ठांन गतः, ततश्चासावत्यन्तोपमातीतैकान्तिकौत्सुक्यविनिवृत्तिरूपः स्तिमिततममहोदधिकल्पश्चरमाह्लाद एव सदा सिद्धानां भवति, तस्माच्चारात्प्रथमाच्चोर्ध्वमपान्तरालवर्तिनो ये तारतम्येनाह्लादविशेषास्ते सर्वाकाशप्रदेशराशेरपि भूयांसो भवन्तीत्यतः किलोक्तं- 'सव्वागासे न माएजत्ति, अन्यथा प्रतिनियतदेशावस्थितिः कथं तेषामिति सूरयोऽभिदधतीति । मू. (71) जह नाम कोई मिच्छो नगरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं उवमाए तहिं असंतीए ॥ वृ. अस्य च वृद्धोक्तस्याधिकृतगाथाविवरणस्यायं भावार्थ:- य एते सुखभेदास्ते सिद्धसुखपर्यायतया व्यपदिष्टाः, तदपेक्षया तस्य क्रमेणोत्कृष्यमाणस्यानन्ततमस्थान- वर्तित्वेनोपचारात्, तद्राशिश्च किलासद्भावस्थापनया सहस्र समयराशिस्तु शतं सहस्रं च शतेन गुणितं जातं लक्षं गुणनं च कृतं सर्वसमयसम्बन्धिनां सुखपर्यायाणां मीलनाराथं, तथाऽनन्तराशिः किल दश, तद्वर्गश्च शतं, तेनापवर्तितं लक्षं जातं सहस्रमेव, अतः पूज्यैरुक्तं 'समीभूत एवे ऽति भावार्थ इति, यच्चेह सुखराशेर्गुणनमपवर्तनं च तदेवं सम्भावयामः - यत्र किलानन्तराशिना गुणिते परि सति अनन्तवर्गे णानन्तानन्तकरूपेणातीव महास्वरूपेणापवर्तिते किञ्चिदवशिष्यते, स राशिरतिमहान्, ततश्च सिद्धसुखराशिर्महानिति बुद्धिजननार्थं शिष्यस्य तस्यैव वा गणितमार्गे व्युत्पत्तिकरणार्थमिति । Page #194 -------------------------------------------------------------------------- ________________ मूलं-71 अन्ये पुनरिमां गाथामेवं व्याख्यान्ति - सिद्धसुखपर्यायराशिः नभः प्रदेशाग्रगुणितनभः प्रदेशाग्रप्रमाणः, तत्परिमाणत्वात्सिद्धसुखपर्यायाणां सर्वाद्धापिण्डितः - सर्वसमयसम्बन्धी सङ्कलितः सन् सचानन्तैः अनन्तशोइत्यर्थः, वर्ग. - वर्गमूलैर्भक्तः - अपवर्तितः अत्यन्तं लघूकृत इत्यर्थः, यथा किल सर्वसमयसम्बन्धी सिद्धसुखराशिः पञ्चषष्टः सहस्रणि पञ्च शतानि षट्त्रिंशच्चेति (65536), स च वर्गेणापवर्तितः सन् जाते द्वे शते षट्पञ्चाशदधिके (256) सोऽपि स्ववर्गापवर्तितो जाताः षोडश ततश्चत्वारः ततो द्वावित्येव मतिलघूकृतोऽपि सर्वाकाशेन मायाद्, etadevAha'savvAgAse न माएज' त्ति अथ सिद्धसुखस्यानुपमतां ध्यन्तेनाह- 'जह' गाहा, पूर्वार्धं व्यक्तं, 'nacaei'tti न शक्नोति परिकथयितुं नगरगुणानरण्यमागतोऽरण्यवासिम्लेच्छेभ्यः, कुत इत्याह- उपमायां त्वत्र नगरुणेष्वरण्ये वाऽसत्यामिति, कथानकं पुनरेवम् 119 11 ॥ 2 ॥ // 3 // 11811 म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः । अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः ॥ म्लेच्छेनासौ नृपो दृष्टः, सत्कृतश्च यथोचितम् । प्रापितश्च निजं देशं सोऽपि राज्ञा निजं पुरम् ॥ मायमुपकारीति, कृतो राज्ञाऽतिगौरवात् । विशिष्टभोगभूतीनां, भाजनं जनपूजितः ॥ ततः प्रासादश्रृङ्गेषु रम्येषु काननेषु च । वृतो विलासिनीसार्थैर्भुङ्कते भोगसुखान्यसौ । अन्यदा प्रावृषः प्राप्तौ, मेघाडम्बरमण्डितम् । व्योम दृष्ट्वा ध्वनिं श्रुत्वा, मेघानां स, मनोहरम् ॥ जातोत्कण्ठो दढं जातोऽरण्यवासगमं प्रति । * विसर्जितश्च राज्ञाऽपि, प्राप्तोऽरण्यमसौ ततः ॥ पृच्छन्त्यरण्यवासास्तं, नगरं तात ! कीदृशम् ? / स स्वभावान् पुरः सर्वान्, जानात्येव हि केवलम् ॥ ॥ 5 ॥ ॥ 6 // // 7 // 112 11 न शशाक तकां तेषां गदितुं स कृतोद्यमः । वने वने चराणां हि नास्ति सिद्धोपमा यतः (तथा) | इय सिद्धाणं सोक्खं अनोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणेत्तो ओवम्ममिणं सुणह वोच्छं । / मू. (72) वृ. अथ दाष्टन्तिकमाह-'इय' गाहा, 'इति' एवम् - अरण्ये नगरगुणा इवेत्यर्थः, सिद्धानां सौख्यमनुपमं वर्तते, किमित्याह यतो नास्ति तस्यइअउपम्यं, तथापि बालजनप्रतिपत्तये किञ्चिद्विशेषेणाह- 'एत्तोऽत्ति आर्षत्वादस्य - सिद्धिसुखस्य इतो वाऽनन्तरम् औपम्यम् - उपमानम् 'इदं' वक्ष्यमाणं श्रृणुत वक्ष्ये इति ॥ पू. (73) जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोइ । तण्हाछुहाविमुक्को अच्छेजा जहा अमियतित्तो ॥ 191 वृ. 'जह' गाहा 'यथे' त्युदाहरणोपन्यासार्थः 'सर्वकामगुणितं' सञ्जातसमस्तकमनीयगुणं, शेषं व्यक्तम्, इह च रसनेन्द्रियमेवाधिकृत्येष्टविषयप्राप्तया औत्सुक्यनिवृत्त्या सुखप्रदर्शनं Page #195 -------------------------------------------------------------------------- ________________ 192 औपपातिकौपाङ्गसूत्रम्-73 सकलेन्द्रियार्थावाप्तयाऽशेषइअउत्सुक्यनिवृत्त्युपलक्षणार्थम्, अन्यथा बाधान्तरसम्भावात् सुखार्थभाव इति ॥ इय सव्वकालतित्ता अतुलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता ॥ मू. (74) वृ. 'इय' गाहा, 'इय' एवं सर्वकालतृप्ताः शश्वद्भावत्वात् अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यनिवृत्तैः, यतश्चैवमतः 'शाश्वतं ' 'सर्वकालभावि' 'अव्याबाधं' व्याबाधावर्जितं सुखं प्राप्ताः सुखिनस्तिष्ठन्तीति योगः, सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थकमिति चेत्, नैवं, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तव्यसुखप्रतिपादनार्थत्वादस्य, तथाहि - अशेषदोषक्षयतः शाश्वतमव्याबाधसुखं प्राप्ताः सुखिनः सन्तः तिष्ठन्ति, न तु दुःखाभावमात्रान्विता एवेति ॥ सिद्धत्तिय बुद्धत्ति य पारगयत्ति य परंपरगयत्ति । उम्मुक्ककम्मकवया अजरा अमरा असंगा य । / मू. (75) वृ. साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयन्नाह - 'सिद्धत्ति य' तगाहा, सिद्धा इति च तेषां नाम कृतकृत्यत्वाद्, एवं बुद्धाइति केवलज्ञानेन विश्वावबोधात्, पारगत इति च भवार्णवपारगमनात्, परंपरगयत्ति- पुण्यबीजसम्यकत्वज्ञानचरणक्रमप्राप्तयुपाययुक्तत्वात् परम्परया गता परम्परगता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्ततवात्, तथा अजरा वयसोऽभावाद् अमरा आयुषोऽभावात् असङ्गाश्च सकलक्लेशाभावादिति । मू. (76) मू. (77) वृ. 'निच्छिन्न' गाहा 'अतुल' गाहा व्यक्तार्थे एवेति । 119 11 ॥ 2 ॥ // 3 // निच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्वाबाहं सुक्कं अणुहोति सासंयं सिद्धा । / अतुलसुहसागरगया अव्वाबाहं अनोवमं पत्ता । सव्वमनागयमद्धं चिट्टंती सुही सुहं पत्ता ॥ - औपपातिकं पदवर्णनं समाप्तम्चन्द्रकुलविपुलभूतलयुगप्रवरवर्धमानकल्पतरोः । कुसुमोपमस्य सूरेः गुणसौरभभरितभवनस्य ॥ निस्सम्बन्धविहारस्य सर्वदा श्रीजिनेश्वराह्नस्य । शिष्येणाभयदेवाख्यसूरिणेयं कृता वृत्तिः ॥ अणहिलपाटकनगरे श्रीमद्रोणाख्यसूरिमुख्येन । पण्डितगुणेन गुणवप्रियेण संशोधिता चेयम् ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादीता औपपातिकौपाङ्गसूत्रस्य अभयदेवसूरि विरचिता- द्रोणाचार्यशोधिता टीका परिसमाप्ता । 12 | प्रथमम् उपाङ्गम् औपपातिकं समाप्तम् *** Page #196 -------------------------------------------------------------------------- ________________ 193 नमो नमो निम्मल सणस्स पंचम गणघर श्री सुधर्मास्वामिने नमः 13 राजप्रश्नीय-उपाङ्गसूत्रं । स TI कं द्वीतीयं उपाङ्ग सूत्रम् (मूलम् + श्री मलयगिरि आचार्य चिरचिता वृत्तिः) ॥ 1 ॥ प्रणमत वीरजिनेश्वरचरणयुगंपरपाटलच्छायम् । अधरीकृतनतवासवमुकुटस्थितरत्नरुचिचक्रम् ॥ ॥ 2 ॥ राजप्रश्नीयमहं विवृणोमि यथाऽऽगमं गुरुनियोगात् । तत्र च शक्तिमशक्तिं गुरवो जानन्ति का चिन्ता ॥ अथकस्मादिदमुपाङ्गंराजप्रश्नीयाभिधानमिति?, उच्यते, इह प्रदेशिनामा राजा भगवतः केशिकुमारश्रमणस्य समीपे यान्जीवविषयानप्रश्नानकार्षीत्, यानि च तस्मै केशिकुमारश्रमणो गणभृत् व्याकरणानि व्याकृतवान्, यच्च व्याकरणसम्यक्परिणनिभावतो बोधिमासाद्य मरणान्ते शुभानुशययोगतःप्रथमेसौधर्मनाम्निनाकलोके विमानामाधिपत्येनाधितिष्ठत्, यथाच विमानाधिपत्यप्राप्त्यनन्तरं सम्यगवधिज्ञानायोगतः प्रथमे सौधर्मनाम्नि नाकलोके विमानमाधिपत्येनाधितिष्ठत्, यथाच विमानाधिपत्यप्राप्तयनन्तरंसम्यगवधिज्ञानाभोगतः श्रीमद्वर्धमानस्वामिनं भगवन्तमालोकय भक्त्यतिशयपरीतचेताः सवेस्वसामग्रीसमेत इहावतीर्य भगवतः पुरतो द्वात्रिंशद्विधि नात्त्य्म्न्रीनृत्य्त्। नर्तित्वाच यथाऽऽपुष्कंदिविसुखमनुभूयततश्च्युत्वायत्रसमागत्य मुक्तिपदभवापस्याति, तदेतत्सर्वमस्मिन्नुपाङ्गेऽभिधेयं, परं सकलवक्तव्यतामूलं राजप्रश्नीय इति-राजप्रश्नेषु भवं राजप्रनीयं । अथ कस्याङ्गस्येदमुषाङ्गं?, उच्यते, सूत्रकृताङ्गस्य कथं तदुपाङ्गतेति चेत्, उच्यते, सूत्रकृते ह्यङ्गे अशीत्यधिकंशतं क्रियावादिनां, चतुरशीतिरक्रियावादिनां, सप्तषष्टिरज्ञानिकानां, द्वात्रिंशद्वैनयिकानां, सर्वसङ्घयया त्रीणि शतानि त्रिषष्ट्यधिकानि पाखण्डिकशतानि प्रतिक्षिप्य स्वसमयः स्थाप्यते, उक्तं च नन्द्यध्ययने-1"सुयंगडेणं असीयसयं किरिआवाईणं चतुरासीई अकिरियावाईणं सत्तट्ठी अन्नाणियवाईणंबत्तीसा वेणइयवाईणं तिण्हं तेवढाणं पासंडियसयाणं नियूहं किच्चा ससमए ठाविजई त्ति, प्रदेशी च राजा पूर्वमक्रिया वादिमतभावितमना आसीत्, अक्रियावादिमतमेव चावलम्य जीवविषयान्प्रश्नानकरोत्, केशिकुमारश्रमणश्चगणधारी सूत्रकृ ताङ्गसूचितमक्रियावादिमतप्रक्षेपमुपजीव्य व्याकरणानि व्याकार्षित् । ततोयान्येव सूत्रकृताङ्गसूचितानि केशिकुमारश्रमणेन व्याकरणानिव्याकृतानितान्येवात्र Page #197 -------------------------------------------------------------------------- ________________ 194 राजप्रश्नीयौपाङ्गसूत्रम् - 9 सविस्तरमुक्तानीति सूत्रकृताङ्गगतिविशेषप्रकटनादिदमुपाङ्गं सूत्रकृताङ्गस्येति । एतद्वक्तव्यतां च भगवता वर्द्धमानस्वामिन गौतमाय साक्षादभिहिता, तत्र यस्यां नगर्यां येन प्रक्रमेणाभ्यदीयत तदेतत्सर्वमभिवित्सुरिदमाह सूर्याभदेवः प्रकरणं मू. (1) ते णं काले णं ते णं समए णं आमलकप्पा नामं नयरी होत्था, रिद्धत्थिमिसमिद्धा जाव पासा दीया दरिसणिज्जा अभिरूवा पडिरूवा । वृ. 'तेकाले णं तेणमित्यादि' 'ते' इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्यायमर्थोयस्मिन्काले भगवान् वर्द्धमानस्वामी स्वयं विहरति स्म तस्मिन्निति, 'ण' मिति वाक्यालङ्कारे, दृष्टश्चान्यत्रापिणंशब्दो वाक्यालङ्कारार्थो यथा- 'इमाणं पुढवी' इत्यादाविति, 'काले' अधिकृतावसर्पिणीचतुर्षविभागरूपे, अत्रापि णंशब्दो वाक्यालङकृती । 'तेणं समए णं' समयोऽवसर' वाची, तथा च लोके वक्तारो -नाद्याप्येतस्य वक्तव्यस्य समय वर्त्तते । किमुक्तं भवति ? - नाद्याप्येतस्य वक्तव्यस्यावसरो वर्तते इति, तस्मिन्निति यस्मिन् समये भगवान् सूर्याभदेववक्तव्यतामचकथत् तस्मिन् समये आमलकल्पा नाम नगरी अभवत्, नन्विदानीमपि सा नगरी वर्त्तते दतः कथमुक्तमभवदिति ?, उच्यते वक्ष्यमाणवर्णक-ग्रन्थोक्तविभूतिसमन्विता तदैवा भवत्, न तु विवक्षितोपाङ्गविधानकाले, तदपि कथमवसेयमिति चेत्, उच्यते अयं कालः अवसर्पिणी, अवसर्पिण्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधमभाक् । सम्प्रत्यस्या नगर्या वर्णकमाह- रिद्धत्थिमियसमिद्धा जाव पासाइया दरिसणिज्जा अभिरूवा पडिरूवा" इति ऋद्धा - भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋषिवृद्धा' विति वचनात्, स्तिमिता - स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता, समृद्धा-धनधान्यादिविभूतियुक्ता, ततः पदत्रयस्य विशेषणसमासः, यावच्छब्देन 'पमुइयजणजाणवया' प्रमुदिताः - प्रमोदवन्तः प्रमोदहेस्तवतूनां तत्र सद्भावान्, जनानगरीवास्तव्यलोकाः जानपदाःजनपदभवास्तत्र प्रयोजनवशादायाताः सन्तो यत्र सा प्रमुदितजनजानपदा, 'आइण्णजणमणूसा' मनुष्यजनैकराकीर्मा, प्राकृतत्वात्पदव्यत्ययः, "हलसयसहस्ससंकिठ्ठविगिट्टलट्ठपन्नत्तसौसीमा" हलानां शतैः सहस्रैश्च सङ्कृष्ठा विलिखिता विकृष्टाः नगर्या दूरवर्त्तिनी भावः, लष्टा - मनोज्ञा प्राज्ञैः छेकैराप्ता प्राज्ञाप्ता, छेकपुरुषपरिकर्मितेति भावः । सेतुसीमा कुल्याजल सेक्य क्षेत्रसीमा यस्याः सा हलशतसहस्रसङ्कृष्टविकृष्टलष्टप्राज्ञातसेतुसीमा, 'कुक्कडसंडेयगामपौरा' कुक्कडसम्पात्या ग्रामाः सर्वासु दक्षु विदिक्षु च प्रचुरा यस्याः सा कुक्कडसण्डेयग्रामप्रचुराः, 'गोमहिसगवेलगप्पभूया' गावो - बलीवर्दा महिषाः प्रतीता गावःस्रीगव्य एडका:- उरभ्रास्ते प्रभूता यस्यां सा तथा, 'आयारवन्तचेइयजुवैविसिट्ठसन्निविट्ठबहुला' आकारवन्ति सुन्दराकाराणि चैत्यानि युवतीनां च पण्यतरुणीनामिति भावः, विशिष्टानि सन्निविष्टानि, सन्निवेशपाटका इति भावः, बहुलानि - बहूनि यस्यां सा तथा, 'उक्कोडियगायगंठिभेदतक्करखंडरकखरहिया' उत्कोटा-लच्चा तया चरन्ति उत्कोटिकास्तर्गात्रभेदैः Page #198 -------------------------------------------------------------------------- ________________ मूलं-9 195 शरीरविनाशकारिभिर्ग्रन्थिभेदैः ग्रन्थिच्छेदैः तस्करैः खण्डरक्षैः - दण्डपाशिकै रहिता, अनेन तत्रोपद्रवकारिणामभावमाह, 'क्षेमा' अशिवाभावात्, 'निरवद्दवा' राजादिकृतोपद्रवाभावात्, 'सुमिक्षा' भिक्षुकाणां भिक्षायाः सुलभत्वात्, 'विसत्यसुहावासा' विश्वस्तो- निर्भयः सुखमावासो लोकानां यस्यां सा तथा । 'अनेगकोडिकोडुंबियाइण्णनिव्वुत्तसुहा' अनेककोटीभिः - अनेककोटिसङ्ख्याकैः कौटुम्बिकैराकीर्णा निरवृत्ता सन्तुष्टजनयोगात् शुभा शुभवस्तूपेतत्वात्, ततः पदर्यस्य कर्मधारयः, "नडनट्टजल्लमल्लमुट्ठियवे लंबगकहगपवकलासक आइकखयलं खमखतूणइल्लतुं बवीणिय अनेगतालाचराणुचरिया" नटा-नाटयितारो, नर्त्तका ये नृत्यन्ति, जल्ला - राज्ञः स्तोत्रपाठकाः, मुल्लाः प्रतीता मौष्ठिका - मल्ला एव ये मुष्टिभि प्रहरन्ति, विडम्बकाः - विदूषकाः कथकाः - प्रतीताः प्लवका - ये उत्पल्वन्ते नद्यादिकं वा तरन्ति, लासका - ये रासकन् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्यायिका - ये सुभाशुभमाख्यान्ति लङख्या - महावंशाग्रखेलका मङ्खाःचित्रफलकहस्ता भिक्षुकाः, 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः तुम्बवीणिकाःतुम्बवीणावादका, अनेके च ये तालाचराः - तालादानेन प्रेक्षाकारिणः, एतैः सर्वैरनुचरिता - आसेविता या सातथा, "आरामुज्जाण अगडतलागदीहियवप्पिणिगुणो ववेया" आरामा यत्र माधवीलतागृहादिषु दम्पत्यादीन्यागत्य रमन्ते, उद्यानामि - पुष्पादिमदृक्षसङ्कुलान्युत्सवादी बहुजनभोग्यानि अगडत्तिअवटाः कूपास्तकाडानि - प्रतीतानि दीर्घिकाः -सारिण्यः, विप्पिणित्ति - केदाराः, एते गुणोपपेतारम्यतादिगुणोपपेता यस्यां सा तथा, 'उव्विद्धविउलगं मीरखातफलिहा' उव्विद्धं-उण्डं विउलंविस्तीर्णगम्भीरम् - अलब्धमध्यं खातम् - उपरिविस्तीर्णमधः सङ्कुचितं परिखाच - अधौपरि च समखातरूपा यस्यां सा तथा, 'चक्कगयमुसंढिओरोहसयग्धिजमलकवाडघणदुप्पवेसा' चक्रणिप्रहरणविशेषरूपाणि गदाः प्रहरणविशेषाः मुषण्ढयोऽप्येवंरूपा अवरोधः - प्रतोलीद्वारेष्वन्तः प्राकारः सम्भाव्यते, शतध्यो महायष्यटो महासिला वा याः पातिताः शतानि पुरुषाणां घ्नन्ति यमलानि - समस्थितद्रव्यरूपामि यानि कपाटानि धनानि च निश्छिद्राणि तैर्दुष्प्रवेश या सा तथा । 'धणुकुडिलवंकपागारपरिखित्ता' धनुकुडिलं-कुटिलं धनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवट्टरैयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितसंस्थितैःवर्तुलकृतसंस्थानैर्विराजमाना - शोभमाना या सा तथा, 'अट्टालयचरियदारगोपुरतोरणौन्नयसुविभत्तरायमग्गा' अट्टालकाः - प्राकारोपरिमृत्याश्रयविशेषाः चरिका - अष्टहस्तप्रमाणो मार्गः द्वाराणि-भवनदेवकुलादीनां गोपुराणि - प्राकारद्वारामि तोराणानि च उन्नतानि - उच्चानि यस्यां सा तथा, सुविभक्ता - विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्म्मधारयः, 'छेयायरियरैयदढफलिहैंदकीला' छेकेन - निपुणेनाचार्येण - शिल्पोपाध्याये रचितो ध्ढो बलवान् परिधः - अर्गला - वणिकपथानां हट्टमाग्र्गाणा वणिजां च क्षेत्रं स्थानं सा विवणिवणिकक्षेत्रं तथा शिल्पिभिः कुम्भप्रकारादिभिर्निवृत्तैः - सुखिभि शुभैः - स्वस्वकर्मकुशलैराकीर्मा, प्राकृतत्वाच्च सूर्तेऽन्यथा पदोपन्यासः । Page #199 -------------------------------------------------------------------------- ________________ 196 राजप्रश्नीयौपाङ्गसूत्रम्-1 ततः पूर्वपदेनकर्मधारयः, 'सिंघाडगतियचउक्चरचरपणियापणविविहवसुपरिमंडिया' शृङ्गाटकत्रिकचतुष्कचत्वरैः पणितानि-क्रयाणकानि तत्प्रधानेषु आपणेषु यानि विवधानि वसनि-द्रवाणि तैश्च परिमण्डिता, शृङ्गाटकं-त्रिकोणं स्थानं, त्रिकं-यत्र रथ्यात्रयं मिलति, चतुष्कं-रथ्याचतुष्कमीलनात्मकं, चत्वरं-बहुरथ्यापातस्थानं, 'सुरम्मा' सुरम्या-अतिरम्या, 'नरवैपवीन्नमहवैपहा' नरपतिना-राज्ञा प्रविकीर्णोगमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गो यस्यां सा तथा, 'अनेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइण्णजाणजोगा' अनेकैर्वतरतुरगाणांमत्तकुञ्जराणां रथानांच पहकरैः-सङ्घातैः तथा शिबिकाभिः स्यदमानीभिर्यानयुग्यैश्चाकीर्णा-व्याप्तायासातथा, आकीर्णशब्दस्यमध्यनिपातः प्राकृतत्वात्, तत्रशिबिकाः-कूटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाःपुरुषप्रमाणाजम्पानविशेषा यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येव, 'विमौलनवनलिणसोमियजला विमुकुलैः-विकसितैर्नवैलिनैः-समलैः शोभितानि जलानि यस्यां सा तथा, 'पंडुरवरभवनपंतिपहिया उत्ताणयनयणपिच्छणिज्जा' इति सुगमं । _ 'पासाइया' इत्यादि, प्रासादेषु भवाप्रासादीया, प्रासादबहुला इत्यर्थ, अत एव दर्शनीया द्रष्टुंयोग्या, प्रासादानामतिरमणीयत्वात्, तथा अभिद्रष्टन्प्रतिप्रत्येकमभिमुखतीवचेतोहारित्वात् रूपम्-आकारो यस्यां-साअभिरूपा, एतदेव व्याचष्टे-प्रतिरूपा, प्रतिविशिष्टम्-असाधारणण् रूपण-आकारो यस्यां सा प्र्तिरूपा। मू. (2) तीसेणं आमलकप्पाए नयरीए बहिया उत्तरपुरस्थिमे दिसीमा अंबसालवने नामं चेइए होत्था, पोराणे जाव पडिरूवे । वृ. "tIseNa"mityAdi, तस्यांणमिति पूर्ववत् आमलकल्पायांनगर्यां वहि उत्तरपौरस्त्येउत्तरूपरिपेईशाणकोणे इत्यर्थः, दिग्भागे अम्बसालवने इतिआप्रैः शालैश्वातिप्रचुरतयोपलक्षितं यद्वनं तदाम्रशालवनं तद्योगाचैत्यमपि आम्रशालवनं, चितेःलेप्यादिचयनस्य भावः कर्म वा चैत्यंतच्चैहसंज्ञाशब्दत्वात् देवताप्रतिबिम्वे प्रसिद्धं ततस्तदाश्रयभूतंयदेवनाया गृहंतदप्युपचारात् चैत्यं, तच्चेह व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामर्हतामायतनं, 'hottha'tti अभवन् तच्च किंविशिष्टमित्याहचिरातीते पुराणे यावच्छब्दकरणात् 'सद्दिए कत्तिए नाए स्छत्ते सज्झए' इत्याद्यौपपातिकग्रन्थप्रसिद्धवर्णकपरिग्रहः । एवंरूपंचचैत्यवर्णकमुकत्वावनखण्डवक्तव्यता वक्तव्या, साचैवं-'सेणंअंबसालवने चेइए एगेणं मैया वनसंडेणं सव्वओ समंता संपरिक्खित्ते, से णं नसंडे किण्हामासे इत्यादि यावत्पासाइएदरिसणिज्जेअभिरुवेपडिरूवे तत्र प्रसादीयं-कृष्णावभासत्वादिना गुणेनमनःप्रसादहेतुत्वाद्दर्शनीयं चक्षुरानन्दहेतुत्वात्, अभिरूपप्रतिरूपशब्दार्थप्राग्वत्, तत उक्तं-'जावपडिरूवे' मू. (3) असोयवरपायवपुढविसिलावट्टयवत्तव्वया उववातियगमेणं नेया॥ वृ. अशोकवरपादपस्य पृथिवीशिलापट्टकस्य च वक्तव्यता औपपातिकग्रन्थानुसारेण ज्ञेया, सा चैवं-'तस्स णं वनसंडस्स बहुमज्झदेसभाए इत्थ णं महं एगे असोगवग्पायवे पन्नत्ते जावपडिरूवे, सेणंअसोगवरपायवे अन्नेहिं बहूहिं तिलएहिंजाव नंदिरुकखेहिं सव्वओ समंता संपरिकाखित्ते, ते णं तिलगा जाव नन्दीरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो Page #200 -------------------------------------------------------------------------- ________________ मूलं - 3 197 जाव पडिरूवा, ते णं तिलगा जाव नंदिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं नागलयां असोगलयाहिं चंपगलयाहिं चूयलयाहिं वनलयाहिं वासंतिय लयाहिं ऐमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सव्वतो समंता संपरिखित्ता । ताओ णं पउमलयाओ जाव सामलयाओ निच्चं कुसुमियाओ जाव पडिरूवाओ, तस्स णं असोगवरपायवस्स उवरिं बहवे अट्ठट्ठमंगलगा पन्नत्ता, तंजहा- सोध्थियं सिरिवच्छ नंदियावत्त वद्धमाणग भद्दासन कलस मच्छदप्पणा सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्ककडच्छाया सप्पभा समिरीया सौज्जोया पासादीया दरसणिज्जा अभिरूवा पडिरुवा । तस्स णं असोगवरपायवस्स उवरिं बहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हालद्दचामरज्झया सुकिल्लचामरज्झया अच्छा सण्हा लण्हा रूप्पपट्टा वैरामयदंडा जलयामलगंधिया सुरम्माम पासाइया दरिसणिज्जा अभिरुवा पडिरूवा, तस्स णं असोगवरपायवस्स उवरिं वहवे छत्ताइछत्ता पडागाइपडागा घंडाजुयला चामरजुयला उप्पलहत्थगा पउमहत्थगा कुमुयहत्थगा नलिनहत्थगा सुभगहत्थगा सोगंधियहत्थगा पोंडरियहत्थगा महापोंडरियहत्थगा सयपत्तहत्थगा सहस्सपत्तहत्थगा सव्वरयणामया अच्छा जाव पडिरूवा । तस्स णं असोगवरपायवस्स हेट्टा एत्थ णं महं एगे पुढविसिलापट्टए पन्नत्ते इसिखंधासमल्लीणे विकखंभायामसुप्पमाणे किण्हे अंजणगधणकुवलयहलधरकोसेज्जसरिसआगासकेसकञ्जलकक्कयणइंदनीलायसिकुसुमप्पगासे भिंगंजणभंगभेयरिट्ठगगुलियगवलाइरेगे भमरनिकुरुंबभूते जंबूफल असणकुसुमसणंबंधणनीलुप्पलपत्तणिगरमरगयासासगणयमकीयसिवन्ननिद्धे घने अज्झुसिरे रूवगपडिरूवगदरिसणिज्जे आयंसगतलोवमे सुरम्मे सीहासणसंठिते सुरूवेमुत्ताजालखईयंतकम्मे आइणगरूयवूरनवनीय-तूलफासे सव्वरयणामए अच्छे जाव पडिरूवे' इति, अस्य व्याख्या 'तस्स णमिति' पूर्ववत् वन- खण्डस्य बहुमध्यदेशभागे 'अत्र' एतस्म्न प्रदेशे महान् एको। शोकवरपादपः प्रप्तीस्तीर्थकरगणधरैः, स च किम्भूत इत्याह- 'जाव पडिरूवे' अत्र यावच्छब्देन ग्रन्थान्तरप्रसिद्धं विशेषणजातं सूचितं तच्चेदं- 'दुरुग्गयकन्दमूलवट्टलट्ठसंधि असिलिट्टे धणमसिणसिणिद्ध अणुपुव्विसुजायणिरुवह तोव्विद्धपवरखंधी अनेगणरपवरभुयागेज्झे कुसुमभरसमोणमंतपत्तलविसालसाले महुकरिभमरगणगुमुगुमाइयणिलिंतौङ्केतसस्सिरीए नानासौणगणमिहुणसुमहुरकण्ण- सुहपलत्तसद्दमहुरे कुसुविकुसविसुद्धरुकखमूले पासाइए दरिसणिजे अभिरूवे पडिरूवे' 'तत्र दूरमुत्-प्राबल्येन गतं कन्दस्याधन्तात् मूलं यस्य स दूरोद्गतकन्दमूलस्तथा वृत्तभावेन परिणत एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभि प्रशाखाभिश्च प्रसृतो यथा वर्तुलः प्रतिभासते इति, तथा लष्टाः - मनोज्ञाः सन्धयः - शाखा गता यस्य स लष्टसन्धिस्तथा अश्लिष्टः- अन्यैः पादपैः सहासम्पृक्तो, विविक्त इत्यर्थः, ततो विशेषणसमासः, स च पदद्वयमीलनेनावसेयो, बहूनां पदानां विशेषणसमासानभ्युपगमात्, तथा धनो - निविडो मसृणः - कोमलत्वक् न कर्कशस्पर्श, स्निग्धः - शुभकान्ति, आनुपूर्व्या-मलादिपरिपाट्या सुष्ठु जन्मदोषरहितं यथा भवति एवं जात आनुपूर्वीसुजातः, तथा निरपहत-उपदेहिकाद्युपद्रवरहित उद्विद्धः - उच्चः प्रवरः - प्रधानः स्कन्धो Page #201 -------------------------------------------------------------------------- ________________ 198 राजप्रश्नीयौपाङ्गसूत्रम् - 3 यस्य स धनमसृणस्निग्धानुपूर्वीसुजातनिरुपहतोद्विद्धप्रवरस्कन्धः, तथा अनेकस्य नरस्य - मनुषस्य ये प्रवराः - प्रलम्बा भुजाः - बाहवस्तैरग्राह्यः अपरिसेयोऽनेकनरप्रवरभुजाग्राह्यः, अनेकपुरुषव्यामैरप्यप्रतिमेयस्थौल्य इत्यर्थः । तथा कुसुमभरेण - पुष्पसम्भारेण सम्-ईषदवनन्त्यः पत्रसमृद्धाः 'पत्तसमिद्धंति खंधपित्तलमि' ति वचनात् विशाला - विस्तीर्णा शालाः - शाखा यस्य स कुसुमभरसमवनमत्पत्रलविशालशालः, तथा मधुकरणीं भ्रमराणां च ये गणा 'गुमगुमायिता' गुमगुमायन्ति समू, कर्म्मकर्तुत्वात्कर्त्तरि क्तप्रत्ययो, गुमगुमेति शब्दं कृतवन्तः सन्त इत्यर्थो, निलीयमानाः - आश्रयन्त उड्डीयमानंतत्प्रत्यासन्नामाकाशे परिभ्रमन्तस्तैः सश्रीको मधुकरीभ्रमरगणगुमगुमयितनिलीयमानोड्यमानसश्रीकः, तथा नानाजीतायनां शकुनगणानां यानि मिथुनानि - स्त्रीपुंसयुग्मानि तेषां प्रमोदवशतो यानि परस्परसुमधुराण्यत एव कर्णसुखानि - कर्णसुखदायकानि प्रलप्तानि - भाषणानि, शकुनगणानां हि स्वेच्छया क्रडतां प्रमोदभरवशतो यानि भाषणानि तानि प्रलप्तानीति प्रसिद्धानि ततः 'पलत्ते' त्युक्तं । , तेषां यः शब्दो - ध्वनिस्तेन मधुरो नानाशकुनगणमिथुनसुमधुरकर्णसुखप्रलप्तशब्दमधुरः, तथा कुशा-दर्भादयो विकुशा - वल्वजादयाः तैर्विशुद्धं - रहितं वृक्षस्य -सकलस्याशोकपादपस्य, इह मूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते, यथा शाखामुलमिदं प्रशाखामुलमिदमित्यादि, ततः सकलाशोकपादपसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलं यस्य स कुशविकुशविशुद्धवृक्षत्रमूलो, यश्चैवंविधः स द्रष्टृणां चित्तसन्योपाय भवति, तत आह प्रासादीयः - प्रसादाय - चित्तसन्तोषाय हितस्तदुत्पादकत्वात् प्रासादीय अत एव दर्शनीयो- द्रष्टुं योग्यः, kammAdinyAha'abhirUpo' द्रष्टारं 2 प्रत्यभिमुखं न कम्यचिद्विरागहेतू रूपम् - आकारो यस्यासावभिरूपः, एवंरूपोऽपि कुतः । इत्याह-प्रतिरूपः- प्रतिविशिष्टं सकलजगदसाधारणं रूपं यस्य स प्रतिरूपः । 'सेणं असोगवरपायवे' इत्यादि 'जाव नंदिरुक्खेहिं' इत्यत्र यावच्छब्दकरणात्, 'लौएहिं छत्तोवगेहिं सिरीसेहिं सत्तवण्णेह लोद्धेहिं दधिवन्नेहिं चंदणेहिं अज्झुनेहिं नीवेहिं कयंबेहिं फणसेहिं दाडिमेहिं सालेहिं तमालेहिं पियालेहिं पियंगूहिं रायरुक्खेहिं नंदीरुक्खेहिं' इति परिग्रहः, एते च लवकच्छत्रोपगशिरीषसप्तपर्णदधिपर्णलुब्धकधवचन्दनार्जुननीपकदम्बफनसदाडिमतालतमालप्रियालप्रियङ्गुलरजवृक्षनन्दिवृक्षाः प्रायः सुप्रसिद्धाः, 'ते णं तिलगा जाव नंदिरूक्खा कुसुविकुसे' त्यादि ते तिलका यावन्नंदिवृक्षाः कुशविकुसविशुद्धवृक्षमूलाः, अत्र व्याख्या पूर्ववत्, 'मूलवन्तः' मूलानि प्रभूतानि दूरावगाढानि च सन्त्येषमिति मूलवन्तः, कन्त एषामस्तीति कन्दवतन्तः, यावच्छब्दकरणात् सन्धिमन्तो तयामन्तो सालमन्तो पवालमन्तो पत्तमंतो पुप्फमंतो फलमंतो वीयमंतो अनुपुव्विसुजायरुइलवट्टभावपरिणया एगखंधा अनेगसाहप्पसाहविडिमा अनेगनरवामसुप्पसारिय अगिज्झधणविपुलवट्टखंधा अच्छिद्दपत्ता अविरलपत्ता अवाईइपत्ता अनईणपत्ता निव्वुयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवनिग्गयनवतरुणपत्तपल्लवा कोमलौज्जलचलंतकिसलयसुकुमालपवालसोभियवरंकुरग्गसिहरा । निच्चं कुसुमिया निच्चं मौलिया निच्चं लवैया निच्चं थवैया निच्चं गुलैया निच्चं गोच्छिया Page #202 -------------------------------------------------------------------------- ________________ 199 मूलं-3 निच्चं जमलिया निच्चं जुयलिया निचं नमिया निच्चं पणमिया निच्चं कुसुमियमौलियलवैयथवैयगुलैयगुच्छियजमलियजुयलियविणमियपणमियसुविभत्तपिडिमंजरिवडिंसयधरा सुकबरहिणमणसक्कलागाकोइलकोरुगकभिंगारक कोंडलकजीवंजीवकनंदीमुखकविलपिंगलखगकारंडवचक्कवाककलहंससार सणेगसौणगणमिहुणविरैयसद्दोन्नैयमहुरसरणाइया सुरम्मा सुपिंडियदरियभमरमहुयरिपहकरपरिल्लवमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजुतदेसभागा अभिरपुप्फफला बाहिरपत्तोच्छण्णा पत्तेहियपुप्फेहि यौच्छननपलिच्छिन्ना निरोगकासाउफला अकंटका नानाविहगुच्छगुम्ममंडवगसोहियाविचित्तसुहुकेउपभूया वाविपुखरिणिदीहयासु य सुनिवेसियरम्मजालधरगा पिडिमनीहारिमसुगंधिसुहसुभिमणहरं च महया गंधद्धाणु मुंचंता सुहसेउकेतुबहुला अनेगसगडजाणजुग्गगिल्लिथिल्लिसीयसंदमानिपडिमोयगापासाइया दरिसणिज्जा अभिरुवा पडिरूवा' इति परिग्रहः । __अस्य व्याख्या-इह मूलानि सुप्रतीतानि यानि कन्दस्याध प्रसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्तेअपि प्रतीताः, खन्धः-थुडं त्वक्-छल्ली शालाः-शाखाः प्रवालः-पल्लवाङ्कुरः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशयेन कचिद् भूम्निवामतुष्प्रत्ययः, अनुपुव्वसुजायरुचिलवट्टभावपरिणया' इतिआनुपूर्व्या-मूलादिपरिपाट्या सुष्टुजाता आनुपूर्वीसुजातारुचिराःस्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणतावृत्तभावपरिणताः, किमुक्तं भवति एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभि प्रशाखाभिश्च प्रसृता यथा वर्तुलाः संजाता इति, आनुपूर्वसुजाताश्चते रुचिराश्चआनुपूर्वीसुजातरुचिरास्तेचतेवृत्तभावपरिणताश्चआनुपूर्वीसुजातरुचिरवृत्तभावपरिणताः ते तथा, तिलकादयः पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य सत्वमिति 'एगखंधा' इति सूत्रपाठः, तथा अनेकाभि शाकाभि प्रशाखाभिश्च मध्यभागे विटपोविस्तारोशेषांतेतथा, तिर्यग्बाहुद्वयंप्रसारणप्रमाणोव्यामः,व्यामीयन्ते-परिच्छिद्यन्ते रज्ज्वाद्यनेनेति व्यामः, बहुलेवचनात् 'करणेकचिदितिडप्रत्ययः,अनेकैनरव्यामैः-पुरुषव्यामैः सुप्रसारितैरग्राह्यः अप्रमेयोघनो-निबिडोविपुला-विस्तीर्णोवृक्षः-स्कन्धोयेषांतेअनेकनरव्याम-सुप्रसारिताग्राह्यधनविपुलवृत्तस्कन्धाः, तथा अच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः, किमुक्तं भवति ?-न तेषां पत्रेषु वातदोषतः कालदोषतोवा गड्डरिकादिरितरुपजातो येन तेषुपत्रेषु छिद्राण्यभविष्यनित्यच्छिद्रपत्राः अथमा एवं नामान्योऽन्यं शाखाप्रशाकानुप्रवेशात्पत्राणिपत्राणामुपरिजातानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यते इति। तथा चाह-'अविरलपत्ता' इति, अत्र हेतौ प्रथमा, ततोऽयमर्थः-यतः अविरलपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्राइति कुत इत्याह-अवातीनपत्रावातीनानि वातोपहतानि, वातेन पातिनानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति? न प्रवलेन खरपरुषेणवातेन तेषांपत्राणिभूमौनिपात्यन्ते, ततोऽवातीनपत्रत्वादविरलपत्रा इति अच्छिद्रपत्रा इति, अच्छिद्रपत्रा इत्यप्रथमव्याख्यानपक्षमधिकृत्य हेतुमाह-'अणईइपत्ता' न विद्यते ईतिगड्डरिकादिरूपा येषां तान्यतीतिनि अतीतीनि पत्राणि येषां ते अतीतपत्राः, अतीतिपत्रत्वाचाच्छिद्रपत्राः, 'निद्धयजरढपंडुपत्ता' इति निर्दूतानि अपनीतानिजरठानिपाण्डुपत्राणियेभ्यस्ते निभृतजरठपाण्डुपत्राः, किमुक्तं भवति? Page #203 -------------------------------------------------------------------------- ________________ 200 राजप्रश्नीयौपाङ्गसूत्रम्-3 ___यानि वृक्षस्थानिजरठानि पाण्डुपत्राणि वातेन नि न भूमौ पातितानि भूमेरपिच प्रायो निर्दूय नि यान्यत्रापसारितानीति, 'नवहरियभिसंतपत्तभारंधयारगभीरदरिसाणिज्जा' इति नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन स्निग्धत्वेन वा दीप्यमानेन पत्रभारेण-दलसञ्चयेन योजातोऽन्धकारस्तेनगम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीयानवहरितभासमान-पत्रभारान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतैः निरन्तरविनिर्गतैरितिभावः, नवतरुण-पत्रपल्लवैस्तथा कोमलैः-मनोहरुज्ज्वलैः-शुद्धेश्चलभिईषत्कम्पमानैः किशलयैः-अवस्था- विशेषोपेतैः पल्लविशेषैस्तथा सुकुमारैः प्रवालेः-पल्लवाङ्करैः शोभितानि वराङ्कुराणि-वराङ्कुरोपेतानि अग्रशिखराणियेषांते उपनविनिर्गतनवतरुणपत्रपल्लवकोमलोज्ज्वलचलत्किशलयसुकुमालप्रवालशोभितवराङ्कुराग्रशिखराः इहाङ्कुरप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भाव्नीय्ः। तथा नित्यं-सर्वकालं षटस्वपि ऋतुषु इत्यर्थ, 'कुसुमिताः' कुसुमानीहाङ्करप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः । तथानित्यं सर्वकालंषडस्वपिऋतुषुइत्यर्थ, कुसुमिताः' कुसुमानिपुष्पाणि सातान्येषा-मिति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, निच्चं मालैया' इति नित्यंसर्वकालं मुकुलितानि, मुकुलानि नाम कुडमलानि कलिका इत्यर्थः, 'निचं लवैया' इति पल्लविताः, नित्यं 'थवैया' इति स्तबकिताः स्तबकभारवन्त इत्यर्थः, नित्यं 'गुलैया' इति गुल्मिताः स्तबकगुल्मौ गुच्छविशेषौ, नित्यं 'गोच्छिता' गोच्छवन्तः, नित्यं 'जमलिता' यमलंनाम समानजातीययोर्युगम् तत् सञ्जातमेषा- मिति यमलिताः, नित्यं युगलिता युगलं-सजातीयविजातीयरोर्द्वन्दंय तदेषां सातमिति युगलिताः, तथा नित्यं सर्वकालं फलभरेण विनताःईषन्नताः, तथा नित्यं महता फलभरेण प्रकर्षणातिदूरं नताः प्रणताः, तथा नित्यं-सर्वकालं सुविभक्तः-सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंस-कस्तद्धरास्तद्धारिणः । एवं सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्य वृक्षस्योक्तः, साम्प्रतं केषाञ्चिवृक्षाणां सकलकुसुमितत्वादिधर्मप्रतिपादनार्थमाह-निच्चं कुसुमियमौयलयेत्यादि' किमुक्तं भवतिकेचित्कुसुमिताघेकैकगुणयुक्ताः केचित्समस्तकुसुमितादिगुणयुक्ता इति, अतएवकुसुमियमालैयमौलियेत्यादिपदेषुकर्मधारयः, तथा शुकबर्हिणमदनशालिकाकोकिलाकोरककोभव-भिङ्गारककोण्डकलजीवंतीजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनगणानांमिथुनैः-स्त्रीपुंसयुक्तैर्यद्विचरितम् इतस्ततोगमनं यच्च शब्दोनितिक-अन्नतशब्दकं मधुरस्वरंच नादितं-लपितं येषु ते तथा, अत एव सुरभ्याः सुष्टुरमणीयाः, अत्र शुकाः-कीराः, बर्हिणो-मयूराः, मदनशालिकाःशारिकाः, कोकिलाः-पिकाः, चक्रवाककलहंससारसाःप्रतीताः, शेषास्तुजीवविशेषा लोकतो वेदितव्याः,तता सम्पिण्डिताः एकत्रपिण्डीभूताः ताः-मदोन्मत्तया दध्मिआता भ्रमरमधुकरीणां पहकराः-सङघाताः 'पहकर ओरोह संघाया' इति देशीनाममालावचनात् यत्र ते स्म्पिन्न्द्दित्प्त्भ्र्म्र्म्धुक्रीफ्क्राः। तथा परिलीयमानाः-अन्यत आगत्याश्रयन्तो मत्ताः षट्पदाः कुसुमासवलोलाःकिञ्जल्कपानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तश्च-शब्दविशेषं च विदधाना देशभागेषु येषां ते परिलीयमानमत्तषटपदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जद्देशभागाः, गमकत्वादेवमपि Page #204 -------------------------------------------------------------------------- ________________ मूलं- 3 201 समासः, ततो भूयः पूर्वपदेन विशेषणसमासः, तथा अभ्यन्तराणि अभ्यन्तरभागवर्तीनि पुष्पाणि च फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तोच्छन्ना इति' बहिस्तः पत्रैश्छन्ना-व्याप्ता बहिपत्रच्छन्नाः, तथा पत्रैश्च पुष्पैश् अवच्छन्नपरिच्छन्नाः - अत्यन्तमाच्छादिताः, तथा नीरोगकाः रोगवर्जिता अकण्टककाः- कण्टकरहिताः, न तेषां प्रत्यासन्ना बब्बूलादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्निग्धानि फलानि येषां ते स्निग्धफलाः । तथा प्रत्यासन्नैर्नानाविधैः -- नानाप्रकारैर्गुच्छैः - वृन्ताकीप्रभृतिभिर्गुल्मैः - नवमालिकादिभिर्मण्डपकैः शोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रैः - नानाप्रकरारैः शुभैः - मण्डनभूतैः केतुभि - ध्वजैर्बहुला - व्याप्ता विचित्र शुभकेतुबहुला -, तथा 'वाविपुक्खरिणीदिहियासु य सुनिवेसियरम्मजालधरगा' वाप्यश्चतुरनकारास्ता एव वृत्ताः पुष्करिण्यः, यदिवा पुष्कराणि वर्त्तन्ते यासु ताः पुष्करिण्यः, दीर्घिका - ऋजुसारिण्यः, वापीषु पुष्करिणीषु दीर्घिकासु च सुष्ठु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्घिकासु सुनिवेशितरम्यजालगृहकाः, तथा पिडिमा - पिण्डिता सती निर्धारिमा - दूरं विनिर्गच्छन्ती पिण्डिमनिर्हारिमा तां सुगन्धि सुगन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशात् मनोहरा शुभसुरभिमनोहरा तां च । 'महया' इति प्राकृतत्वात् द्वितीयार्थे तृतीया, महतीमित्यर्थ, गन्धधाणिं यावद्भिर्गन्धपुग्लैर्गन्धविषये गन्धध्राणिरुपजायते तावती गन्धपुद्गलसंहतिरुपचारात् गन्धध्राणिरित्युच्यते, तां निरन्तरं मुञ्चन्तः, तथा 'सुहसेउकेउबहुला' इति शुभाः -- प्रधाना इति सेतवो-मार्गा आलवाल - पाल्यो वा केतवो - ध्वजा बहुला वहवो येषां ते तथा, 'अनेगरहसगडजाणजुग्गगिल्लिथिल्लिसिवियसंदमाणियपडिमोयणा' इति, रथा द्विविधा - क्रिडारथाः सङग्रामरथाश्च, शकटानि प्रतीतानि, यानानि-सामान्यतः शेषाणि वाहनानि युग्यानि - गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिबिकाः - कूटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथशकटादीनां मध्येऽतिविस्तीर्णत्वात्, प्रतिमोचनं येषु तत्तथा, 'पासादीया' इत्यादिपदचतुष्टं प्राग्वत् । 'तेणं तिलगा' इत्यादि पाठसिद्धं, नवरं 'नागलयाहिं' ति नागाः - दुमविशेषाः 'वणलयाहिं' ति वना अपि द्रुमविशेषाः, द्रुमाणां च लतात्वमेकशाखाकानां द्रष्टव्यं, ये हि द्रुमा ऊर्ध्वगतैकशाखा न तु दिग्विदिकप्रसृतबहुशाखास्ते लता इति प्रसिद्धाः, 'निच्चं कुसुमियाओ जाव पडिरूवाओ' इत्यत्र यावच्छब्दकरणात् 'निच्चं कुसुमियाओ निच्चं मालैयाओ निच्चं लवैयाओ निच्चं थवैयाओ निच्चं गुच्छियाओ निच्चं गुम्मियाओ निच्चं जमलियाओ निच्चं जुयलियाओ निच्चं विणमियाओ निच्चं पणमियाओ सुविभत्तपडिमंजरिवडिंसगधरीओ निच्चं कुसुमियलैयथवैयलवैयगुम्मियजमलियजुयलियगुच्छियविणमयपणमियसुविभत्तपडिमंजरिवर्डिसगधरीओ संपिंडियदरियभमरमहुयरिपहकरपरिल्लेतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमेंतगुंजंतदेसभागाओ पासाइयाओ दरिसणिज्जाओ अभिरूवाओ पडिरूवाओ इति' एतच्च समस्तं प्राग्वत् व्याख्येयं तस्य 'ण' मिति प्राग्वत्, अशोकवरपादपस्य उपरि बहूनि अष्टावष्टमङ्गलकानि प्रज्ञप्तानि । तद्यथा - स्वस्तिकः श्रीवृक्षो 'नंदियावत्ते' इति नन्द्यावर्त्ताः क्वचिद् नन्दावत्त इति पाठः, तत्र नन्दावर्त्त इति शब्दसंस्कारः, वर्द्धमानकं - शरावसम्पुटं भद्रासनं कलशो मत्स्ययुगमं दर्पणः, Page #205 -------------------------------------------------------------------------- ________________ 202 राजप्रश्नीयौपाङ्गसूत्रम्-3 एतानि चाष्टावपि मङ्गलकानि सर्वरलमयानि अच्छानि-आकाशस्फटिकवदतीव स्वच्छानि श्लक्ष्णानि-लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्ण (तन्तु) निष्पन्नपटवद् लण्हानि-मसृणानि घुण्टितपटवद् 'घट्ठाईतिघृष्टानीवघृष्टानि खरशाणया पाषाणप्रतिमावात् 'मट्ठाईति मृष्टानीव मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि-स्वाभाविकरजोरहितत्वात्, निर्मलानि-आगन्तुकमलाभावात्, निष्पङ्कानि-कलङ्कविकलानि कर्दमरहितानि वा निष्कङ्कटानिष्कवचानिरावरणा निरुपघातेतिभावार्थछाया-दीप्तिर्येषांतानिनिष्कङ्कटच्छायानि सप्रमाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गताकिरणजालानि, अत एव सोद्योतानिबहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि 'पासाइया' इत्यादिपचतुष्टयव्याख्या पूर्ववत् 'तस्स Nami'tyAdi, तस्य 'Na'miti प्राग्वत्, अशोकवरपादपस्योपरि बहवः कृष्णचामरध्वजाः, चामराणि च ध्वजाश्च चामरध्वजाः कृष्णाश्च ते चामरध्वजाश्च कृष्णचामरध्वजाः, एवं नीलचामरध्वजाः, लोहितचामरध्वजाः, हारिद्रचामरध्वजा, शुक्लचामरध्वजाः, एते च कथम्भूता इत्याह-अच्छाः-स्फटिकवदतिनिर्मलाः, श्लक्ष्णाः-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नाः, 'रूप्पपट्टा' इति रूप्यो-रूप्यमयोवज्रमयस्य दण्डस्योपरिपट्टो येषां ते रूप्यपट्टाः 'विरदण्डा' इति वज्रो-वज्ररत्नमयोदण्डोरूप्यपट्टमध्यवर्तीयेषांतेवज्रदण्डाः,तथा जलजानामिव-जलजकुसुमानां पद्मादीनामिवामलो गन्धो येषां तेजलजामलगन्धकाः अत एव सुरम्याः-अतिशयेन रमणीयाः पासाइया' इत्यादि पूर्ववत्, तस्सणमिति प्राग्वत्, अशोकवरपादपस्योपरिबहूनिछत्रातिच्छत्राणि छत्रात्-लोकप्रसिद्धादेकसङख्याकादीशायीनिछत्राणिउपर्यधोभागेन द्विसद्धयानि त्रिसङ्घख्यानि वा छत्राणि छ्त्रातिच्छ्त्रान्नि। तथा बहवयः 'पडागाइपडागा' इति पताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यः पताकाः पताकातिपाताकाः बहूनि तेष्वेव छत्तारितच्छत्रादिषुघण्टायुगलानि चामरयुगलानि, तथा तत्र तत्र प्रदेशे उत्पलहस्तकाः-उत्पलाख्या जलजकुसुमसङ्घातविशेषाः, एवं पद्महस्तकाः कुमुदहस्तकाः नलिनहस्तकाः सुभगहस्तकासौगन्धिकहस्तकाः पुण्डरीकहस्तकामहापुण्डरीकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः सुभगहस्तकाः उत्पलं-गर्दमकं पञ-सूर्यविकाशि पङ्कजं मुकुदंकैरवं नलिन्मईषद्रक्तंपासुभगं-पद्मविशेषः सौगन्धिकं-कल्हारं पुण्डरीकं-श्वेताम्बुजं तदेवातिविशालं महापुण्डरीकं शतपत्रसहस्रपत्रे पत्रसङ्ख्याविशेषावच्छिन्नौ पद्मविशेषौ । एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरलमयाः-सर्वात्मना रत्नमयाः 'अच्छा सण्हा' इत्यादि विशेषणजातंपूर्ववत्, 'तस्स ण मित्यादि, तस्य 'Na'mitiprAgvata अशोकवरपादपस्याघस्तात्, एत्थण मितिअसोकवरपादपस्ययदधोअत्र 'ण मितिपूर्ववतेकोमहान्पृथ्वीशिलापट्टकः प्रज्ञप्तः, कथम्भूतैत्याह-'इसिंखंधो समल्लीणे' इत्यादि, इह स्कन्धः स्थुडमित्युच्यते, तस्याशोकवरपादपस्ययत स्थडंतत ईषद-मनाकसम्यग लीनस्तदासन्न इत्यर्थः, 'विक्खम्भायासमुप्पमाणे' इति, विष्कम्भेनायामेन चशोभन्म-औचित्यानतिवर्तिप्रमाणं यस्य स विष्कम्भायासमुप्रमाणः । कृष्णः, कृष्णत्वमेव निरूपयति-'अंजणधणकुवलयहलहरकोसेजसरिसो' अञ्जनकोवनस्पतिविशषःधनो-मेघः कुवलयं नीलोत्पलं हलधरकौशेयंबलदेववस्त्रंतैः सध्शः-समानवर्णः, 'आगासकेसकज्जलकक्कयणइंदनीलायसिकुसुमपगासे' आकाशंधूलीमेघादिविरहितं, केशाः Page #206 -------------------------------------------------------------------------- ________________ मूलं-3 203 शिरसिजाः, कज्जलं-प्रतीतं, कर्केतनेन्द्रनीलौ-मणिविशेषौ अतसीकुसुमं प्रसिद्धमेतेषामिव प्रकाशो-दीप्तिर्यस्य सतथा, 'भिगंजगभंगभेयरिट्ठगनीलगुलियगवलाइरेगे' इतिभङ्ग:-चतुरिन्द्रियः पक्षिविशेषः अञ्जनं-सौवीराजनं तस्य भङ्गेन विच्छित्या भेदः-छेदोऽअनभङ्गभेदो रिष्ठको-रत्नविशेषः नीलगुटिकाः-प्रतीताः, गवलं-माहिषं शृडं तेभ्योऽपि कृष्णत्वेनातिरेको यस्य स त्था,| ___ "भमरनिकुरम्बभूए' इति अत्र भूतशब्द औपम्यवाची, यथाऽयं लाटदेशः सुरलोकभूतः, सुरलोकोपमैत्यर्थः, ततोऽयमर्थः-भ्रमरनिकुरुम्बोपमः, "जंबुफलासणकुसुमबंधणनीलुप्पलपत्तनिकरमरगयआसासगनयणकीयासिवन्ने' जम्बूफलानि प्रतीतानि, असनकुसुमबन्धनंअसनपुष्पवृन्तं नीलोत्पलपत्रनिकरो मरकतमणि प्रतीः, आसासको-बीयकाभिधानो वृक्षः, नयनकीको नेत्रध्यताराः,असि-खङ्गंतेषामिववर्णोयस्यसतथा, स्निग्धोनतुरूक्षः धनो-निविडो न तु कोष्ठक इव ध्यशुषिरः 'अज्झुसिरे' इति श्लक्ष्णशुषिररहितः, 'रूवगपडिरूवगदरिसणिज्जे' इति रूपकाणां यानि तत्र सङ्क्रान्तानि प्रतिबिम्बानि तैः दर्शनीयो रूप्क्प्र्ति-ruupkdrshniiyH। आदर्शतलोपमः आदर्शो-दर्पणस्तस्य तलं तेन समतयोपमा यस्य स आदर्शतलोपमः, सुष्ठु मनांसि रमयतीति सुरभ्यः 'कृद्धहुल मिति वचनात् कर्तरि यप्रत्ययः, 'सिंहासणसंठिए' इति सिंहासनस्येव संस्थितं संस्थान यस्य स सिंहासनसंस्थितः, अत एव सुरूपः शोभनं रूपमाकारो यस्य स सुरूपः, इतश्च सुरूपो यत आह-'मुत्ताजालखइयंतकम्मे' मुक्ताजालानिमुक्ताफलसमूहाः खचितानि अन्तर्मसु-प्रान्तप्रदेशेषु यस्य स मुक्ताजालखचितान्तकर्मा, 'आइणगरूयबूरनवनीयतूलफासे' आजिनकं-चर्ममयंवन रूतं-प्रतीतंबूरो-वनस्पतिविशेषः नवनीतं-भ्रक्षणं तूलं-अर्कतूलं तेळामिव कोमल तया स्पर्शो यस्य स आजिनकरूतबूरनवनीततूलस्पर्श, 'सव्वरयणामए' इत्यादिविशेषणकदम्बकं प्राग्वत् । मू. (4) सेओराया धारिणी देवी, सामीसमोसढे, परिसा निग्गया, जावराया पजुवासइ वृ."सेओ रायाधारिणी देवी जाव समोसरणं samatta'miti तस्यांआमलकल्पायां नगा~ श्वेतो नाम राजा, तस्य समस्तान्तः-पुरप्रधाना भार्या सकलगुणधारिणी धारिणीनामा देवी, 'जेवा समोसरणं samatta'miti यावच्छब्दकरणाद्राजवर्णको देवीवर्णकः समवसरणं चौपपातिकानुसारेण तावद्वक्तव्यं यावत्समवसरणं समाप्तं । तञ्चैवं-'तत्थ णंआमलकप्पाए नयरीए सेओ नाम राजा होत्था, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अञ्चंतविसुद्धरायकुलवंसप्पसूए निरंतरं रायलखणविराइयंगमंगे बहुजणबहुमाणपुइए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाभिसित्ते माउपिउसुजाए दय(व्व)पत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जनवयपिया जनवयपाले जनवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसवग्धे पुरिसआसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते विच्छिन्नविपुलभवणसयनासनजाणवाहणाइन्ने बहुधणबहुजायस्वरजए आओगपओगसंपौत्तेविच्छड्डियपौरमत्तपाणेबहुदासीदासगोमहिसगवेलप्पभुए पडिपुन्नजंतकोसकोट्ठागाराउद्दधरे बहुदुब्बलपच्चामित्ते ओहयकंटयं मलियकंटयं उद्धियकंटयं अप्पडिकंटयं ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्धियसत्तुं निज्जियसत्तुं पराइयसत्तुं ववगय Page #207 -------------------------------------------------------------------------- ________________ 204 राजप्रश्नीयौपाङ्गसूत्रम्-4 दुभिक्खदोसमारिभयविप्पमुक्क खेमं सिवं सुभिक्खं पसंतडिंबडमरं रज्जं पसासेमाणे विहरै । ___ तस्स णं सेयोरन्नो धारिणीनामं देवी होत्था, सुकुमालपाणिपाया अहीनपडिपुन्नपंचिंदियसरीरालक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगा ससिसोमागारकंतपियदंसणासुरूवाकरयलपरिमियपसत्थतिवलिबलियमज्झा कुंडलुल्लिहिय (वीण) गंडलेहा कोमुइयरयणियरविमलपडिपुन्नसोमवयणा सिंगारागारचारूवेसा संगयगसहसियभणियचिट्ठियविलासललियसंलावनुणजुत्तोवयारकुसला सुंदरथणजघनवयणकरचरणनयनायण्णविलासकलिया सेएण रन्ना सद्धिं अनुरता अविरत्ता इढे सद्दफरिसे रसरूवगंधे पंचविहे माणुस्सएकामभोगे पञ्चणुभवमामा विहरै एष राजदेवीवर्णकः । ___ अस्य व्याख्या-'महयाहिमवंतेति' महाहिमवान् हैमवतस्य क्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः मलयः-पर्वतविशेषः सुप्रतीतोमन्दरो-मेरुमहेन्द्रः शक्रदिकोदेवराजस्तद्वत सार:प्रधानो महाहिमवन्महामलयमन्दरमहेन्द्रसारः, तथा अत्यन्तविशुद्ध राजकुलवंशेप्रसूतोऽत्यन्तविशुद्धराजकुलवंशप्रसूतः, तथा निरन्तरंरायलकखमविराइयंगमंगे' इति निरन्तरम्-अपलक्षणव्यवधानाभावेन राजलक्षणैः-राज्यसूचकैर्लक्षणैर्विराजितानि अङ्गमङ्गानि-अङ्गप्रत्यङ्गानि यस्य स निरन्तरराजलक्षमविराजिताङ्गमङ्गः, तथा बहुभिर्जनैः बहुमानेन-अन्तरङ्गप्रीत्या पूजितो बुजनबहुमानपूजितः, कस्मादित्याह । "सव्वगुणसमिद्धे' सर्वै शौर्योपशमादिभिर्गुणैः समृद्धः-स्फीतः- सर्वगुणसमृद्धः ततो बहुजनबहुमानपूजितो, गुणवत्सुप्रायः सर्वेषामपिबहुमानसम्भवात्, तथा खत्तिये' इति क्षत्रस्यापत्यं क्षत्रियः 'क्षत्रादिय' इतीयप्रत्ययः, अनेन नवमाष्टमादिनन्दवत्राजकुलप्रसूतोऽपिनहीनजातीयः, किन्तु उत्तमजातीय इत्यावेदितं, तथा 'मुदितः सर्वकालं हर्षवान्, प्रत्यनीकोपद्रवासम्भवात्, तदसम्भवस्व प्रत्यनीकानामेवाभावात्, तथा चाह-'मुद्धाभिसित्ते' प्रायः सर्वैरपि प्रत्यन्तराजैः प्रतापमसहमानैर्नान्यथाऽस्माकं गतिरिति परिभाव्य सूर्द्धभि मस्तकैरभिषिक्तः-पूजितो मूर्धाभिषिक्तः, तथामातृपितृभ्यां सुजातो मातृपितृसुजातः, अनेन समस्तगर्भाधानप्रभृतिसम्भविदोषविकल इत्यावेदितः, तथा दया(द्रव्य)प्राप्तः स्वभावतः सुद्धजीवद्रव्यत्वाद् । तथा सेवागतानामपूर्वापूर्वनृपाणां सीमां-मर्यादां करोति यथा एवं वर्तितव्यमेवं नेति सीमङ्करः, तथा पूर्वपुरुषपरम्परायातां स्वदेशप्रवर्त्तमानां सीमां-मर्यादां धारयति-पालयति न तुविलुम्पतीतिसीमन्धरः, तताक्षेमं वशवर्तिनांउपद्रवाभावं करोति क्षेमकरः चौरादिसंहारात् तथा तत् धारयति आरक्षकनियोजनात् क्षेमन्धरः, अत एव मनुष्येनद्र, तथा जनपदस्य पितेव जनपदपिता, कथं पितेवेत्यत आह-'जनपदपालः' जनपदंपालयतीतिजनपदपालः, ततो भवति जनपदस्य पितेव, तथाजनपदस्य शान्तिकरितयापुरोहितैह जनपदपुरोहितः, तथा सेतुः-मार्गस्तं करोतीती सेतुकरः,मार्गदशकैतिभावः, केतुः-चिहन्नतत्करोतीति केतुकरः, अद्भुतसंविधानकारीतिभावः, तथा नरेषु मनुष्येषु मध्ये प्रवरो नरप्रवरः सच सामान्यमनुष्यापेक्षयापिस्यादत आह 'पुरिसवरे' पुरुषेषु-पुरुषाभिमानानेषु मध्ये वरः-प्रधान उत्तमपौरुषोपेतत्वादिति पुरुषवरः, यतः पुरुषः सिंह इवाप्तिमल्लतया पुरुषसिंहः, तथा पुरुषो व्याघ्रैवशूरतयापुरुषव्याघ्रः, पुरुष आसीविष इव दोषविनाशनशीलतया पुरुषासीविषः पुरुषः वरपुण्डरीकमिवोत्तमतया For P Page #208 -------------------------------------------------------------------------- ________________ मूलं-4 205 भुवनसरोवरभूषकत्वात् पुरुषवरपुण्डरीकः, पुरुषः वरगन्धहस्तीव परानसहमानान् प्रतीति पुरुषवरगन्धहस्तीततोभवतिपुरुषवरः, तथाआढयः-समृद्धोदीप्तःशरीरत्वचा देदीप्यमानत्वात् तो वा दप्तारिमानमर्दनशीलत्वात् अत एव वित्तो-जगत्प्रतीतो, यदुक्तमाढय इति तदेव सावस्तिरमुपदर्शयति-'विच्छिन्नेऽत्यादि, विस्तीर्णानि विस्तारवन्ति विपुलानि-प्रभूतानि भवनानि-गृहाणि शयनानि आसनानि च प्रतीतानि यानानि-रथादीनि वाहनानि-अश्वादीनि एतैराकीर्णो-व्याप्तो युक्तो vistiirnnvipulbhvnshynaasnyaavaahnaakiirnnH| तथा बहुधनं बहुजातरूपं-सुवर्ण रजतं च-रूप्यं यस्य स बहुधनबहुजातरूपरजतः, तथा आयोगप्रयोगसम्प्रयुक्तः-आवाहनविसर्जनकुशलः, तथा विच्छर्दितं-तथाविध-विशिष्टोप्रकाराकारितया विसृष्टमुकुरिटकादिषु प्रचुरं भक्तपानं यस्मिन् राज्यमनुशासति स विच्छर्दितप्रचुरभक्तपानः, अनेन पुण्याधिकतया न तस्मिन् राज्यमनुशासति दुर्भिक्षमभूदिति कथितं, तथा बहूनां दासीनां दासानां गवां-बलीवनिआं महिषाणां गवां-स्त्रीगवानां एडकानां च प्रभुः बहुदासीदासगोमहिषगवेलगप्रभुः, ततःस्वार्थिकप्रत्ययविधानात्प्रभुकः, तथापरिपूर्णानि-भृतानि यन्त्रकोशकोष्ठागाराणि यन्त्रगृहाणि कोशगृहाणि-भाण्डागाराणि कोष्ठगृहाणि-धान्यानां कोष्ठागाराणिगृहाणीतिभावः, आयुधगृहाणिच यस्य स प्रतिपूर्णयन्त्रकोशकोष्ठागारायुधगृहः तथा बलं शारीरिक मानसिकं च यस्यास्ति स बलवान्, दुर्बलप्रत्ययमित्रो, दुर्बलानामकारणवत्सल इतिभावः, एवंभूतः सनाज्यं प्रशासत् विहरति-अवतिष्ठते इति योगः, कथम्भूत राज्यमित्याह-अपहतकण्टकं, इह देशोपद्रवकारिणश्चरटाः कण्टकाः ते अपहताअवकाशानासादनेन स्थगितायस्मिन्तत् अपहतकण्टकं, तथा मलिताः- उपद्रवंकुर्वाणा मानम्लानिमाषादिताः कण्टका यत्रतन्मलितकण्टकं, तथा उद्ध ताः स्वदेशत्याजनेनजीवितत्याजनेन वा कण्टका यत्र तत् उद्ध तकण्टकं, तथा न विद्यतेप्रतिमल्लः कण्टको यत्र तदप्रतिमल्लकण्टकं, तथा 'ओहयसत्तुं' इति प्रत्यनीकाः राजानः शत्रवस्ते अपहताः स्वावकाशमलभमानीकृता यत्र तत् अपहतशत्रु तथा निहताः-रणाङ्गणे पातिताः शत्रवो यत्र tnnihtshtru। तथामलिताः तद्गतसैन्यत्रासापादनतोमानम्लानिमापादिताः शत्रवोयत्र तत्मलिनशत्रु, तथास्वातन्त्रयच्यावनेन स्वदेशच्यावनेन जीवितच्यावनेनवाउद्ध ताः शत्रवोयत्रतत् उद्धृतशत्रु, एतदेव विशेषणद्वयेन व्याचष्टे-निर्जितशत्रु, पराजितशत्रु, तथा व्यपगतं दुर्भिक्षं दोषो मारिश्च यत्र तत् व्यपगतदुर्भिक्षदोषमारि तथा भयेन स्वदेशीत्थेन परचक्रकृतेन वा विप्रमुक्तं, अत एव क्षेम-निरुपद्रवं शिवं-शान्तं सुमिदं शोभना-शुभाभिक्षा दर्शनिनां दीनानाथादीनां च यत्र तत् सुभिक्षं, तता प्रशान्तानि डिम्बानि-विघ्ना डमराणि-राजकुमारादिकृतविकृतविड्वरा यत्र तप्रशान्तडिम्बडमरं । देवीवर्णकं-'सुकुमालपाणिपायाऽइति सुकुमारौपाणी पादौ च यस्याः सा सुकुमारपाणिपादा, तथा अनानि अन्यूनानि स्वरूपतः प्रतिपूर्णानि लक्षणतः पञ्चापीन्द्रियाणि यस्मिन् तथाविधं शरीरंयस्याः सा अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरा, तथा लक्षणानि स्वस्तिकचक्रदीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयस्यैरुपपेता लक्षणव्यञ्जनगुणोपपेता, उप अप इत इतिशब्दत्रयस्थाने 'पृषोदरादय' इत्यपाकारस्य लोपे उपपेता इति द्रष्टव्यं, 'माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' इति तत्र मानं-जलद्रोणप्रमाणता, कथमिति चेत । Page #209 -------------------------------------------------------------------------- ________________ 206 राजप्रश्नीयौपाङ्गसूत्रम्-4 ___ उच्यते, जलस्यातिभृतेकुण्डे पुरुषेस्त्रियांवानिवेशितायांयजलंनिस्सरतितद्यदि द्रोणप्रमाणं भवति तदापुरुषः स्त्री वा मानप्राप्त उच्यते, तथा उन्मानं-अर्द्धभारप्रमाणता, साचैवं-तुलायामारोपितः पुरुषः स्त्रीवा यद्यद्धभारंलति तदास उन्मानप्राप्तोऽभिधीयते, प्रमाणं-स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयिता, ततो मानोन्मानप्रमाणैः प्रतिपूर्णानि अन्यूनानि सुजातानिजन्मदोषरहितानिअरौद्राकारंकान्तं-कमनीयं प्रियं-द्रष्टणामानन्दोत्पादकंदर्शनं-रूपं यस्याः सा शशिसोमाकारकान्तप्रियदर्शना, अतएव सुरूपा, तथा करतलपरिमितो-मुष्टिग्राह्यः प्रशस्तलक्षणोपेतस्त्रिवलीको बलिवयोपेतो रेखात्रयोपेतो बलिको-बलवान मध्योमध्यभागो यस्याः सा करतलपरिमितप्रशस्तत्रिवलीक ब्लिक्म्ध्या॥ तथा कुण्डलाभ्या उल्लिखिता-घृष्टा गण्डलेखा-कपोलविरचितमृगमदादिरेखा यस्याः सा कुण्डलोल्लिखितगण्डलेखा, 'कोमुईयरयणियरविमलपडिपुन्नसोमवयणा' कौमुदी-कार्तिकीपौर्णमासी तस्यां रजनिकरः-चंद्रमास्तद्वद्विमलं-निर्मलं प्रतिपूर्णम्-अन्यनातिरिक्तमानं सौम्यम्-अरौद्राकारंवदनं यस्याः सा तथा, शृङ्गारस्यरसविशेषस्यागारमिवागारं, अथवा शृङ्गारोमण्डनभूषणाटोपस्तप्रधान आकारः-आकृतिर्यस्याः सा तथा, चारु वेषो-नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः, शृङ्गारागारचारुवेषा, तथा सङ्गतायेगतहसितभणितचेष्टितविलासललितसंलापनिपुणयुक्तोपचारकुशला, तत्र सङ्गतं नासङ्गतं गतं यदगुप्ततया तद्गृहस्यैवान्तर्गमनंनतु बहि स्वेच्छाचारितया सङ्गतं हसितं यत्करपोलविकाशमात्रसूचितं न त्वट्टहासादि 'हसियं कषोलकहकहिय' मिति व्च्नात्॥ सङ्गतंभणितंयत्समागते प्रयोजने नर्मभाणितिपरिहारेण विवक्षितार्थमात्रप्रतिपादनं सङ्गतं चेष्टितं यत्कुचजघनाद्यवयवाच्छादनपरतयोपवेशनशयनोत्थानादिसङ्गतो विलासःस्वकुलौचित्येन शृङ्गारादिकरणं, तथा सुन्दरै स्तनजघनवदनकरचरणनयनलावण्यविलासैः कलिता, अत्र विलासः-स्थानासनगमनादिरूपश्चेष्टाविशेषः, उक्त्ण्च्॥1॥ ___ "स्थानासनगमनानां, हस्तभूनेवकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् । / " -अन्ये त्वाहुः-विलासो नेत्रजो विकारः, तथा चोक्त्ण्॥1॥ "हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूस्मुद्भ्व्ः॥" तेणं कालेणं ते णं समएणं समणे भगवं महावीरे जाव चौतीसबुद्धवयणाइसेससंपत्ते पणतीसच्चवयणातिसेससंपत्ते आगासगएणं चक्केणं आगासगतेणं छत्तेणं आगासगयाहिं सेयचामराहिं आगासफालिहमएणं सपायपीढेण सीहासणेण पुरतो धम्मज्झएणं पगढिज्जमाणेणं चौदसहिं समणसाहस्सीहिं छत्तीसाए अज्जियासहस्सीहिं सद्धिं सम्परिवुडे पुव्वाणुपुब्बिं चरमाणे गामाणुगामं दुइज्जमाणे सुहं सुहेणं विहरमाणे जेणेव आमलकप्पा नयरी जेणेव वनसंडे जेणेव असोगवरपायवे जेणेव पुढविसिलापट्टे तेणेव उवागच्छइ, 2त्ताअहापडिरूवं उग्गहंउग्गिहित्ता असोगरपायवस्साह पुढविसिलापट्टगंसिपुरत्याभिमुहे संपलिअंकनिसन्ने संजमेणंतवसाअप्पाणं भावेमाणे vihrti"| Page #210 -------------------------------------------------------------------------- ________________ मूलं-4 207 इदं सुगमं, नवं 'जाव चोत्तीसाए' इत्यत्र यावच्छब्दकरणात् 'आइकरे तित्थगरे' इत्यादिकः समस्तोऽपि औपपातिकग्रन्थप्रसिद्धो भगवद्वर्णको वाच्यः, स चातिगरीयानिति न लिख्यते, केवलमौपपातिकग्रन्थादवसेयः, 'चोत्तीसाए बुद्धवयणातिसेससंपत्ते' चतुस्त्रिंशद् बुद्धानां - भगवतामर्हतां वचनप्रमुखाः 'सर्वस्वभाषा, नुगतं वचनं धर्मावबोधकर' मित्यादिना उक्तस्वरूपा ये अतिशेषा- अतिशयास्तान् प्राप्तश्चतुस्त्रिंशदबुद्धवचनातिशेषसम्प्राप्तः, इह वचनातिशेषस्योपादानमत्यन्तोप- कारितया प्राधान्यख्यापनार्थम्, अन्यता देहवैमल्यादयस्ते पठयन्ते, तथा (चाह) 119 11 देहं विमलसुगन्धं आमयपस्सेयवज्जियं अरयं । रुहिरं गोकखीरामं निव्विस्सं पंडुरं मंस ॥ मित्यादि । 'पणतीसाए सच्चवयणातिसेससंपत्ते' पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा - अतिशयास्तान सम्प्राप्तः पञ्चत्रिंशद्वचनातिशेषसम्प्राप्तः, ते चामी सत्यवचनातिशेषाः संस्कारवत्वं 1 उदात्तत्वं 2 उपचारोपेतत्वं 3 गम्भीरशब्दत्वं 4 अनुनादित्वं 5 दक्षिणत्वं 6 उपनीतरागत्वं 7 महार्थत्वं 8 अव्याहतपौर्वापर्यत्वं 9 शिष्टत्वं 10 असन्दिग्धत्वं 11 अपहतान्योत्तरत्वं 12 हृदयग्राहित्वं 13 देशकालयुतत्वं 14 तत्वानुरूपत्वं 15 अप्रकीर्णप्रसृतत्वं 16 अन्योऽन्यगृहीतत्वं 17 अभिजातत्वं 18 अतिस्निग्धमधुरत्वं 19 अपरममवेधित्वं 20 अर्थधर्माभ्यासानपेतत्वं 21 उदारत्वं 22 परनिन्दात्मोत्कर्षविप्रमुक्तत्वं 23 उपगतश्लाघत्वं 24 अनपनीतत्वं 25 उत्पादिताविच्छिन्नकौतूहलत्वं 26 अद्भुतत्वं 27 अनतिविलम्बित्वं 28 विभ्रविक्षेपकिलिकिचितादिवियुक्तत्वं 29 अनेकजातिसंश्रयाद्विचित्रत्वं 30 आहितविशेषत्वं 31 साकारत्वं 32 सत्वपरिगृहीतत्वं 33 अपरिखेदितत्वं 34 अव्युच्छेदित्वं 35 चेति, / तत्र संस्कारवत्वं सस्कृतादिलक्षणयुक्तत्त्वं, उदातत्त्वं उच्चैर्वृत्तिता उपचारोपेतत्वमग्राम्यता, गम्भीरशब्दत्वं मेघस्येव, अनुनादिता प्रतिरवोपेतत्वं, दक्षिणत्वं सरलता, उपनीतरागत्वं - उत्पादिता श्रोतृजन स्वविषयबहुमानता, एते सप्त शब्दापेक्षा अतिशयाः, अत उर्द्ध त्वर्थाश्रयाः, तत्र महार्थत्वं - परिपुष्टार्थाभिधायिता, अव्याहतपौर्वापर्यत्वं पूर्वापर- वाक्याविरोधः, शिष्टत्वं वक्तुः शिष्टत्वसूचनात्, असन्दिग्धत्वं परिस्फुटार्थप्रतिपादनात, अपद्रुता- न्योत्तरत्वंपरदूषमाविषयता, हृदयग्राहित्वं- दुर्गमस्याप्यर्थस्य परह्दये प्रवेशकरणं, देशकालाव्य- तीतत्वं प्रस्तावोचितता, तत्वानुरूपत्वं विवक्षितवस्तुस्वरूपानुसारिता, अप्रकीर्णप्रसृतत्वंसम्बन्धाकारपरिमितता, अन्योऽन्यप्रगृहीततत्वं - पदानां वाक्यानां वा परस्परसापेक्षता, अभिजातत्वं--यथाविवक्षितार्थाभिदानशीलता, अतिस्निग्धमधुरत्वं - बुभुक्षितस्य धृतगुडादिवत्परमसुखकारिता । अपरमर्मवेधत्वं परमर्मानुद्घाटनशीलता, अर्थधर्माभ्यासानपेतत्वं - अर्थधर्म्मप्रतिबद्धता, उदारत्वं - अतिविशिष्टगुम्फगुणयुक्तता अतुच्छार्थप्रतिपादकता वा, परनिन्दात्मोत्कर्षविप्रयुक्तत्वं प्रतीतं, उपगतश्लाघत्वं उक्तगुणयोगतः पराप्तश्लाघता, अनुपनीतत्वं - कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता, उत्पादिताविच्छिन्नकुतूहलत्वं श्रोतॄणां स्वविषये उत्पादितं - जनितमविच्छिन्नं कौतूहलं कौतुकं येन तत्तथा तद्भावस्तत्वं श्रोतृषु स्वविषयाद्भुतविस्मयाकारितेति भावः, अद्रुतत्वमनतिविलम्बित्वं च प्रतीतं, विभ्रमविक्षेपकिलिकि Page #211 -------------------------------------------------------------------------- ________________ राजप्रश्नीयौपाङ्गसूत्रम्- 4 श्चितादिवियुक्तत्वमिति - विभ्रमो - वक्तुर्भ्रान्तमनस्कता विक्षेपो- वक्तुरेवाभिधेयार्थ प्रत्यनासक्तताकिलिकिश्चितं - रोषभयलोभादिभावानां युगपदसकृत्करणं आदिशब्दान्मनोदोषान्तरपरिग्रहः तैर्वियुक्तं यत्तत्तथा तद्भावस्तत्वं । 208 अनेकजातिसंश्रयाद्विचित्रत्वं सर्वभाषानुयायितया चित्ररूपता, आहितविशेषत्वं शेषपुरुषवचनापेक्षया शिष्येषूत्पादितमतिविशेषता, साकारत्वं विच्छिन्नपदवाक्यता, सत्वपरिगृहीतत्वम् - ओजस्विता, अमरिखेदित्वम् - अनायाससम्भवात्, अव्यवच्छेदित्वं विवक्षितार्थसम्यकसिद्धिं यावदविच्छिन्नवचनप्रमेयतेति । 'आगासफालियामएणं' आकाशस्फटिकं-यदाकाशवत् अतिस्वच्छफटिकं तन्मयेन 'धम्मज्झएणं' ति धर्मचक्रवर्तित्वसूचकेन केतुवना महेन्द्रध्वजेनेत्यर्थः । -- तथा 'पुव्वाणुपुव्विं चरमाणे' इति पूर्वानुपूर्व्या क्रमेणेत्यर्थ चरन् - सञ्चरन्, etadevAha'gAmANugAmaM दूइजमाणे' इति ग्रामश्चानुग्रामश्च - विवक्षितग्रामादनन्तरं ग्रामो ग्रामानुगामं, तत् द्रवन् गच्छन्, एकस्मादनन्तरं ग्राममनुल्लङ्घयन् इत्यर्थः, अनेनाप्रतिबद्धविहारिता ख्यापिता, तत्राप्यौत्सुक्याभावमाह-'सुहंसुहेणं विहरमाणे ' सुखंसुखेन - शरीरखेदाभावेन संयमबाधाविरहेण च ग्रामादिषु विहरन् - अवतिष्ठमानो ऽजेणेव ' त्ति प्राकृतत्वात्सप्तम्यर्थे तृतीया यस्मिन्नेव देशे आमलकल्पा नगरी यस्मिन्नेव च प्रदेशे वनखण्डो यस्मिन्नेव देशे सोऽनन्तरोक्तस्वरूपः शिलापट्टकः 'तेणामेवे ऽति तस्मिन्नेव देशे उपागच्छति, उपागत्य च पृथिवीशिलापट्टके पूर्वाभिमुखः, तीर्थकृतो हि भगवन्तः सदा समवसरणे पृथिवीशिलापट्टके वा देशनायै पूर्वाभिमुखा अवतिष्ठन्ते संपर्यङ्कनिषण्णाः, संयमने तपसा चात्मानं भावयन् विहरन् आस्ते । / ततः वर्षान्निर्गमो वाच्यः, सचैवं-'तएणंआमलकप्पानयरीए सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहेसु बहुजणो अन्नमन्नं एवमाइकखै एवं भासेइ एवं पन्नवेइ एवं परूवेइ । एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव आगासगएणं छत्तेणं जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं अरहंताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमनवंदननमंसणपडिपुच्छणपजुवासणयाए ?, तं सेयं खलु एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुन विउलस्स अट्ठस्स गहणयाए ?, तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो nama'sAmo सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो, एवं तं इहभवे परभवे य हियाए आणुगामियत्ताए भविस्सइ, तएणं आमलकप्पाए नयरीए बहवे उग्गा भोगा' इत्याद्यौपपातिकग्रन्थोक्तं सर्वमवसातव्यं यावत् समग्राऽपि राजप्रभृतिका परिषत्पर्युपासीना अवतिष्ठते । मू. (5) ते णं काले णं ते णं समए णं सूरियाभे देवे सोहम्मे कप्पे सूरियामे विमाणे सभाए सुहम्माए सूरियाभंसि सिंहासणंसि चौहिं सामाणियसाहस्सीहिं चौहिं अग्गमहिसीहिं सपरिवाराहिं तहिं परिसाहिं सत्तहिं अनियाहिं सत्तहिं अनियाहिवईहिं सोलसहिं आयरक्खदेवसाहसीहिं अन्नेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे महया'' हयनट्टगीयवाइयतंतीलतालतुडियघणमुइंगपडुप्पवादियरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरति । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे 2 पासति । Page #212 -------------------------------------------------------------------------- ________________ मूलं-5 209 वृ. 'तेणं काले Na'mityAdi,ते इति प्राकृत शैलीवशात्तस्मिन्निति द्रष्टव्यं, यस्मिन्काले भगवन् वर्द्धमानस्वामी साक्षाद्विहरति तस्मिन्काले 'ते णं समए णं' ति तस्मिन् समये यस्मिन्नवसरे भगवानाम्रशालवने चैत्ये देशनां कृत्वोपरतस्तस्मिन्नवसरे इति भावः, सूर्याभो नाम्ना देवो, नामशब्दो ह्याव्ययरूपोऽप्यस्ति, ततो विभक्तिलोपः, ततो सौधर्म्माख्ये कल्पे यत्सूर्याभनामकं विमानं तस्मिन्, या सभा सुधर्माभिधा तस्यां यत्सूर्याभाभिधानं सिंहासनं तत्रोपविष्टः सन्निति गम्यते, 'चौहिं सामाणियसाहस्सीहिं' इति समाधुने तिविभवादी भवाः सामानिकाः, अध्यात्मादित्वादिकणू, विमानाधिपतिसूर्याभदेवसध्शद्युतिविभवादिका देवा इत्यर्थः । तेच मातृपितृगुरूपाध्यायमहत्तरतत्सूर्याभदेवस्य पूजनीयाः, केवलविमानाधिपतित्वहीना इति सूर्याभं देवं स्वामिनं प्रतिपन्नाः, तेषां सहस्राणि सामानिकसहस्रणि तश्चतुर्भि, प्राकृतत्वाच्च सूत्रे सकारस्य दीर्घत्वं स्त्रीत्वं, च, 'चतसृभिरग्रमहिषीभिः ' इह कृताभिषेका देवी महिषीत्युच्यते, सा च स्वपरिवारभूतानां सर्वासामपि देवीनामग्रे इत्यग्राः, अग्राश्च ता महिष्यश्च अग्रमहिष्यस्ताभिश्चतसृभि, कथम्भूताभिरित्याह- 'सपरिवाराभि' परिवारः सह यासां ताः सपरिवारास्ताभि, परिवारश्चैकैकस्या देव्यः सहस्र 2 देवीनां, तथा तिसृभि पर्षद्भि, तिस्प्रे हि विमानाधिपतेः सर्वस्यापि पर्षदः । तद्यथा-अभ्यन्तरा मध्या बाह्या च, तत्र या वयस्यमण्डलीकस्थानीया परममित्रसंहतिसध्शी सा अभ्यन्तरपर्षत्, तया सहापर्यालोचितं स्वल्पमपि प्रयोजनं न विदघाति, अभ्यन्तरपर्षदा सह पर्यालोचितं यस्यै निवेद्यते यथेदमस्माकं पर्यालोचितं सम्मतमागतं युष्माकमपीदं सम्मतं किंवा नेति सा मध्यमा, यस्याः पुनरभ्यन्तरपर्षदा सह पर्यालोचितं मध्यमया च सह ढीकृतं यस्यै करणायैव निरूप्यते यथेदं क्रयतामिति सा बाह्या, तथा 'सत्तहिं अणिएहिं' इति अनीकानि - सैन्यानि, तानि च सप्त, तद्यथा । हयानीकं गजानीकं रथानीकं पदात्यनीकं तृषमानीकं गन्धर्वानीकं गन्धर्वानीकं नाट्यानीकं, तत्राद्यानि पञ्चानीकानि सङग्रामाय कल्प्यन्ते, गन्धर्वनाट्यानीके पुनरुपभोगाय, तैः सप्तभिरनीकैः, अनीकानि स्वस्याधिपतिव्यतिरेकेण न सम्यक् प्रयोजने समागते सत्युपकल्प्यन्ते ततः सप्तानीकाधिपतयोऽपि तस्य वेदितव्याः, तथा चाह- 'सत्तहिं अनियाहिवईहिं, ' तथा ' षोडशभिरात्मरक्षदेवसहस्र' रिति विमानाधिपतेः सूर्याभस्य देवस्यात्मानं रक्षयन्तीत्यात्मरक्षा, 'कर्मणोऽणि ' त्यण् प्रत्ययः, ते च शिरस्राणकल्पाः यता हि शिरस्राणं शिरस्याविद्धं प्राणरक्षकं भवति तथा तेऽप्यात्मरक्षका गृहीतधनुर्दण्डादिप्ररहरमाः समन्ततः पृष्ठतः पार्श्वोऽग्रतश्चावस्थायिनो विमानाधिपतेः सूर्याभस्य देवस्य प्राणरक्षकाः, देवानामपायाभावात् तेषां तथाग्रहणपुरस्सरमवस्थानं निरर्थकमिति चेत्, न स्थितमात्रपरिपालनहेतुत्वात् प्रकर्षहेतुत्वाच्च । तथा हि ते समन्ततः सर्वासु दिक्षु गृहीतप्रहरणा ऊर्द्धस्थिता अवतिष्ठपानाः स्वनायकशरीररक्षणपरायणाः स्वनायकैकनिषण्णद्दष्टयः परेषामसहमानानां क्षोममापादयन्तो जनयन्ति स्वनायकस्य परां प्रीतिमिति, एते च नियतसङ्ख्याकाः सूर्याभस्य देवस्य परिवारभूता देवा उक्ताः, ये तु तस्मिन् सूर्याभे विमाने पौरजनपदस्थानीया ये त्वाभियोग्याः - दासकल्पास्तेऽतिभूयांसः आस्थानमण्डल्यामपि चानियतसङ्घख्याका इतितेषां सामान्यत उपादानमाह - 'अन्नेहिं बहूहिं 814 Page #213 -------------------------------------------------------------------------- ________________ 210 राजप्रश्नीयौपाङ्गसूत्रम्-5 सूरियाभविमानवासीहिं देवेहिं देवीहि य सद्धिं संपरिवुडे' एतैः सामानिकप्रभृतिभि सार्द्ध संपरिवृतः-सम्यग्नायकैकचित्ताराधनपरतया परिवृतः, 'महयाऽऽहये त्यादि, महतारवेणेति योगः 'आहया' इति आख्यानकप्रतिबद्धानीतिवृद्धाः,अथवाअहतानि-अव्याहतानि, अक्षतानीति भाव्ः। ___ नाट्यगीतवादीतानिचतन्त्री-वीणा तला-हस्ततालाः कंसिकाः तुटितानि-शेषतूर्याणि, तथा घनो-घनसशो ध्वनिसाधर्म्यत्वात् यो मृदङ्गो मद्दलः पटुना-दक्षपुरुषेण प्रवादितः, तत एतेषां पदानां द्वन्द्वः, तेषां यो रवस्तेन, दिव्यान्-दिवि भवानतिप्रधानानित्यर्थ, 'भोगभोगाई इति भोगार्हा ये भोगाः-शब्दादयस्यान्, सूत्रे नपुंसकता प्राकृतत्वात्, प्राकृते हि लिङ्गव्यभिचारः यदाह पाणिनि स्वप्राकृतलक्षणे-liGgaMvyabhicAryapI'ti, भुञ्जानो विहरति' आस्ते, न केवलमास्ते किंत्विमं-प्रत्यक्षतया उपलभ्यमानं 'केवलकल्प' ईषदपरिसमाप्तं केवलं-केवलज्ञानं केवलकल्पं, परिपूर्णतया केवलसदृशमिति भाव्ः। जम्ब्वा रत्नमय्या उत्तरकुरुवासिन्या उपलक्षितो द्वीपोजम्बूद्वीपस्तंजम्बूद्वीपाभिधानं द्वीपं 'विपुलेन' विस्तीर्णेनावधिना, तस्य हि सूर्याभस्य देवस्यावधिरधः प्रथमा पृथिवीं यावत्तिर्यक् असङ्ख्येयान् द्वीपसमुद्रानिति भवति विस्तीर्णस्तेनाभोगयन्-परिभावयन् पश्यति, अनेन सत्यप्यवधौ यदितंज्ञेयविषयमाभोगंन करोतितदान किञ्चिदपि तेन जानाति पश्यतिवेत्यावेदितं मू. (5-वर्तते) तत्थ समणं भगवं महावीरं जंबुद्दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवने चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणं पासति, पासित्ताहतुट्ठचित्तमानंदिएनंदिएपीइमणेपरमसोमणस्सिए हरिसवसविसप्पमाणहियए विकसिय- वरकमलणयणे पयलियवरकडगतुडियकेउरमौडकुंडलहारविरायंतरैयवच्छे पालंबपलंब-माणघोलंतभूसणघरे ससंममंतुरियचवलं सुरवरे (जाव) (सीहासणाओ अब्भुट्टेइ 2 तापायपीढाओ पच्चोरुहति, 2 ताएगसाडियंउत्तरासंगंकरेति, 2 तासत्तट्ठपयाइंतित्थयराभिमुहे अनुगच्छति, 2 ता वामंजाणुं अंचेति, 2 तादाहिणंजाणुंधरणितलंसि णिहटुतिक्खुत्तो मुद्दाणं धरणितलंसि निवेसेइ निवेसित्ता ईसिं पच्चुन्नमै, ईसिं पञ्चन्नमैत्ता करतलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी___ नमोऽत्यु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपजोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं अप्पडिहयवरनाणदंसणधराणंवियट्टछउमाणंजिणाणंजावयाणंतिन्नाणंतारयाणंबुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वन्नृणं सव्वदरसीणं सिवमयलमरुयमनंतमकखयमव्वाबाह- मपुनरावत्तं सिद्धिगइनामधेयं ठाणं sNpttaannN॥ namo'tyu णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वंदामिणं भंगवन्तं तत्थगयं इह गते) पासइ मे भगवं तत्थ गते इहगतंतिकट्ठ वंदति णमंसति वंदित्ता नमंसित्ता सीहासणवरगए पुव्वाभिमुहं स्न्निस्न्ने। Page #214 -------------------------------------------------------------------------- ________________ मूलं-5 211 वृ. 'तत्र' तस्मिन्विपुलेनावधिना जम्बूद्वीपविषये दर्शने प्रवर्त्तमाने सति 'श्रमणं' श्राम्यतितपस्यति नानाविधमिति श्रमणः, भगः - समग्रैश्वर्यादिलक्षणः, उक्तं ca"aizvaryasya समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना । / " 11 9 11 भगोऽस्यास्तीति भगवान् भगवन्तं 'सूर वीर विक्रन्तौ' वीरयति - कषायान् प्रति विक्रमति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तं, जम्बूद्वीपे भारते वर्षे आमलकल्पायां नगर्यां बहिराम्रशालवने चैत्ये अशोकवरपादपस्याधः पृथिवीशिलापट्टके सम्पर्यङ्कनिष्णणं श्रमणगणसमृद्धिसंपरिवृत प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति, दृष्ट्वा च - 'हट्ठतुट्ठमानंदिए ' इति, हृष्टतुष्टोऽतीवतुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापन्नो, यथा-अहो भगवानास्ते इति, तुष्टः - सन्तोषं कृतवान्, या - भव्यमभूत् यन्मया भगवानालोकितः, तोषवशादेव चित्तमानन्दितं - स्फीतीभूतं 'टु नदि समृद्धावि' ति वचना, यस्य स चित्तानन्दितः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वय मीलने कर्मधारयः 'पीइमणे इति' प्रीतिर्मनसि यस्यासौ प्रीतिमनाः, भगवति बहुमानपरायण इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् 'परमसोमनस्सिए' इति शोभनं मनो यस्य स सुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्यं च परमसौमनस्यं तत्सञ्जातमस्येति परमसौमनस्थितः, एतदेव व्यकीकुर्व्वनाह-'हरिवसवसविसप्पमाणहियए' हर्षवशेन विसप्पत्-विस्तारयायि हृदयं यस्य स हर्षवशविसर्प्पद्धदयः हर्षवशादेव 'वियसियवरकमलनयणे' विकसिते वरकमलवत् नयने यस्य स तथा हर्षवशादेव शरीरोद्धर्षेण 'पयलियवरकडगतुडियकेउरमौडकुंडले ऽति प्रचलितानि वराणि कटकानि-कलाचिकारभारणानि त्रुटितानि - बाहुरक्षकाः केउराणि - बाह्लाभरणगतुयकेउरमौडकुंडलेति प्रचलितानि वराणि कटकानि - कलाचिकाभरणानि त्रुटितानि बाहुरक्षकाः केउराणि-बाह्याभरणविशेषरूपाणि मुकुटो मौलिभूषणं कुण्डले कर्णाभरणे यस्य स प्रचलितवरकटकत्रुटितकेयूरमुकुटकुण्डलः । तथा हारेण विराजमानेन रचितं-शोभितं वक्षो यस्य स हारविराजमानरचितवक्षाः, ततः पूर्वपदेन कर्मधारयः समासः, तथा प्रलम्बते इति प्रलम्बः - पदकस्तं प्रलम्बमानं - आभरणविशेषं घोलन्ति च भूषणानि धरन्तीति प्रलम्बप्रलम्बमानघोलद्भूषणधरः, सूत्रे च प्लम्बमानपदस्य विशेष्यात्परतो निपातः प्राकृतत्वात्, हर्षवशादेव 'ससंभमं' संभ्रम इह विवक्षितक्रयाया बहुमानपूर्विका प्रवृत्ति सह सम्भ्रमो यस्य वन्दनस्य नमनस्य वा तत्सम्प्रभमं, क्रयाविशेषणेतत् त्वरितं - शीघ्रं पञ्च्चोरुहति 2 त्ता पाउया ओमुयै ओमुयैत्ता तित्थयराभिमुहे सत्तट्ठपयाई अनुगच्छइ अनुगच्छित्ता वामं जाणु अंचेइ (उफत्पाटयति) दाहिणं जाणु धरमितलंसि निहट्टु तिखुत्तो मुद्धाणं धरणितलंसि निमेस् निमित्ता (निवेसेइ 2 त्ता) / ईसिंपन्नमै पत्रमित्ता कडियतुडियथंभियभुयाओ साहरै साहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी- नमोऽत्युं णं अरिहंताणं भगवंताणं जाव ठाणं संपत्ताणं, नमोऽत्थुणं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थयरस्स जाव संपाविउकामस्स, वंदामि ण भगवंतं तत्थगयं इह गए इति परिग्रहः पश्यति मां स भगवान् तत्र गत इह Page #215 -------------------------------------------------------------------------- ________________ 212 राजप्रश्नीयौपाङ्गसूत्रम्-5 गतमिति कृत्वावन्दतेस्तौति नमस्यति कायेन मनसाचवन्दिताव्नमस्थित्वाच भूयः सिंहासनवरं गतो गत्वा च पूर्वाभिमुखं सन्निषण्णः । मू. (6) तएणंतस्स सुरियाभस्सइमेएतात्रवेअब्भत्थितेचिंतितेमनोगतेसंकप्पेसमुपज्जित्था वृ. 'तएणंतस्सेऽत्यादि, 'ततो निषदनानन्तरं तस्य सूर्याभदेवस्यायमेतद्रूपः सङ्कल्पः समुदपद्यत, कथम्भूत इत्याह-'मनोगतः' मनसि गतो-व्यवस्थितो,नाद्यापि वचसा प्रकाशित स्वरूपैतिभावः,पुनःकथम्भूत इत्याह-आध्यात्मिकःआत्मन्यद्यध्यात्मतत्रभवआध्यात्मिकः, आत्मविषयैतिभावः, सङ्कल्पश्च द्विधा भवति-कश्चिद्ध्यानात्मकः अपरश्चिन्तात्मकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह-चिन्तितः चिन्ता साताऽस्येति चिन्तितः, चिन्तात्मक इति भावः, सोऽपिकश्चिदभिलाषात्मको भवतिकश्चिदन्यथा, तत्रयमभिषात्मकः, तथाचाह-प्रार्थितं प्रार्थनं प्रार्थो णिजन्तत्वात् अल्प्रत्ययः, प्रार्थ सातोऽस्येति प्रार्थितः, अभिलाषात्मक इति भावः, किंस्वरूप इत्याह मू. (6-वति) सेयंमेखलुसमणेभगवंमहावीरेजंबूद्दीवेदीवेभारहे वासेआमलकप्पानयरीए बहिया अंबसालवने चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विह्र्ति। तं महाफलं खलु तहारूवाणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुन अहिगमनवंदननमसणपडिपुच्छणपज्जुवासणयाए ?, एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए?, किमंग पुण विउलस्स अट्ठस्स घ्न्न्याए। तंगच्छामिणंसमणं भगवं महावीरं वंदामि नमसामिसक्कारेमि सम्माणेमिकल्लाणं मंगलं चेतियं देवयं पञ्जुवासामि, एयं मे पेच्चा हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सतित्तिकट्ठएवं संपेहेइ, एवं संपेहित्ता आभिओगे देवे सद्दावेइ 2 त्ता एवं वयासी वृ. 'सेयं खलु' इत्यादि, श्रेयः 'खलु' निश्चितं 'मे' मम श्रमणं भगवन्तं महावीरं वन्दितुं कायेन मनसाचप्रणन्तुं सत्कारयितुंकुसुमाञ्जलिमोचनेन पूजयितुंसन्मानयितुम् उचितप्रतिपत्तिभिराराधयितुंकल्याणंकल्याणकारित्वात् मङ्गलं दुरितोपशमकारित्वात् दैवतं-देवं त्रैलोक्याधिपतित्वात् चैत्यं सुप्रशस्तमनोहेतुत्वात् पर्युपासितुं-सेवितुम् 'इतिकृत्वा' इतिहेतोः। एवं यथा वक्ष्यमाणं तथा 'सम्प्रेक्षते बुद्धया परिभावयति, संप्रेक्षेय च आभियोगिकानाभिमुख्येन योजनंअभियोगः-प्रेष्यकर्मसुव्यापार्यमाणत्वंअभियोगेन्जीवन्तीत्याभियोगिकाः 'वेतनादेर्जीवन्तीतीकण्प्रत्ययः, आभियोगिकाः-स्वकर्मकरास्तान् शब्दापयतिआकारयति शब्दापयित्वा च तेषां स्म्मुख्मेव्म्वादीत्। म. (7) एवंखुदेवाणुप्पिया! समणेभगवंमहावीरेजंबूद्दीवेदीवेभारहे वासेआमलकप्पाए नयरीए बहिया अंबसालवने चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विह्रि। वृ. एवं खलु देवानां प्रियाः इत्यादि सुगम, नवरं देवानां प्रियाः-ऋजवः प्राज्ञाः मू. (7-वर्तते) तं गच्छह णं तुमे देवाणुप्पिया ! जंबूद्दीवं दीवं भारहं वासं आमलकप्पं नयरिं अंबसालवनं चेइयं समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेह करेत्ता वंदह Page #216 -------------------------------------------------------------------------- ________________ 213 मूलं-7 नमंसह वंदित्ता नमंसित्ता साइंसाइं नामगोयाइं साहेह साहित्ता समणस्स भगवओ महावीरस्स (सव्वओ समंता) जोयणपरिमंडलं -जंकिंचि तणं वा पत्तं वा कटुं वा सक्करं वा असुइं अचोक्खं वा पूइअंदुभिगंधं सव्वं आहुणिय आहुणिय एगंते एडेह एडेता नचोच्दगं नाइमट्टियं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभिगंधोदयवासं वसह वासित्ता निहयरयं नट्टरयं भट्टरयं उवसंतरयं पसंतरयं करेह करित्ता जलथलयभासुरप्पभूयस्सबिंटट्ठाइस्स दसद्धवणस्स कुसुमस्स जाणुस्सेहपमाममित्तंओहिं वासं वासह वासित्ता। कालागुरुपवरकुंदुरुक्कतुरुक्कधवमधमधंतगंधुझ्याभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोग्गं करेह कारवेह करित्ता यकारवेत्ताय खिप्पामेव (मम) एयमाणत्तियं pnycppinnnnh। vR. 'तं गच्छह णमित्यादि, यस्मादेवं भगवान् विहरन् वर्तते तत्-तस्माद्देवानां प्रिया ! यूयंगच्छत जम्बूद्वीपं 2 तत्रापि भारतं वर्षं तत्राप्यामलकल्पां नगरी तत्राप्याम्रशालवनं चैत्यं श्रमणंभगवन्तं महावीरंत्रिकृत्वः-त्रीन वारान् आदक्षिणप्रदक्षिणंकुरुत, आदक्षिणाद्दक्षिणहस्तादारभ्यप्रदक्षिणः-परितो भ्राम्यतो दक्षिणआदक्षिणप्रदक्षिणस्तं कुरुत, कृत्वाचवन्दध्वं नमस्यत, वन्दित्वा नमस्यित्वा च साइंसाइंति स्वानि 2 आत्मीयानि 2 नामगोत्राणि, गोत्रम्-अन्वर्थस्तेन युक्तानि नामानि नामगोत्राणि, राजदन्तादिदर्शनान्नामशब्दस्य पूर्वनिपातः, सादयत-कथयत्, कथयित्वा च श्रमणस्य भगवतो महावीरस्य सर्व्वतः-सर्वासु दिक्षु समन्ततः सर्वासु विदिक्षु योजन परिमण्डलं-परिमाण्डल्येन योजनप्रमाणं यत् क्षेत्रं तत्र यत् 'तृणं' किलिश्चादि काष्ठं वा काष्ठशकलं वा पत्रं वा निम्बाऽश्वत्थादिपत्रजातं कचवरं वा-श्लक्ष्णतुणधूल्यादिपुञ्जकूपं, कथम्भूतमित्याह - ___'अशुचि' अशुचिसमन्वितमचोक्षम्-अपवित्रंपूयितं कुथितमतएव दुरभिगन्धंतत्संवर्तकवातविकुर्वणेनाहत्याहत्य एकान्ते-योजनपरिमण्डलाक्षेत्राद्दवीयसि देशे 'एडयत' अपनयत एडयित्वाचनात्युदकंनाप्यतिमृत्तिकंयथा भवति एवं सुरभिगन्धोदकवर्षं वर्थ, कथम्भूतमित्याहदिव्यं-प्रधानं सुरभिगन्धोपेतत्वात्, पुनः कथम्भूतमित्याह-'पविरलपप्फुसिय मितित प्रकर्षण यावद्रेणवः स्थगिता भवन्तितावन्मात्रेणोत्कर्षेणेतिभावः, स्पर्शनानि प्रस्पृष्टानिप्रविरलानिधनभावे कर्दमसम्भवात्प्रस्पृष्टानि-प्रकर्षवन्ति स्पर्शनानिमन्दस्पर्शनसम्भवेरेणुस्थगनासम्भवात् यस्मिन्वर्षे तप्रविरलप्रस्पृष्टं, अत एव 'रयरेणुविणासणं' श्लक्ष्णतरा रेणुपुद्गला-रजःत एव स्थूला रेणवः, रजांसि च रेणवश्व रजौरेणवस्तेषां विनाशनं । __ एवम्भूतंच सुरभिगन्धोदकंवर्षवर्षित्वा योजनपरिमण्डलं क्षेत्रं निहतरजः कुरुतेतियोगः, निहतंरजोभूय उत्थानासम्भवात्यत्रतनिहतरजः, तत्र निहतत्वंरजसःक्षणमात्रमुत्थानाभावेनापि सम्भवतितत आह-नष्टरजः नष्टं सर्वथाऽद्दश्यीभतं रजोयत्रतन्नष्टरजः, तथा भ्रष्टं-वातोद्भूततया योजमनमात्रात्क्षेत्रात्दूरतः पलायितंरजो यस्मात्तभ्रष्टरजः, एतदेव एकार्थिकद्वयेनप्रकटयतिउपशान्तरजःप्रशान्तरजः कुरुत, कृत्वाच कुसुमस्य जातावेकवचनंकुसुमजातस्य जानूत्सेधप्रमाणमात्रमोघेन-सामान्येन सर्वत्र योजनपरिमण्डले क्षेत्रे वर्षं वर्षत, किंविशिष्टस्य कुसुमस्येत्याह Page #217 -------------------------------------------------------------------------- ________________ राजप्रश्नीयौपाङ्गसूत्रम्- 7 'जलथलयमासुरप्पभूयस्स' जलजं च स्थलजं च जलस्थलजं जलजं पद्मादि स्थलजं विचकिलादि भास्वरं - दीप्यमानं प्रभूतं - अतिप्रचुरं, ततः कर्म्मधारयः, 214 भास्वरं च तत्प्रभूतं च भास्वरप्रभूतं जलजलस्थलजं च तत् भास्वरप्रभूतं च जलजस्थलजभास्वरप्रभूतं तस्य पुनः कथम्भूतस्येत्याह- 'विंटट्ठाइस्स' वृन्तेन - अधोवर्त्तिना तिष्ठतीत्येवंशीलं वृन्तस्थायि तस्य वृन्तस्तायिनः, वृन्तमघोभागे उपरि पत्राणीत्यें स्थानशीलस्येत्यर्थः, 'दसद्धवन्नस्स' दशानामर्द्ध पञ्च दशार्द्ध वर्णा यस्य तद दशार्द्धवर्णं तस्य पञ्चवर्णस्येति भावः, इत्थम्भूतस्य च कुसुमजातस्य वर्षं वर्षित्वा ततः योजनपरि मण्डलं क्षेत्रं दिव्यं-प्रधानं सुरवराभिगमनयोग्यं कुरुत, कथम्भूतं सत् कृत्वा सुरवराभिगमनयोग्यं कुरुतेत्यत आह 'कालागुरुपवरकुंदुरुक्कतुरुक्कघूमवघमघंतगंघुद्धयाभिरामं' कालागुरु प्रसिद्धः प्रवरःप्रधानः कुन्दुरुक्क-चीडा तुरुक्क - सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्कतुरुक्क च कालागुरुप्रवरकुन्दुरुक्कतुरुक्क तेषां धूपस्यो मधमधायानो गन्धः उद्भूतः - इतस्ततो विप्रसृतस्तेनाभिरामं - रमणीयं कालागुरुप्रवरकुन्दुरुक्कतुरुक्क घूमपमघमघायमानगन्धोद्धूताभिरामं तथा शोभनं गन्धो येषां ते सुगन्धास्ते च ते वरगन्धाश्च - वासाः सुगन्धवरगन्धास्तेषां गन्धः सोऽस्यास्तीति सुगन्धवरगन्धिकं 'अतोऽनेकस्वरादिति' इकप्रत्ययः, अत एव गन्धवर्तिभूतं, सौरभ्यातिशयात् गन्धगुटिकाकारमिति भावः, न केवलं स्वयं कुरुत किन्त्वन्यैरपि कारयत्, कृत्वा च कारयित्वा च एतां ममाज्ञप्तिकां क्षिप्रमेव- शीघ्रमेव प्रत्यर्प्ययत, यथोक्तकार्यसम्पादनेन सफला कृतवा नवेदयत । मू. (8) तए णं ते आभियोगिया देवा सूरियाभेमं देवेणं एवं वुत्ता समाणा हट्टतुट्ठ जाव हियया करयलपरिग्गहियं ( दसनहं) सिरसावत्तं मत्थए अंजलिं कट्टु व देवो तहत्ति आणाए विनएणं वयणं पडिसुणंति, एवं देवो तहत्ति आणाए विनएणं वयणं पडिसुणेत्ता उत्तरपुरच्छिमं दिसिभागं अवक्कमंति, उत्तरपुरच्छिमं दिसिभागं अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहणंति 2 त्ता संखेज्जाई जोयणाई दंडं निस्सरन्ति तं जहा रयणाणंव यराणं वेरूलियाणं लोहियकखाणं मसारगल्लाणं हंसगब्भाणं पुग्गलाणं सोगंधियाणं जोइरसाणं अंजणपुलगाणं अंजणाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले सपरिसाडंति अहा त्ता अहासुहुमे पुग्गले परियायंति 2 त्ता दोच्चंपि वेउव्वियसमुग्घाएणं समोहणंति 2 त्ता उत्तरवेउव्वियाई रुवाई विउव्वंति 2 त्ता ताए उक्किट्ठाए (पसत्थाए) तुरियाए चवलाए चंडाए जयणाए सिग्धाए उद्धयाए दिव्वाए देवगइए तिरियमसंखेज्जाणं श्रीवसमुद्दाणं मज्झं मज्झेणं वीईवयमाणे 2 जेणेव जंबुद्दीवे 2 1 - जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेतिए जेणेव समणे महावीरे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाणिपयाहिणं करेति 2 त्ता वंदंति nama'saMti वंदित्ता नमंसित्ता एवं वदासि - अम्हे णं भंते ! सूरियाभ देवस्स आभियोगा देवा देवाणुप्पियाणं वंदामो nama'sAmo सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पञ्जवासामो । 512 वृ. 'तमित्यादि, ततोणमिति पूर्ववत् ते आभियोगिका देवाः सूर्याभेन देवेन एवमुक्ताः सन्तो 'हट्ठतुट्ठ जाव हियया' इति, अत्र यावच्छब्दकरणात् 'हट्ठतुट्ठचित्तमाणंदिया पीइमणा परमसोम Page #218 -------------------------------------------------------------------------- ________________ मूलं - 8 215 नस्सिया हरिसवसविसप्पमाणहियया' इति द्रष्टव्यं, 'करयलपरिग्गहिय' मित्यादि, द्वयोर्हस्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां करतलाभ्यां परिगृहीता - निष्पादिता करतलपरिगृहीता तां दशनखा यस्यां एकैकस्मिन् हस्ते नखपञ्चकसम्भवात् दशनखातां तथा आवर्त्तमानवर्त्तः शिरस्यावर्त्तो यस्याः सा शिरस्यावर्त्ता 'कण्ठेकाल उरसिलोमे' त्यादिवत् अलुक् समासः, ताम्, अत एवाह मस्तके कृत्वा विनयेन वचनं सूर्याभस्य देवस्य प्रतिशृण्वन्ति - अभ्युपगच्छन्ति, कथम्भूतेन विनयेनेत्याह- 'एवं देवो तहत्ति आणाए' इति हे देव ! ' एवं ' यथैव यूयमादिशत तथैवाज्ञयाभवदादेशेन कुर्म्म इत्येवंरूपेण, देवो इत्यत्रौकार आमन्त्रणे प्राकृतलक्षणवशात्, यथा 'अज्जी' इत्यत्र, प्रतिश्रुत्य वचनं 'उत्तरपुरच्छिमं' उत्तरपूर्वदिग्मागं, ईशानकोणमित्यर्थः, तस्यात्यन्तप्रशस्तत्वात्, अपक्रमन्ति-गच्छन्ति, अपक्रम्य च वैक्रियसमुद्घातेन - वैक्रियकरणाय प्रयत्नविशेषेण समोहनन्ति-समवहन्यन्ते समवहता भवन्तीत्यर्थः, समवहताश्चात्मप्रदेशातन् दूरतो विक्षिपन्ति, तथा चाह- 'संखेज्जाणि जोयणाणि दंडं निस्सरन्ति' दण्ड इव दण्डः -- ऊर्द्धाध आयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तं शरीराद्वहि सङ्ख्येयानि योजनानि यावन्निसृजन्ति निष्काशयन्ति निसृज्य तताविधान पुद्गलानाददते, एतदेव दर्शयति, तद्यथा - रत्नानां कर्केतनादीनां 1 वज्राणां 2 वैडूर्याणां 3 लोहिताक्षाणां 4 मसारगल्लाणं 5 हंसगर्भाणां 6 पुद्गलानां 7 सुगन्धिकानां 8 ज्योतीरसानां 9 अञ्जनपुलकानां 10 अञ्जनानां 11 रजतानां 12 जातरूपाणां 13 अङ्कानां 14 स्फटिकानां 15 रिष्ठानां 1 6 योग्यान् यथाबादरान्- असारान् पुद्गलान् परिशातयन्ति यथासूक्ष्मान् सारान् पुद्गलान् पर्याददते पर्यादाय चिकीर्षितरूपनिर्माणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते, समवहत्य च यथोक्तानां रत्नादीनामयोग्यान् यथाबादरान् पुद्गलान् परिशातयन्ति यथासूक्ष्मानाददते आदाय च ईप्सितानि उत्तरवै क्रियाणि विकुर्वन्ति, ननु रत्नादीनां प्रायोग्याः पुद्गला औदारिका उत्तरवैक्रयरूपयोग्याश्च पुद्गला ग्राह्या वैक्रियास्ततः कथमेवं युक्तमिति ? उच्यते, इह रत्नादिग्रहणं सारतामात्रप्रतिपादनार्थं, ततो रत्नादीनामिवेति द्रष्टव्यमिति न कश्चिद्दोषः, अथवा औदारिका अपि तैः गृहीताः सन्तो वैक्रयतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात् (तथा) तथापरिणमनस्वभावत्वादतोऽपि न कश्चिद्दोषः, तत एवमुत्तरवैक्रियाणि रूपाणि कृत्वा तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोग तिनामोदयात् प्रशस्तया शीघ्रसञ्चरणात् 'त्वरितया' त्वरा सञ्जाता अस्या इति त्वरिता तया प्रदेशान्तरक्रभणवती चपला तया क्रोधाविष्टस्येव श्रमासंवेदनाद् चण्डेव चण्डा तया निरन्तरं शीघ्रत्वगुणयोगात् शीघ्रा तया शीघ्रया परमोत्कृष्टवेगपरिणामोपेता जवना तया वातोद्धूतस्य दिगन्तव्यापिनो रजस इव या गति । सा उद्धूता तया दिव्यया- दिवि देवलोके भवा दिव्या ताय देवगत्या तिर्यगसङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन, मध्येनेत्यर्थ, गृहंगृहेण मध्यंमध्येन पदंपदेन सुखंमुखेनेत्यादयः शब्दाश्चिरन्तनव्याकरणेषु सुसाधवः प्रतिपादिता इति नायमपप्रयोगः, अवपतन्योऽवपतन्तः, समागच्छन्त इति भावः, पूर्वान् पूर्वान् द्वीपसमुद्रा व्यतिक्रमन्तो व्यतिक्रमन्तः, उल्लङ्घयन्त इत्यर्थः, शेषं सुगमं यावत् - Page #219 -------------------------------------------------------------------------- ________________ 216 राजप्रश्नीयौपाङ्गसूत्रम्-9 मू. (9) देवाइ समणे भगवं महावीरे देवा एवं वदासी-पोराणमेयं देवा! जीयमेयं देवा! किच्चमेयं देवा! करणिजमेयं देवा! आइनमेयं देवा ! अब्भणुण्णायमेयं देवा। जण्णं भवणवैवाणमंतरजोइसियवेमाणियादेवा अरहते भगवंते वंदति नमसंति वंदित्ता नमंसिता तओ साइं साइं णामयागाइं साधिंति तं पोराणमेयं देवा! जाव अब्भणुण्णायमेयदेवा!" वृ. 'देवाइसमणे' त्यादि, देवादियोगात्देवादिश्रमणो भगवान महावीरस्तान्देवानेवमवादीत्-पुराणेषुभवं पौराणमेतत्कर्म भो देवाः!,चिरन्तनैरपिदेवैः कृतमिदंचिरन्तनान्तीर्थङ्करान् प्रतीति तात्पर्यार्थ, जीवमेतद्-वन्दनादिकंतीर्थकृद्भयोभोदेवा!, यतोऽभ्यनुज्ञातमेतत्सर्वैरपि तीर्थकृभिर्भो देवास्ततः कर्तव्यमेतद् युष्माशां भो देवाः!, एतदेव व्याचष्टे-रणीयमेतद् भो देवाः!, आचीर्णमेतत्-कल्पभूतमेतद् भो देवाः!, किं तदित्याह - _ 'janna'mityAdi, यत् 'णमिति पूर्ववत् भवनपतिव्यन्तरज्योतिष्कवैमानिका देवा अर्हतो भगवतो वन्दन्तेनमस्यन्ति, वन्दित्वा नमस्थित्वा च पश्चात्स्वानि 2-आत्मीयानि 2 नामगोत्राणि कथयन्ति, ततो युष्माकमपि भो देवाः! पौरान्न्मेत्त्याव्दाचीर्न्न्मेत्दिति॥ मू. (10) तए णं ते आभिओगिया देवा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा हट्ट जाव हियया समणं भगवं वंदति नमसंति वंदित्ता नमंसित्ता उत्तरपुरस्थिच्छिमं दिसीभागं अवक्कमंतिअवक्कमित्ता वेउब्वियसमुग्घाएणं समोहणंति 2 त्ता संखेज्जाइंजोयणाइंदंडं निस्सरंति, तंजहा रयणाणंजाव रिट्ठाणं अहाबायरे पोग्गले परिसाडंति अहाबायरे 2 ता दोचंपिवेउब्वियसमुग्घाएणं समोहणंति 2 त्ता संवट्टवाए विउव्वति, से जहनामए भइयदारए सियातरुणे जुगवंबलवंअप्पायंके थिरग्गहत्थे पडिपुन्नपाणि पायपिटुंतरोरु परिणए धननिचियवट्टवलिय (वलियवट्ट) खंधे चम्मेठ्ठगदुघणमुठियसमाहयगत्ते उरस्सबलसमन्नागए तलजमलजुयल बाहू लंघणपधणजइण- pmddnnsmtthe। __ chee dakkhe पट्टे कुसले मेहावी निउणसिप्पोवगए एगंमहं दंडसंपुच्छणि वा सलागाहत्थगं वा वेमुसलाइयं वा गहाय रायंगमंवा रायंतेपुरं वा देवकुलं वा सभंवा पवंवा आरामं वा उजाणं वा अतुरियमचवलमसंभंते निरंतरंसुनिउणं सव्वतोसमंता संपमजेजा, एवामेवतेऽविसूरियाभस्स देवस्स आभिओगिया देवा संवट्टवाए विउव्वंति, संवट्टवाए 2 ता समणस्स भगवओ महावीरस्स सव्वतो समंता जोयणपरिमण्डलं जं किंचि तणं वा पत्तं वा तहेव सव्वं आहुणिय 2 एगंते एडेंति एगते 2 ता खिप्पामेव उवसमंति, खिप्पा 2 ता दोच्चंपि वेउब्वियसमुग्घाएणंसमोहणंति, दोच्चंपि2 ताअब्भवद्दलए विउव्वंतिअब्भ02 तासेजहानामए भैगदारए सिया तरुणे जाव सिप्पोवगए एवं महं एगवारगं वा दगथालगं वा दगकलसगं वा दगकुंभगंवा आरामंवा जाव पवं वा अतुरियजाव सव्वतो समंता आवरिसेजा, एवामेव तेऽवि सूरियाभस्स देवस्स आभियोगियादेवा अब्भवद्दलए विउव्वंति अब्भ 2 ता खिप्पामेव पयणुतणायंति र यित्ता खिप्पामेव विज्जुयायंति 2 ता-- समणस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं नचोदगं नातिमट्टियं तं Page #220 -------------------------------------------------------------------------- ________________ मूलं-10 217 पविरलपप्फुसियं रयरेणुविणासणं दिव्वंसुरभिगंधोदग (वास) वासंतिवासेत्ता निहयरयंनट्ठरयं भट्टरयंउवसंतरयंपसंतरयंकरेति, 2 ताखिप्पामेव उवसामंति2 तातचंपिवेउब्वियसमुग्घाएणं समोहणंति 2त्ता पुप्फवद्दलएविउव्वंति, सेजहानामए मालागारदारएसियातरुणेजावसिप्पोवगए एगंमहंपुप्फपडलगंवा पुप्फचंगेरियं वा पुप्फछजियं वा गहाय रायंगणं वा जाव सव्वतो समंता कयग्गाहगहियकरयलपब्भट्ठविप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेज्जा एवामेव ते सूरियाभस्सदेवस्सआभिओगिया देवा पुप्फवद्दलए विउव्वंति 2 ता खिप्पामेव पयणुतणायंति खिप्पा 2 ता जाव जोयणपरिमण्डलं जलथलयभासुरप्पभूयस्स बिंटट्ठाइस्स दसद्धवनकुसुमस्सजाणुस्सेहपमाणमेत्तिं ओहिवासं वासंतिवासित्ताकालागुरुपवरकुंदुरुक्कतुरुकघूवमघमघंतगंघुद्धयाभिरामंसुगंधवरगंधियंगंधवट्टिभूतंदिव्वं सुरवराभिगमणजोगंकरंतिकारयंति करेत्ता य कारवेत्ता य खिप्पामेव उवसामंति 2 ता -जेणेवसमणेभगवंमहावीरे तेणेव उवागच्छंतितेणेव उवागच्छित्तासमणंभगवंमहावीरं तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियातो अंबसालवनातो चेइयाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उक्किट्ठाए जाव वीइवयमाणे 2 जेणेव सोहम्मे कप्पे जेणेव सूरियामे विमाणे जेणेव सभा सुहम्मा जेणेव सुरियाभे देवे तेणेव उवागच्छंति 2 त्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तंमत्थए अंजलिं कट्ठजएणं विजएणं वद्धाति 2 त्ता तमाणत्तियं पञ्चप्पिणंति ॥ वृ. 'तएणमित्यादि' सुगमं, यावत् सेजहनामए भइयदारए सिया' इत्यादि, सवक्ष्यमाणगुणो यथानामकोऽनिर्दिष्टनामकः कश्चिद्भूतिकदारकः-भृतिंकरोतिभृतिकः-कर्मकरः तस्य दारको भृतिकदारकः स्यात्, किंविशिष्ट इत्याह-तरुणःप्रवर्द्धमानवयाः एव भवतिततः किमनेन विशेषमेन?,न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, न ह्यासन्नमृत्युप्रवर्धमानवया भवति, नच तस्य विशिष्टसामर्थ्यसम्भवः, आसन्नमृत्युत्वादेव, विशिष्टसमार्थ्य-प्रतिपादनार्थश्चैवंआरम्भस्ततोऽर्थवद्धिशेषणं, अन्येतुव्याचक्षते-इहयद्रव्यं विशिष्टवर्मादिगुणोपेत-मभिनवंचतत्तरुणमिति लोके प्रसिद्धं, यथा तरुणिदमश्वत्थ पत्रमिति, ततःस भृतिकदारकस्तरुण इति, किमुक्तं भवति अभिनवो विशिष्टवर्णादिगुणोपेतश्चेति, बलं-सामर्थ्य तद् यस्यास्तीति बलवान्, तथा युगं-सुषमदुष्षमादिकालः स स्वन रूपेण यस्यास्ति न दोषदुष्टः स युगवान्, किमुक्तं भवति?-कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः सचास्य नास्तीति प्रतिपत्यर्थमेताद्विशेषणं, युवायौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानं, 'अप्पायंके' इति अल्पशब्दोऽभाववाची, अल्पः-सर्वथा अविद्यमान आतङ्को-ज्वरादिर्यस्य सोऽल्पातङ्कः स्थिरोऽग्रहस्तो यस्य स स्थिराग्रहस्तः, 'दढपाणिपायपिटुंतरोरुपरिणए' इति ध्ढानि-अतिनिविडचयापन्नानि पाणिपादपृष्ठान्तरोरुणिपरिणतानि यस्यस ढपाणिपादपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः, तथा घनम्-अतिशयेन निचितौ-निविडतरचयमा-पन्नौ बलिताविव वलितौ वृत्ती स्कन्धौ यस्य स धननिचितवलितवृत्तस्कन्धः । _ 'चम्मेठ्ठगदुघणमुट्ठियसमाहयगत्ते' इतिचर्मेष्टकेन द्रघमेणन मुष्टिकया चमुष्टया समाहत्य 2 ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्रास्तेषामिव गात्रं यस्य स Page #221 -------------------------------------------------------------------------- ________________ 218 राजप्रश्नीयौपाङ्गसूत्रम्-10 - चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगात्राः, 'उरस्सबलसमण्णागए' इति उरसि भवं उरस्यं तच्च तद्बलं च उरस्यबलं तत्समन्वा गतः-समनुप्राप्तः उस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्त इतिभावः, तलजमलयुगलवाहू तली-तालवृक्षौतयोर्यमलयुगलंसमश्रेणीकं युगलंतलयमलयुगलं तदतिसरलौ पीवरौ च बाहु यस्य स तलयमलयुगलबाहुः 'लंघमपवणजइणपमद्दणसमत्थे' इति लखने-अतिक्रमणे प्लवने-मनाक्पृथुतरविक्रमवतिगमनेजवने-अतिशीघ्रगतौ प्रमर्दनेकठिनस्यापि वस्तुनश्रूण्र्णनकरणे समर्थ ल्न्ग्घ्न्प्ल्व्न्ज्ञ्व्प्र्मीन्स्म्र्थ्ः॥ कवचित् 'लंघणपवणजइणवायामणसमत्थे' इति पाठः, तत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, छेको-द्वासप्ततिकलापण्डितो, दक्षः-कार्याणामविलम्बितकारी प्रष्ठो-वाग्मी कुशलः-सम्यकक्रियापरिज्ञानवान् मेघावी परस्पराव्याहतः पूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए' इति निपुणः तथा भवति एवं शिल्पं-क्रियासु कौशलं उपगतः-प्राप्तो निपुणशिल्पोपगतः एकंमहान्तं शिलाकाहस्तक-सरित्पर्णादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सम्मार्जनीमित्यर्थः, वाशब्दो विकल्पार्थो, दंडसंपुच्छणिवा' इति दण्डयुक्ता सम्पुच्छनीसन्मार्जनी दण्डसम्पुच्छनीतांवा 'वेणुसिलागिगंवा' इति वेणुः-वंशस्तस्य शलाका वेणुशलाकास्ताभिर्निवृत्ता वेणुशलाकाकी-वेणुशलाकामयी सम्मार्जनीतांवा गृहीत्वा राजाङ्गणंराजान्तःपुरं वादेवकुलं वा 'सभांवा' सन्तो भान्त्यस्यामिति सभा-ग्रामप्रधानानां नगरप्रधानानां यथासुखमवस्थानहेतुर्मण्डपिका तां वा। ___ 'प्रपां वा' पानीयशाला 'आरामं वेति' आगत्यागत्य भोगपुरुषा वरतरुणीभि सह यत्र रमन्ते-क्रिडन्ति स आरामो नगरान्नातिदूरवत्तीक्रिडाश्रयः तरुखण्डः तं 'उज्जाणं वेति' ऊर्द्ध विलम्बितानि प्रयोजनाभावात् यानानि यत्र तदुद्यानं-नगरात्प्रत्यासन्नवर्ती यानवाहनक्रिडागृहाद्याश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे वा सम्यक्कचवराद्यपगमासम्भवात्, निरन्तरंनत्वपान्तरालमोचनेन, सुनिपुणंश्लक्ष्णस्याप्यचोक्षस्यापसारणेन, सर्वतः-सर्वासुदिक्षु विदिक्षुसमन्ततः-समास्त्येन सम्प्रमार्जयेत्, एवमेवे त्यादि, सुगमं यावत् खिप्पामेव paccuvasamaMtI'tyAdi, एकान्तेतृणकाष्ठाद्यपनीय क्षिप्रमेव-शीघ्रमेवप्रत्युपशाम्यन्ति प्रत्येकं ते आभियोगिका देवाः "उपशाम्यन्ति' संवर्तकवायुविकुर्वण्णान्निवर्तन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः, ततो 'दोचंपि वेउब्वियसमुग्धाएणंसमोहणंति' संवर्तकवातविकुर्वमाहियढेलाद्वयमपिवैक्रयसमुद्घातेनसमवहननंतत्किलैकंइदं त्वावार्दलकविकुर्वणार्थ द्वितीयमतौक्तं-द्वितीयमपिवारंवैक्रयसमुद्घातेनसमवहन्यन्ते (नन्ति),समवहत्य चाबवार्दलकानि विकुर्वन्ति, वाः-पानीयं तस्य दलानि वार्दलानि तान्येव वार्दलकानि मेघा इत्यर्थ, अपो बिभ्रतीति अप्राणि-मेघाः, अआणि सन्त्यस्मिन्निति 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, आकाशमित्यर्थ, अब्भ्रे वादलकानि अब्भ्रवादलकानि तानि विकुर्वन्ति, आकासे मेघानि विकुर्व्न्तीत्य्र्थ्ः। 'से जहानामए भैगदारगे सिया' इत्यादि पूर्ववत् निउणसिप्पोवगए एगं महमित्यादि, सयथानामको भृतिकदारक एकं महान्तं 'दकवारकंवा' मृत्तिकामयभाजनविशेषंदगकुंभगंवा 'ति दकघटं दकस्थालकं वा-कंसादियमयमुकदमृतं भाजनं दककलसं वा-उदकभृत भङ्गारं Page #222 -------------------------------------------------------------------------- ________________ मूलं - 10 'आरिसिज्जा' इति आवर्षेत् आ - समन्तात्सिञ्चेत्, 'खिप्पामेव पतणतणायंति' अनुकरणवचनमेतत् प्रकर्षेण स्तनितं कुर्वन्तीत्यर्थः, 'पविजुयाइंति' त्ति प्रकर्षेण विद्युतं विदधति, 'पुष्फवद्दलए विउव्वंति' पुष्पवृष्टियोग्यानि वार्दलिकानि पुष्पवार्दलिकानि - पुष्पवर्षुकान् मेघान् विकुर्वन्तीति भावः । 'एवं महं पुप्फछज्जियं वा' एकां महतीं छाद्यते - उपरि स्थग्यते इति छाद्या छाद्यैव छाधिका पुष्पैर्भृता छाधिका पुष्पछाधिका तां वा पटलकानि - प्रतीतानि, 'कयग्गाहगहियकरयलपमट्ठवि (प) मुक्कणं' ति इह मैथुनसंरम्भे यत् युवतेः केशेषु ग्रहणं स कचग्रहस्तेन गृहीतं कचग्रहगृहीतं तथा करतलाद्वि (प्र) मुक्तं सव्प्रभ्रष्टं करतलप्रभ्रष्टवि (प्र) मुक्तं, प्राकृतत्वात्पदव्यत्ययस्ततो विशेषणसमासः, तेन, शेषं सुगमं यावत् 'जएणं विजएणं वद्धावेंति' जयेन विजयेन वर्द्धापयन्ति, जयतु देवेत्येवं वर्द्धापयन्तीत्यर्थः, तत्र जयः - परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु परेषामसहमनानामभिभवोत्पादः, वर्द्धापयित्वा च तां पूर्वोक्तामाज्ञप्तिकां प्रत्यर्पयन्ति, आदिष्टाकार्यसम्पादनेन निवेदयन्तीत्यर्थः ॥ 219 मू. (99) तए णं से सूरियाभे देवे तेसिं आभियोगियाणं देवाणं अंतिए एयमहं सोच्चा निसम्म हट्ठतुट्ठ जाव हियए पायत्ताणियाहिवरं देवं सद्दावेति सद्दावेत्ता एवं वदासी - खिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सभाए सुहम्माए मेघोघरसियगंभीरमहुरसद्दं जोयणपरिमंडलं सुसरघंटं तिक्खुत्तो उल्लालेमाने 2 महया 2 सद्देणं उग्घोसेमाणे 2 एवं वयासी आणवेति णं भो सूरियाभे देवे गच्छति णं भो सूरियाभे देवे जंबूद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए अंबसालवने चेतिते समणं भगवं महावीरं अभिवंदए, तुब्भेऽवि णं भो देवाणुप्पिया ! सव्विड्ढीए जाव नातियरवेणं नियगपरिवाल सद्धिं संपरिवुडा सातिं 2 जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह । वृ. 'तए णमित्यादि, ततो 'नामिति' पूर्ववत् स सूर्याभो देवस्तेषां 'आभियोगाणं' ति आ - समन्तादाभिमुख्येन युज्यन्ते - प्रेष्यकर्मसु व्यापार्यन्ते इत्याभियोग्या आभियोगिका इत्यर्थः, तेषामाभियोग्यानां देवानामन्तिके समीपे एनम् - अनन्तरोक्तमर्थं 'श्रुत्वा श्रवणविषयं कृत्वा श्रवणानन्तरं च निशम्य-परिभाव्य 'हट्ठतुट्ठजावहियए' इति यावच्छब्दकरणात् 'हट्ठतुट्ठचित्तमानंदिए पीइणणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए' इति द्रष्टव्यं, पदात्यनीकाधिपतिं देवं शब्दयति, शब्दयित्वा एवमवादीत् । क्षिप्रमेव भो देवानां प्रिय ! समायां सुधर्माया-सुधर्माभिधानायां 'मेघोघरसियगंभीरमहुरसद्द' मिति मेघानामोघः - सङ्घातो मेघौघस्तस्य रसितं गर्जितं तद्वद्गम्भीरो मधुरश्च शब्दो यस्याः सा मेघौघरसितगम्भीरमघुरशब्दा तां 'जोयणपरिमंडलं' ति योजनं - योजनप्रमाणं परिमण्डलंगुणप्रधानोऽयं निर्देशः पारिमण्डल्यं यरयाः सा योजनपरिमण्डला तां सुस्वरां-सुरवराभिधाना घण्टामुलालयन् 2 ताडयन् ताडयन्नित्र्यः, महता 2 शब्देन उद्घोषयन्- उद्घोषणां कुर्व्वन् एवं वदति-आज्ञापयति भोः सूर्याभो देवो गच्छति भोः सूर्याभो देवो जम्बूद्वीपं भारतं वर्षं आमलकल्पां नगरीमाभ्रशालवनं चैत्यं यथा (तत्र) श्रमणं भगवं महावीरं वन्दितुं, तत्-तस्मात् । 'तुब्भेऽवि णमिति यूयमाप 'णमिति पूर्ववद्, देवानां प्रियाः ! पूर्ववद सर्वद्वर्यापरिवारादिकया सर्वद्युत्यायथाशक्तिविस्फारितेन समस्तेन शरीरतेजसा सर्वबलेन - समस्तेन Page #223 -------------------------------------------------------------------------- ________________ __राजप्रनीयौपाङ्गसूत्रम् - 11 हस्त्यादिसैन्येन सर्वसमुदायेन - स्वस्वाभियोग्यादिसमस्तपरिवारेण, सर्वादरेण समस्तयावच्छक्तिकुलनेन सर्वविभूत्या - सर्वया अभ्यन्तरवैक्रियकरमादिबाह्यरत्नादिसम्पदा सर्वाविभूषया यावच्छक्तिस्फारोदारशृङ्गारकरणेन सव्वसंभणेणंति सर्वोत्कृष्टेन संभ्रमेन, सर्वोत्कृष्टसम्भ्रमो नामेह स्वनायकविषयबुमानख्यापनपरा स्वनायकोपदिष्टकार्यसम्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्ति, 'सव्वपुप्फवत्थगंधमल्लालंकारेणं' अत्र गन्धावासाः माल्यानि - पुष्पदामानि अलङ्काराआभरणविशेषाः, ततः समाहारो द्वन्द्वस्ततः सर्वशब्देन सह विशेषणसमासः । 220 'सव्वदिव्वतुडियसद्दसंनिनाएणमिति सर्वाणि च तानि दिव्यत्रुटितानि च सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दाः तेषामेकत्र मीलनेन यः सङ्गतेन नितरां नादो - महान् घोषः सर्वत्रुटितदिव्य शब्दसन्निनादस्तेन, इह अल्पेष्वपि सर्वशब्दो द्दष्टो यथा 'अनेन सर्वं पीतं धृत' मिति, तत आह-'महता इड्ढीए' इत्यादि महत्या यावच्छ्रिततुलितया ऋद्धया परिवारादिकया, एवं 'महता जूईए' इत्याद्यपि भावनीयं, तथा महतां - स्फूर्त्तिमतां वराणां प्रदानानां तुडितानांआतोद्यानां यमकसमकम्-एककालं पटुभि पुरुषैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे संखपणवपडहमेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदंदुभिनिग्धोसनाइतरवेण' शङ्खः - प्रतीतः, पणवो भाण्डानां, पडहः प्रतीतः भेरी - ढक्काझल्लरी - चर्मावनद्धा विस्तीर्णा वलयाकारा खरमुहीकाहला हुडुक्क-प्रतीता महाप्रमाणो मर्द्दलो मुरजः स एव लघुर्मृदङ्गो दुन्दुभि - भेर्याकारा सङ्कटमुखी एतेषां द्वन्द्वस्तासां निर्घोषो महान् ध्वानो नादितं च- घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो रवस्तेन, 'नियगपरिवार सद्धिं संपरिवुडा' इति निजकः - परिवाररीत्या परिवृताः सम्परिवृताः, 'अकालपरिहीणं चेवे' ति परिहानि-परिहीनं कालस्य परिहीनं कालविलम्ब इति भावः न विद्यते कालपरिहीनं यत्र प्रादुर्भवने तदकालपरिहीनं, क्रियाविशेषणमेतत्, 'अंतिए पाउब्भवह' अन्तिके - समीपे प्रादुर्भवत, समागच्छतेति भावः ॥ सू. (12) तए णं से पायत्ताणियाहिवती देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्ठतुट्ठजावहियए एवं देवा ! तहत्ति आणाए विनएणं वयणं पडिसुणेति, पडि 2 त्ता जेणेव सूरियामे विमाने जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छति 2 त्ता तं मेघोघरसितगंभीरमहुरसद्दं जोयणपरिमंडलं सुसरं घंटं तिखुत्तो उल्लालेति । तए णं तीसे मेघोघरसितगंभीरमहुरसद्दाते जोयणपरिमंडलाते सुसराते घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सुरियामे विमाणे पासायविमाननिक्खुडावडियसद्दघंटापडिसुयासयसहस्ससंकुले जाए यावि होत्था । तए णं ते सूरियाभविमाणवासिणं बहूणं वेमामियाणं देवाण य देवीण य एगंतरैपसत्तनिच्चप्पमत्तविसयसुहमुच्छियाणं सुसरघंटारवविउलबोल (तुरियचवल) पडिबोहणे कए समाणे घोसणकउहलादिन्नकन्नएगग्गचित्तउवउत्तमाणसाणं से पायत्तानीयाहिवई देवे तंसि घंटारवंसि निसंतपसंतंसि महया महया सद्देणं उग्घोसेमाणे उग्घोसेमाणे एवं वदासी हंतं सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य ! सूरियाभविमाणवइणो वयणं हियसुहत्थं आणवणियं भो ! सूरियाभे देवे गच्छइ णं भो सूरियाभे Page #224 -------------------------------------------------------------------------- ________________ मूलं-12 221 देवेजंबूद्दीवं 2 भारहं वासंआमलकप्पंनयरीअंबसालवनं चेइयंसमणंभगवंमहावीरंअभिवंदए, तंतुब्भेऽविणंदेवाणुप्पिया! सब्बिड्डीए अकालपरिहीणाचेव सूरियामस्स देवस्सांतियंपाउब्भवह वृ.'तएणंसे' इत्यादि 'जावपडिसुणित्ता' इति, अत्र यावच्छब्दकरणात् करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं देवा! तहत्ति आणाए विनएणं वयणं पडिसुणेइत्ति द्रष्टव्यं, 'तिक्खुत्तो ullAlei'tti त्रिकृत्वः-त्रीन् वारान् उल्लालयति-ताडयति, ततो 'Na'miti वाक्यालङ्कारे तस्यां मेघौघरसितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायांत्रिकृत्वस्ताडितायां सत्यां यत् सूर्याभविमानं (तत्र) तपासादनिष्कुटेषुच ये आपतिताः शब्दाः शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुताशतसहस्राणि-घण्टाप्रतिशब्दलक्षाणि तैः सङ्कुलमपि जातमभूत्, किमुक्तं भ्व्ति। घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तप्रतिघातवशतः सर्वासु दिक्षु विदिक्षुच दिव्यानुभावतः समुच्छलितैःप्रतिशब्दैः सकलमपि विमानमेकयोजनलक्षमानमपि वधिरितमजायत इति ॥ एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति, न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरूपजायते ? इति यच्चोद्यते तदपाकृतमवसेयं, सर्वत्र दिव्यानुभावतः तथारूपप्रतिशब्दोच्छलने य्थोक्तोस्सास्म्भ्वात्। 'तए णमित्यादि, ततो ऽणमिति पूर्ववत् तेषां सूर्याभदेवविमानवासिनां बहूनां वैमानिकदेवानां देवीनां च एकान्तेन सर्वात्मना रतौ-रमणे प्रसक्ता एकान्तरतिप्रसक्ता अत एव नित्यं-सर्वकालं प्रमत्ता नित्यप्रमत्, कस्मादिति चेदत आह--"विसयसुहमुच्छियात्ति' विषयसुखेषु मूर्छिता-अध्युपपन्ना विषयसुखम् नित्यं-सर्वकालंप्रमत्ता नित्प्रमत्ताः,कस्मादिति चेदत आह-'विसयसुहमुच्छियत्ति' विषयसुखेषु मूर्च्छिता-अध्युपपन्ना विषयसुखमूर्छिता अध्युपपन्नास्ततो नित्यप्रमत्ताः ततः पदत्रयस्य पदव्यमीलनेन विशेषणसमासः, तेषां 'सुसरघंटारवविउलबोलतुरियचवलपडिबोहणे' इति सुस्वराभिधानायाघण्टायारवस्ययःसर्वासु दिक्षु विदिक्षु च प्रतिशब्दोच्छलनेन विपुलः-सकलविमानव्यापितया विस्तीर्णो बोलःकोलाहलस्तेन त्वरितं-शीघ्रं चपलं-आकुलं प्रतिबोधने कृते सति 'घोसणकउहलादिन्नकन्नएगग्गचित्तउवउत्तमाणसाणमिति' कीग् नाम घोषणं भविष्यतीत्येवं घोषणे कुतूहलेन दत्तौ कर्णी यैस्ते घोस्स्न्न्कुतूह्ल्द्त्त्क्न्न्र्न्नाः। तथा एकाग्रं-घोषणाश्रवणैकविषयं चित्तं येषां ते एकाग्रचिताः, एकाग्रचित्तत्वेऽपि कदाचिदनपयोगः स्यादत आह-उपयोकतमानसाः, ततः पूर्वपदेन विशेषणसमासस्तेथां, पदात्यनीकाधिपतिर्देवस्तास्मिन् घण्टारवे 'nisaMtapasaMtaMsI'ti नितरांशान्तोनिशान्तः अत्यन्तमन्दीभूतस्ततः प्रकर्षण-सर्वात्मना शान्तप्रशान्तः ततश्छिन्नप्ररूढ इत्यादाविव विशेषणसमासस्तस्मिन् महता 2 शब्देन उदघोषयन्नेवमवादीत्-'हन्त सुणंतु' इत्यादि, हन्तेति हर्षे उक्तंच 'hantaharSe'nakampAyAmi'tyAdi, हर्षश्च स्वामिनाऽऽदिष्टत्वात्श्रीमन्महावीरपादवन्दनार्थं च प्रस्थानसमारम्भात्, शृण्वन्तु भवन्तो बहवः सूर्याभविमानवासिनो वैमानिकदेवा देव्यश्च, सूर्याभविमानपतेर्वचनं हितसुखार्थं हितार्थं सुखार्थं चेत्यर्थ, तत्र हितंजन्मान्तरेऽपिकल्याणावहं तथाविधकुशलं, सुखं तस्मिन् भवे निरपद्रवता, आज्ञापयति भो देवानां प्रियाः ! सूर्याभो देवो Page #225 -------------------------------------------------------------------------- ________________ 222 राजप्रश्नीयौपाङ्गसूत्रम् - 12 यथा गच्छति भोः ! सूर्याभो देवो ! 'जम्बूद्वीपं द्वीपमित्यादि तदेव यावदन्तिके प्रादुर्भवति ॥ सू. (13) तए णं ते सूरियाभविमानवासिणो बहवे वेमाणिया देवा देवीओ य पायताणियाहिवैस्स देवस्स अंतिए एयमहं सोच्चा निसम्म हट्टतुट्ठ जावहियया अप्पेगैया वंदणवत्तियाए अप्पेगैया पूयणवत्तियाए अप्पेगैया सक्कारवत्तियाए एवं संमाणवत्तियाए कौहलवत्तियाए । अप्पे0 अशुयाइं सुमिस्सामो सुयाइं अट्ठाई हेऊइं पसिणाइं कारणाइं वागरणाइं पुच्छिस्सामो, अप्पेगैया सूरियाभस्स देवस्स वयणमणुयत्तमाणा अप्पेगतिया अन्नमन्नमणुयत्तमाणा अप्पेगैया जिनभत्तिरागेणं अप्पेगैया धम्मोत्ति अप्पेगैया जीयमेयंति कट्टु सव्विड्ढीए जाव अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउब्भवंति । वृ. 'तए णं ते' इत्यादि, ततस्ते सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च पदात्यनीकाधिपतेर्देवस्य समीपे एनम् - अनन्तरोक्तमर्थं श्रुत्वा 'निसम्म हट्टु तुट्ठ जाव हियया' इति यावत्करणात् 'हट्ठतुट्ठचित्तमाणंदिया पीइमणा परमसोमणसिस्या हरिसवसविसप्पमाणहियया' इति परिग्रहः, 'अप्पेगैया वंदणवतितायए' इति अपि सम्भावनायामेककाः - केचन वन्दनप्रत्ययं वन्दनम् - अभिवादनं प्रशस्तकायवागमनः प्रवृत्तिरूपं तत्प्रत्ययं तत् मया भगवतः श्रीमन्महावीरस्य कर्त्तव्यमित्येवंनिमित्तम् । अप्येककाः पूजनप्रत्ययं पूजनं - गन्धमाल्यादिभि समभ्यर्चनं अप्येककाः सत्कारप्रत्ययं सत्कारः- स्तुत्यादिगुणोन्नतिकरमं अप्येककाः सन्मानो - मानसः प्रीतिविशेषः, अप्येककाः कुतूहलजिनभक्तिरागेण - कुतूहलेन - कौतुकेन की ध्शो भगवान् सर्वज्ञः सर्वदर्शी श्रीमन्महावीर इत्येवंरूपेण यो जिने - भगवती वर्द्धमानस्वामिनि भक्तिरागो - कुतूहलेन - कौतुकेन की शो भगवान् सर्वज्ञः सर्वदर्शी श्रीमन्महावीर इत्येवंरूपेण यो जिने - भगवति वर्द्धमानस्वामिनि भक्तिरागोभक्तिपूर्वकोऽनुरागस्तेन अप्येके सूर्याभस्य वचन्म- आज्ञामनुवर्त्तमानाः अप्येककाः अश्रुतानिपूर्वमनाकर्णितानि स्वर्गमोक्षप्रसाधकानि वचांसि श्रोष्याम इतिबुद्धया अप्येककाः श्रुतानि - पूर्वमाकर्णितानि यानि शङ्कितानि जातानि तानि इदानीं निशङ्कितानि करिष्याम इति बुद्धया अप्येकका जीतमेतत्-कल्पएष इतिकृत्वा, 'सव्विड्ढीए' इत्यादि प्राग्वत् । मू. (14) तए णं से सूरियाभे देवे ते सूरियाभविमानवासिणो बहवे वेमाणिया देवा य देवीओ य अकालपरिहीणा चेव अंतियं पाबुभवमाणे पासति पासित्ता हट्ठट्ठ जाव हियए आभिओगियं देवं सद्दावेति आभिओ0 2 सद्दावित्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! अनेगसंभसयसंनिविट्टं लीलट्ठियसालभंजियागं ईहामियउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवरवैरवेइया परिगयाभिरामं विज्जाहरजमलजुयजंतजुत्तंपिव्वं -अच्चीसहस्समालिणीयं रूवगसहस्सकलियं मिसमाणं चक्खखुल्लोयणलेसं सुहफासं सस्सिरीयरूवं घंटावलिचलियमहुरमणहरसरं सुहं कंतं दरिसणिज्जं निउणोचियमिसिमिसिंतमणिरयणघंटियाजालपरिकखित्तं जोयणसयसहस्सविच्छिण्णं दिव्वं गमणसज्जं सिग्घगमणं नाम दिव्वं जाणं विउव्वाहि, विउव्वित्ता खिप्पामेव एयमाणत्तियं पच्चष्पिणाहि । मू. (15) त एणं से आभिओगिए देवे सूरियामेणं देवेणं एवं वृत्ते समाणे हट्टे जाव हियए Page #226 -------------------------------------------------------------------------- ________________ मूलं- 15 223 करयलपरिग्गहियं जाव पडिसुणेइ जाव पडिसुणेत्ता उत्रपुरच्छिमं दिसीभागं अवक्कमति अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहणइ2त्ता संखेज्जाई जोयणाइं जाव अहाबायरे पोग्गले 2 त्ता अहासुहुमे पोग्गले परियाएइ 2 त्ता दोच्चंपि वेउव्वियसमुग्धाएणं समोहणित्ता अनेगखंभसयसन्निविट्टं जाव दिव्वं जाणविमाणं विउव्विउं पवत्ते यावि होत्था । तए णंसे अभिओगिए देवे तस्स दिव्वस्स जाणविमानस्स तिदिसिं तओ तिसोवाणपडिरूवए विउव्वति, तंजहा - पुरच्छिमेणं दाहिणेणं उत्तरेणं, तेसिं तिसोवाणपडिरूवगाणं इमे एयारूवे वन्नावासे पण्णत्ते, तंजहा- वैरामया निम्मा रिट्ठामया पतिट्ठाणा वेरुलियामया खंभा सुवण्णरुप्प - मया फलगा लोहि तकखमैयाओ सूइओ वयरामया संघी णाणामणिमया अवलंबणा अवलंबणबाहाओ य पासादीया जाव पडिरूवा । तेसि णं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउव्वति, तोरणा नानामणिमएसु थंभेसु उववनिविट्ठसंनिविट्ठविविहमुत्तंतरोवचिया विविहतारारूवोवचिया (ईहामियउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गय वैरवेइयापरिगताभिरामा विज्जाहरजमलजुयलजंतजुत्ताविव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चखुक्लोलयणलेसा सुहफासा सस्सिरीयरूवा पासाइया) जाव पडिरूवा । वृ. 'तए णमित्यादि 'अनेगखंभसयसन्निविट्ठ' मिति अनेकेषु स्तम्भशतेषु सन्निविष्टं, 'lIlaTThiyasAlibhaMjiyAga'miti लीलया स्थिता लीलास्थिताः, अनेन तासां पुत्तलिकानां सौभाग्यमावेदयति, लीलास्थिताः शालभञ्जिकाः पुत्तलिका यत्र तत्तथा 'ईहामियउसमतुरगनरमगरविहगवालगकुंजररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तमि' ति ईहामृगा - वृका व्यालाः - स्वापदभुजङ्गा ईहामृगऋषभतुरगनरमगरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलतानां भक्त्याविच्छित्या चित्रम् आलेखो यत्र तत्तथा, तथा स्तम्भोद्गतया - स्तम्भोपरिवर्त्तन्या वज्ररत्नमय्या वेदिकया परिगतं सत् यदभिरामं ततस्तम्भोदुगवद्भेदिकापरिगताभिरामं, 'विज्जाहरजमलजुगलजंतजुत्तंपिव' इति विद्याधरयोर्यद् यमलयुगलं - समश्रेणीक् द्वन्द्वं विद्याधरयमलयुगलं तच्च तद् यन्त्रं च सञ्जरिष्णुपुरुषप्रतिमाद्वयरूपं तेन युक्तं तदेव तथा, अर्चिषां - किरणानां सहैर्मालिनीयंपरिचारणीयं अर्चिसहस्रमालिनीयं, तथा रूपकसहस्रकलितं, 'मिसमाणंति' दीप्यमानं 'भिब्मिसमानम्' अतिशयेन देदीप्यमानं, 'चक्खुल्लोयणलेसंति' चक्षु कर्त- लोकने लिसतीव - दर्शनीयत्वातिशयात् श्लिप्यतीव यत्र तत्तथा, 'सुहफासंति' शुभः - कोमलः स्पर्शो स्य तत्तथा, सश्रीकानि सशोभाकानि रूपाणि-रूपकाणि यत्र तत् सश्रीकरूपं, 'घण्टावलिचलियमहुरमणहरसर' मिति घण्टावलेः-घण्टापङ्केर्वातवशेन चलितायाः - कम्पितायाः मधुरः - श्रोत्रप्रियो मनोहरीमनोनिर्वृतिकरः स्वरो यत्र तत्तथा, चलितशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात्, 'शुभं यथोदितवस्तुलक्षणोपेतत्वात् 'कान्तं' कमनीयं, अत एव दर्शनीयं, तथा 'निउणोचियमिसिमिसितमणिरयणघंटियाजालपरिकखित्त' मिति निपुणक्रयमुचितानि - खचितानि 'मिसिमिसिंत त्ति देदीप्यमानानि मणिरत्नानि यत्र तत्तथा तेन । कथंभूतेन ? घण्टिकाजालेन - क्षुद्रघण्टिकासमूहेन परिसामस्त्येन क्षिप्तं व्याप्तं यत्तत्तथा, - Page #227 -------------------------------------------------------------------------- ________________ 224 राजप्रश्नीयौपाङ्गसूत्रम्-15 योजनशतसहस्रविस्तीर्ण-योजनलक्षविस्तारं 'दिव्य' प्रधानं 'गमनसज्ज' गमनप्रवणंशीघ्रगमननामधेयं जाणविमाणं' यानरूपं-वाहनरूपं विमानंयानविमानं, shesspraagvt। tassaNa'mityAdi, तस्सणमितिपूर्ववत् दिव्यस्य यानविमानस्य तिदिसिं' इति तिम्रदिशः समाहृतास्त्रिदिक्तस्मिन् त्रिदिशि, तत्र तिसोवाणपडिरूवए' इति त्रीणि एकैकस्यां दिशिएकैकस्य भावात्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारस्निसोपानं त्रिसोपानानिचतानिप्रतिरूपकाणिचेतिविशेषणसमासः, विशेषमस्यात्र परनिपातः प्राकृतत्वात् तेसिणमित्यादि, तेषांचत्रिसोपानप्रतिरूपकाणामयमेतद्रूपो-वक्ष्यमाणस्वरूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'वज्रमया' वज्ररत्नमया 'नेमी' नेमिभूमिका तत्र ऊर्द्ध निर्गच्छन्तःप्रदेशाः रिष्ठरन्तमयानि प्रतिष्ठानानिनिष्ठानानि त्रिसोपानमूलप्रदेशाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि, लोहिताक्षय्यः सूचयः-फलकद्वय-सम्बन्धविघटनाभावहेतुपादुकास्थानीयाः 'वज्रमया' वज्ररत्नपूरिताः 'सन्धयः' फलकद्वाया-पान्तरालप्रदेशाः नानामणिमयानि अवलम्ब्यन्ते इति अवम्बनानि-अवतरतामुत्तरतां चालम्ब-नहेतुभूता अवम्लबन्बाहातो विनिर्गताः केचिदवयवाः, 'अवलम्बणवाहाओ यत्ति अवलम्बनवाहाश्च नानामणिमय्यः, अवलम्बनबाहानाम उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, पासाइयाओ' इत्यादि पदचतुष्टयं प्राग्व्त्। "तेसि Na'mityAdi, तेषां 'णमिति वाक्यालङ्कारे त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येक तोरणं प्रज्ञप्तं, तेषां च तोरणानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तोरणा नानामणिमयाइदि, कचिदेवंपाः-'तेसिणं तिसोवाणपडिरूवगाणंपुरतो तोरमे विउव्वैतोरणा नानामणिमया' इत्यादि, मणयः-चन्द्रकान्ताद्याः, विविधमणिमयानि तोरणानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि-समीप्येन स्थितानि, तानि च कदाचिच्चलानि अथवा अपदपतितानि वाऽऽशङक्येरन्तत आह-सम्यक्-निश्चलतया अपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, उपनिविष्टसन्निविष्टानि, 'विविहमुत्तंतरो वचियाई' इतित विविधा विविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अन्तरे तिअन्तराशब्दोऽगृहीत-वीप्योऽपिसामर्थ्याद्वीप्सां गमयति, अन्तरा रूपोपचितानि यावता तत्र तानि त्था॥ "विविहतारोवचियाई विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभार्थं तारिका निबध्यन्ते इति प्रतीतं लोकेऽपीति विविधतारारूपोपचितानि 'जाव पडिरूवा' इति यावत्करणात् 'ईहामिगउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवैरवेइयापरिगयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव' एवं नाम स्तम्भद्वयसन्निविष्टानि तोरणानि व्यवस्थितानि यथा विद्याधरमलययुगलयन्त्रयुक्तानीवप्रतिभासते इति, 'अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसिमामा भिब्मिसमाणाचकखुल्लोयणलेसा सुहफासा सस्सिरीयरूवापासाइया दरिसणिज्जाअभिरुवा' इति परिग्रहः, कवचिदेतत्सा-क्षाल्लिखितमपि dRshyte। मू. (15-वर्तते) तेसिणं तोरणाणं उप्पिं अट्ठमंगलगा पन्नत्ता, तंजहा-सोत्थियसिरिवच्छनंदियावत्तवद्धमाणगमदासणकलसमच्छदप्पणा (जाव पडिरूवा) तेसिंणंतोरणाणं उप्पिं Page #228 -------------------------------------------------------------------------- ________________ मूलं-15 225 बहवे किण्हचामरज्झएजावसुक्कलचामरज्झए अच्छेसण्हे रुप्पपट्टेवैरामयदंडे जलयामलगंधिए रम्मे पासदीए दरिसणिज्जे अभिरुवे पडिलवे विउव्वति । तेसिणं तोरणाणं उप्पिं बहवेछत्तातिच्छत्ते घंटाजुगले पडागाइपडागे उप्पहत्थए कुमुदननलिणसुभगसोगंधियपोंडरीयमहापोंडरीयसतपत्तसहस्सपत्तहत्थए सव्वरयणामए अच्छे जाव प्द्दिस्वेविउव्व्ति|तेन्न्ण्से आभिओगिएदेवेतस्स दिव्वस्स जाणविमानस्स अंतोबहुसमरमणिशं भूमिभागं विउव्व्ति। वृ. 'तेसितोरणाणं उप्पिमित्यादि सुगम, नवरं जाव पडिरूवा' इति यावच्छब्दकरणात् 'घट्टा मट्ठा नीरया निम्मला निपंका निक्ककडच्छाया समिरीया सौज्जोया पासाइया दरिसणिज्जा अभिरूवा' इति द्रष्टव्यं । तेसिणमित्यादि, तेषां तोरणानामुपरि बहवः कृष्णचामरयुक्ता ध्वजाः कृष्णचामरध्वजाः, एवं बहवो नीलचामरध्वजाः, लोहितचामरध्वजाः, हरितचामरध्वजाः, शुक्लचामरध्वजाः, कथम्भूता एते सर्वेऽपीत्यत आह-अच्छा-आकाशस्फटिकवदतिनिर्मलाः श्लक्ष्णाः-लक्ष्णपुद्गलस्कन्धनिर्मापिताः 'रुप्पट्टा' इति रूप्यो-रूप्यमयो वज्रमयस्यदण्डस्योपरि पट्टोयेषांतेरुप्यपट्टाः 'वैरदंडा' इति वज्रो-वज्ररलमयोदण्डोरूप्यपट्टमध्यवर्तीयेषांते वज्रदण्डाः, तथा जलजानामिव जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स जलजामलगन्धः स विद्यतेतेषांतेजलजामलगन्धिकाः, अतएव सुरम्याः प्रासादीया' इत्यादिविशेषणचतुष्टयं प्राग्व्त्। "tesiNa'mityAdi, तेषां तोरणानामुपरिबहूनिछत्रातिच्छत्राणि-छत्रात्-लोकप्रसिद्धात् एकसङ्ख्याकात् अतिशायीनि छत्राणि उपर्यधोभावेन द्विसङख्याकानि त्रिसङख्याकानि वा छत्रातिच्छत्राणि, वाह्यपताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तारेणचपताकाः पताकातिपताकाः, बहूनि घण्टायुगलानि, बहूनिचामरयुगलानि, बहव उत्पलहरताः-उत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं बहवः पद्महस्तकाः नलिनहस्तकाः सुभगहस्तकाः सौगन्धिकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रस्तका-, पद्मादिविभागव्याख्यानं प्राग्वत् । एतेचछत्रातिच्छत्रादयः सर्वेऽपिरत्नमयाअच्छाआकाशस्फटिकवदतिनिर्मलायावत्करणात् 'सण्हा लण्हाघट्ठामट्ठा नीरया निम्मला निप्पंका निक्ककडच्छाया सप्पमा समिरीया सौज्जोया पासाईयादरिसणिज्जाअभिरुवा' इतिपरिग्रहः । तस्स Nami'tyAdi, तरस णमिति पूर्ववदिव्यस्ययानविमानस्य अन्तः-मध्ये बहुसमः सन् रमणीयो बहुरमणीयो भूमिभागः प्रज्ञप्तः, किंविशिष्ट इत्याह मू. (15-वर्तते) से जहानामए आलिंगपुकारे ति वा मुइंगपुकारे इ वा सरतले इ वा करतले इ वा चंद-मंडले इ वा सूरमंडले इ वा आयंसमंडले इ वा उरब्भचम्मे इ वा वराहचम्मे इ वा सीहचम्मे इ वा वग्घचम्मे इ वा मिगचम्मे इ वा दीवियचम्मे इ अनेगसंकुलीगसहस्सवितए नानाविहपंचवन्नेहिं मणीहिं उवसोभिते आवडपञ्चावडसोढिपसेढिसोत्थिय पूसमाणग मच्छंडगमगरंडगजारामाराफुल्लावलिवपउमपत्तसागरतरंग- वसंतलयपउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीइएहिं सौज्झोएहिं नानाविहपंचवण्णेहिं मणीहिं उवसोभिएहिं तंजहा 18 15 Page #229 -------------------------------------------------------------------------- ________________ राजप्रश्नीयौपाङ्गसूत्रम्- 15 किण्हेहिं नीलेहिं लोहिएहिं हालिद्देहिं सुकल्लेहिं, तत्थ णं जे ते किण्हा मणी तेसिणं मणीणं इमे एतारूवे वन्नावासे पन्नत्ते, से जहानामए जीमूतए इ वा अंजणे इ वा खंजणे इ वा कज्जले इ वागवले इ वा गवलगुलिया इ वा भमरे इ वा भमरावलिया इ वा भमरपतंगसारे ति वा जंबूफले ति वा अद्दारिट्टे इ वा परहुते इ वा गए इ वा गयकलभे इ वा किण्हसप्पे इ वा किण्हकेसरे इवा आगासथिग्गले इ वा किण्हासोए इ वा किण्हकणवीरे इ वा किण्हबंधुजीवे इ वा, भवे एयारूवे सिया ? नो इणट्टे समट्टे, (ओवम्मं समणाउसो !) ते णं किण्हा मणीइत्तो इट्ठतराए चेवं कंततराए चेव मणामतराए चेव मणुण्णतराए चेव वण्णेणं पन्नत्ता । तत्थ णं जे ते नीला मणी तेसि णं मणीणं इमे एयारूवे वण्णावासे पन्नत्ते, / 226 से जहानामए भगेइ वा भिगपत्तै वा सुएइ वा युसापिच्छ इ वा चास इ वा चासीपच्छ इ वा नाली इ वा नीलीभेदेइ वा नलीगुलिया इ वा सामा इ वा उच्चन्ते इ वा वणराती इ वा हलधरवसणे इवा मोरग्गीवा इवा अयसिकुसुमे इ वा बाणकुसुमे इ वा अंजणकेसियाकुसुमे इ वा नीलुप्पले इ वा नीलासोगे इ वा नीलबंधुजीवे इ वा नीलकणवीरे इ वा, भवेयारूवे सिया ? नो इणट्टे समट्टे णं नीला मणी एत्तो इतराए चेव जाव वन्नेणं पन्नत्ता । तत्थ णं जे ते लोहियगा मणी तेसि णं मणीणं इमेयारूवे वण्णावासे पन्नत्ते । से जहानामए उरब्भरुहिरे इवा ससरूहिरे इ वा नररुहिरे इ वा वराहरुहिरे इ वा (महिसरुहिरे इवा) बालिंदगोवे इ वा बालदिवाकरे इ वा संझब्भरागे इ वा गुंजद्धरागे इ वा जासुअणकुसुमे इ वा किंसुयकुसुमे इ वा पालियायकुसुमे इ वा जाइहिंगुलए ति वा सिलप्पवाले ति वा पवाल अंकुरे इ वा लोहियकखमणी इ वा लकखारसगे ति वा किमिरागकंबले ति वा चीणपिट्ठरासी तिवा रतुप्पले इ वा रत्तासोगे ति वा रत्तकणवीरे ति वा रत्तबंधुजीवेति वा भवेयारूवे सिया ?, नो इणट्टे समट्ठे ते णं लोहिया मणी इत्तो इट्ठतराए चेव जाव वण्णेणं paM0 / तत्थ णं जे ते हालिद्दा मणी तेसिणं मणीणं इमेयारूवे वण्णावासे पण्णत्ते- से जहानामए चंपे ति वा चंपछल्ली ति वा (चंपगभए इ वा) हल्लिद्दा इ वा हलिद्दाभेदे ति वा हलिद्दगुलिया तिवा हरियालिया वा हरियालभेदे तिवा हरियालगुलिया ति वा चिउरे इ वा चिउरंगराते ति वा वरकणगे इ वा वरकणगनिधसे इ वा (सुवण्णसिप्पाए ति वा) वरपुरिसवसणे ति वा अल्लकीकुसुमे ति वा चपाकुसुमे इ वा कुहंडियाकुसुमे इ वा तडवडाकुसुमे इ वा घोसेडियाकुसुमे इ वा सुवम्मकुसुमे इ वा सुहिरण्णकुसुमेति वा कोरंटवरमल्लदामेति वा बीयो (यकुसुमे) इवापीयासोगेति वा पीयकणवीरे ति वा पीयबंधुजीवेति वा, भवेयारूवे सिया ?, नो इणट्ठे समट्टे, ते णं हालिद्दा मणी एत्तो इट्ठतराए चेव जाव वण्णेणं पन्नत्ता । तत्थ णं जे ते सुक्किल्ला मणी तेसिणं मणीणं इमेयारूवे वण्णावासे पन्नत्ते । से जहानामए अंके ति संखे ति वा चंदे ति वा कुंदे ति वा दंते इ वा (कुमुदोदकदयरयदहिधणगोक्खीरपूर) हंसावली इवा कोंचावली ति वा हारावली ति वा चंदावलीति वा सारतियबलाहए ति वा धंतधोयरुप्पपट्टे इ वा सालिपिट्ठरासी ति वा कुंदपुष्परासी ति वा कुमुदरासी ति वा सुक्कच्छिवाडी ति वा पिहुणमिंजिया ति वा भिसे ति वा मुणालिया ति वा गयदंते ति वा लवंगदलए ति वा पोंडरियदलए ति वा सेयासोगे ति वा सेयकणवीरे ति वा सेयबन्धुजीवे ति वा, Page #230 -------------------------------------------------------------------------- ________________ मूलं-15 भवेयारूवे सिया ?, नो इणट्ठे समट्ठे । 227 णं सुकिल्ला मणी एत्तो इट्ठतराए चेव जाव वन्नेणं पन्नत्ता । वृ. से जहानामए इत्यादि, तत्सकललोकप्रसिद्धं 'यथे' ति दृष्टान्तोपदर्शने 'नामे' ति शिष्यामन्त्रणे, 'ए' इति वाक्यालङ्कारे, 'आलिंगपुकखरे इ वे ऽति आलिङ्गो - मुरजनामा वाद्यविशेषः तस्य पुष्करं-चर्मपुटं तत्किलात्यन्तसममिति तेनोपमा क्रयते, इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः, वाशब्दाः समुच्चये, मृदङ्गो लोकप्रतीतो मर्दलसतस्य पुष्करं मृदङ्गपुष्करं 'परिपूर्ण' पानीयेन भृतं तडाकं सरस्तस्य तलम् - उपरितनो भागः सरस्तलं, करतलं प्रतीतं, चन्द्रमण्डलं सूर्यमण्डलं च यद्यपि तत्त्व वृत्या उत्तानीकृतार्द्धकपित्थाकारं पीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डलं सुप्रसिद्धं, 'उरब्भचम्मे इ वे ऽत्यादि । अत्र सर्वत्रापि 'अनेगसंकुकीलसहस्सवितते' इति विशेषणयोगः, उरभ्रः - ऊरणः, वृषभवराहसिंहव्याघ्रच्छगलाः प्रतीताः द्वीपी - चित्रकः, एतेषां प्रत्येकं चर्म्म अनेकैः शङ्कप्रमाणैः कीलकसहस्र, महद्भिर्हि कीलकैस्ताडितं प्रायो मध्ये क्षामं भवति, तथारूपताडासम्भवात् अतः शङ्कृग्रहणं, 'विततं' विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि यानविमास्यान्तर्बहुसमो भूमिभागः, पुनः कथम्भूत इत्याह- 'नानाविहपंचवन्नेहिं मणीहिं उवसोभिते' नानाविधाः - जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः, कथम्भूतैरित्याह 'आवडे' इत्यादि । आवर्त्तादीन मणीनां लक्षणानि, तत्रावर्त्तः प्रतीतः एकस्यावर्त्तस्य प्रत्यभिमुख आवर्त्तः प्रत्यावर्त्तः श्रेणि- तथाविधबिन्दुजा पङ्क्तिस्तस्याश्च श्रेणेर्या च निर्गता अन्या श्रेणि सा प्रश्रेणिः स्वस्तिकः प्रतीतः सौवस्तिकपुष्पमाणवी लक्षणविशेषौ लोकाव्यत्येतव्यौ वर्द्धमानकं - शरावसम्पुटंमत्स्यकाण्डकमकरकाण्डकेप्रतीते 'जारमारेति' लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोका- द्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः सुप्रतीताः तासां भक्त्याः विच्छित्या चित्रम् - आलेखो येषु ते आवर्त्तप्रत्यावर्त्तश्रेणियप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्द्धमान-कमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्ति- चित्रास्तैः किमुक्तं भवति ? आवर्त्तादिलक्षणोपेतैः, तथा सच्छायैः सती - शोभना छाया - निर्मलत्वरूपा येषां ते सच्छायाः, तथा सती - शोभना प्रभा - कान्तिर्येषां ते सत्प्रभाः तैः, 'समरीइएहिं' इति समरीचिकैः - बहिर्वि - निर्गतकिरणजालसहितैः सोद्योतः - बहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितैः एवम्भूतैर्नानाजातीयैः पञ्चवर्णर्मणिभिरुपशोभितः, तानेव पञ्चवर्णानाह 'तंजहा- कण्हेहिं' इत्यादि सुगमं, 'तत्थ णमित्यादि, 'तत्र' तेषां पञ्चवर्णानां मणीनां मध्ये ऽणमिति वाक्यालङ्कारे, ये ते कृष्णा मणयः, ते कृष्पमणय इत्येव सिद्धे ये इति वचनं भाषाक्रमार्थं । तेषां 'णमि' ति पूर्ववत्, अयम् - अनन्तरमुद्दिश्यमान एतद्रूपः - अनन्तरमेव वक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - 'से जहानामए' इत्यादि, स यथा नाम 'जीमूत' इति जीमूतो वलाहकः, स चेह प्रावृटप्रारम्भसमये जलमृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसम्भवात्, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमान्तरापेक्षया समुच्चये, एवं सर्वत्र, Page #231 -------------------------------------------------------------------------- ________________ 228 राजप्रश्नीयौपाङ्गसूत्रम्-15 आनं-सौवीराजनरलविशेषोवा, खानं-दीपमल्लिकामलः, कजलं-दीपशिखापतितं, मषीतदेवकज्जलं ताम्रभाजनादिषुसामग्रीविशेषेणघोलितं मसीगुलिका घोलितकज्जलगुडिका, कवचित् 'मसी इति वा मसीगुलिया' इति न 6shyte। 'गवलं माहिषंशृङ्गतदपिचोपरितनत्वग्भागापसारेण द्रष्टव्यं, तत्रैवविशिष्टस्य कालिम्रः सम्भवात्, तथातस्यैव माहिषशृङ्गनिविडतरसारनिर्वतिता गुटिका गवलगुटिका भ्रमरः-प्रतीतः भ्रमरावली- भ्रमर पङ्कित भ्रमरपतङ्गसारः-भ्रमरपक्षान्तर्गतो विशिष्टकालिमोपचितप्रदेशः, जम्बूफलं प्रतीतं, आर्द्रारिष्ठकःकोमलः काकः, परपुष्ट कोकिलः, गजो गजकलभश्च प्रतीतः, कृष्णसर्प- कृष्णवर्णसर्पजातिविशेषः, कृष्णकेसरः-कृष्णबकुलः 'आकाशथिग्गलं' शरदिमेघविनिर्मुक्तमा-काशखण्ड, तद्धिकृष्णमतीव प्रतिभातीतितदुपादानं, कृष्णाशोककृष्णकणवीरकऋष्णबन्धुजीवाः अशोककणवरिबन्धुजीववृक्षभेदाः,अशोकादयोहि पञ्चवर्णाभवन्ति ततः शेषवर्णव्युदासार्यं कृष्णग्रहणं, एवावत्युक्ते त्वरावानिव शिष्यः पृच्छति 'भवे एयारूवे' इति भवेत् मणीनां कृष्णो वर्ण 'एतद्रूपो' भीमूतादिरूप?, सूरिराह नायमर्थः समर्थः नायमर्थ उपपन्नो, यदुत-एवम्भूतः कृष्मो वर्णो मणीनामिति, यद्येवं तर्हि किमर्थं जीमूतादीनां दृष्टान्तत्वेनोपादानमत आह-औपम्यम्-उपमामात्रमेतत् उदितं हे श्रमण आयुष्मन् !, यावता पुनस्ते कृष्मा मणय 'इतो' जीमूतादेरिष्टतरका एव-कृष्णेन वर्णेन अभीप्सित-तरका एव, तत्र किञ्चिदकान्तमपि केषाञ्चिदिष्टतमं भवति ततोऽकान्तताव्यवच्छित्यर्थमाह-'कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः कमनीयतरकाः, अत एवमनोज्ञतरका एव-मनसा ज्ञायते-अनुकूलतया स्वप्रवृत्तिविषयीक्रयते इति मनोज्ञमनोऽनुकूलं ततःप्रकर्षविवक्षायां तर प्रत्ययः, तत्रमनोज्ञतरमपिकिश्चिमन्मध्यमं भवेत्, ततः सर्वोत्कर्षप्रतिपादनार्थमाह-'मन आपतरका एव' द्रष्टणां मनासि आप्नुवन्ति-आत्मवशतां नयन्तीति मनापास्ततः प्रकर्षविवक्षायांतर प्रत्ययः,प्राकृतत्वाच्च पकारस्य मकारे मणामतराइति भवति तथा 'तत्थणमित्यादि, तत्रतेषांमणीनांमध्येयेतेनीलामणयस्तेषामयमेतद्रूपोवर्णावासो वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि स यथ नाम भृङ्गः-कीटविशेषः पक्ष्मलः 'भृङ्गपत्र' तस्यैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्मः, शुकः-कीरः, शुकपिच्छं-शुकस्य पत्रं, चाषः-पक्षिविशेषः, 'चापपिच्छं' चाषपक्षः, नीलीप्रतीता, नीलीभेदो-नीलीच्छेदः, नीलीगुलिकागुलिकाद्रव्यगुटीका, श्यामाको-धान्यविशेषः, 'उच्चंतगो' दन्तरागः, वनराजी प्रतीता, हलधरोबलदेवस्तस्य वसनं हलधरवसनं, तच्च किल नीलं भवति सदैव यथास्वभावताय, हलधरस्य नीलवस्त्रपरिधानात्, मयूरग्रीवापारापतग्रीवाअतसीकुसुमबाणवृक्षकुसुमानिप्रतीतानि, इत ऊर्द्ध क्वचित् 'इंदनीले इ वा महानीले इ वा मरगते इ वा' इति दृश्यते तत्रेन्द्रीनलमहानीलमरकता रत्न- विशेषाः प्रतीताः, अञ्जनकेशिका-वनस्पतिविशेषस्तस्य कुसुममञ्जनकेसिकाकुसुमं, नीलोत्पलं- कुवलयं, नीलाशोककणवीरनीलबन्धुजीवाअसोकादिवृक्षविशेषाः, 'भवेयारूवे' इत्यादि प्राग्वद् व्याख्येय्ण्। तथा तत्थ णमित्यादि, 'तत्र' तेषां मणीनां मध्ये ये ते लोहिता मणयस्तेषामयमेतद्रूपो वर्णावासःप्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, तद्यथा नामशशकरुधिरंउरभ्रः-ऊरणस्तस्य Page #232 -------------------------------------------------------------------------- ________________ मूलं-15 229 रूधिरं, वराहःसूकरस्तस्यरुधिरं, मनुष्यरूधिरं महिषरुधिरंचप्रतीतं, एतानि हिकिल शेषरूधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानं, बालेन्द्रगोपकः-सद्योजातेनद्रगोपकः स हि प्रवृद्धः सन्निषत्पाण्डुरो रक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः-प्रथमप्रावृटकालभावी कीटविशेषः, बालदिवाकरः-प्रथममुद्गच्छन्सूर्य, सन्ध्याघ्ररागो-वर्षासु सन्ध्यासमयभावी अभ्ररागः, गुञ्जा-लोकप्रतीता तस्यार्द्ध रागो गुआर्द्धरागः, गुआया हि अर्द्धमतिरक्तं भवति अर्द्ध चातिकृष्णमितिगुआर्द्धग्रहणं, जपाकुसुमकिंसुककुसुमपारिजातकुसुमजात्यहिङ्गुला लोकप्रसिद्धाः, शिलाप्रवालं-प्रवालनामारलविशेषः प्रवालाङ्करः-तस्यैव रत्नविशेषस्य प्रवालस्याङ्करः, स हि तप्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणिमि रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोककणवीररक्तबन्धुजीवाः प्रतीताः, 'भवेयावे' इत्यादि प्राग्वत् । 'तत्थ णमित्यादि, 'तत्र' तेषां मणीनां मध्ये ये हरिद्रा मणयस्तेषामेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा से जहानामए' इत्यादि, स यथानाम चम्पकः समामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छल्ली-सुवर्णचम्पकत्वक्, चम्पकभेद:- सुवर्णचम्पकच्छेदः, हरिद्राप्रतीता, हरिद्राभेदोहरिद्राच्छेदः, हरिद्रागुटिका-हरिद्रासारनिर्वर्तितागुटिका, हरितालिका-पृथिवीविकाररूपाप्रतीता हरितालिकाभेदो-हरितालिकाच्छेदः, हरितालिकागुटिका-हरितालिकासारनिवर्तिता गुलिका, चिकुरो-रागद्रव्यविशेषः, चिकुरागरागः-चिकुरसंयोगनिर्मितो वस्त्रादौ रागः, वरकनकस्यजात्यसुवर्णस्य यः कषपट्टकेनिघर्षस वरकनकनिघर्षवरपुरुषोःवासुदेवस्तस्यवसनंवरपुरुषवसनं, तच्च किलपीतमेवभवतीति तदुपादानं, अल्लकीकुसुमंलोकतोऽवसेयं, चम्पककुसुमं-सुवर्णचम्पकपुष्पं कूष्माण्डीकुसुमं-पुष्पफलीकुसुमं, कोरण्टकः-पुष्पजातिविशेषः तस्यदामकोरण्टकदाम तडवडा-आउली तस्याः कुसुमं तडवडाकुसुमं, घोशातकीकुसुमं सुवर्णयूथिकाकुसुमंचप्रतीतं चप्रतीतं, सुहिरण्यका-वनस्पतिविशेषस्तस्याः कुसुमंसुहिरण्यकाकुसुमं, बीयको वृक्षः प्रतीतः तस्य कुसुमंबीयककुसुमं, पीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीताः, 'भवेयायवे' त्यादि प्राग्वत् । तत्थ nnmi'tyaadi। 'तत्र' तेषां मणीनांमध्ये ये शुक्ला मणयस्तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा 'से जहानामए' इत्यादि, सयथानाम 'अङ्को रतन्विशेषः, शङ्खचन्द्र (दतकुन्द) कुमुदोदकोदकरजोदधिधनगोक्षीरपूरकोचावलिहारावलिहंसावलिबलाकावलयः प्रतीताः, चन्द्रावली-तडागादिषु जलमध्यप्रतिबिम्बितचन्द्रपङ्कित, सारइयबलाहगेइतिवा' शारदिकः-शरत्कालभावी बहालकोमेघः, 'घन्तघोयरुप्पपट्टे इ वेति' मातः-अग्निसम्पर्केण निर्मलीकृतो घौतः-भूतिखरण्टितहस्तसंतर्जनेन अतिनिशितीकृतो यो रूप्यपट्टो-रजतपत्रकं स मातघौतरूप्यपट्टः, अन्ये तु व्याचक्षते-मातेन-अग्निसंयोगेनयो घौतःशोधितो रूप्यपट्टः समातघौतरूप्यपट्टः, शालिपिष्टराशि-शालिक्षोदपुञ्जः, कन्दपुष्पराशि कुमुदराशिश्च प्रतीतः, 'सुक्कछेवाडियाइवे' तिछेवाडिनाम वल्लादिफलिका सा च कचिद्देशविशेषे शुष्का सती अतीव शुक्ला भवति ततस्तदुपादानं, 'पेहुणमिंजिया इ वेति' पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी पेहुणमिञ्जिका सा चातिशुक्लेति तदुपन्यासः, विसं' पद्मनीकन्दः, 'मृणालं' पद्मतन्तुगजदन्तलवङ्गदलपुण्डरीकदलश्वेता-शोकश्वे Page #233 -------------------------------------------------------------------------- ________________ 230 राजप्रश्नीयौपाङ्गसूत्रम्-15 कणवीरश्वेतबन्धुजीवाः प्रतीताः, 'भवेयासवे सिया' इत्यादि प्राग्वत् । तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपं प्रतिपादनार्थमाह मू. (15-वर्तते) तेसिणं मणीणं इमेयारूवे गंधे पन्नत्ते, से जहानामए कोट्टपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण वा दमणा पुडाण वा कुंकुमपुडाण वा चंदनपुडाण वा उसीरपुडाण वामरुआपुडाण वाजातिपुडाण वा जूहियापुडाणवामल्लियापुडाण वा हाणम-ल्लियापुडाण वा केतगिपुडाण वा पाडलिपुडाण वा नोमालियापुडाण वा --अगुरुपुडाण वालवंगपुडाण वाकपूरपुडाण वा वासपुडाण वा अणुवायंसि वा ओभिज्जमाणाण वा कोट्टिजमाणाण वा मंजिज्जमाणाण वा उक्करिज्जमाणाण वा विक्करिजमाणाण वा परिभुजमाणाण वा पिमाइजमाणाण वा भंडाओ वा भंडं साहरिजमाणाण वा ओराला मणुण्णा मनहरा धाणमणनिव्वुतिकरा सव्वतो समंता गंदा अभिनिस्स्व्ण्ति। भवेयारूवे, सिया?, नो इमढे समढे, ते णं मणी एतो इतराए चेव गंधेणं प्न्न्त्ता। वृ. 'तेसि णमित्यादि, तेषां मणीनामयमेतद्रूपो गन्धः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, प्राकृतत्वात् 'से' इति बहुवचनार्थ प्रतिपत्तव्यः, ते यथा नाम गन्धा अभिनिर्गच्छन्तीति सम्बन्धः, कोष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेषां, वाशब्दाः सर्वत्रापि समुच्चये, इह एकस्य पुटस्य प्रायो न ताशो गन्ध आयाति, द्रव्यस्याल्पत्वात्, ततो बहुवचनं, तगरमपि गन्धद्रव्यं, एलाःप्रतीताः, चोयं-गन्धद्रव्यं चम्पकदमनककुड्डमचन्दनोशीरमरुकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलीनवमालिकाऽगुरुलवङ्गकुसुमवासकर्पूराणि प्रतीतानि, नवरमुशीरंवीरणीमूलं स्नानमल्लिका-स्नानयोग्यो मल्लिकाविशेषः, एतेषां पुटानामनुवाते-आध्रायकविवक्षितपुरुषाणानुकूले वाते वाति सति उद्भिद्यमानानामुद्घाट्यमानानां वाशब्दः सर्वत्रापि समुच्चये 'कुट्टिजमाणाण वा' इति इह पुरैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्ठपुटादीनीत्युच्यन्ते तेषां कुट्यमानानाम्-उदूखले खुद्यमानानां 'भंजिज्माणाणवा' इतिश्लक्ष्णखण्डीक्रियमाणानां' एतच्च विशेषणद्वयंकोष्ठादिद्रव्याणामवसेयं, तेषामेव प्रायः कुट्टन श्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनां । 'उक्किरिज्जमाणाणवा' इतिक्षुरिकादिभिकोष्ठादिपुटानांकोष्ठादिद्रव्याणांवाउत्कीर्यमाणानां 'विक्करिजमाणाण वा' इ विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां परिभुजमाणाण वा' परिभोगाय उपयुज्यमानानां, कचित् 'परिभाइजमाणाण वा' इति विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां परिभुजमाणाणवा परिभोगाय उपयुज्यमानानां, क्वचित् परिभाइज्जमाणाण वा' इति पाठस्तत्र परिभाइजमाणानं संह्रियमाणानां उदाराः-स्फारास्ते चामनोज्ञा अपि स्युरत आह-मनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह-मनोहराः-मनो हरन्ति-आत्मवशं नयन्तीति मनोहराः, इतस्तत विप्रकीर्यमाणेन मनोहरत्वं, कुतः ? इत्याह । घ्राणमनोनिवृतिकराः, एवंभूताः सर्वतः-सर्वासुदिक्षुसमन्ततः-सामस्त्येन गन्धाअभिनिस्सरन्ति, जिघ्रतामभिमुखं निस्सरन्ति, क्वचित् 'अभनिस्सवन्तीति' पाठः, तत्रापि स एवार्थो नरमभितः सवन्तीतिशब्दसंस्कार, एवमुक्ते शिष्यः पृच्छति-'भवेयारूवेसिया' स्यादेतत् यथा भवेद् एतद्रूपस्तेषां मणीनां गन्धः?, सूरिराह-'नो इणढे समढे' इत्यादि प्राग्वत् । Page #234 -------------------------------------------------------------------------- ________________ मूलं-15 231 मू. (15-वर्तते) तेसिणंमणीणं इमेयारूवे फासे पन्नत्ते, से जहानामए आइणेति वा रूए ति वा बूरे इवा नवनीएइवा हंसगब्भतूलियाइवा सिरीसकुसुमनिचये इवा बालकुसुमपत्तरासी ति वा, भवेयारूवे सिया?, नो इणढे समढे, ते णं मणी एत्तो इट्टतराए चेव जाव फासेणं पन्नत्ता वृ. 'तेसिणमित्यादि, तेषां 'णमितिप्राग्वन्मणीनामयमेतद्रूपः स्पर्शप्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, तद्यथाअजिनक-चर्ममयंवस्त्ररुतं-प्रतीतंबूरो-वनस्पतिविशेषः नवनीतंम्रक्षम हंसगर्भतूलीशिरीषकुसुमनिचयाश्च प्रतीताः, 'बालकुमुदपत्तरासी इव' इति बालानिअचिरकालजातानियानि कुमुदपत्राणितेषांराशिर्बालकुमुदपत्रराशि, कचिद् 'बालकुसुमपत्रराशि' इति पाठः, 'भवे एयारूवे' इत्यादि प्राग्वत् । मू. (15-वर्तते) तएणंसे आभियोगिएदेवेतस्स दिव्वस्स जाणविमानस्सबहूमज्झदेसभागे एत्थ णं महं पिच्छाघरमंडवं विउव्वै अनेगखंभसयसंनिविट्ठ abbhuggysukyvrviyaatornnkhciyujjlbhunmsmsuvibhttdesbhaaie|iihaamiyusbhturgnrmgrvihgvaalgkinnrrurusrbhcmrkuNjrvnnlypumlybhtticittN कंचणमणिरयणथूभियागं नानाविहपंचवण्णघंटापडागरिमंडियग्गसिहरंचवलंमरीतिकवयंविणिम्मुयंतंकाउल्लोइयमहियंगोसीस रत्तचंदणदद्दरदिनपंचंगुलितलं चउवियचंदनकलसं cNdnghddsukytornnpddiduvaardesbhaagN| _आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं पंचवण्णसरससुरभि मुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदरुक्कतुरुक्कधूवमधमघंतर्गद्धद्धयाभिरामंसुगंधवरंगंधियं गंधवट्टिभूतं दिव्वं तुडियसद्दसंपणाइयं अच्छरगणसंघविकिण्णं पासाइयं दरिसणिजंजाव प्द्दिरूव्ण्। तस्सणं पिच्छाघरमंडवस्स बहुसमरणणिजभूमिभागं विउव्वति जाव मणीणं फासो। तस्सणं पेच्छाघरमंडवस्स उल्लोयं विउव्वति पउमलयभत्तिचित्तंजाव प्द्दिरूव्ण्। तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं महंएगंवैरामयं अखाडगंविउव्वति तस्सणं अकखाडयस्स बहुमज्झदेसभागे एत्थणंमहेगंमणिपेढियंविउव्वतिअट्ठजोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वं मणिमयं अच्छंसण्हं जाव पडिरूवं । तीसेणंनणिपेढियाएउवरिएयणमहेगंसिंहासनं विउव्वै, तस्सणंसीहासनस्स इमेयारूवे वण्णावासे पन्नत्ते-तवणिज्जमया चक्कला रययामया सीहा सोवण्णिया पाया नाना-मणिमयाई पायसीसगाइं जंबूणयमयाइं गत्ताइं वैरामया संघी नानामणिमये वेच्चे। से णं सीहासने इहामियउसभदुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलभत्तिचित्तं (सं) सारसारोवचियमणिरयणपायवीढे अच्छरगमिउम-सूरगणवतयकुसंतलिम्बकेसरपञ्चत्युयाभिरामे सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवुए सुरम्मे आइणगरूय बूयनवनीयतूलफासे मौए पासाइए4॥ वृ. 'तएणमित्यादि, ततःसआभियोगिको देवस्तस्य दिव्यस्य यानविमानस्य बहुमध्यदेशभागे अत्र महत्प्रेक्षागृहण्डपं विकुर्वति, कथम्भूतमित्याह-अनेकस्तम्मशतसन्निविष्टं तथा अभ्युद्गता अत्युत्कटासुकुता-सुष्ठुनिष्पादिता वरवेदिकानितोरणानिवररचिताःशालभञ्जिकाश्च यत्र तदभ्युद्गतसुकृतवरवेदिकातोरणवररचितशालभञ्जिकाकं, तथा सुश्लिष्टा विशिष्टा लष्टसंस्थिताः--मनोज्ञसंस्थानाः प्रशस्ताः-प्रशस्तवास्तुलक्षणोपेता वैडूर्यविमलस्तम्भा ____ Page #235 -------------------------------------------------------------------------- ________________ 232 राजप्रश्नीयौपाङ्गसूत्रम्-15 वैडूर्यरत्नमया विमलाः स्तम्भा यत्र तत् सुश्लिष्टविशिष्टसंस्थितप्रशस्तवैडूर्यविमलस्तम्भ, तथा नाना मणयः खचिता यत्र भूमिभागे स नानामणिखचितः सुखादिदर्शनात् क्तान्तस्य पाक्षिकः परनिपातः नाणामणिखचित उज्वलो बहुसमः-अत्यन्तसमः सुविभक्त भूमिभागो यत्र तत् नानामणिखचितोज्जवलबहुसमसुविभक्तभूमिभागं, तथा इहामृगा-वृकाः ऋषुभतुरगनरमगरविहगाः प्रतीताः व्यालाः-स्वापदभुजगाः किंनरा-व्यन्तरविशेषाःरूरवो-मृगाःसरभाः आटव्या महाकायाः पशवःचमरा-आटव्यागावःकुञ्जरा-दन्तिनःवनलता-अशोकादिलताः पद्मलताः-पद्मिन्यः ___एतासां भक्त्या-विच्छित्या चित्रम्-आलेखो यत्र तदिहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्रं, तथा स्तम्भोद्गतयास्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोद्गतवज्रवेदिकापरिगताभिरामं, तथा स्तम्भो द्गतया-स्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोद्गतवज्रवेदिकापरिगताभिरामं, 'विजाहरजमलजुगलजन्तजुत्तं पिव अच्चीसहस्समालिणीय मिति विद्याधरन्तीति विद्याधरा-विशिष्टविद्याशक्तिमन्तः तेषांयमलयुगला नि-समानशीलानि नद्वानितेषांयन्त्राणि-प्रपञ्चाविशेषास्तैर्युक्तमिव अर्चिषां-मणिरत्नप्रभाज्वालानां सहस्रमालनीयं-परिचारणीयं, किमुक्तं भ्व्ति। ___ एवं नाम अत्यद्भुतैर्मणिरलप्रभाजालैराकलितमिव भाति यथा नूनमिदं न स्वाभाविकं, किन्तु विशिष्टविद्याशक्तिमुत्पुरुषप्रपञ्चप्रभावितामिति, 'रूवगसहस्सकलितंभिसिमाणंभिब्भिसमाणं चकखुल्लोयणलेसं सुहफासं सस्सिरीयरूव मिति प्राग्वत्, कचिदेतन दृश्यते, 'kaJcaNamaNirayaNathUbhiyAga'mitikAJcanaMcamaNayazca रत्नानिचकाञ्चनमणिरत्नानितेषां तन्मयी स्तूपिकाशिखरंयस्य तत्तथानानाविधाभि-नानाप्रकाराभि पञ्चवर्णाभिर्घण्टाभिपताकाभिश्चपरि-सामस्त्येन मण्डितमग्रं-शिखरंयस्य तन्नानाविधपञ्चवर्णघण्टापताकापरिमाण्डिताग्रशिखरं, चपलं-चञ्चलं चिकचिकीयमानत्वात् मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुञ्चत् 'lAulloiyamahiya'miti लाइयं नाम-यद्भूमेर्गोमयादिनोपलेपनं उल्लोइयं-कुडयानांमालस्यच सेटिकादिभिस्मृष्टीकरणं लाउल्लोइयाभ्यामिव महितं-पूजितं लाउल्लोइयमहियं । / तथा गोशीर्षेण-गोशीर्षनामकचन्दनेन ददरेण-बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तला--हस्तका यत्र तद्गोशीर्षरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलं, तथा उपचितानिवेशिताः चन्दनकलशा-मङ्गलकलशा यत्र तदुपचितचन्दनकलशं, 'चंदनघडसुकयतोरणपडिदुवारदेसभागमिति' चन्दनघटैः-चन्दनकलशैः सुकृतानिसुष्ठुकृतानि शोभितानीतितात्पर्यार्थ, यानि तोरणानि तानि चन्दनघटसुकृतानि तानि तोरणानि प्रति द्वारकेशभाग-द्वारदेशभागे यत्र तत् चन्दघटसुकृततोरणप्रतिद्वारदेशभागं, तथा 'आसतोत्सत्तविपुलवट्टवग्धारियमल्लदामकलाव मितिआ-अवाङ् अधोभूमौ लग्न इत्यर्थः, उत्सक्तं-ऊर्ध्वसक्तं उल्लोतले उपरि सम्बद्ध इत्यर्थः विपुलो-विस्तीर्णवृत्तो-वर्तुलः वग्धाग्यि इति-प्रलम्बितोमाल्यदामकलापः-पुष्पमालासमूहो यत्र तदासक्तोत्सक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापं । तथापञ्चवर्णेन सरसेन-सच्छायेन सुरभिणामुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेणपूजयाकलितं पञ्चवर्णसरससरभिमुक्तपुष्पपुओपचारकलितं, 'कालागुरुपवरकुन्दुरुक्कतुरुक्कघूव Page #236 -------------------------------------------------------------------------- ________________ मूलं-15 233 मधमघंतगन्धुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूय' मिति प्राग्वत्, तथा अप्सरोगाणानां सङ्घः-समुदायस्तेन सम्यग-रमणीयतया विकीर्ण-व्याप्तमप्सरोगणसङ्घविकीर्ण, तथा दिव्यानां त्रुटितानाम आतोद्यानां-वेणुवीणामृदङ्गादीनां ये शब्दास्तैः सम्प्रणादितं- सम्यक्श्रोत्रमनोहारितया प्रकर्षेण नादितं-शब्दवद् दिव्यत्रुटितशब्दसम्प्रणादितं, 'अच्छं जाव paDirUva'miti यावच्छब्दकरणात् 'अच्छं सण्हं मटुं नीरयं निम्मलं निप्पंक निक्ककडच्छायं सप्पभं समिरियं सौज्जोयं पासाइयं दरिसणिज्जं अभिरुवं पडिरूव' मिति द्रष्टव्यं, एतच्च प्राग्वद्याख्येयं । ___ 'तस्स Nami'tyAdi, तस्य 'णमिति प्राग्वत् प्रेक्षागृहमण्डपस्यान्तः-मध्ये बहुसमरणीयं भूमिभागविकुर्वन्ति, तद्यथा-आलिंगपुष्करमितिवेत्यादि, तदेवतावद्वक्तव्यंयामन्मणिस्पर्शसूत्रपर्यन्तः, तथाचाह-'जावमणीणं फासो' इति । तस्सणमित्यादि, तस्यणमितिपूर्ववत्प्रेक्षागृहमण्डपस्य उल्लोकम्-उपरिभागं विकुर्वन्ति पद्मलताभक्तिचित्रं 'जाव पडिरूवमि' ति, यावच्छब्दकरणात् 'अच्छं सण्ह' मित्यादिविशेषणकदम्बकपरिग्रहः । ___ 'तस्स णमि' त्यादि, तस्य-बहुसमरमणीयस्य भूमिभागस्य बहुमद्यदेशभागेअत्र 'Na'miti पूर्ववत् एकं महान्तं वज्रमयमक्षपाटं विकुर्वन्ति, तस्य चाक्षपाटकस्य बहुमध्यदेशभागे तत्रैकां महतीं मणिपीठिकां विकुर्वन्ति, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहुल्येन-उच्चैस्त्वेनेतिभावः, कथंभूतांतां विकुर्वन्तीत्यत आह 'सर्वमणिमयीं' सर्वात्मनामणिमयीं यावत्करणादच्छामिद्यादिविशेषसमुहपरिग्रहः, तस्याश्चमणिपीठिकायाउपर्यत्रमहदेकं सिंहासनं विकुर्वन्ति, तस्य च सिंहासनस्यायमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथाःतपनीयमयाः चक्कला रजतमयाः सिहास्तैरुपशोभितंसिंहासनमुच्यते, सौवर्णिकाः-सुवर्णमयाः पादाः नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, जम्बूनदमयानि गत्राणि वज्रमयावज्ररत्नापूरिताः सन्धयो-गात्राणां सन्धिमेलाः नानामणिमयं वेचं-तज्जातः । "सेणंसीहासणैत्यादि' तसिंहासनमीहामृगऋषभतुरगनरमकरव्यालककिन्नररुरुसरभचरमरवनलतापद्मलताभक्ति चित्रं (सं) sArasArovaciyamaNirayaNapAyapITha'miti (सं) सारसारैः-प्रधानैः-प्रधानैःमणिरत्नैरुपचितेनपादपीठेनसह यत्तत्तथा, प्राकृतत्वाच्च पदोपन्यासव्यत्ययः 'अच्छरयमौमसूरगनवतयकुसन्तलिम्बकेसरपच्चत्थुयारिभिरामे इति' अस्तरकमाच्छादकं मृदु यस्य मसूरकस्य तदस्तरकमृदु, विशेषणस्य परनिपातः प्राकृतत्वात्, नवा त्वक् येषां ते नवत्वचः कुशान्ताः दर्भपर्यन्ता नवत्वचश्च ते कुशान्ताश्च नवत्वक्कशान्ताः-प्रत्यग्रत्वगदर्भपर्यन्तरूपाणि लिम्बानि-कोमलानि नमनशीलानि च केसराणि मध्ये यस्य मसूरकस्य तत् नवत्वक्कशान्तलिम्बकेशरमास्तरकमृदुना मसूरकेण नवत्वक्कशान्तलिम्बकेसरेण प्रत्यवस्तृतमाच्छादितं सत्यदभिरामंतत्तथा, शान्तलिम्बकेशरम् आस्तरकमूदुना मसूरकेण नवत्वक्कशान्तलिम्बकेसरेण प्रत्यवस्तृतम्-आच्छादितं सत् यदभिरामं तत्तथा-, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात्, 'आईणगरुअबूरनवणीयतूलफासे' इति पूर्ववत्, तथा 'सुविरइयरयत्ताणे' तथा सुष्ठुविरचितं सुविरचितं रजनणमुपरि यस्यतत्सुविरचितरजस्त्राणं, 'uvaciyakhomiyadugullapaTTapaDicchayaNa'miti, उपचितं-परिकर्मितंयत्क्षौमंदुकूलंकार्पासिकंवस्त्रंपरिच्छादनंरजनणस्योपरिद्वितीयमच्छादनंयस्यतत्तथा, तत उपरि रत्तंसुयसंवुडे' Page #237 -------------------------------------------------------------------------- ________________ 234 राजप्रश्नीयौपाङ्गसूत्रम्-15 / इति रक्तांशु केन-अतिरममीयेन रक्तेन वनण संवृतम्-आछादितमत एव सुरम्यं, 'पासाइए दरिसणिज्जे अभिरुवे पडिरूवे' इति प्राग्व्त्॥ मू.(15-वर्तते) तस्स ण सिंहासनस्स उवरि एत्थ णं महेगं विउव्वंति, संखंक (संख) कुंददगरयामयमहियफेणपुंजसंनिगासंसव्वरयणामयं अच्छंसहपासादीयंदरिसणिजं अभिरुवं पडिस्वंतस्सणं सीहासनस्स उवरिं विजयदूसस्सय बहुमजदेसभागे एत्थणं (महं एग) वयरामयं अंकुसं विउबंति, तस्सिं च णं वयरामयंसि अंकुसंसि कुंभिक्के मुत्तादामं विउव्व्ण्ति॥ से णं कुंभिक्के मुत्तादामे अन्नेहिं चौहि अद्धकुंभिक्कहिं मुत्तादामेहिं तदद्धच्चत्तपमाणेहिं सव्वओसमंता संपरिखित्ते । तेणंदामा तवणिज्जलंबूसगा सुवण्णपयरगमंडियग्गा नाणनमणिरयणविविहहारद्धहारौवसोभियसमुदाया ईसिं अनमन्नसंपत्ता वाएहिं पुव्वावरदाहिणुत्तरागएहिं मंदाय मंदाय एइज्जमामाणिं 2 पलंबमाणाणि 2 पजंजं (पझंझ) माणाणि 2 उरालेण मणुन्नेणं मणहरेणं कण्णमणणिबुतिकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा सिरीए अतीव 2 उवसोभेमाणा चित्त्त्थ्ति। तएणं से आभिओगिए देवे तस्स सिहासनस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्त णं सूरिआभस्स देवस्स चउण्हंसामानियसाहस्सीणं चत्तारिभदासणसाहस्सीओ विउव्वै, तस्स णं सीहासनस्स पुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउव्वै । तस्स णं सीहासनस्स दाहिणपुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स अभिरपरिसाए अट्ठण्हं देसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ विउव्वै, एवं दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस भद्दासणसाहस्सीओ विउव्वति दाहिणपञ्चस्थिमेणं बाहिरपरिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ विउव्वति पञ्चत्थिमेणं सत्तण्हं अनियाहिवतीणं सत्त भद्दासणे विउव्वति । तस्स णं सीहासनस्स चउदिसिंएत्थ णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाह- स्सीणं सोलस भद्दासणसाहस्सीओ विउव्वति, तंजहा पुरच्छिमेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पञ्चत्थिमे णं चत्तारि साह0उत्तरेणं चत्तारि साह0 / तस्स दिव्वस्स जाणविमामस्स इमेयात्रवेवण्णावासे पन्नत्ते, से जहानामए ऐरुग्गयस्स वा हेमंतियबालियसूरियस्स वा खयरिंगाण वा रत्तिं पञ्जलियाण वा जावाकुसुमवणस्स वा किंसुयवणस्स वा पारियायवणस्स वा सव्वतो समंता सुंकुसुमियस्स, भवेयारवे सिया?, नो इणढे समढे, तस्सणं दिव्वस्स जाणविमाणस्स एत्तो इतराए चेव जाव वण्णेणं पन्नत्ते, गंधो य फासो य जहा म्न्नीन्न्ण्। तए णं आभिओगिए देवे दिव्वं जाणविमानं विउव्वै 2 ता जेणेव सुरियामे देवे तेणेव उवागच्छइ 2 ता सूरियाभं देवं करयलपरिग्गहियं प्न्य्च्प्पिन्न्ण्ति॥ वृ. 'तस्स णमित्यादि, तस्य सिंहासनस्योपर्युल्लोके 'अत्र' अस्मिन् स्थाने महदेकं विजयदूष्यं-वस्त्रविशेषः, आह च जीवाभिगममूलटीकाकृत्-'विजयदूष्यं' वस्त्रविशेष' इति, तं विकुर्वन्ति-स्वशक्त्या निष्पादयन्ति, कथम्भूतमित्याह-'शकुन्ददकरजोऽमृतमथितकेनपुञ्जसन्निकाशं' शङ्खःप्रतीतः, कुन्देति-कुन्दकुसुमंदकरजः-उदककणाः अमृतस्य-क्षीरोदधिज nal Page #238 -------------------------------------------------------------------------- ________________ मूलं-15 235 लस्य मथितस्य यः फेनपुओ-डण्डीरोत्करः तत्सन्निकाशं-तत्समप्रभं, पुनः kathambhUtamityAha'savvarayaNAmayaM' सफ्ना रत्नमयं अच्छं सण्डं pAsAiyami'tyAdivizeSaNajAlaM प्राग्वत् । 'तस्स णमित्यादि, तस्य सिंहासनस्योपरि तस्य विजयदूष्यस्य बहुमध्यदेशभागेऽत्र महान्तमेकं वज्रमयं-वज्ररलमयमङ्कुशम्-अङ्कुशाकारंमुक्तादामावलम्बनांश्रयं विकुर्वन्ति, तस्मिंश्च वज्रमयेऽड्डशे महदेकं कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपरिमाणं मुक्तादाम विकुर्वन्ति से Nami'tyAdi, तत्कुम्भाग्रं मुक्तादाम अन्यैश्चतुर्भिः कुम्भागः-कुम्भपरिमाणेमुक्तादामभिस्तदोच्चत्वप्रमाणमात्रैः 'सर्वतः' सर्वासुदिक्षुसमन्ततः-सामस्त्येन सम्परिक्षिप्तं व्याप्त । तेणंदामा' इत्यादि, तानिपञ्चापिदामानि "तवणिज्जलंबूसगातपनीयमया लम्बूसगा-आभरणविशेषरूपा (पाः सुवर्णप्रतरकाःसुवर्णपत्राणि तैः मण्डितं-शोभितं अग्रं-अग्रभागो येषां तानि तथा a) ग्रभागे येषां प्लम्बमानानां तानि तथा, 'नानामणिरत्नैः' नानामणिरत्नमयैर्विविधैःविचित्रैहरिरर्द्धहारैश्चोपशोभितःसामस्त्येनोपशोभितः समुदायो येषां तानि त्था। तथाईषत्-मानाकन्योऽन्यं-परस्परंअसंप्राप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैः (वातैः) मन्दाय मन्दाय इति-मनंद मन्दं 'एजमानानि' कम्पमानानि 'भृशार्भीण्याविच्छेदे द्विः प्राक्तमवादे' रित्यविच्छेदे द्विवचनं यथा पचन्ति पचन्तीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशादेव प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि 2 ततः परस्परं सम्पर्कवशतः 'पेजंजमाणा पेजंजमाणा' इति शब्दायमानानि 2 उदारेण स्फारेणशब्देनेतियोगः, सच स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह-'मनोज्ञेन' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतो स्यादत आह-'मनोहरेण' मनांसि श्रोतृणांहरति-एकान्तेनात्मवशंनयतीति मनोहरो लिहादेराकृतिगणत्वादच् प्रत्ययः', तेन, तदपि मनोहरत्वं कुत इत्याह 'कर्णमनोनिवृतिकरेम 'निमित्तकारणहेतुषुसर्वासां विभक्तीनांप्रायोदर्शन मितिवचनात् हेतौ तृतीया, ततोऽयमर्थः-प्रतिश्रोतृकर्णयोर्मनसश्च निवृतिकरः-सुखोत्पादकस्ततोमनोहरस्तेनेत्थम्भूतेन शब्देन तान्प्रत्यसन्नान् प्रदेशान्सर्वतो-दिक्षुसमन्ततो-विदिक्षुआपूरयन्ति2, शत्रन्तस्य स्यादाविदं रूपं, अत एव श्रिया-शोभया अतीवोपशोभमानानि 2 तिष्ठन्ति । 'तए Nami'tyAdi, ततः सआभियोगिको देवस्तस्य सिंहासनस्यापरोत्तरेण, वायव्ये कोणे इत्यर्थ, उत्तरेण-उत्तरस्यां 'उत्तरपुरच्छिमेण ईशान्यां 'अत्र' एतासुतिसृषुदिक्षुसूर्याभस्य देवस्य चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारिभद्रासनसहनाणि विकुर्वति, पूर्वस्यांचतसृणामग्रमहिषीणांसपरिवाराणां चत्वारि भद्रासनसहस्राणि दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानांदेवसहस्राणायोग्यानिअष्टौभद्रासनसहस्राणि दक्षिणस्यां मध्यमपर्षदो दशानां देवसहसाणां योग्यानि दश भद्रासनसहमणि, दक्षिणापरस्यां नैऋतकोण इत्यर्थः बाह्यपर्षदो द्वादशानां देवसहसाणां द्वादश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानि विकुर्व्ति। ___ तदनन्तरंतस्यसिंहासनस्य चतसृषुदिक्षुअत्रसामानिकादिदेवभद्रासनानांपृष्ठतः सूर्याभस्य देवस्यसम्बन्धिनां षोडशानामात्मरक्षकदेवसहस्राणां योग्यानिषोडशभद्रासनसहस्राणि विकुर्वति, तद्यथा-चत्वारि भद्रासनसहस्राणिपूर्वस्यां चत्वारि दक्षिणतश्चत्वारि पश्चिमायांचत्वारि उत्तरतः सर्वसङख्यया सप्ताधिकानि चतुःपञ्चाशत्सहस्राणि 54007 भद्रासनांनां विकुर्व्ति। Page #239 -------------------------------------------------------------------------- ________________ 236 राजप्रश्नीयौपाङ्गसूत्रम्-15 'तस्सणं दिव्वस्सेऽत्यादि, तस्य 'णमिति पूर्ववत् दिव्यस्य यानविमानस्यायम्-अनन्तरं वक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशःप्रज्ञप्तः, तद्यथा-'सेजहानामए' इत्यादि, सयथानाम अचिरोद्गतस्य-क्षणमात्रमुद्गतस्य हैमन्तिकस्य शिशिरकालभाविनोबालसूर्यस्य स ह्यत्यन्तमारक्तोभवति दीप्यमानश्चेत्युपादानं, वाशब्दाः सर्वेऽपि समुचये, खादिराङ्गाराणिवा ratti'miti सप्तम्यर्थे वितया प्राकृतत्वात् यथा-'उय विणयभत्तिल्ले पूरेमसिसिरे दहे गए सूरे कत्तोरत्तिंसुद्धे नियसद्धा सउणयाणमि' त्य्त्र्। ततोऽयमर्थः-रात्रौ प्रज्वलितानांजपाकुसुमवनस्य वा किंशुकवनस्य वापारिजातवनस्य वा सर्वतः-सर्वासु दिक्षु समन्ततः-सामस्त्येन 'सङ्कुसुमितस्य' सम्यक् कुसुमितस्य, अत्रान्तरे शिष्यः पृच्छति-याध्गरूप एतेषांवर्णः भवेयास्वेसिया' इतिस्यात्-कथञ्चिद्भवेदेतद्रूपस्तस्य दिव्यस्य यानविमानस्य वर्ण ? / सूरिराह-'नो इणढे समढे, तस्स णं दिव्वस्स जाणविमानस्स एत्तो इतराए चेव कंततरागेचेव मणुनतरागे चेव मणामतरागेचेव वण्णे पन्नत्ते' इति प्राग्वत् व्याख्येय्म्। 'गंधो फासो जहा मणीणमिति गन्धः स्पर्श यथा प्राग् मणीनामुक्तस्तथा वक्तव्यः, स चैवं-'तस्सणंदिव्वस्स जाणविमाणस्सइमे एयारूवे गंधेपन्नत्ते, तंजहा-सेजहानामए कोट्ठपुडाण वा एगरपुडाण वा' इत्यादि। 'तएणंसेआभिओगिएदेवे' इत्यादि, यावत्करणात् 'करयलपरिग्गहियंदसनहंसिरसावत्तं मत्थए अंजिलिं कटु जएणं विजएणं वद्धावेइ वद्धावित्ता एयमाणत्तियमिति द्रष्टव्यम् । / मू. (16) तए णं से सूरिओभे देवे आभिओगस्स देवस्स अंतिए एयमढं सोचा निसम्म हट्ठ जाव हियए दिव्वं जिणिंदाभिगमणजोग्गं उत्तरवेउब्वियरूवं विउव्वति 2 ता चौहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीएहि, तंजहा-गंधव्वणीएणय नट्टानीएणय सद्धिं संपरिबुडे तंदिव्जाणविमानं अणुयपयाहिणीकरेमाणे 2 पुरच्छिमिल्लेणं तिसोमाणपडिरूवएणंदुरूहित्ता जेणेव सिंहासने तेणेव उवागच्छइ 2 तासीहासनवरगए पुरत्याभिमुहे स्न्निस्न्ने। तए णं तस्स सूरिआभस्स देवस्स चत्तारि सामानियसाहस्सीओ तं दिव्वं जाणविमानं अणुपयाहिणीकरेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणंदुरूहतिदुरुहिता पत्तेयं 2 पुव्वणत्थेहिं भद्दासणेहिं निसीयंति, अवसेसा देवा य देवीओ य तं दिव्वं जाणविमानजाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति 2 ता पत्तेयं 2 पुव्वंणत्थेहिं भद्दासणेहिं nisiiyNti। तएणं तस्स सूरियाभस्स देवस्सतं दिव्वं जाणविमाणं दुरूढस्स समाणस्स अट्टमंगलगा पुरतो अहाणुपुवीए संपत्थिता, तंजहा-सत्थियसिरिवच्छ जाव द्प्प्न्ना। तयानंतरं च णं पुन्नकलसभिंगार दिव्वा य छत्तपडाया सचामरा दंसणरतिया आलोयदरिसणिज्जा वाउद्धयविजयवेजयंतीपडागा ऊसिया गगनतलमणुलिहंती पुरतो अहानुपुव्वीए स्ण्प्त्थिया। तयानंतरं चणं वेरुलियभिसंतविमलदंडंपलंबकोरंटमल्लदामोवसोभितंचंदमंडलनिमं ससुस्सियं विमलमायवत्तंपवरसीहासणंच मणिरयणभत्तिचित्तंसपायपीढंसपाउयाजोयसमाउत्तं बहुकिंकरामरपरिग्गहियं पुरतो अहाणुपुवीए संपत्थियं । तयानंतरं च णं वैरामयवट्टलट्ठसंठियसुसिलिट्ठपरिधट्ठमट्ठसुपतिट्ठिए विसिढे Page #240 -------------------------------------------------------------------------- ________________ मूलं-16 237 अनेगवरपंचवण्णकुडभीसहस्सुस्सिए (परिमंयाभिरामे) वाद्धयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिते तुंगे गगनतलमणुलिहंतसिहरे जोअणसहस्समूसिए महतिमहालए महिंदज्झए पुरतो अहाणुपुबीए स्ण्प्त्थिए। तयानंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सव्वालंकारभूसिया महया भडचडगहपहगरेणं पंचाणीयाहिवईणो पुरतो अहानुपुविए स्ण्प्त्थिया। तयानंतरंचणं बहवे आभिओगिया देवा देवीओ य सएहिं 2 रूवेहिं सएहिं 2 विसेसेहिं सएहिं 2 विदेहिंसएहिं 2 नेजाएहिं सएहिं 2 नेवत्थेहिं पुरतो अहाणुपुब्बीए संपत्थिया) तयानंतरं चणंसूरियाभविमाणवासिणो बहवेवेमाणिया देवाय देवीओय सचिड्ढीएजावरूवेणंसुरियाभं देवं पुरतो पासतो य मग्गतो य समनुगच्छंति ॥ वृ.'तएणंसे सेख्याभेदेवे' इत्यादि, दिव्यं प्रधानंजिनेन्द्रस्य-भगवतोवर्थमानस्वामिनोऽभिगमनाय-अभिमुखं गमनाय योग्यम्-उचितं जिनेन्द्राभिगमनयोग्यमुत्तरवैक्रियरूपं विकुति, विकुर्खित्वा चतसृभिरग्रमहिषीभि सपरिवाराभिभ्यिआमनीकाभ्यां, तद्यथा-गन्धर्वानीकेन नाट्यानीकेन च, सार्द्धं, तत्र सहभावः स्वस्वाभिभावमन्तरेणापि दृष्टो, यथा समानगुणविभवयोर्द्वयोर्मित्रयोः, अतः स्वस्वामिभावप्रकटनार्थमाह-'संपरिबुडे' सम्यगाराधकभावं बिभ्राणैः परिवृतः-सम्परिवृतः तदिव्यंयानावमानमनुप्रदक्षिणीकुर्वन्-पूर्वतोरणानुकूल्येन प्रदक्षिणीकुर्वन् पूर्वेण तोरणेनानुप्रविशति-स्विंहासनानुकूलं प्रविशति, प्रविशन् पूर्वेण 'त्रिसोपानप्रतिरूपकेण' प्रतिविशिष्टरूपेण त्रिसोपानेन तद् यानविमानं 'दुरुहइत्ति आरोहति, आरुह्य च 'jeNeva'ti यस्मिन्नेव देशे तस्यमणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य च सिंहासनवरगतः सन्पूर्वाभिमुखः सन्निषण्णः सम्यक् सकलसेवकजनचमत्कारकारिण्या उपवेशनस्थित्योपविष्टः ___'तएणमित्यादि, ततस्तस्य सूर्याभस्य देवस्य चत्वारि सामानिकदेवसहस्राणि तद् दिव्य यानविमानमनुप्रदक्षिणीकुर्वन्ति, उत्तरेण त्रिसोपानप्रतिरूपकेणारोहन्ति, 'पुव्वनवत्थेहिं' इत्यादि, अत्र सम्पम्यर्थे तृतीया, पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति, अवशेषाः-अभ्यन्तरपर्षदादयो देवा देव्यश्च दक्षिणेन त्रिसोपानप्रतिरूपकेणारोहन्ति, आरुह्य च स्वेषु भद्रासनेषु निषीदन्ति । taeNami'tyAdi, ततस्तस्य सूर्याभस्य देवस्यत दिव्यंयानविमानमारूढस्य पुरतोऽष्टाष्टमङ्गलकानि यथानुपूर्व्या-वक्ष्यमाणपाठक्रमेणेत्यर्थः, सम्प्रस्थितानि, तद्यथा-'सोत्थियसिरिवच्छेऽत्यादि, पूर्व स्वस्तिकः तदनन्तरं श्रीवत्सस्तदनन्तरंपूर्णकलशभृङ्गारदिव्यातपत्रपताकाः सचामराः, कथम्भूताः? इत्याह-'दर्शनरतिका' दर्शने-अवलोकने रतिर्यासुता दर्शनरतिकाः, इह दर्शनरतिकमपि किञ्चिदालोकदर्शनीयंन भवत्यमङ्गलत्वात् यता गर्भवती युवतिः, अत आह-आलोकेबहि प्रस्थानसमयभाविनि दर्शनीया-द्रष्टुं योग्या मङ्गल्यत्वात्, अन्ये त्वाहुः-आलोके दर्शनीया न पुनरत्युच्चा आलोकदर्शनीया, तथा वातोद्भुता विजयसुचिका वैजयन्तीति विजयवैजयन्तीच उत्सृता-ऊर्वीकृता गगनतलम्-अम्बरतलमनुलिखन्ती-भिलङ्घयन्ती 'पुरतो' यथानुपूर्व्या स्म्प्र्स्थिता। 'तयानंतरंचणमित्यादि, तदनन्तरं वेरुलियभिसंतविमलदंड मिति वैडूर्यो' वैडूर्यरलमयो भिसंतो-दीप्यमानो विमलोनिमलो दण्डो यस्य तत्तथा 'palaMbakoraMTamalladAmovasohiya'miti, प्रलम्बते इति प्रलम्बि तेन-प्रलम्बमानेन कोरण्टमाल्यदाम्ना-कोरण्टपुष्पमालयोपशोभितं Page #241 -------------------------------------------------------------------------- ________________ राजप्रश्नीयौपाङ्गसूत्रम् - 16 प्रलम्बकोरण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं दीप्तया शोभया वर्तुलतया चन्द्रमण्डलाकारं समुत्सृतं सम्यगूर्ध्वकृतं विमलमातपत्र तथा प्रवरं सिंहासनं मणिरत्नैः भक्त्या - विच्छित्या चित्रं यत् तन्मणिरतन्भक्तिचित्रं, सह पादपीठं यस्य तत्सपादपीठं, तथा 'सपाउयाजोगसमाजुत्त' मिति, पादुकायोगः - पादुकाद्वितयं तस्य समायोजनं समायुक्तं सह पादुकायोगसमायुक्तं यस्य तत्तथा 'बहुकिङ्करामरपरिग्गहियमि' ति बहुभि किङ्करैः किङ्करकल्पैरमरैः परिगृहीतं 'पुरतो' यथानुपूर्व्या सम्प्रस्थितं । 238 - तदनन्तरं 'वैरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपैट्ठिए' त्ति, वज्रमयो-वज्ररत्नमयः तथा वृत्तं - वर्तुलं लष्टं - मनोज्ञं संस्थितं - संस्थानमाकारो यस्य स वृत्तलष्टसंस्थितः तथा सुश्लिष्टःशुश्लेषापन्नावयवो मसृण इत्यर्थः परिघृष्ट इव परिघृष्टः खरशानया पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाणया पाणाणप्रतिमेव सुप्रतिष्ठितो न तु तिर्यक्पतिततया वक्रः तत एतेषां पदानां पदद्वयमीलनेन कर्म्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः अतिशायी, तथा अनेकानि - अनेकसङ्ख्याकानि वराणि - प्रधानानि पञ्चवर्णानि कुडभीसहस्राणि उत्सृतानि यत्र सोऽनेकवर पञ्चवर्णकुडभीसहस्रोत्सृतः, क्तान्तस्य परनिपातो सुखादिदर्शनात्, वातोद्धूतविजयवैजयन्तीपताकाच्छ्त्रातिच्छत्रकलितः, तुङ्गः - अत्युच्चो योजनसहस्रप्रमाणोच्छ्रयत्वात्, तथा गगनतलमम्बरतलमनुलिखत् शिखरम् - अग्रभागो अस्य स तथा योजनसहस्रमुत्सृतः अत एव 'महमहालए' इति । अतिशयेन महान् महेन्द्रध्वजः 'पुरतो' यथानुर्व्या संप्रस्थितः । तदनन्तरं 'सुरूवनेवत्थपरिकच्छिया' इति, सुरूपं नेपथ्यं परिकक्षितं परिगृहीतं यैस्ते तथा, तथा सुष्ठु - अतिशयेन सज्जाःपरिपूर्णा स्वसामग्रीसमायुक्ततया प्रगुणीभूताः सर्वालङ्गारविभूषिताः 'महता bhaDacaDagarapahakareNaM'ti महता-अतिशयेन भटचटकरपहकरेणचटकरप्रधानभटसमूहेन पञ्चानीकानि पञ्चानीकाधिपतयः 'पुरतो' यथाऽनुपूर्व्या सम्प्रस्थिताः । तदनन्दरं च सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च सर्वर्ध्या यावत्करणात् 'सव्वजुईए सव्वबलेण' मित्यादि परिग्रहः, सूर्याभं देवं पुरतः पार्श्वतो मार्गतः - पृष्ठतः समनुगच्छति । मू. (17) तए णं से सूरियाभे देवे तेणं पंचानीयपरिखित्तेणं वैरामयवट्टलट्ठसंठिएण जाव जोयणसहस्समूसिएणं महतिमहालतेणं महिंदज्झएणं पुरतो कड्ढिज्जमाणेणं चौहिं सामानियसहस्सेहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सव्विडिए जाव रवेणं -सोधम्मस्स कप्पस्स मज्झंमज्झेणं तं दिव्वं देविड्डि दिव्वं देवजुतिं दिव्वं देवानुभावं उवदंसेमाणे 2 पडिजागरेमाणे 2 जेणेव सोहम्मकप्पस्स उत्तरिल्ले निज्जाणमग्गे तेणेव उवागच्छति, 2 जोयणसयसाहस्सितेहिं विग्गहेहिं ओवयमामे वीतवयमाणे ताए उक्कट्ठाए जाव तिरियमसंखिज्जाणं दीवसमुद्दाणं मज्झंमज्झेणं वीइवयमाणे 2 - -जेणेव नंदीसरवरदीवे जेणेव दाहिणपुरच्छिमिल्ले रतिकरपव्वते तेणेव उवागच्छति 2 त्ता तं दिव्वं देविडिं जाव दिव्वं देवानुभावं पडिसाहरेमाणे2 पडिसंखेवेमाणे 2 जेणेव जंबूद्दीवे 2 जेणेव भार वासे जेणेव आमलकप्पा नयरी जेणेव अंबलासवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 त्ता Page #242 -------------------------------------------------------------------------- ________________ मूलं- 17 239 -समणं भगवं महावीरं तेणं दिव्वेणं जाणविमाणेणं तिखुत्तो आयाहिणं पयाहिणं करेइ 2 त्ता समणस्स भगवतो महावीरस्स उत्तरपुरच्छिमे दिसिभागे तं दिव्वं जाणविमाणं ईसिं चौरंगुलसंपत्तं धरणितलंसि ठवेइ ठवित्ता चौहिं अग्गमहिसीहिं सपरिवाराहिं दोहि अनीयाहिं तंजा गंधव्वाणिण य नट्टाणिएण य सद्धिं संपरिवुडे ताओ दिव्वाओ जाणविमाणाओ पुरच्छिमिल्लेणं तिसोवाण- पडिरूवएणं पञ्च्चोरुहति । तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चो रुहति, अवसेसा देवा य देवीओ यताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहंति । तए णं से सूरियामे देवे चौहिं अग्गमहिसीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सव्विहीए जाव नाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 त्ता समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेति 2 त्ता वंदति nama'sati वंदित्ता नमंसित्ता एवं वयासीअहं णं भंते! सूरियाभे देवे देवाणुप्पियाणं वंदामि nama'sAmi जाव पज्जुवासामि । वृ. 'taeNa'mityAdi ततः स सूर्याभो देवः तेन पञ्चानीकपरिक्षिप्तेन यथोक्तविशेषणविशिष्टेन महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन चतुर्भि सामानिकसहस्रश्चतसृभि सपरिवाराभिरग्रमहिषीभिस्तिसृभि पर्षद्भि सप्तभिरनीकाधिपतिभि षोडशभिरात्मरक्षदेवसहस्रैरन्यैश्च बहुभि सूर्याभवि मानावासिभिवैमानिकैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतः सर्वद्धर्या सर्वद्युत्या Bew यावत्करणात्-'सव्वबलेणं सव्वसमुदएणं सव्वादरेण सव्वविभूसाए सव्वविभूइए सव्वसंभमेणं सव्वपुष्फवत्थगंधमल्लालंकारेणं सव्वदिव्वतुडियसद्दसन्निनाएणं हया इड्ढीए महया जुइए महया बलेणं महया समुदएणं महया वरतुडियजमगसमयपडुप्पवाइयरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडक्कमुरमुइंगदुंदुभिनिग्घोसननाइयरवेण' मिति परिगृह्यते । सौधर्मस्य कल्पस्य मध्येन तां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यां देवानुभूतिं 'कालेमाणे 2' इति उपलालयन् 2 लीलया उपभुञ्जान् इति भावः, येनैव सौधर्मस्य कल्पस्योत्तराहो निर्याणमाग्ग-निर्गमनमार्गस्तेनैव प्राश्वेनोपागच्छति, 'ताए उक्किट्ठाए' इत्यादि पूर्ववद्यावत् दिव्यया देवगत्या योजनशतसहस्रकैः - योजनलक्षप्रमाणैर्विग्रहैः- क्रमैरवपतन् - अधस्तादवतरन् व्यतिव्रजंश्च-गच्छंश्च तिर्यग् असङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन 'जेणेव 'त्ति नन्दीश्वरो द्वीपः यस्मिन् प्रदेशे यस्मिन्नेव च प्रदेशे तस्मिन्नन्दीश्वरे द्वीपे दक्षिणपूर्व - आग्नेयकोणवर्त्ती रतिकरनामा पर्वतस्तस्मिन्नुपागच्छति, - -उपागत्य च तां दिव्यां देवर्द्धि यावद् दिव्यं देवानुभावं शनैः 2 प्रतिसंहरन् 2 एतदेव पर्यायेण व्याचष्टे - प्रतिसङ्क्षिपन् 2 यस्मिन् प्रदेशे जम्बूद्वीपो नाम द्वीपः तत्र च जम्बुद्वीपे यस्मिन् प्रदेशे भारतवर्षं तस्मिंश्च भारतवर्षे यस्मिन् प्रदशे आमलकल्पा नगरी तस्याश्चाऽऽमलकल्यापाया नगर्या बहिर्यस्मिन्प्रदेशे आम्रशालवनं चैत्यं तस्मिंश्च चैत्ये यस्मिन् प्रदेशे मणो भगवान् महावीरः 'तेणेवेऽति तत्रोपागच्छति, सर्वत्र तृतीया सप्तयर्थे द्रष्टव्या प्राकृतत्वात्, उपागत्य च श्रमणं भगवन्तं महावीरं तेन - प्रागुक्तस्वरूपेण दिव्येन यानविमानेन सह त्रिकृत्वः - त्रीन् वारान् आदक्षिण Page #243 -------------------------------------------------------------------------- ________________ 240 राजप्रश्नीयौपाङ्गसूत्रम्-17 प्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीकृत्य च श्रमण भगवतो महावीरस्यापेक्षया य उत्तरूप्रोव दिग्मागस्तपक्रामति-गच्छति अपक्रम्य च तद् दिव्यं यानविमानमीषद् एतदेव प्रकटयति-चतुरङ्गुलं, चतुर्भिरङ्गुलैरित्यर्थ असम्प्राप्तं सत् धरणीतले स्थापयति स्थापयित्वा चतसृभिरग्रमहिषीभिः सपरिवाराभि द्वाभ्यामनीकाभ्या तद्यथा-गन्धर्वानीकेन नाट्यानीकेनच सार्द्ध सम्परिवृतस्तस्माद् दिव्यात् यानविमानात् पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवतरति, चत्वारि सामानिकदेवसहस्राण्युत्तरेण, शेषा दक्षिणेन 'तए णमि' त्यादि, 'वंदामि नमसामि जाव paJjuvAsAmI'tyatra यावच्छब्दकरणात् 'सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमि' iti prigrhH,| mU(18) सूरियाभातिसमणेभगवंमहावीरे सूरिया देवंएवंवयासीपोराणमेयं सूरियामा जीयमेयं सूरियामा ! किच्चमेयं सूरियामा ! करणिज्जमेयं सूरियामा ! आइन्नमेयं सूरि-यामा ! अब्भणुण्णायमेयं सूरियाभा ! जे णं भवणवैवाणमंतरजोइसवेमाणिया देवा अरहंते भगवंते वंदति नमसंति वंदित्ता नमंसित्ता तओ पच्छा साइं साइं नामगोत्ताइं साहिति, तं पोराणमेयं सूरियाभा ! जाव अब्भणुन्नायमेयं सूरियाभा!| वृ.ततः 'सूरियाभाइ' इत्यादि, सूरियाभातादिः-मुख्यः पर्युपासकतया यस्य स सूर्याभादि श्रमण भगवान् महावीरस्तं सूर्याभं देवमेवमवादीत्-'porANameyami'tyAdi प्राग्व्त्। __ मू. (11) तएणं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ट जाव समणं भगवंमहावीरं वंदति नमंसति वंदित्ता नमंसित्ता नचासन्ने नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विनएणं पंजलिउडे प्ज्जुवास्ति॥ वृ. 'नच्चासन्ने' इत्यादि, नात्यासन्नः-नातिनिकटोऽवग्रहपरिहारात् नात्यासन्ने वा स्थाने वर्तमान इति गम्यम् 'नाइदूरे' इति न-नैवातिदूरः-अतिविप्रकृष्टोऽनौचित्यपरिहारात् नातिदूरे वा 'सुस्सूसमाणे' इति भगवद्वचनानि श्रोतुमिच्छन् 'अभिमुहे' इति अभि-भगवन्तं लक्ष्यीकृत्य मुखमस्येति अभिमुख्, भगवतःसम्मुख इत्यर्थ, विनयेन हेतुना 'पंजलिउडे' इतिप्रकृष्टः-प्रधानो ललाटतटघटितत्वेन आलि-हस्तन्यासविशेषः कृतो येन स प्राञ्जलिकृतः, सुखादिदर्शनात् क्तान्तस्य परनिपातः, प्र्युपास्ते-सेव्ते। मू. (20) तए णं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महतिमहालियाए परिसाए जाव परिसा जामेव दिसिं पाउब्भूया तामेव दिसिं प्द्दिग्या। वृ. ततः श्रमणो भगवान् महावीरः सूर्याभस्य देवस्य श्वेतस्य राज्ञो धारणीप्रमुखानांच देवीनां तस्याश्च 'महैमहालिताए' इति अतिशयेन महत्या 'इसिपरिसाए' इति ऋषयःत्रिकालदर्शनिनस्तेषां पर्षत् तस्याः, अवध्यादिजिनपर्षद इत्यर्थः, मुनिपर्षदोयथोक्तानुष्ठनानुष्ठायिसाधुपर्षदः 'जतिपरिसाए' इति यतन्ते उत्तरगुणेषु विशेषत इति यततोविचित्रद्रव्याघभिग्राहायुषताः साधवस्तेषांपर्षदो यतिपर्षदः, विदुपरिसाए' इति विद्वत्परिषदःअनेकविज्ञानपर्षदो देवपर्षदः इक्ष्वाकुपर्षदः क्षत्रियपर्षदः कौरव्यपर्षदः कथम्भूताया इत्याह । 'अनेगसयाए' इति अनेकानि पुरुषाणां शतानि सङ्ख्यया यस्यां सा अनेकशता तस्याः 'अनेगवंदाए' इति अनेकानि वृन्दानि यस्याः सा तथा तस्याः, 'अनेगसयवंदपरिवाराए' इति Page #244 -------------------------------------------------------------------------- ________________ 241 मूलं-20 अनेकशतानि अनेकशतसङख्यानिवृन्दानिपरिवारो यस्याःसा तथा तस्याः, 'महतिमहालियाए परिसाए' अतिशयेन महत्या पर्षदः 'ओहबले' इति ओघेन-प्रवाहेण बलं यस्य, न तु कथयतो बलहानिरुपजायते इति भाव्ः। "एवं जहा उववाइए तहा भाणियव्वमिति, एवं यथा औपपातिके ग्रन्थे तथा वक्तव्यं, तच्चैवं-'ऐबले महाबले अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते सारदनवथणियमहुरगंभीरकुंचनिग्धोसदुंदुभिस्सरे उरेवित्थडाए कंठेवट्ठियए सिरेसमावन्नाए अगरलाए अमम्मणाए फुडविसयमहुरगंभीरगाहिगाए सव्वक्खरसन्निवाइयाए गिराए सव्वभासाणुगामिणीए सव्वसंसयविमोयणीए अपुणरुत्ताए सरस्सईए जोयणनीहारिणा सरेणं अद्धमागहाए भासाए भासइ अरिहाधम्मपरिकहेइ, तंजहा-अत्थिलोए अस्थि अलोएअस्थि जीवेअस्थि अजीवेत्यादि, तावत् यावत्तएणं सा महैमहालिया मणुस्सपरिसा । मू. (21) तए णं से सूरियाभे देवे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट्टतुट्ट जाव हयहियए उट्ठाए उठेति उट्टित्ता समणं भगवं महावीरं वंदै नमसइ वंदित्ता नमंसित्ता एवं वयासी अहन्नं भंते ! सूरियाभे देवे किं भवसिद्धिए अभवसिद्धते ? सम्मविट्ठी मिच्छदिट्ठी? परित्तसंसारिते अनंतसंसारिए ? सुलभबोहिए दुलभवोहिए ? आराहते विराहते ? चरिमे अचरिमे?, सूरियामाइ समणे भगवं महावीरे सूरियाभं देवं एवं व्दासी। सूरियाभा! तुभंणं भवसिद्धिए नो अभवसिद्धिते जाव चरिमे नो अचरिमे । वृ.समणस्स भगवओमहावीरस्सांतिएधम्मंसोच्चानिसम्म हट्टतुट्ठासमणंभगवंमहावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करित्ता वंदै नमसइ 2 त्ता एवं वयासी-सुयक्खाएणंभंते निग्गंथे पावयणे, नस्थि णं केई समणे माहणे वा एरिसं धम्ममाइक्खित्तए, एवं वैत्ता जामेव दिसिं पाउब्भूता तामेव दिसिण्प्द्दिग्या। तएणं सेए सराया समणस्स भगवतो महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्टतुट्टचितमा दिए जाव हरिसवसविसप्पमाणाहियए समणंभगवंमहावीरंवंदै नमसैवंदित्तानमंसित्ता पसिणाइंपुच्छइ पुच्छित्ताअट्ठाइं परियाएइ परियाइत्ताउट्ठाए उठेइ उठ्ठित्ता समणं भगवंमहावीरं वंदैनमंसै 2 एवं वयासी-सुयक्खाएणंभंते! निगंथे पावयणे साव एरिसंधम्ममाइक्खित्तए, एवं वैत्ता हत्यिं दुरूहै दुरूहित्ता समणस्स भगवतो महावीरस्स अंतियाओ अंबसालवनाओ चेइयाओ पडिनिकखमै पडिनिक्खमित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगते" इति, इदंचप्रायः सकलमपिसुगमनवरंयामेवदिशमवलम्ब्य, किमुकतं भवति? यतोदिशः सकाशात् प्रादुर्भूतः-समवसरणे समागतस्तामेव dishNprtigtH॥ सम्प्रतिसूर्याभोदेवोधर्मदेशनाश्रवणतोजातप्रभूततरसंसारविरागः स्वविषयं भव्यत्वादिकं पिपृच्छिषुर्यत्करोति तदाह-'तए Nami'tyAdi, 'भवासिद्धिएऽइति । भवैः सिद्धिर्यस्यासौ भवसिद्धिको, भव्य इत्यर्थः, तद्विपरीतोऽभवसिद्धिकः, अभव्य इत्यर्थ, भव्योऽपि कश्चिन्मिथ्याद्दष्टिर्भवति कश्चित्समयग्दृष्टिस्तत आत्मनः सम्यगष्टित्वनिश्चयाय पृच्छति[ 8 16 Page #245 -------------------------------------------------------------------------- ________________ 242 राजप्रश्नीयौपाङ्गसूत्रम्-21 सम्यगष्टिको मिथ्याष्टिकः, सम्यगष्टिरपिकश्चित्परिमितसंसारोभवति कश्चिद-परिमितसंसारः, उपशमश्रेणिशिरःप्राप्तानामपि केषाञ्चिदनन्तसंसारभावाद्, अतः पृच्छति-परीत्त-संसारोकिस्नन्तसंसारिकः ?, परीत्तः-परिमितः स चासौ संसारश्च परीत्तसंसारः, परीत्तसंसा-रिकोऽपि कश्चित् सुलभबोधिकोभवतियथाशालिभद्रादिकः, कश्चिदुर्लभबोधिको यथा पुरोहितपुत्रजीवः, ततः पृच्छति सुलभा बोधि-भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ सुलभबोधिकः, एवं दुर्भबोधिकः, सुलभबोधिकोऽपिकश्चिद्घोधिं लब्ध्वा विराधयतिततः पृच्छति-आराधयति-सम्यक्पालयति बोधिमित्याराधकः, तद्विपरीतो विराधकः, आराधकोऽपि कश्चित्तद्भवमोक्षगामी न भ्व्ति। ततः पृच्छति-चरमोऽचरमो वा?, चरमोऽनन्तरभावी भवो यस्यासौ च्र्म्ः॥ 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययस्तद्विपरीतोऽचरमः, एवमुक्ते सूर्याभादि श्रमणो भगवान् महावीरस्तं सूर्याभं देवमेवमवादीत्-भोः सूर्याभ ! त्वं भवसिद्धिको नाभवसिद्धिकः, यावत्करणात् 'सम्मद्दिट्ठी नो मिच्छादिट्टी परित्तसंसारिए नो अनंतसंसारिए सुल्लभबोहिए नो दुल्लभबोहिए आराहए नो विराहए' इति परिग्रहः । मू. (22) तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुट्ठ चित्तमानंदिए परमसोमनस्से समणं भगवं महावीरं वंदति नमसति 2 एवं वदासी तुब्भे णं भंते ! सव्वं जाणह सव्वं पासह (सव्वओ जाणह सव्वओ पासह) सव्वं कालं जाणह सव्वं कालं पासह सव्वे भावे जाणह सव्वे भावे पासह जाणंतिणं देवाणुप्पिया मम पुट्विं वा पच्छा वा ममेयरूवं दिव्वं देविडं दिव्वं देवजुइं दिव्वं देवानुभागं लद्धं पत्तं अभिसमणागयंति तंइच्छामिणंदेवाणुप्पियाणंभत्तिपुव्वगंगोयमातियाणं समणाणंनिग्गंथाणंदिव्वंदेविडिंढ दिव्वं देवजुइंदिव्वं देवानुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उव्द्ण्सित्ते। वृ.तुब्भेणंभंते ! तुब्भे इति यूयंणमिति वाक्यालङ्कारे भदन्त! सर्वं केवलवेदसा जानीथ सर्वं केवलदर्शनेन पश्यथ, अनेन द्रव्यपरिग्रहः, तत्र सर्वशब्दो देशकार्येऽपिवर्तते यथा अस्य सर्वस्यापि ग्रामस्यायमधिपतिरिति सचराचरविषयज्ञानदर्शनप्रतिपादनार्थमाह-'सव्वतोजाणह सव्वओ पासह' सर्वतः-सर्वत्र दिक्षु ऊर्ध्वमधो लोकेऽलोके चेति भावः, जानीथ पश्यथ च, अनेन क्षेत्रपरिग्रहः, तत्र सर्वद्रव्यसर्वक्षेत्रविषयं वार्त्तमानिकमात्रमपि ज्ञानं दर्शनं वा सम्भाव्येत ततः सकलकालविषयज्ञानदर्शनप्रतिपादनार्थमाह-सर्वकालम् अतीतमनागतं वर्तमानंचजानीथ पश्यथ, एतेन कालपरिग्रहः, तत्र कश्चित्सर्वद्रव्यसर्वक्षेत्रसर्वकालविषयमपिज्ञानसर्वपर्यायविषयं नसम्भावयेत्यथामीमांसकादिअत आह-सर्वान् भावान्-पर्यायान्प्रतिद्रव्यामात्मीयान्परकीयांश्च केवलवेदसाजानीथ केवलदर्शनेन पश्यथ, अथ भावादर्शनविषयान भवन्ति ततः कथमुक्तं ___'सव्वे भावे पासह' इति?, नैष दोषः, उत्कलितरूपतया हि ते भावा दर्शनविषया न भवन्ति, अनुत्कलितरूपतया तु ते भवन्त्येव, तथा चोक्त्-"निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते,"इति, ततो ऽजाणंतिणमितिपूर्ववत् देवानां प्रियाः pUrvamapianantaramupadaya'mAnanATyavidheH पश्चादपिच उपदर्श्यमाननाट्यविधेः, उत्तरकालं मम एतद्रूपां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं लब्धं देशान्तरगतमपि किञ्चिद्भवति तत आह-प्राप्तं, प्राप्तमपि किञ्चिदन्तरायवशादनात्मवशं भवति तत आह-अभिसमन्वागतं, तत 'इच्छामिणमि' त्यादि, Page #246 -------------------------------------------------------------------------- ________________ मूलं-22 243 इच्छामिणमितिपूर्ववत् देवानां प्रियाणांपुरतो भक्तिपूर्वकं-बहुमानपुरस्सरंगौतमादीनां श्रमणानां निर्ग्रन्थानां दिव्यां देवर्द्धि दिव्यांदेवधुतिं दिव्यं देवानुभावमुपदर्शयितुंद्वात्रिंशद्विधं-द्वात्रिंशप्रकारं नात्त्याव्ध्-naattyvidhaanmupdrshyitumiti| मू. (23) तए समणेभगवं महावीये सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयमटुंनो आढाति नो परियाणति तुसिणीए स्ण्चित्त्त्थ्ति। तए णं से सूरियाभे देवे समणं भगवं महावीरं दोच्चंपि एवं वयासी-तुब्भेणं भंते ! सव्वं जाणह जाव उवदंसित्तए तिकट्ठ समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेइ 2 वंदति नमंसति 2 ता उत्तरपुरच्छिमंदिसीभागं अतिक्कमति 2 ता वेउब्वियसमुग्धाएणंसमोहणति 2 ता संखिज्जाइंजोयणाइंदंडं निस्सरति 2 ताअहाबायरे02 अहासुहुमे02 दोच्चंपि विउब्वियसमुग्घाएणं जाव बहुसमरमणिज्जं भूमिभागं विउव्वति । से जहानामए आलिंगपुक्खरे वा जाव मणीणं फासो, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं विउव्वति, अनेगखंभसयसंनिविटुं वण्णतो बहुसमरमणिज्जभूमिभागं विउव्वै उल्लोयं अक्खाडगं मणिपेढियं च विउव्व्ति। तीसे णं मणिपेढियाए उवरि सीहासणं सपरिवारंजाव दामा चिट्ठति । तए णं से सूरियामे देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति 2 त्ता अणुजाणौ मे भगवंतिकट्ठ सीहासनवरगए तित्थयराभिमुहे सन्निसन्ने । तएणं से सूरियाभे देवे तप्पढमयाए नानामणिकणगरयणविमलमहनिहनिउणोवचियमसिमिसिंतविरतियमहाभरणकडगतुडिवयवरभूसणुज्जलं पीवरं पलंबं दाहिणं भुयं प्सारेति। तओ णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोवनगुणोववेयाणं एगाभरणवसणगहियणिज्जोआणं दुहतोसंवलियग्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगेविजकंचुयाणं उप्पीलियचित्तपट्टपरियरसफेणकावत्तरैयसंगय पलंबवत्यंतचित्तचिल्ललगनियंसणाणं एगावलिकंठरैयसोमंतवच्छपरिहत्थभूसणाणंअट्टसयं नट्टसज्जाणं देवकुमाराणं निग्च्छ्ति। तयानंतरं च णं नानामणि जाव पीवरं पलंबं वामं भुयं पसारेति, तओ णं सरिसयाणं सरित्तयाणंसरिब्बतीणं सरिसलावणरूवजोव्वणगुणोववेयाणंएगाभरणवसणगहियनिजोयाणं दुहतोसंवेल्लियग्गनियत्थीणं आविद्धतिलयामेलाणं पिणद्धगेवेजकंचुतीणं नानामणिरयणभूसणविराइयंगमंगाणं चंदाननानं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवेमाणीणंसिंगारागारचारुवेसाणंहसियभणियचिट्ठियविलाससललियसंलावनिउणजुत्तोवयारकुसलाणं गहियाउज्जाणं अट्ठसयं नट्टसज्जाणं देवकुमारियाणं निग्गच्छइ । तएणं से सूरियामे देवे अट्ठसयं संखाणं विउव्वति अट्ठसयंसंखवायाणं विउव्वै अट्ठसयं सिंगांविउव्वइअट्टयसं सिंगवायाणं विउव्बइअट्ठसयंसंखियाणं विउव्वै अट्ठसयंसंखियवायाणं विउव्वै अट्ठसयंखरमुहीणंविउब्वै अट्ठसयं खरमुहिवाइयाणंविउव्वै अट्ठसयं पेयाणं विउव्वति अट्ठसयं पेयावायगाणं अट्ठसयं पीरपीरियाणं विउब्बइ एवमाइयाइं एगूणपन्नं आउज्जविहाणाई विउव्वै 2 ता तए णं ते बहवे देवकुमारा य देवकुमारीयाओ य सद्दावेति । Page #247 -------------------------------------------------------------------------- ________________ 244 राजप्रश्नीयौपाङ्गसूत्रम्-23 तए णं ते बहवे देवकुमारा य देवकुमारीयो य सूरियाभेणं देवेणं सदाविया समाणा हट्ठ जावजेणेव सूरियाभे देवे तेणेव उवागच्छंतितेणेव 2 ता सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावित्ता एवं वयासी-संदिसंतुणं देवाणुप्पिया! जं अम्हेहिं काय्व्व्ण्। तएणं से सूरियाभे देवे ते बहवे देवकुमारा य देवकुमारीओ य एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह करित्ता वंदह नमंसह वंदित्ता नमंसितता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव् देवेड्ढि दिव्वं देवजुतिं दिव्वं दिव्वानुभावं दिव्वं बत्तीसैबद्धं नट्ठविहिं उवदंसेह उवदंसित्ता खिप्पामेव एयमाणत्तियं pnycppinnh। __tae णं ते बहवे देवकुमारा देवकुमारियो य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्ठजाव करयल जाव पडिसुणंति 2 जेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 समणं भगवं महावीरं जाव नमंसित्ता जेणेव गोयमादिया समणा निग्गंथा तेणेव उवाग्च्छ्ण्ति। तएणं ते बहवे देवकुमारा देवकुमारियो समामेव समोसरणं करेंति, समा 2 तासमामेव पंतिओ बंधंति, समामेव पंतिओ बंधित्ता समामेव पंतिओ नमसंति समामेव 2 सित्ता समामेव पंतीओ अवनमंति 2 त्ता समामेव उन्नमंति2 एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव उन्नमित्ता थिमियामेव ओनमंति 2 एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव उन्नमित्ता थिमियामेव ओनमंतिथिमियामेव उन्नमन्ति संगयामेव ओनमंति संगयामेव उन्नमंत्ति र ता समामेव पसरंति र त्ता समामेव आउज्जविहाणाइंगेण्हंति समामेव पवाएंसुपगाइंसु पणचिंसु, किं ते? उरेण मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरैयं गुंजावककुहरोवगूढं रत्तं तिठाणकरणसुद्धं सकुहरगुंजंतवंसतंतीलताललयगहसुसंपउत्तं महुरं समं सलिलियं मनोहरं मिउरिभियपयसंचारं सुरै सुणै वरचारुरूवं दिव्वंणट्टसजं गेयं पगीया वि होत्था, किंते? उद्धमंताणंसखाणं सिंगाणंसंखियाणंखरमुहीणं पेयाणं परपिरियाणं आहमंताणंपणवाणं पडहामं अप्फालिज्जमाणाणं भंभाणं होरंमाणं तालिजंताणंभेरीणं झल्लरीणं दंदुहीण आलिवंताणं (मुरयाणं) मुइंगाणं नंदीमुइंगाणंउत्तालिजंताणंआलिंगाणंकुंतुंबाणंगोमुहीणंमदलाणंमुच्छिजंताणं वीणाणं विपंचीणं वल्लकीणं कुट्टिजंताणं महंतीणं कच्छमीणं वित्तवीणाणंसारिजंताणंबद्धीसाणं सुघोसाणं नंदिघोसाणे फुट्टिजंतीणंभामरीणं छब्भामरीणंपरिवायणीणंछिप्पंतीणंतूणाणंतूंबवीणाणं -आमोडिजंताणंकुंभाणंनौलाणंअच्छिजंतीणंमुगुंदाणं हुडुक्कीणं विचिक्कीणं वाइजंताणं करडाणं डिंडिमाणं किणियाणं कडंबाणं वाइजंताणं इदरगाणं दद्दरिगाणं कुतुंबाणं कलसियाणं मडुयाणंआवडिजंताणंतलाणंतालाणं कंसतालाणंघट्टिजंताणंरिगिरिसियाणंलत्तियाणंमगरियाणं सुसुमारियाणं फूमिजंताणं वंसाणं वेलूणं वालीणं परिल्लीणं बद्धगाणं, - तएणं से दिव्वे गीए दिव्वे नट्टे दिव्वे वाइए एवं अब्भुए सिंगारे उराले मणुन्ने मनहरे गीते मनहरे नट्टे मनहरे वातिए उप्पिंजलभूते कहकहभूते दिव्वे देवरमणे पवततेयावि होत्था, तएणं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणं दियावत्तवद्धमाणगभद्दासकलसमच्छदप्पणमंगल्लभत्तिचित्तं नामं दिव्वं नट्टविधिं उव्द्ण्सेति। Page #248 -------------------------------------------------------------------------- ________________ मूलं-23 245 __ वृ. 'तए णमित्यादि, ततः श्रमणो भगवान् महावीरः सूर्याभेण देवेन एवमुक्तः सन् सूर्याभस्य देवस्यैनम्- अनन्तरोदितमर्थनाद्रियते-नतदर्थकरणायादरपरोभवति, नापि परिजानाति-अनुमन्यते, स्वते वीतरागत्वात् गौतमादीनांच नाट्यविधेः स्वाध्यायादिविघातकारित्वात्, केवलंतूष्णीकोऽवतिष्ठते, एवं द्वितीयमपिवारं, तृतीयमपि वारमुक्तः सन् भगवानेवमवतिष्ठति 'तए Nami'tyAdi, ततः पारिणामिक्या बुद्धया तत्त्वमवगम्य मौनमेव भगवत उचितं न पुनः किमपि वक्तुं, केवलं मया भक्तिरात्मीयोपदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभो देवः श्रमणंभगवन्तंमहावीरंवन्दते-स्तौतिनमस्यति-कायेनवन्दित्वानमस्थित्वाच 'उत्तरपुरच्छिमं disIbhAgami'tyAdi सुगम, नवरंबहुसमभूमिवर्णनप्रेक्षागृहमण्डपवर्णनमणिपीठिकासिंहासनतदुपर्युल्लोचाङ्कुशमुक्तादामवर्णनानि च प्राग्वद् भाव्नीयानि॥ 'तएणमित्यादि, ततः सूर्याभो देवस्तीर्थङ्करस्य भगवतः आलोके प्रणामं करोति, कृत्वा चानुजानुत भगवान् मामित्यनुज्ञापनां कृत्वा सिंहासनवरगतः सन् तीर्थकराभिमुखः सन्निषण्णः 'तए णमित्यादि, ततः सूर्याभो देवः 'तत्प्रथमतया' तस्य-नाट्यविधेः प्रथमतायां दक्षिणं भुजं प्रसारयति, कथम्भूतमित्याह-'नानामणिकणगरयणविमलमहारिहनिपुणोवचियमिसिमिसंतविरइयमहाभरणकडगतुडियवरभूसणुज्जलं' इति नानाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकरत्नानि, मणयो नानाविधाश्चन्द्रकान्तादयः कनकानि नानाविधानि नानवर्णतया रत्नानि नानाविधानि कर्केतनादीनि, तथा विमलानि-निर्मलानितथा महान्तमुपभोक्तारमर्हन्ति यदिवा महम्-उत्सवं क्षणमर्हन्तीति महार्हाणि तथा निपुणं-निपुणबुद्धिगम्यं यथा भवति एवं 'ओविया' इति परिकर्मितानि 'मिसिमिसंत्ति' दीप्यमानानि विरचितानि महाभरणानि यानि कटकानि कलाचिकाभरणानितुटितानि-बाहुरक्षका अन्नयानि च यानि वरभूषणानितैरुज्ज्वलंभास्वरं तथा पीवरं-स्थूलं प्रलम्ब-दीर्घ । _ 'तए णमित्यादि, ततः-तस्माद् दक्षिणभुजात् अष्टशतम्-अष्टाधिकंशतं देवकुमाराणां निर्गच्छति, कथम्भूतानामित्याह-सशानां, समानाकाराणामित्यर्थः, तत्राकारेण कस्यचित् सशोऽपि वर्णतः सशो न भवति ततः सहगवर्णत्वकप्रतिपादनार्थमाह-'sarittayANa'miti, सशी-सध्ग वर्णत्वक् येषां ते तथा, सहकत्वगपि कश्चित् वयसा विसदृशः सम्भाव्येत तत आह-'सरिव्वयाणं' सध्क्-समानं वयो येषांते तथा तेषां 'सरिसलावण्णरूवोव्वणगुणोववेयाणमिति सध्शेन लावण्येन-लवणिम्ना अतिसुभगया शररिकान्त्येति भावः, रूपेण-आकृत्या यौवनेन-यौवनिकया गुणैः-दक्षत्वप्रियंवदत्वादिभिरुपपेताः सध्शलावण्यरूपयौवनगुणोपपेतास्तेषां, "एगाभरणवसनगहियनिजोगाणमिति एकः-समानः आभरणवसनादि-आभरणवसनलक्षणो गृहीतो निर्योगः-उपकरणमर्थान्नाट्योपकरणं यैस्ते तथा तेषां । ___'दुहओसंवेल्लियग्गनियत्थाणं ति द्विघातो-द्वयोः पार्श्वयोःसंवेल्लितानिसंवृत्तानि अग्राणि यस्य तद्विघातःसंवेल्लिताग्रं न्यस्तंसामथ्यार्दुतरीयंयैस्तेतथा तेषांतथा उप्पीलियचित्तपट्टपरियरस pheNagAvattaraiyasaMgayapalaMbavatthaMtacittacillalaganiyaMsaNANa'miti, उत्पीडितः-अत्यन्ताबद्धश्चित्रपट्टो-विचित्रवर्णपट्टरूपः परिकरो यैस्ते तथा यस्मिन्नावर्त्तने फेनविनिर्गमो भवति स सफेनकावर्त उच्यतेततः सफेनकावर्तेन रचिता सङ्गता-नाट्यविधावुपपन्नाःप्रलम्बावनन्यस्य Page #249 -------------------------------------------------------------------------- ________________ 246 राजप्रश्नीयौपाङ्गसूत्रम्-23 निवसनस्यतत्तथा तत् चित्रं-चित्रवर्णचिल्ललगं-देदीप्यमानं निवसनं-परिधानं येषां तेतथा, ततः पूर्वपदेन विशेषणसमासस्तेषां, "एगावलिकंठरैय-सोभंतव-छपरिहत्यभूस-NANa'miti, एकावलिर्या कण्ठेरचितातयाशोभमानं वक्षोयेषांतेतथा, परिहत्थशब्दोदेश्यः परिपूर्णवाचकः, पडिहत्थानि-पूर्णानि भूषणानि येषां ते तथा, ततः पूर्वपदेन कर्मधारयस्तेषां, 'नट्टसज्जाणं' नृत्ये सज्जाः- प्र्गुन्नीभूतानृत्य्स्ज्जास्तेस्सां। तदनन्तरंच यथोक्ताविशेषणविशिष्टंवामं भुजंप्रसारयति, तस्माद्-वामभुजातष्टशतं देवकुमारिकाणां विनिर्गच्छति, कथम्भूतमित्याह-सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्णवजोव्वणगुणोववेयाणं एगाभरणवसणगहियनिजोईणंदुहतीसंवेल्लियग्गनियत्थणमिति पूर्ववत् 'आविद्धतिलयामेलाणं' आविद्धस्तिलक आमेलश्च-शेखरको यकामिस्ता आविद्धतिलकामेलास्तासां पिणद्धगेवेजकञ्चुकाण मिति, पिनद्धं ग्रैवेयकं-ग्रीवाभरमं कञ्चुकश्च यकाभिस्तास्तथा तासां, 'नानामणिकणगरयणभूसणविराइयंगमंगीण मिति, नानाविधानि मणिकनकरत्नानि येषु भूषणेषु तानि नानामणिकनकरत्नानि तैर्नानामणिकनकरतभूषणैविराजितान्यङ्गमङ्गानि-अङ्गप्रत्यङ्गानि यासां तास्तथा तासां, 'चंदाननाणं चन्दद्धसमनिडालाणं चन्दाहियसोमदंसणाणंउक्काइव उज्जोवेमाणीण मिति सुगमं 'सिङ्गारागारचारुवेसाणं हसियभणियचिट्ठियविलाससललियसलावणिउणजुत्तोवयारकुसलाणंगहियाउजाणंनट्टसज्जाण मिति पूर्ववत् ___तए णं से सूरियाभे देवे' इयादि, ततः (स) सूर्याभो देवोऽष्टशतं शङ्खानां विकुर्वति, अष्टशतं शङ्खवादकानाम् 1, अष्टशतं शृङ्गाणामष्टशतं शृङ्गवादकानां 2 अष्टशतं शशिकानां अष्टशतं शङ्खिकावादकानां 2, ह्रस्वःशङ्को जात्यन्तरात्मकः शशिका, तस्या हि स्वरो मनाक् तीक्ष्णोभवति, नतुशङ्खवदतिगम्भीरः, तथाअष्टशतंखरमुखीनां-काहलानांअष्टशतं खरमुखीवादकानाम् 3, अष्टशतं पेयाना, पेया नाम महत्ती काहला, अष्टशतं पेयावादकानां 4, अष्टशतं पीरिपीरिकाणांकोलिकपुटावनद्धमुखवाद्यविशेषरूपाणामष्टशतंपीरिपीरिवादकानां 5 अष्टशतं पणवानां, पणवो-भाण्डपटहो लघुपटहो वा अष्टशतं होरम्भाणां, होरम्भा-महाढक्क अष्टशतं होरम्भावादकानां 9 अष्टशतं भेरीणां-ढक्ककृतिवाद्यविशेषरूपाणामष्टशतं भेरीवादकानां 10 अष्टशतं झल्लरीणां झल्लरीनाम-चविनद्धा विस्तीर्णवलयाकारा अष्टशतंझल्लरीवादकानां 11 अष्टशतंदुन्दुभीनाम-ष्टशतंदुन्दुभिवादकानां दुन्दुभिर्भेर्याकारा सङ्कटमुखी देवातोद्यविशेषः 12 अष्टशतं मुरुजानां महाप्रमाणो मर्दलो मुरुजः अष्टशतं मुरुजवादकानां 13 अष्टशतं मृदङ्गोऽथ्शतंमृदङ्गवादकानां 14 अष्टशतंनन्दीमृदङ्गानानन्दीमृदङ्गो नाम एकतः सङ्कीर्णोऽन्यत्र विस्तृतो मुरजविशेषः, अष्टशतंनन्दीमृदङ्गवादकानां 15 अष्टशतमालिङ्गानांआलिङ्गो-मुरजवाद्यविशेषएवाष्टशतमालिङ्गवादकानां 16अष्टशतंकुस्तुम्बाना कुस्तुम्बः-चउवनद्धपुटो वाद्यविशेषः अष्टशतं कुस्तुम्बवादकानां 17 अष्टशतं गोमुखीनां, गोमुखी लोकतोऽवसेया, अष्टशतं गोमुखीवादकानां 18 अष्टशतं मर्दलानां, मईलः-उभयतः समः, अष्टशतं मर्दलवादकानां 19 अष्टशतं विपञ्चीनां, विपञ्ची-त्रितन्त्री वीणा, अष्टशतं विपञ्चीवादकानां 20,अष्टशतं वल्लकीनां, वल्लकीसामान्यतो वीणा, अष्टशतं वल्लकीवादकानां 21 अष्टशतं भ्रामरीणामष्टशतं भ्रामरीवादकानां 22 अष्टशतं षडभ्रामरीणामष्टशतं षडभ्रामरीवादकानां 23 अष्टशतं परिवादिनीनां परिवादीनी Page #250 -------------------------------------------------------------------------- ________________ 247 मूलं-23 सप्ततन्त्री वीणा अष्टशतं परिवादीनीवादकानां 24 / अष्टशतं वव्वीसानामष्टशतं वव्वीसावादकानां 25 अष्टशतं सुघोषाणामष्टशतं सुघोषावादकानां26अटशतं नन्दिघोषाणामष्टशतंनन्दीघोषवादकानां 27 अष्टशतंमहतीनां, महतीशततन्त्रिका वीणाअष्टशतं महतीवादकानां 28 अष्टशतं कच्छमीनामष्टशतं कच्छभीवादकानां 29 अष्टशतंचित्रवीणानांअष्टशतंचित्रवीणावादकानां30 अष्टशतमामोदानामष्टशतंआमोदवादकानां31 अष्टशतंझञ्झानामष्टशतंझञ्झावादकानां 32 अष्टशतंनकुलानां अष्टशतंनकुलवादकानां 33 अष्टशतं तूणानामष्टशतं तूणावादकानां 34 अष्टशतं तुम्बवीणानां तम्बयुक्ता वीणा या तुम्बवीणा अधकल्यप्रसिद्धा अष्टशतंतुम्बवीणावादकानां 35 अष्टशतं मुकुन्दानां, मुकुन्दोमुरुजवाद्यविशेषोयोऽतिलीनं प्रायो वाद्यते अष्टशतं मुकुन्दवादकानां 36 / ___ अष्टशतं हुडुक्कानामष्टशतं हुडुक्कावादकानां हुडुक्का प्रतीता 37, अष्टशतं चिवि (विचि) कनामष्टशतं चिवि(विचि)क्कवादकानां 38, अष्टशतं करटीनामष्टशतं करटीवादकानां, करटी प्रतीता 39अष्टशतं डिण्डिमानामष्टशतंडिण्डिमवादकानां, प्रथमप्रस्तावनास्तबकः पण-वविशेषः डिण्डिमः 40, अष्टशतं किणितानामष्टशतं किणतवादकानां 41 अष्टशतं कडवानाम-टशतं कडवावादकानां, कडवा-करटिका 42, अष्टशतं दर्दरकाणामष्टशतं दर्दरवाकानां, दईरकः प्रतीतः 43, अटशं दर्दरिकाणामष्टशतं दर्दरिकावादकानां लघुदर्दरको दर्दरिका 44 अष्टशतं कुस्तुम्बराणामष्टशत कुस्तुम्बरवादकानां 45 अष्टशतं कलशिकानामष्टशतं कलशिकावादकानां 46, अष्टशतं कलशानमिष्टशतंकलशवीदकानां47, assttshtNtaalaanaamssttshtNtaalvaadkaanaaN48| अष्टशतं कास्यतालानामष्टशतं कांस्यतोलवादिकानां 49, अष्टशतं रिंगिसकानामष्टशतं रिंगिसिकावादकानां 50, अष्टशतमङ्गरिकाणामटशतमङ्गरिकावादकानां 51, अष्टशतं शिशुमा- रिकाणामष्टशतं शिशुमारिकावादकानां 52, अष्टशतं वंशानामष्टशतं वंशवादकानां 53 अष्टशतं बालीनामष्टशतं बालीवादकानां, बाली-तूणविशेषः, स हि मुखे दत्वा वाद्यते 54, अष्टशतं वेणूनामष्टशतं वेणुवादकानां 55, अष्टशतं परिलीनामष्टशतं परिलीवादकानां 56, अष्टशतं बद्धकानामष्टशतं बद्धकवादकानां, बद्धकस्तूणविशेषः 57 / ___ अव्याख्यायास्तु भेदा लोकतः प्रत्येतव्याः, एवमादीनि बहन्यातोद्यानि आतोद्यवादकांश्च विकुर्वति,सर्वसङख्ययातु मूलभेदापेक्षयाऽऽतोद्यभेदाएकोनपञ्चाशत्, शेषास्तुभेदाएतेष्वेवान्तभवन्ति, यथावंशातोद्यविधाने बालीवेणुपरिलीवव्वगाइति । एवमाइयाइंएगुणपन्नंआतोज्जविहाणाइंविउव्वै' इति, विकुवित्वाचतान् स्वयंविकुर्वितान्देवकुमारान् देवकुमारिकाश्चशब्दयति, तेचशब्दिता हृष्टतुष्टानन्दितचिताःसूर्याभसमीपमागच्छन्ति, आगत्य न करतलपरिगृहीतंदशनखं शिरसावतच मस्तकेऽञ्जलिं कृत् जयेन विजयेन वर्धापयित्वा एवमवादिषुः-सन्दिशन्तु देवानां प्रिया यदस्माभिकर्त्तव्यं, ततः स सूर्याभो देवस्तान् बहून देवकुमारान् देवकुमारिकाश्च एवमवादीत्-गच्छत यूयं देवानां प्रियाः श्रमणं भगवन्तं महावीरं त्रिकृत्व आदक्षिणप्रदक्षिणं कुरुत कृत्वा च वन्दध्वं नमस्यत वन्दित्वा नमस्थित्वा गौतमादीनां श्रमणानां निर्ग्रन्थानां तां देवजनप्रसिद्धां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं naattyvidhimupdrshyt| Page #251 -------------------------------------------------------------------------- ________________ राजप्रश्नीयौपाङ्गसूत्रम्- 23 उपदर्श्य चैतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत । 'तए णमि' त्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च सूर्याभेन देवेन एवमुक्ताः सन्तो हृष्टा यावत्प्रतिशृष्वन्ति, अभ्युपगच्छन्तीत्यर्थः, प्रतिश्रुत्य च यत्र श्रमणो भगवान्महावीरस्तत्रोपागच्छति उपागत्य च श्रमणं भगवन्तं महावीरं त्रिकृत्व आदक्षिणप्रदक्षिणीकुर्वन्ति कृत्वा च वन्दन्ते नमस्यन्ति वन्दित्वा नमस्यित्वा च यस्मिन्प्रदेशे गौतमादयः श्रमणास्तत्र समकालमेव - एककालमेव समवसरन्ति, मिलन्तीत्यर्थः, समवसृत्य च समकमेव-एककालमेव अवनमन्ति - अधो नीचा भवन्ति, अवनम्य च समकमेव उन्नमन्ति, ऊर्ध्वमवतिष्ठन्ते इति भावः । 248 तदनन्तरं चैवं क्रमेण सहितं सङ्गतं स्तिमितं चावनमनमुन्नमंन च वाच्यम्, अमीषां च सहितादीनां भेदः सम्यक्काशलोपेतनाटयोपाध्यायादेवागन्तव्यः, ततः स्तिमितं समयमुन्नमय समकमेव प्रसरन्ति, प्रसृत्य च मसकमेव यथायोगमातोद्यविधानानि गृह्णन्ति, गृहीत्वा च समकमेव प्रवादितवन्तः समकमेव प्रगीतवन्तः समकमेव प्रनर्तितवन्तः, किन्ते' इत्यादि किञ्च ते देवकुमारा देवकुमारिकाश्च एवं प्रगीता अप्यभवन्निति योगः, कथमित्याह - 'उरेण मंद' मित, सर्वत्र सप्तम्यर्थे तृतीया, उरसि मन्दं यथा भवति एवं प्रगीताः, 'शिरेण तारं कण्ठेन वितार' मिति शिरसि कण्ठेच तारं अतशयेन यथावल्लक्षणोपेतं किमुक्तं भवति ? उरसि प्रथमतो गीतमुत्क्षिप्यते उत्क्षेपकाले च गीतं मन्दं भवति, 'आदिमिउमारभंता' इति वचनात्, अन्यथा गीतगुणक्षतेः, तत उक्तं 'उरसि मन्द' मिति, ततो गायतां मूर्द्धानमभिधन् स्वर उच्चैरतरो भवति, स्थानकं च द्वितीयं तृतीयं वा समधिरोहति । ततः शिरसि तारमित्युक्तं, शिरसश्च प्रतिनिवृत्तः सन् स्वरः कण्ठे घुलति घुलंश्चातिमधुरो भवति ततः कण्ठे वितारमित्युक्तं तिविहंतिसमयरेयगरैयमिति, 'गुंजावंककुहरोवगूढं' गुञ्जनं गुञ्जा गुञ्ज प्रधानानि यानि अवक्राणि - शब्दमार्गाप्रतिकूलानि कुहराणि तेषूपगूढं गुञ्जाऽवक्रकहरोपगूढं, किमुक्तं भवति ? - तेषां देवकुमाराणां देवकुमारिकाणां च तमिन् प्रेक्षागृहमण्डपे गायता गीतं तेषु प्रेक्षागृहमण्डपसक्तेष्वन्येषु च कुहरेषु स्वानुरूपाणि प्रतिशब्दसहस्राण्युत्पापयद्वर्त्तते इति, 'रत्तमिति रक्तं इह यत् येगरागानुरक्तेन गीतं गीयते तत् रक्तमिति तद्विदा प्रसिद्धां 'तिट्ठाणकरणसुध्ध' मिति त्रीणि स्थानानि - उरःप्रभृतीनि तेषु करणेन क्रियया शुद्धं त्रिस्थानकरणशुद्धं, तद्यथा - उरः शुद्धं कण्ठशुद्धं शिरोविशुद्धंच, तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं स एव यदि कण्ठे वर्त्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्धं, यदि वा यत उरः कण्ठशिरोभि श्लेष्मणा अव्याकुलितैर्विशुद्धैर्गीयते तत उरः कण्ठशिरोविशुद्धत्वात्रिस्थानकरणविशुद्धं, तथा सकुहरो गुञ्जन् यो वंशो ये च तन्त्रीतलताललयग्रहास्तेषु सुष्ठु - अतिशयेन सम्प्रयुक्तं सकुहरगुञ्जद्वंशतन्त्रीतलताललयग्रहसुसम्प्रयुक्तं, किमुक्तं भवति ? सकुहरे वंशे गुञ्जति तन्त्र्यांच वाद्यमानायां यद्वंशतन्त्रीस्वरेणाविरुद्धं तत् सकुहरगुञ्जद्वंशतन्त्रीसुसम्प्रयुक्तं, तथा परस्परहतहस्ततलस्वरानुवरत्तिं यत् यत् तलसुसम्प्रयुक्तं, यत् मुरजकंशिकादीनामातोद्यानामहतानां यो ध्वनि पादोत्क्षेपो यश्च नृत्यतां नर्त्तिकापादोत्क्षेपस्तेन समं तत् तालसुसम्प्रयुक्तं, तथा शृङ्गमयो दारूमयोदन्मयो वा योऽङ्गुलिकोशिकस्तेनाहतायास्तन्त्रयाः Page #252 -------------------------------------------------------------------------- ________________ मूलं - 23 249 स्वरप्रकारो लयस्तमनुसरन् गेयलयसुसम्प्रयुक्, तथा यः प्रथमं वंशतन्त्रयादिभि स्वरो गृहीतस्तनमार्गानुसारि ग्रहसुसम्प्रयुक्तं, तथा 'महुरि' ति मधुरस्वरेण गीयमानं, मधुरं कोकिलारुतवत्, तथा 'सममिति तलवंशस्वरादिसमनुगतं समं 'सललियं' ति यत्स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन - ललनेन वर्त्तते इति सललितं, यदि वा इति यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत्सललितमिति, अत एव मनोहरं, पुनः कथम्भूतमित्याह-'मौरिभितपदसञ्चारं' तत्र मृदुर्मृदुनास्वरेण युक्तो न निष्ठुरेण तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेषेषु च सञ्चरन् रङ्गतीव प्रतिभासते (स) पदसञ्चारो रिभित उच्यते । मृदुरिभितः पदेषु गेयनिबद्धेषु संचारो यत्र गेये तन्मृदुरिमितपदसञ्चारं, तथा 'सुरै' इति शोभना रतिर्यस्मिन् श्रोतॄणां ततः सुरति तथा शोभना नतिर्नामोऽवसानो यस्मिन् तत् सुनति तथा वरं- प्रधानं चारु-विशिष्टचङ्गिमोपेतं रूपं-स्वरूपं यस्य तद्वरचारुरूपं दिव्यं प्रधानं नृत्तसज्जं गेयं प्रगीता अप्यभवन्, 'किं ते' इत्यादि, किञ्च ते देवकुमारा देवकुमारिकाश्च प्रगीतवन्तः प्रनर्त्तितवन्तश्च 'उद्धमंताणं संखाणमित्यादि, अत्र सर्वत्रापि षष्ठी सप्तम्यर्थे, ततोऽयमर्थो - यथायोगमुदध्याममानादिषु शङ्खादिषु, इह शङ्खशृङ्गशद्विकाखरमुहीपेया पिरिपिरिकाणां वानमुद्धयानमिति प्रसिद्धं, प्रणवपटहानामामोटनं भंभाहोरम्भाणामास्फालनं भेरीझल्लरीदुन्दुभीनां ताडनं मुरजमृदङ्गनन्दीमृदङ्गानामालपनं । आलिङ्गकुस्तुम्बगोमुखीमर्दलानामुत्तालनं वीणाविपञ्चीवल्लकीनां मूर्च्छनं भ्रामरीषडभ्रामरीपरिवादनीनां स्यन्दनं वध्वासा (वव्वीसा) सुघोषनन्दिघोषाणां सारणं महतीकच्छपीचित्रवीणानां कुट्टनं आमोदझञ्झानकुलानामामोटनं तुम्बतूणवीणानां स्पर्शनं मुकुन्दहुडुक्काविचिक्काकडबानां मूर्च्छनं करटाडिंडिमकिणिककडंबानां वादनं दर्दरदर्द्दरिकाकुस्तुम्बरुकलसिकामड्डकानामुत्ताडनं तलतालकंतालानामाताडनं रिङ्गिसिकालत्तिकामकरिकाशिशुमारिकाणां घट्टनं वंशवेणुवालीपिरलीपिरलीबध्धगानां फुंकनमत उक्तं 'उद्धमंताणं संखाण' मित्यादि, 'तए णं से दिव्वे गीए' इत्यादि यत एवं प्रगीतवन्त इत्यादि, ततो णमिति पूर्ववत् तद्दिव्यं गीतं दिव्यं वादितं दिव्यं नृत्तमभवदितियोगः, दिव्यं नाम प्रधानं, 'एवमब्भुए गीए' इत्यादि, 'अब्भुए गीए अब्भुए वाइए अब्भुए नट्टे' अद्भुतं - आश्चर्यकारि 'सिंगारे वाइए सिंगारे नट्टे' सिंगारं-शृङ्गारं शृङ्गाररसोपेतत्वात् । अथवा शृङ्गारंनामलङकृतमुच्यते, तत्र यदन्यान्यविशेषकरमेनालङकृतमिव गीतं वादनं नृत्तं वा तत् शृङ्गारमिति, 'उरले गीए उराले वाइए उराले नट्टे' उदारं- स्फारं परिपूर्णगुणोपेतत्वात्, नतु कचिदपि हीनं, 'मणुणे गीए मणुण्णे वाइए मणुन्ने नट्टे' मनोज्ञं - मनोऽनुकूलं द्रष्टणां श्रोतॄणां च मनोनिर्वृतिकरमिति भावः, तच्च मनोनिर्वृतिकरत्वं सामान्यतोऽपि स्यात् अतः प्रकर्षविशेषप्रतिपानार्थमाह- 'मनहर' इति, 'मनहरे गीए मनहरे वाइए मनहरे नट्टे' मनो हरति-आत्मवशं नयति तद्विदामप्यतिचमत्कारकारितयेति मनोहरम्, एतदेवाह - 'उप्पञ्जलभूते' उप्पिंजलम् - आकुलकं उत्पिञ्जलभूते आकुलके भूते, किमुक्तं भवति । महर्द्धिकदेवानामप्यतिशायितया परमक्षोभोत्पादकत्वेन सकलदेवासुरमनुजसमुहचित्ताक्षेपकारीति, 'कहकहभूते' इति कहकहेत्यनुकरणं, कहकहेति भूतं प्राप्तं कहकहभूतं, किमुक्तं Page #253 -------------------------------------------------------------------------- ________________ 250 राजप्रश्नीयौपाङ्गसूत्रम्-23 भवति? निरन्तरं तद्विदेषदर्शनतः समुच्छलितप्रमोदभरपरवशसकलदिक्चकवालवर्तिप्रेक्षकजनकृतप्रशंसावचनबोलकोलाहलव्याकुलीभूतामिति, अत एव दिव्यं देवरमणमपि देवानामपि रमणं-क्रीडनं प्रवृत्तमभृत् । 'तए णं ते बहवे दुवकुमारा य' इत्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमणस्य भगवतोमहावीरस्य पुरतो गौतमादिश्रमणानां स्वस्तिकश्रीवत्सनन्द्यायवर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाणामष्टानां मङ्गलकानां भक्त्या-विच्छित्या चित्रम्-आलेखनमाकारभिधानं वायस्मिन्सस्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणमङ्गलभक्तिचित्रः । एवं सर्वत्रापि व्युत्पत्तिमात्रं यथायोगं परिभावनीयं, सम्यग्भावना तु कर्तुं न शक्यते, यतोऽमीषां नाट्यविधीनां सम्यक् स्वरूपप्रतिपादनं पूर्वान्तर्गते नाट्यविधिप्राभृते, तच्चेदानी व्यवच्छिन्नमिति प्रथमं दिव्यं नाट्यविधिमुपदर्शयति, मू. (24) तएणं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति 2 त्ता तंचेव भाणियव्वंजाव दिव्वेदेवरमणे पवत्तेयाविहोत्था, तएणतेबहवे देवकुमारायदेवकुमारीओ य समणस्स भगवओ महावीरस्स आवडपञ्चावडसेढिगसेढिसोत्थियसोवत्थिअ- पूसमाणगमच्छंडमगरंडजारामाराफुल्लावलिपउमपत्तसागरतरंगवसंतलतापउमलय भत्तिचित्तं नाम दिव्वं नट्टविहिं उव्द्ण्सेति। एवंच एक्कक्कियाए नट्टविहीए समोसरणादीया एसावत्तव्वयाजावदिव्वे देवरमणे पवत्तेवि यावि होत्था । तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवतो महावीरस्स ईहामिहउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवमलयपउमलयभत्तिचित्तंनामं दिव्वं नट्टविहिं उवदंसेति 3 / -एगतो वक्कं दुहओ वक्कं (एगतो खुहं दुहओ खुह) एगो चक्कवालं दुहओ चक्कवालं चक्कद्धचक्कवालं 4 नामं दिव्वं नट्टविहिं उवदंसंतिचंदावलिपविभत्तिं च बलियावलिपविभत्तिंच हंसावलिपविमत्तिं च सूरावलिपविभत्तिं च एगावलिपविभत्तिं तारावलिपविभत्तिं च मुत्तावलिपविभत्तिं च कणगावलिपविभत्तिं च रयणावलिपविभत्तिं च णामं दिव्वं नट्टविहं उवदंसेंति 5 / -चंदुग्गमनपविभत्तिं सुरूग्गमणपविभत्तंचउग्गमनुग्गमणपविभत्तिंचनामंदिव्यंनट्टविहं उवदंसेति6 चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च आगमनागमनपविभत्तिं च नामंदिव्वं नट्टविहंउवदंसंति7 चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च नामंदिव्बनट्टविहं उवदंसंति 8 / -caMdatthamanapavibhattiMcasUratthamaNapavibhattiMcaasthamaNa'tthamaNapavimtinAmadivvaMnaTTavihaM उववदंसंति 9 चंदमंडलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविमत्तिं च जक्खमंडलपविभत्तिंचभूतमंडलपविभत्तिंच (रक्खस0 महोरग0 गंधब्ब0 मंडलपविभत्तिंच) मंडलपविभत्तिं माणं दिव्वंनट्टविहं उवदंसेंति 10 उसभललियवकंतं सीहललियवक्तंहयविलंबियंगयविलंबियं मत्तहयविलसियंमत्तगयविलसियं दुयविलंयं नामं दिव्वं नट्टविहिं उवदंसंति 11 / / __ -सागरपविभत्तिंचनागरपविभत्तिंचसागरनागरपविभतिंचनामंदिव्वंनट्टविहंउवदंसंति 12 नंदापविभत्तिं च चंपापविभत्तिं च नंदाचंपापविभत्तिं चामं दिव्वं नट्टविहं 13 मच्छंडापविभत्तिंच मयरंडापविभत्तिंच जारापविभत्तिचमारापविभत्तिंचमच्चंडामयरंडाजारामारापविभत्तिं Page #254 -------------------------------------------------------------------------- ________________ मूलं-24 251 च नामं दिव्वं नट्टविहिं उवदंसेति 14 कत्तिककारपविभत्तिं च खत्तिखकारपविभत्तिं च गत्तिगकारपविभत्तिं च घत्तिघकारपविभत्तिं च उत्तिङकारपविभत्तिं च ककारखकारगकारघकारङकारपविभत्तिं च नामं दिव्वं नट्टविहं उवदंसेति 15 / __ -एवं चकारवग्गोवि 16 टकारवग्गोवि 17 तकारवग्गोवि 18 पकारवग्गोवि 19 असयपल्लवपविभत्तिं च अंबपल्लवपविभत्तिं च जंबूपल्लवपविभत्तिं च कोसंबपल्लवपविति च पल्लव 2 पविभत्तिंच नामंदिव्वं नट्टविहं उवदंसेंति 20 पउमलयापविभत्तिं च जाव सामलयापविभत्तिं च लयालयापविभत्तिं च नामंदिव्वं नट्टविहं उवदंसेति 21 / . -दुयनामं नट्टविहं उवदंसंति 22 विलंबियं नामं नट्टविहिं 23 दुयिलंबियं नामं नट्टविहिं 24 अंचियं 25 रिभियं 26 अंचियरिभियं 27 आरभडं 28 भसोलं 29 आरभडभसोलं 30 उप्पयनिवयपत्तं संकुचियं पसारियं रया रइयभंतसंमंतणामं दिव्वं नट्टविहिं उवदंसेति 31 / / -तएणं ते बहवे देवकुमारा य देवकुमारीयाओय समामेव समोसरणं करेंति जाव दिब्वे देवरमणे पवत्ते यावि होत्था तए णं ते बहवे दवकमारा य देवकमारीओ य समणस्स भगवओ महावीरस्स पुव्वभवचरियनिबद्धं च (देवलोयचरियनिबद्धं च) चवणचरियनिबद्धं च संहरणचरियनिबद्धं च जम्मणचरियनिबद्धं च अभिसेअचरियनिबद्धं च बालभावचरियनिबद्धं च जोव्वणचरियनिबद्धं च कामभोगचरियनिबद्धंचनिक्खमणचरियनिबद्धंच तवचरणचरियनिबद्धं च (नाणुप्पायचरियनिबद्धं च) तित्थपवत्तणचरियनिव्परिनिव्वाणचरियनिबद्धं च चरिमचरियनिबद्धं च नामं दिव्वं नट्टविहिं उवदंसेंति 32 / / तएणं ते बहवे देवकुमारा य देवकुमारीयाओ य चउब्विहं वाइत्तं वाएंति, तंजहा-ततं विततं घणं झुसिरं, तएणते बहवे देवकुमारा य देवकुमारीओ य चउव्विहं गेयं गायंति, तंजहाउक्खित्तं पायत्तं मंदायं रोइयावसाणं c। तएणं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं नट्टविहिं उवदंसंति, तंजहाअंचियं रिभियं आरभडं भसोलं च, तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउब्विहं अभिनयं अभिनयेति, तंजहा-दिऌतियं पाडितियं समांतोवणिवाइयं अण्तोम्ज्झाव्सान्निय्ण्। तए णं ते बहवे देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिव्वं देविड्ढि दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिब्बं बत्तीसैबद्धं नाडयं उवदंसित्ता समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेइ 2 ता वंदंति नमसंति वंदित्ता नमंसित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छन्ति तेणेव उवागच्छित्ता सूरिया देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठजएणं विजएणं वद्धाति 2 त्ता एवमाणत्तियं प्न्य्च्प्पिन्न्ण्ति। वृ. ततो द्वितीयं नाट्यविधिमुपदर्शयितुकामा भूयोऽपि प्रागुकक्तप्रकारेण समकं समवसरणादिकं कुर्वन्ति, तथा चाह-'तए णं ते बहवे देवकुमारा य देवकुमारीओ य समकमेव समोसरणंकरेति' इत्यादि प्रागुक्तं तदेव तावद्वक्तव्यंयावत् 'दिव्वे देवरमणेपयत्तेयाविहोत्या' इति। 'तएणमित्यादि, ततस्तेबहवोदेवकुमारादेवकुमारिकाश्च श्रमणस्य भगवतो महावीरस्य पुरतो गौतमादीनां श्रमणानां आवर्तप्रत्यावर्तश्रेणिप्रश्रेणिस्वरितकपुप्पमाणवकवर्द्धमानकमत्स्याप्डकमकराण्डकजारमारपुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलापद्मलताभक्तिचित्रनाम Page #255 -------------------------------------------------------------------------- ________________ 252 राजप्रश्नीयौपाङ्गसूत्रम्-24 द्वितीयं नाट्यविधिमुपदर्शयन्ति 2 / तदनन्तरं तृतीयं नाट्यविधिमुपदर्शयितु भूयस्तथैव समवसरणादिकं कुर्वन्ति, एवं समवसरणादिकणविधिरेकैकस्मिन्नाट्यविधौ प्रत्येकं 2 तावद्वक्तव्यो यावद्देवरमणे पवत्ते यावि त्था इति तत ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुअरवनलतापद्मलताभक्तिचित्रं ना तृतीयं दिव्यं नाट्यविधिमुपदर्शयन्ति 3, तदनन्तरं भूयोऽपि समवसरणादिविधिकरणानन्तरमेकतोचकं-एकतश्चक्रवालं द्विधातश्चक्रवालंचक्राद्धचक्रवालं नाम चतुर्थं दिव्यं नाट्यविधिमुपदर्शयन्ति 4 / तदनन्तरमुक्तविधिपुरस्सरंचन्द्रवलिप्रविभक्तिसूर्यावलिप्रविभक्तिवलयावलिप्रविभक्ति हंसावलिप्रविभक्ति एकावलिप्रविभक्ति तारावलिप्रविभक्ति मुक्तावलिप्रविभक्ति कनकावलिप्रविभक्ति रत्नावलिप्रविभक्तयभिनयात्मकमावलिप्रविभक्ति नाम पञ्चमं नाट्यविधिमुपदर्शयन्ति 5 तदनन्तरमुक्तक्रमेण चन्द्रोद्गमप्रविभक्तिसूर्योद्गमप्रविभक्तियुक्तमुद्गमनोद्गमनप्रविभक्तिनामषष्ठंनाट्विधिमुपदर्शयन्ति6तत् उक्तप्रकारेण चन्द्रगमनप्रविभक्तिसूर्यागमनप्रविभक्तियुक्तमावरगावरणप्रविभकिततनामकमष्टमं नाट्यविधिं 8 / __ तत उक्तक्रमेणैव चन्द्रास्तमयनप्रविभक्तिसूर्यास्तमयनप्रविभक्तियुक्तमस्तमयनप्रविभक्तिनामकं नवमं नाट्यविधिं 9 तत उक्तप्रकारेण चन्द्रमण्डलप्रविभक्तिसूर्यमण्डलप्रविभक्तिनागमण्डलप्रविभक्तियक्षमण्डलप्रविभक्ति भूतमण्डलप्रिभक्तियुक्तं मण्डलप्रविभक्तिनामंक दशमं दिव्यं नाट्यविधिं 10 तदनन्तरं उक्तक्रमेण ऋषभमण्डलप्रविभक्तिसिंहमण्डलप्रविभक्तिहयविलम्बितगजविलम्बितहयविलसितगजविलसितमत्तहयविलसितमत्तगजविल सितमत्तहयविलंबितमत्तगजविलंबितं विलंबिताभिनयं द्रुतविलम्बितं नाम एकादशं नाट्यविधि 11 तदनन्तरं सागरप्रविभक्तिनागरप्रविभक्तिअभिनयात्मकं सागरनागरप्रविभक्तिनाम द्वादशं नाट्यविधि 12 / ततो नन्दाप्रविभक्तिचम्पाप्रविभक्तयात्मकंनन्दाचम्पाप्रिभक्तिनाम त्रयोदशनाट्यविधि 13 ततो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारप्रविभक्तियुक्त मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनाम चतुर्दशं नाट्यविदिध14 तदनन्तरं क्रमेण क इति ककारप्रविभक्ति, ख इति खकारप्रवि0 गइति गकारप्र0 घ इति घकारप्र0 हु इतिङकारप्रविभक्तिरित्येवं क्रमभाविककारादिप्रविभक्तिअभिनयात्मकं ककारखकारगकारघकारङकारप्रविभक्तिनामंक पञ्चदशं दिव्यं नाट्यविधिं 15 / एवंचकारछकारजकारझकारझकारप्रविभक्तिक नामकंषोडशं दिव्यं नाट्यविधिं 16 टकारठकारडकारढकारणकारप्रविम्तिनमकं सप्तदशं दिव्यं नाट्यविधिं 17 तकारथकारदकारधकारनकारप्रविभक्तिनामंक अष्टादशं नाट्यविधिं 18 पकारफकारवकारभकारमकारप्रविभक्तिनामकमेकनोविंशतितमं दिव्यं नाट्यविधिं 19 ततोऽशोकपल्लवप्रविमक्त्याप्रपल्लवप्रविभक्तिजम्बूपल्लवप्रविभक्ति कोशम्बपल्लवप्रतिभक्त्यभिनयात्मकं पल्लप्रविभक्ति नामकं विंशतीतम दिव्यं नाट्यविधि 20 / तदनन्तरं पद्मलताप्रविभक्तिनागलताप्रविभक्ति अशोकलताप्रविभक्ति चम्पकलताप्रविभक्तिचूलताप्रिविभक्तिनामकमेकविंशतितमंदिव्यं नाट्यविधि Page #256 -------------------------------------------------------------------------- ________________ मूलं-24 253 21 तदनन्तरं द्रुतं नाम द्वाविंशतितमं 25 रिभितं नाम षड्विशतितमं 26 अश्चितरिभितनाम सप्तविंशतितमं 27 आरभटं नाम अष्टाविंसतितमं 28 भसोलं नाम एकोनत्रिशति(त्त)मं 29 आरभटभसोलं नाम त्रिसत्तमं 30 तदनन्तरमुत्पातिपातप्रसक्तं सङ्कुचितप्रसारितरेवकरचितं भ्रान्तसम्भ्रान्तं नाम एकत्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति 31 / तदनन्तरंच श्रमणस्य भगवतोमहावीर्य चरमपूर्वमनुष्यभवचरमच्यवनचरमगर्भसंहरणचरभभरतक्षेत्रावसर्पिणीतीर्थकरजन्माभिषेकचरमवालभाचरमयौवनचरमकामभोगचरमनिष्क्रमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीरथप्रवर्तनचरमपरिनिर्णनिबद्धंचरमनिबद्धनाम द्वात्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति 32 / तदनन्तरं बहवो देवकुमारा देवकुमारिकाश्च नाट्यविधिपरिसमाप्तिमङ्गलभूतं चतुर्विधं वादित्रं वादयन्ति, तद्यथा-ततं-मृदङ्गपडहादि विततं-वीणादि धनं-कंसिकादि सुषिरंशङ्खकाहलादि, तदनन्तरंचतुर्विधंगीतंगायन्ति, तद्यथा-उत्क्षिप्तंप्रथमतः समारभ्यमाणं पादान्तं पादवृदद्धं वृद्धादिचतुर्भागरूपपादबद्धमितिभावः, 'मन्दाय' मिति मध्यभागेमूर्च्छनादिगुणपेततया मन्दं मन्दं घोलनात्मकं रोचितावसानमिति-रोचितं यथोक्तलक्षणोपेततया भावितं सत्यापितामितियावत् अवसानं यस्य तद्रोचितावसानं । 'तए Na'mityAdi, ततश्चतुर्विधं नर्तनविधिमुपदर्शयन्ति, तद्यथा-'aJcita'mityAdi, 'तएणमित्यादि, ततश्चतुर्विधमाभिनयमभिनयन्ति, तद्यथा-दार्शन्तिकं प्रात्यन्तिकं सामान्यतो विनिपातंलोकमध्यावसानिकमिति, एते नर्तनविधयोऽभिनयविधयश्चनाट्यकुशलेभ्योवेदितव्याः 'तए णं ते बहवे देवकुमारा देवकुमारीओ' इत्यादि उपसंहारसूत्रं सुगमं । मू. (25)तएणं से सूरियाभे देवेतंदिव्वंदेविष्टिंदिव्वं देवजुइंदिव्वं देवानुभावंपडिसाहरै पडिसाहरेत्ता खणेणं जाते एगे एगभूए तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति नमसति वंदित्ता नमंसित्ता नियगपरिवालसद्धिं संपरिवुडे तमेव दिव्वं जाणविमाणं दुरुहति जामेव दिसिं पाउभऊयआ तामेव दिसिं प्द्दिग्या। वृ. नवरं 'एगभूए' इति एकभूतः अनेकीभूयैकत्वं प्राप्त इत्यर्थः, 'नियगपरियाल सद्धिं संपरिवुडे' इति, निजकपरिवारेण सार्द्ध संपरिवृतः । मू. (26) भंतेति भयवं गोयमे समणं भगवं महावीरं वंदति नमंसति 2 एवं वयासी-सूरियाभस्स णं भंते ! देवस्स एसा दिव्वा देविड्ढी दिव्वा देवजुत्ती दिव्वे देवानुभावे कहिं गते कहिं अनुप विट्ठे ?, go0 ! सरीरंगते सरीरं अनुप्वितु॥ से केणटेणं भंते ! एवं वुच्चै ?-सरीरं गते सरीरं अनुपविढे ?, go0 ! से जहानामए कूडागारसाला सिया दुहतो लित्ता दुहतो गुत्ता गुत्तदुवारा निवाया निवायगंभीरा, तीसे णं कूडागारसालाते अदूरसामंते एत्थ णं महेगे जनसमूहे चिट्ठति, / तए णं से जनसमूहे एगं महं अब्भवद्दलगं वा वासवद्दलगं वा महावायं वा इज्जमाणं पासतिर त्तातंकूडागारसालं अंतो अनुपविसित्ताणंचिठ्ठइ, सेतेणटेणंगोयमा! एवं वुच्चति-सरीरं अनुप्विद्धे। वृ. भदन्तेत्यामन्त्रणपुरस्सरं भगवान् गौतमः श्रमणं भगवन्तं महावीरं वदन्ते नमस्यति Page #257 -------------------------------------------------------------------------- ________________ 254 राजप्रश्नीयौपाङ्गसूत्रम्-26 वन्दित्वा नमस्यित्वा 'एवं' वक्ष्यमाणप्रकारेणावादीत्, पुस्तकान्तरे त्विदं वाचनान्तरं दृश्यते, 'तेणंकालेणंतेणंसमएणंसमणस्स भगवओ महावीरस्स जिढेअंतेवासी' इत्यादि,अस्य व्याख्यातस्मिन् काले तस्मिन् समयेणंशब्दो वाक्यालङ्कार्थं, श्रमणस्य भगवतो महावीरस्य 'ज्येष्ठ' इति प्रथमोऽन्तेवासी-शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतंनामधेयनामेतिप्राकृतत्वात् विभक्तिपरिणामेन नाम्नेतिद्रष्टव्यं, एवमन्यत्रापि यथायोगं भावनीयम्, अन्तेवासी च किल विवक्षायां श्रावकोऽपि स्यादतस्तदाशङ्काव्यवच्छेदार्थमाह 'अनगारः' न विद्यते अगारं-गृहमस्येत्यनगारः, अयंच विगीतगोत्रोऽपि सम्भाव्येतात आह-गौतमो गोत्रेण गौतमाह्वयगोत्रसमन्वित इत्यर्थ, अयं च तत्कालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत आह-सप्तोत्सेधः-सप्तहस्त प्रमाणशरीरोच्छ्रायः, अयं चेत्थम्भूतो लक्षणहीनोऽपि शङ्कयेतातस्तदाशङ्कापनोदार्थमाह- समचौरंससंठाणसंठिएऽइति, समाःशरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽनयो यस्य तत् समचतुरस्र अम्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्र्स्स्त्त्व्याः। __ अन्ये त्वाहुः-समा अन्यूनाधिकाश्चतस्रोऽप्यनयो तत्र तत्समचतुरस्र तच्च तत् संस्थानं च, संस्थानम्-आकारः तच्च, वामदक्षिणजान्वोरन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति, अपरे त्वाहुः-विस्तारोत्सेधयोः समत्वात् समचतुरन तच्च तत्संस्थानं च 2, संस्थानम्-आकारस्तेन संस्थितो-व्यवस्थितो यः स तथा 'जावउठाए उद्देइ' इति यावत्करणात् 'वज्ञरिसहसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवेदित्ततवे महातवे उराले घोरेघोरगुणेघोरतवस्सी घोरबंभचेरवासी उच्छूढसरीसे संखित्तविपुलतेयलेसे चौदसपुव्वी चउनाणोवए सव्वक्खरसन्निवाई समणस्स भगवतो महावीरस्स अदूरसामन्तेउटुंजाणुअहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणंभावेमाणे विह्रि॥ तए णं से भगवं गोयमे जायसढे जायसंसए जायकौहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकौहल्ले संजायसड्ढे संजायसंसए संजायकौहल्ले समुप्पन्नसट्टे समुप्पन्नसंसए समुप्पन्नकौहल्ले उठाएउठेइ इतिद्रष्टव्यं, तत्र नाराचमुभयतोमर्कटबन्धःऋषभस्तदुपरिवेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवं संहननं यस्य स तथा, तता कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य यो निकपः-कषपट्टके रेखारूपस्तथा पद्मग्रहणेन पद्मकेस-राण्युच्यन्ते अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽवयवोऽपि देवदत्तः, तथा च देवदत्तस्य हस्ताग्रं स्पृष्टा लोकोवदति-स्पृष्टो मया देवदत्त इति॥ कनकपुलकनिकषवत्पद्मवच्च यो गौरःसकनकपुलकनिकषपद्मगौरः,अथवा कनकस्य यः पुलको-द्रवत्वे सति बिन्दुस्य निकषो वर्णतः सशः कनकपुलकनिकपः, तथा पद्मवत्पद्मकेसरवत् यो गौरः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयसमासः, अयं च विशिष्टचरणरहितोऽपि शङ्कयेत तत आह-'उग्गतवे' इति, उग्रम्-अधृष्यं तपः-अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपिमनस तद्विधेन तपसा युक्त इत्यर्थ, तथा दीप्तंजाज्वल्यमान दहन इव कर्मवनगहनदहनसमर्थतयाज्वलितंतपो-धर्मध्यानादि यस्य सतथा, 'तत्ततवे' इति तप्तं तपो येन सतप्ततपाः, एवं हि तेन तपस्तप्तं येन सर्वाण्यपि अशुभानि कर्माणि Page #258 -------------------------------------------------------------------------- ________________ मूलं-26 255 भस्मसात् कृतानीति महातवे' इतिमहान्-प्रशस्तमाशंसादोषरहितत्वात्तपोयस्य स महातपाः, तथा 'उरहाले' इति,उदारः-प्रधानःअथवा उरालो-भीष्मः उग्रादिविशिष्टतपःकरणतः पार्श्वस्थानामल्पसत्वानामतिप्रभानक इति भावः । तथा घोरो-निघृणः परीषहेन्द्रियादिरिपुगणविनाशनमधिकृत्य निर्दय इतियावत्, तथा घोरा-अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य सघोरगुणः, तथाघोरैस्तपोभिस्तपस्वी घोरतपस्वी, 'घोरबंभचेरवासी' इति घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वात् ब्रह्मचर्यं यत् तत्र वस्तुंशीलं यस्य स तथा, 'उच्छूढसरीरे' इति उच्छूढम्-उज्झितमिवोज्झितं संस्कारपरित्यागात् शरीरं येन स उच्छूढशरीरः, 'संखित्तविउलतेउलेसे' इति सङ्क्षिप्ता-शरीरान्तर्गतत्वेन ह्रस्वतां गता विपुलाविस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य सतथा, 'चौदसपुवी' इतिचतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वात् असौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह - ___'चउनाणोवगए' मतिश्रुतावधिमनःपर्यायज्ञानचतुष्टयसमन्वितः, उकतविशेषणद्वययुक्योऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवतिचतुर्दशपूर्वविदामपिषट्स्थानपतितत्वेन श्रवणादत आह-'सर्वाक्षरसन्निपाती' अक्षराणां सन्निपाताः-संयोगाः अक्षरसन्निपाताः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयाः स तथा, किमुक्तं भवति?-या काचित् जगतिपदानुपूर्वी वाक्यानुपूर्वी वासंभवति ताः सर्वाअपिजानातीति, एवंगुणविशिष्टो भगवान् विनयराशिरिवसाक्षादितिकृत्वाशिष्टाचारत्वाच्च श्रमणस्य भगवतोमहावीरस्यादूरसामन्तेविहरतीति योगः, तत् दूरं-विष्कृष्टं सामन्तं-सन्निकृष्टं तत्प्रतिषेधाददूरसामन्तं ततो नातिदूरे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत आह 'ऊड्ढंजाण अहोसिरे' ऊर्ध्वं जानुनी यस्यासावूर्ध्वजानुः अधःशिरा noz2a तिर्यग्वा विक्षिप्तष्टिकिन्तु नियतभूभागनियमितष्टिरित्यर्थः, 'झाणकोट्ठोवगए' इतिध्यान-धर्मध्यानं शुक्लध्यानंचतदेवकोष्ठःकुशूलो ध्यानकोष्ठस्तमुपगतोध्यानकोष्ठपगतो, यथा हि कोष्ठके धान्यं प्रक्षिप्तम्विप्रसृतंभवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, संयमेन' पञ्चाश्रवनिरोदिलक्षणेन तपसाअनशनादिना चशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, संयमतपोग्रहणमनयोः प्रधानमोक्षाङ्गताख्यापनार्थं, प्राधान्यं संयमस्य नवकर्मानुपादानहेतुत्वेन तपसञ्च पुराणकर्मनिर्जराहेतुत्वेन, तथाहि-अभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच जायते सकलकर्मक्षयलक्षणो मोक्षस्ततो भवति संयमतपसोर्मोक्षप्रति प्राधान्यमिति अप्पाणंभावेमाणे विहरति' इति, आत्मानं वासयन् तिस्स्त्थ्ति। 'तएण मित्यादि, tatodhyAnakoSThopagataviharaNAdanantaraM'Na'mitivAkyAlaGkAresa भगवान् गौतमो जातसड्डे' इत्यादि, जातश्रद्धादिविशेषणविशिष्टः सनुत्तिष्ठतीतियोगः, तत्रजाता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थत्वावगमंप्रतियस्यासौ जातश्रद्धः तथा जातःसंशयोयस्यसजातसंशयः, संशयो नाम अनवधारितार्थं ज्ञानं, स चैवं-इत्तं नामास्य दिव्या देवद्धिविस्तृता अभवत् इदानीं सा कव गतेति, तथा 'जायकुतूहले' इति जातं कुतूहलं यस्य स जातकुतूहलः, जातीत्सुक्य Page #259 -------------------------------------------------------------------------- ________________ 256 राजप्रश्नीयौपाङ्गसूत्रम्-26 इत्यर्थः, तता कथममुमर्थ भगवान्प्ररूपयिष्यति इति, तथा 'उप्पन्नसड्ढे उत्पन्ना प्रागभूता सती भूता श्रद्धा यस्यासौउत्पन्नश्रद्धः अथजातश्रद्ध इत्येतदेवास्तु किमर्थमुत्पन्नश्रद्ध इति, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वा, नहिं अनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थं, तथाहि कथं प्रवृत्तश्रद्धः ?, उच्यते, यत उत्पन्नश्रद्धः, इति हतुत्वदर्शनं चोपपन्नं, तस्य काव्यालङ्कारत्वात् यथा 'प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरी मियत्र, अत्र हियद्यपिप्रवृत्तिदीपादित्वादेवाप्रवृत्त भास्करत्वमुपगतंतथाप्यप्रवृत्तभास्करत्वंप्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमितिसम्यक्, 'उप्पन्नसड्ढे उप्पन्नसंसये' इति प्राग्वत्, तथा 'संजायसड्ढे इत्यादिपदषटकं प्राग्वत्, नवरमिह संशब्दःप्रकर्षादिवचनोवेदितव्यः, 'उठाए उठेइति उत्थानमुत्था-ऊर्द्धवर्तनं तयाउत्तिष्ठति, इह 'उठेइ' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयेत यथा वक्तुमुत्तिष्ठते ततस्तद्वयवच्छेदार्थमुत्थायेत्युक्तं उत्थया उत्थाय जेणेवेऽत्यादि यस्मिन् दिग्भागे श्रमणो भगवान् महावीरो वर्तते ऽतेणेवे तितस्मिन्नेव दिग्भागेउपागच्छति, उपागत्य च श्रमणंत्रिकृत्वः-त्रिवारानादक्षिणप्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीक्तय चवन्दतेनमस्यति वन्दित्वानमस्सियत्वा एव्म्वादीत्। _ 'सूरियाभस्सणंभंते!' इत्यादि, 'कहिंगए' इतिकगतः?,तत्रगमनमन्तरप्रवेशाभावेऽपि दृष्टं यथा भित्तौ गतो धूलिरिति, एषोऽपिदिवयानुभावो यद्येवंकचिप्रत्यासन्ने प्रदेशे गतः स्यात्ततो श्येत न चासौ दृश्यते, ततो भूयः पृच्छति-'कहं अणुपविढे' इति कानुप्रविष्टः ? कवान्तीन इति भाव्ः। भगवानाह-गौतमः शरीरं गतः शरीरमनुप्रविष्टः पुनः पृच्छति-से keNatuNa'mityAdi, अथ केनार्थेन केन हेतुना भदन्त! एवमुच्यते-शरीरंगतःशरीरमनुप्रविष्ट?, भगवानाह-गौतम 'से जहानामए' इत्यादि, कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि आच्छादनं शिखराकारंसा कूटाकारेतिभावः, कूटाकाराचासौ शाला च कूटाकारशाला, यदिवा कूटाकारेण शिखराकृत्योपलक्षिता शाला कूटाकारशाला स्यात्, 'दुहतो लित्ता' इति बहिरन्तश्च गोमयादिना लिप्ता गुप्ता-बहिप्रकारावृता गुप्तद्वारा द्वारस्थगनात्यदिवा गुप्ता गुप्तद्वारा-केषाञ्चित् द्वाराणां स्थगितत्वात् केषाञ्चिच्चास्थगितत्वादिति निविता-वायोरप्रवेशाकिल महद् गृहं निवातं प्रायो न भवति तत आह-निवातगम्भीरा-निवाता सती गम्भीरा निवातगम्भीरा, निवाता सती विशाला इत्यर्थः, ततस्तस्याः कूटाकारशालाया अदूरसामन्ते-नातिदूरे निकटे वा प्रदेशे महान् एकोऽन्य्त्रोज्ञ्स्मूह्स्तिस्स्त्ताति। सचएकंमहतभ्ररूपंबाईलं अभ्रबाईलं, दाराभिपातरहितंसम्भाव्यवर्ष बादलमित्यर्थः, वर्षप्रधानं बार्दलकं वर्षबार्दलकं वर्ष कुर्वन्तं बादलकं महावातं वा 'एजमाण' मिति आयान्तंआगच्छन्तं पश्यति, दृष्ट्वा चतं 'कूडागारसालं द्वितीयाषष्ठयर्थेतस्याः कूटाकारशालायाअनन्तरं ततोऽनुप्रविश्यतिष्ठति, एवंसूर्याभस्यापि देवस्य सातताविशाला दिव्यादेवर्धिर्दिव्यादेवत्युतिर्दिव्यो देवानुभावः शरीरमनुप्रविष्टः 'से केणटेणं' मित्यादि, अनेन प्रकारेण गौतम ! एवमुच्यते- 'सूरियाभस्से' त्यादि, भूयो गौतमः पृच्छति मू. (27) कहि ण भंते ! सूरियाभस्स देवस्स सूरिया नामं विमाने पन्नत्ते?, गोयमा ! Page #260 -------------------------------------------------------------------------- ________________ मूलं - 27 जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेण इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातौ उड्डुं चंदिमसूरियगहगणक्खचत्रारूवाणं बहूइं जोयणाई बहूइं जोयणसयाई बहूइं जोयणसहस्साइं बहूइं जोयणसयसहस्साइं बहुईओ जोयणकोडीओ बहुईओ जोयणसयसहसस्कोडीओ उड्डुं दूरं वीतीवैत्ता एत्थ णं । सोहम्मे कप्पे नामं कप्पे पन्नत्ते पाईणपडीणआयते उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवष्णामे असंखेज्जाओ जोयणकोडकोडीओ आयामविकूखंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं इत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साइं भवतंतीति मक्खायं, ते णं विमाणं सव्वरयणामया अच्छा जाव पडिरूवा । तेसिणं विमाणाणं बहुमज्झदेसभाए पंच वडिंसया paM0 तंजहा 1 असोगवडिंसते 2 सत्तवन्नवडिंसते 3 चंपकवडिंसते 4 चूयवडिंसते 5 मज्झे सोहम्मवडिंसए, ते णं वडिंसगा सव्वरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मवडिंसगस्स महाविमानस्स पुरच्छिमेणं तिरियमसंखेज्जाइं जोयणसयसहस्साइं वीईवैत्ता एत्थ णं सूरियाभस्स देवस्स सूरिया नामं विमाणे पन्नत्ते, अद्धत्तेरस जोयणसयसहस्साइं आयामविक्खंभेणं गुणयालीसं च सयसहस्साइं बावन्नं च सहस्साइं अद्ध य अडयाले जोयणसते परिकखेवेणं, से णं एगेणं पागारेणं सव्वओ समंता संपरिखित्ते, 257 सेणं पागारे तिन्नि जोयणसयाई उड्डुं उच्चत्तेणं मूले एगं जोयणसयं विक्खंभेणं मज्झे पन्नासं जोयणाइं विक्खंभेणं उप्पिं पणवीसं जोयणाइं विक्खंभेणं मूले विच्छिन्ने मज्झे संखित्ते उप्पिं तनुए गोपुच्छसंठाणसंठिए सव्वकणगामए अच्छे जाव पडिरूवे, से णं पागारे नाना (मणि) विहपंचवन्नेहिं कविसीसएहिं उवसोभिते, तंजहा - किण्हेहिं नीलेहिं लोहितेहिं हालिद्देहिं सुकिल्लेहिं कविसीसएहिं, ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देणं जोयणं उड्डुं उच्चत्तेणं सव्वमणि (रयणा) मया अच्छा जाव पडिरूवा । सूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं 2 भवतीति मकखायं, ते णं दारा पंचजोयणसयाई उड्डुं उच्चत्तेणं अड्ढाइज्जाई जोयणसयाइं विक्खंभेणं तावैयं चेव पवेसेणं सेया वरकणगधूभियागा ईहामियौसमतुरगणरमगरविहगवालगकिन्नररुरुसम्मचमर- कुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवग्गयरेवैया परिगयाभिगमा विज्जाहरजमलजुयल- जंतजुत्तंपिव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्मिसमाणा चक्खुल्लोयण- लेसा सुहफासा ससिरीयरूवा वन्नो दाराणं तेसिं होइ, तंजहा वैरामया निम्मा रिट्ठामया पइट्ठाणा वेरुलियमया सूइखमा जायरुवोवचियपवरपंचवन्नमणिरयणकोट्टिमतला हंसगब्भमया एलुया गोमेज्जमया इंदकीला लोहिंयक्खमतीतो दारचेडीओ जोईरसमया उत्तरंगा लोहियक्खमईओ सूईओ वयरामया संधी नानामणिमया समुग्गया वयरामया अग्गला अग्गलपासाया रययामयाओ आवत्तणपेढीयाओ अंकुत्तरपासगा निरंतरियघणकवाडा भित्तीसु चेव मित्तिगुलिता छप्पन्ना तिन्नि होति गोमाणसिया तैया नानामणिरयणवालरूवगलोलट्ठिअसालभंजियागा वयरामया कुड्डा रययामया उस्सेहा । 8 17 Page #261 -------------------------------------------------------------------------- ________________ 258 राजप्रश्नीयौपाङ्गसूत्रम्-27 सव्वतवणिज्जमया उल्लोया नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अंकामया पक्खा पखवाहाओ जोइरसामया वंसा वंसकवेल्लुयाओ रयणामयाओ पट्टियाओजायरूवमईओ ओहाडणीओ वैरामईओ उवरिपुच्छणाओ सव्वसेयरययामयाच्छायणे अंकामया कणगकूडतवणिज्जथूभियागा सेया संखतलविमलनिम्मलदधिधणगोखीरफेरययणिगरप्पगासा तिलगरयणद्धचंदचित्ता नानामणिदामालंकिया अंतो बहिं च सहा तवणिजवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरुवा प्द्दिरूवा। वृ.कवसूर्याभस्य देवस्य सूर्याभं विमानं प्रज्ञप्तं ?, भगवानाह-गौतमः अस्मिन्जम्बूद्वीपे यो मन्दरः पर्वतरतस्य दक्षिणतोऽस्या रलप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वं चन्द्रसूर्यग्रहणगनक्षत्रतारारूपाणामापिपुरतो बहूनि योजनानि बहूनि योजनशतानि ततो बुद्धया बहुबहुतरोत्पवनेन बहूनि योजनसह साप्येवमेव बहूनि योजनशतसहस्राणि एवामेव च बहीर्योजनकोटीरमेवचबहीर्योजनकोटीकोटीरूर्द्धदूरमुत्पलुत्यात्र-सार्द्धरजुप्रमाणेप्रदेशे सौधर्मों नाम कल्पःप्रज्ञप्तः, सचप्राचीनापाचीनायतः पूर्वापरायतः इत्यर्थः, उदग्दक्षिणविस्तीर्ण, अर्द्धचन्द्रसंस्थानसंस्थितो, द्वौ हि सौधर्मेशानदेवलोकौ समुदितौ परिपूर्णचन्द्रमण्डलसंस्थानसंस्थिती, तयोश्च मेरोदक्षिणवर्तीसौधर्मकल्प उत्तरवर्ती ईशानकल्पः ततो भवति सौधर्मकल्पः चन्द्रसंस्थानसंस्थितः, 'अच्चिमाली' इति अर्चीषि-किरणानितेषांमाला अर्चिआला साअस्यास्तीति अर्चिआली किरणमालासङ्कुल इत्य्र्थ्ः। असङ्ख्येययोजनकोटीकोटीः 'आयामविवखंभेणं तिआयामश्चविष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वरतेन, आयामेन च विष्कम्भेन चेत्यर्थः, असङ्ग्य्येया योजनकोटीकोट्यः 'परिआयामश्च विष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वरतेन, आयामेन च विष्कम्भेनचेत्यर्थः, असङ्ख्येयायोजन-कोटीकोट्यः परिक्खेवेणं" परिधिना सव्वरयणामए' इति सर्वात्मनारलमयः 'जावपडिरूवे' इति यावत्करणात् 'अच्छेसण्हे घटेम?' इत्यादिविशेषणकदम्बकपरिग्रहः, 'तत्य ण' मित्यादि, तत्र सौधर्मे कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति त्याख्यातं मया शेषैश्च तीर्थ्क्-द्भिः। तेणंविमाणे त्यादि, तानि विमानानि सूत्रेपुस्त्वंप्राकृतत्वात् सर्वरत्नमयानि-सामस्त्येन रत्नमयानि 'अच्छानि' आकाशस्फटिकवदतिनिर्मलानि अत्रापि यावत्करणात् 'सण्हा लण्हा घट्टा मट्ठा नीरया' इत्यादि विशेषणजातंद्रष्टव्यं, तच्च प्रागेवानेकशोव्याख्यातं 'तेसिण' मित्यादि, तेषां विमानानां बहुमध्यदेशभागे त्रयोदशप्रस्तटे सर्वत्रापि विमानवतं सकानां स्वस्वकल्पचरमप्रस्तटस्तित्वात् पञ्चावंतसकाः-पञ्च विमानावतंसकाः प्रज्ञप्ताः, तद्यथा-अशोकावतंसकःअशोकावतंसकनामा,सचपूर्वस्यां दिशि, ततो दक्षिणस्यांसप्तपर्णावतंसकः पश्चिमायां चम्पकावसतंसकः उत्तरस्यांचूतावतंसकः मध्ये सौधर्मावतंसकः, तेचपञ्चापि विमानावतंसकाः सर्वरलमया 'अच्छाजावपडिरूवा इतियावत्करणादत्रापिसण्हालण्हाघट्टामट्ठा' इत्यादि विशेषणजातमव-गन्तव्यम् ___अस्य च सौधर्मावतंसकस्य पूर्वस्यां दिशि तिर्यक् असङ्ख्येयानियोजनशतसहस्राणि व्यतिव्रज्य-अतिक्रम्यात्र सूर्याभस्य देवस्य सूर्याभं नाम विमानंप्रज्ञप्तं, अर्द्ध त्रयोदशं येषांतानि अर्द्धत्रयोदशानि, सार्द्धानि द्वादशेत्यर्थः, योजनशतसहस्राण्यायामविष्कम्भेन, एकोनचत्वारिंशत् Page #262 -------------------------------------------------------------------------- ________________ 259 मूलं-27 योजनशतसहस्राणि द्विपञ्चाशत्सहस्राणि अष्टौ च योजनशतानि अष्टचत्वारिंशदधिकानि 3952848 किञ्चिद्विशेषाधिकानि 'परिक्षेपेण' परिधिना, इदं च परक्षेपपरिमाण 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' इति करणवशात् स्वयमानेत, सुगमत्वात् । 'सेणंएगेण मित्यादि, तद्विमानकमेकेन प्राकारेण सर्वतः-सर्वासुदिक्षुसमहोइ' इति करणवशात् स्वयमानेत, सुगम-त्वात् । 'से णं एगेण' मित्यादि, तद्विमानमेकेन प्रकाराण सर्वतः-सर्वासु दिक्षु समनन्ततः-सामस्त्येन परिक्षिप्तं । 'सेणंपागारे' इत्यादि, सप्राकारःत्रीणियोजनशतानिऊर्ध्वमुच्चैस्त्वेन मूले एवं योजनशतं विष्कम्भेण मध्यभागे पञ्चाशत्, मूलादारभ्य मध्यभागं यावत् योजने योजने योजनत्रिभागस्य विष्कम्भतम्लुटितत्वात्, उपरि-मस्तके पञ्चविंशतिर्योजनानि विष्कम्भेण, मध्यभागादारभ्योपरितनमस्तकं यावत् योजने योजने योजनषड्भागस्य विष्कम्भतो हीयमानतया लभ्यमानत्वात्, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः, पञ्चाशतो योजनानां त्रुटितत्वात्, उपरि तनुकः पञ्चविंशतियोजन-मात्रविरतारात्मकत्वात्, अत एव गोपुच्छसंस्थानसंस्थितः, 'सव्वरयणामए अच्छे' इत्यादि विशेषणजातं प्राग्व्त्। ____ से ण पागारे' इत्यादि, स प्राकारो 'नानाविहपंचवन्नेहिं' इति नानाविधानि च तानि पञ्चवर्णानिच नानाविधपञ्चवर्णानि तैः, नानाविधत्वंच पञ्चवणपिक्षया द्रष्टव्यंकृष्णादिवर्णतारतम्यापेक्षया वा,पञ्चवर्णत्वमेव प्रकटयति- 'कण्हेहिं' इत्यादि, 'ते णं कविसीसगा' इत्यादि, तानि कपिशीर्षकाणि प्रत्येकं योजनमेकमायामतो-दैर्येणार्द्ध योजनं विष्कम्भेण देशोनयोजनमुच्चैस्त्वेन 'सव्वरयणामया' इत्यादि विशेषणजातं प्राग्व्त्। 'सूरियाभस्स Na'mityAdi, एकैकस्यां बाहायां द्वारसहसमिति सर्वसङ्ख्यया चत्वारि द्वारसहस्राणि, तानिचद्वाराणि प्रत्येकंपञ्चयोजनशतान्यूश्2औच्चैस्त्वेन अर्द्धतृतीयानियोजनशतानि विष्कम्भतः 'तावैयं चेवे' ति अर्द्धतृतीयान्येव योजनशतानि प्रवेशतः 'सेया' इत्यादि, तानि च द्वाराणि सर्वाण्युपरि श्वेतानि-श्वेतवर्णोपेतानि बाहुल्येनाङ्गरत्नमयत्वात् 'वरकणगथूभियागा' इति वरकनका-वरकनकमयी स्तूपिका-शिखरं येषांतानितथा, 'ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तचित्ता खंभुग्गयवरवयवेइयापरिगयाभिराणा विज्जाहरजमलजुयलजंतजुत्ताविवाच्चीसहस्समालिणीया स्वगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति विशेषणजातं यानविमानव द्भावनीयं, 'वन्नो दाराणंतेसिंहोइ' इति तेषां द्वाराणां वर्ण-स्वरूपं व्यावर्णनमयं भवति, तमेव कथयति 'तंजहे त्यादि, तद्यथा-'वैरामया निम्मा' इति नेमानाम द्राणां भूमिभागादूर्द्धनिष्कमन्तः प्रदेसास्ते सर्वे वज्रमया-वज्ररत्नमयाः, वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात्, एवमन्यमात्रापिद्रष्टव्यं, 'रिट्ठामया पैट्टाणा' रिष्ठमया-रिष्ठरत्नमयानि प्रतिष्ठानानि मूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः जायरूवोवचियपवरपंचवन्न(वर)मणिरयणकुट्टिमतला' जातरूपेणसुवर्णेन उपचितैः-युक्तैः प्रवरैः-प्रधानैः पञ्चवर्गमणिभि-चन्द्रकान्तादिभि रत्नैः-कर्केतनादिभि कुट्टिमतलं-बद्धभूमितलं येषां ते तथा 'हंसगब्भमया एलुया' हंसगर्भमया-हंसगर्भाख्यरत्नमया For Priva Page #263 -------------------------------------------------------------------------- ________________ 260 राजप्रश्नीयौपाङ्गसूत्रम्-27 एलुका-देहल्यः 'गोमेजमया इंदकीला' इति गोमेजकरत्नमया इन्द्रकीलाः, 'लोहियक्खमईओ' लोहिताक्षरलमय्यःचेडाओ' इतिद्वारशाखा जोइरसमयाउत्तरंगा' इति द्वारस्योपरि तिर्यग्ववस्थितमुत्तरङ्गतानिज्योतीरसमयानि-ज्योतीरसाख्यरत्नात्मकानि 'लोहियकखमईओ' लोहिताक्षमय्यो लोहिताक्षरत्नाधिकाः सूचयः फलकद्वयसम्बन्धविघटनाभावहेतुः पाटुकास्थानीयाः 'वैरामया संधी' वज्रमयाः सन्धयः सन्धिमेलाः फलकानां, किमुक्तं भवति । वज्ररत्नपूरिताः फलकानां सन्धयः, 'नानामणिमया समुग्गया' इति समुद्का इव समुद्गकाः- शूचिकागृहाणि तानि नानामणिमयानि 'वयरामया अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, आह च जीवाभिगममूलटीकाकारः-- "अर्गलाप्रासादो यत्रार्गला नियम्यन्ते इति" एते द्वये अपि वज्ररत्नमय्यौ 'रययामयाओ आवत्तणपेढियाओ' इतिआवर्तनपीठिका नाम यत्रेन्द्रकीलको भवति, उक्तञ्चविजयद्वारचिन्तायां जीवाभिगमसूलटीकाकारेण- "आवर्तनपीठिका यत्रेन्द्रकीलको भवतीति 'अंकुत्तरपासगा' इति अङ्का-अङ्करलमया उत्तरपार्वा येषां द्वारामां तानि अङ्कोत्तरपार्श्वकाणि 'निरंतरियघणकवाडा' इति निर्गता अन्तरिका-लघ्वन्तररूपा येषां ते निरन्तरिका अत एव घना निरन्तरिका घनाः कपाटा येषां द्वाराणां तानि निरन्तरिकघनकपाटानि 'भित्तिसु चेव मित्तिगुलिया छप्पन्ना तिन्नि होति' इतितेषांद्वाराणांप्रत्येकमुभयोः पार्श्वयोः भित्तिषुभित्तिगताः भित्तिगुलिका-पीठकस्थानीयाः तिम्रः षट्पञ्चाशप्रमाणा भवन्ति 'गोमाणसिया (सज्जा) तैया' इति गोमनस्यः शय्या 'तैया' इति तावन्मात्राः षट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः । 'नानामणिरयणवालरूवगलीलट्ठियसालमंजियागा' इति इदं द्वारविशेषणमवे, नानामणिरत्नानि-नानामणिरत्नमयानि व्यालरूपकाणि लीलास्थितशालमञ्जिकाचलीलास्थितपुत्तलिका येषुतानि तथा 'वयरामया कूडा रययामया उस्सेहा' इति कूडो-माडभाग उच्छ्रयः-शिखरं, आह च जीवाभिगममूलटीकाकृत्-'कूडो माडभाग उच्छ्रयः शिखर' मिति, नवरमत्र शिखराणि तेषामेव माडभागानां सम्बन्धीनि वेदितव्यानि, द्वारशिखराणामुक्तत्वात् वक्ष्यमाणत्वाच्च, 'सव्वतवणिजमयाउल्लोया' उल्लोका-उपरिभागाः सर्वतपनीयमयाः-सर्वात्मना तपनीयरूपसुवर्णविशेषमयाः 'नानामणिरयणजालपंजरमणिबंसगलोहियवखपडिवंसगरययभोमा' इति मणयो-मणिमया वंशा येषु तानि मणिमयवंशकानि लोहिताख्यानिलोहिताख्यमयाःप्रतिवंशायेषु तानि लोहिताख्यप्रतिवंशकानिरजता-रजतमयी भूमिर्येषां तानि रजतभूमानि प्राकृतत्वात्समासान्तः मणिवंशकानि लोहिताख्यप्रतिवंशकानि रजता-रजतमयी भूमिर्येषां तानि रजतभूमानि प्राकृतत्वात्समासान्तः मणिवंशकानि लोहिताख्यप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि-नानामणिरत्नमयानि जालपञ्जराणिगवाक्षापरपर्यायाणि येषु तानि तथा, पदानामनन्वयोषनिपातः प्राकृत्त्वात्। 'अंकामयापक्खापवखवाहाओ' इति अङ्को-रलविशेषस्तमन्मयाः पक्षास्तदेकदेशभूताः पक्षवाहवोऽपि तदेकदेशभूता एवाङ्कमय्यः, आह च जीवाभिगममूलटीकाकृत-"अङ्कमयाःपक्षास्तदेकदेशभूता एवं पक्षवाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वंसा वंसकवेल्लुका य' इतिज्योतीरसं नामरतन्मया वंशाः-महान्तः पृष्ठवंशा 'वंसकवेलुयाय' इतिमहतां पृष्ठवंशाना Page #264 -------------------------------------------------------------------------- ________________ 261 मूलं-27 मुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लुकानि प्रतीतानि 'रययामईओ पट्टिआओ' इति रजतमय्यः पट्टिका-वंशानामुपरि कम्बास्थानीयाः 'जायरूवमईओ ओहाडणीयो' जातरूपं-सुवर्णविशेष-स्तन्मय्यः 'ओहाडणीओ' अवघाटिन्यःआच्छादनहेतुकम्बोपरिस्थ्याप्यमान महाप्रमाणी-कलिञ्चस्थानीयाः 'वयरामईओ उवरिपुञ्छणाओ' इति वज्रमय्यो-वज्ररत्नात्मिका अवघाटनी- नामुपरि पुज्छन्यो-निविडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः उक्तं च जीवाभिगम-मूलटीकाकारेण । __ "ओहाडणाग्रहणंमहत्क्षुल्लकंचपुञ्छनाइति" 'सव्वसेयरययामयाच्छायणे' इति सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेल्लाकानामध आच्छादनं 'अङ्कमयकणगकूडतवणिज्जथूभियागा' अङ्कमयानि बाहुल्येनाङ्करत्नमयानि पक्षरबाह्यादीनामङ्करत्नात्मकत्वात् कनकानि-कनकमयानि कूटानि-महान्ति शिखराणि येषां तानी कनककूटानि तप नीयानि-तपनीयस्तूपिकानि, ततः पदत्रयस्यापि कर्मधारयः, एतेन यत् प्राक सामान्येन उत्क्षिप्तं 'सेयावरकमगथूभियागा' इति तदेव प्रपञ्चतो भावितमिति, सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति-सेयाश्वेतानि, श्वेतत्वमेवोपमया द्रढयति । ___संखतलविमलनिम्मलदघिघणगोखीरफेणरययनिगरप्पगासा' इति विगतं मलं विमलं यत्शङ्कतलं-शङ्खस्योपरितनोभागो यश्चनिर्मलोदधिधनः-धनीभूतंदधिगोक्षीरफेनोरजतनिकरश्च तद्वत् प्रकाशः-प्रतिभासो येषां तानि तथा 'तिलगरयणद्धचंदचित्ता' इति तिलकरत्नानिपुण्डविशे,स्तैरर्द्धचन्द्रश्च चित्राणि-नानारूपाणि तिलकरत्नार्द्धचन्द्रचित्राण, क्वचित् 'सङ्घतलविमलनिम्नलदहिघणगोखीरफेणरययनियरप्पगासद्धचंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक् पृथक् व्युत्पत्तिं कृत्वा पश्चात् पदद्वयस्य 2 क्र्म्धार्य्ः। ___ 'नानामणिदामालंकिया' इति नानामणयो-नानामणिमयानि दामानि-मालास्तैरलकृतानि नानामणिदामालङकृतानि अन्तर्बहिश्च श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिर्मापितानि 'तवणिज्जावालुयपत्थडा' इति तपनीयाः-तपनीयमय्यो या वालुका:-सिकतास्तासां प्रस्तट:प्रस्तरोयेषुतानितथा सुहफासा' इति सुखः-सुखहेतुः स्पर्शोयेषुतानिसुखस्पर्शानि सश्रीकरूपाणि प्रासादीयानीत्यादि प्राग्व्त्। मू. (28) तेसिणंदाराणं उभओ पासे दुहओ निसीहियाए सोलस 2 चंदनकलसपरिवाडीओपन्नत्ताओ, तेणं चंदनकलसावरकमलपइट्ठाणा सुरभिवरवारिपडिपुन्नाचंदेनकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छाजाव पडिरूवा महया 2 इंदकुंभसमाणा पन्नत्ता समणाउसो!, तेसिणंदाराणंउभओपासेदुहओणसीहियाए सोलस 2 नागदंतपरिवाडीओ प्न्न्त्ताओ। तेणं नागदंता मुत्ताजालंतरुसियहेमजालगवकखजालखिंखिणी(घंटा)जालपरिखित्ता अब्भुग्गया अभिनिसिट्ठा तिरियसुसंपग्गहिया अहेपन्नगद्धरू पन्नगद्धसंठाणसंठिया सब्ववयरामया अच्छा जाव पडिरूवा महया महया गयदंतसमाणा पन्नता स्म्न्नाउसो!| तेसुणं नागदंतएसु बहवे किण्हसुत्तबद्धवट्टवग्धारितमल्लदामकलावा नील0 लोहित0 हालिद्द0 सुक्किलसुत्तवट्टवग्धारितमल्लदामकलावा, तेणंदामातवणिज्जलंबूसगा सुवन्नयरमंडियगा Page #265 -------------------------------------------------------------------------- ________________ 262 राजप्रश्नीयौपाङ्गसूत्रम्-28 जाव कन्नमणनिब्बुत्तिकेणं सद्देणं ते पदसे सव्वओ समंता आपूरेमाणा 2 सिरीए अईव 2 उवसोभेमाणा चित्त्त्थ्ति। तेसिणं नागदंताणं उवरिं अन्नाओ सोलस सोलस नागदंतपरिवाडीओ paM0, तेणं नागदंता तंचेव जाव महता 2 गयदंतसमाणा पन्नत्ता समणाउसो! तेसुणं नागदंतएसु बहवे रययामया सिक्कगा पन्नत्ता, तेसुणं रययामएसु सिक्कएसुबहवे वेरुलियामईओ घूवघडीओ paM0, ताओणं घूवघडीओ कालगुरुपवरकुंदुरुक्कतुरुक्कघूवमधमधंतगंधुद्धयाभिरामाओ सुगंधवरगंधियातो गंधवट्टिभूयाओ ओरालेणं मणुन्नेणं मनहरेणं घाणमणनिव्वुइकरेणं गंधेणं ते पदेसे सव्वओ समंता जाव चित्त्त्थ्ति। तेसिणंदाराणं उभओ पासे दुहओ निसीहियाए सोलस सोलस सालभंजियापरिवाडीओ पन्नत्ताओ, ताओणं सालभंजियाओ लीलट्ठियाओ सुपइट्ठियाओ सुअलंकियाओ नानाविहरागवसणाओ नानामल्लपिणद्धाओ मुट्ठिगिज्झसुमज्झाओ आमेलगजमलजुयलवट्टियाब्भुन्नयपीणरैयसंठियपीवरपओहराओ रत्तावंगाओ असियकेसीओ miuvisypstthlkkhnnsNvelliyggsiryaao| ईसिं असोगवरपायवसमुट्ठियाओ वामहत्थग्गहियग्गसालाओ ईसिं अद्धच्छिकडक्खचिट्ठिएणंलूसमाणीओविव चक्षुल्लोयणलेसेहिं अन्नमन्त्रंखेजमाणिओ (विव) पुढविपरिणामाओ सासयभावमुवगयाओ चन्दाननाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्क (विव उज्जोवेमाणाओ) विजुघणमिरियसूरदिप्पंततेयाहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पासा वेमाणाओ) विज्जुघणमिरियसूरदिप्पंततेयाहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पासा0 दरसि0 (पडि0 अभि0) चित्त्त्थ्ति॥ वृ. तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकाभावेन 'दुहतो' इति द्विघातो द्विप्रकारायांनषेधिक्यां, नैषेधिकीनिषीदनस्थानं,आहचजीवाभिगममूलटीकाकृत-"नैषेधिकी niSIdanasthAna"miti, प्रत्येकंषोडश2 (कलश) परिपाटयःप्रज्ञप्ताः, तेचचन्दनकलशा वरकमलपइट्ठाणा' इति वरं-प्रधानं यत्कमलं तत्प्रतिष्ठानम्-आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवरवारिप्रतिपूर्णाश्चन्दनकृतचर्चाकाः-चन्दनकृतोपरागाः 'आविद्धकण्ठेगुणा' इति आविद्धः-आरोपितः कण्ठेगुणोःरक्तसूत्ररूपोयेषांतेआविद्धकण्ठेगुणाः, कण्ठेकालवत् सप्तम्या अलुक्, 'पउमुप्पलपिहाणा' इतिपद्ममुत्पलंच यथायोगंपिधानंयेषांतेपद्मोत्पलपिधानाः सव्वरयणामया अच्छा सण्हा लण्हा' इत्यादि याव्त्। 'पडिरूवगा' इति विशेषणकदम्बकंप्राग्वत् 'महया' इतिअतिशयेन महान्तः कुम्भानामिन्द्र इन्द्रकुम्भो राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः महांश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमानाः-महाकलशप्रमाणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् । 'तेसिणं दाराण मिति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी तस्यां प्रत्येक षोडश षोडशनागदन्तपरिपाटयः प्रज्ञप्ताः, नागदन्ता-अङ्कुटकाः, तेच नागदन्ता 'मुत्तजालंतरुसियहेमजालगवकखजालखिंखिणि(घंटा)जालपरिखित्ता' इति मुक्ताजालानामन्तरेषु यानि उत्सृतानि-लम्बमानानि हेमजालानि-सुवर्णमयदामसमूहा यानि च गवाक्षजालानिग Page #266 -------------------------------------------------------------------------- ________________ मूलं - 28 263 वाक्षाकृतिरत्नविशेषमालासमूहा यानि च किङ्किणिघटाजालानि - क्षुत्रघण्टासमूहास्तैः परित्रिप्ताः - सर्वतो व्याप्ताः 'अब्भुग्गया' इति अभिमुखमुद्गताः अग्रिमभागे मनाक् उन्नता इति भावः 'अभिनिसिट्ठा' इति अभिमुखं बहिर्भागाभिमुखं निस्पृष्टा निर्गता अभिनस्पृष्टाः तिरियसुपरिग्गहिया' इति तिर्यक् भित्तिप्रदेशैः सुष्ठु - अतिशयेन सम्यक् - मनागप्यचलनेन परिगृहीताः सुसम्परिगृहीताः, 'अहेपन्नगद्धरूवा' इति अधः - एतदेव व्याचष्टे - ' पन्नगार्द्धसंस्थान - संस्थिता' अधःपन्नगार्द्धसंस्थानाः 'सव्ववयरामया' सर्वात्मना वज्रमया 'अच्छा सण्हा' इत्यारभ्य 'जाव पडिरूवा' इति विशेषणजातं प्राग्वत् । 'महया' इति अतिशयेन महान्तो गजदन्तसमाना- गजदन्ताकाराः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! 'तेसु णं नागदंतएसु बहवे किण्हसुतवद्धा' तेषु नागदन्केषु बहवः कृष्णमूत्रवद्धा 'वग्ध्घरिय' इति अवलम्बिता माल्यदामकलापाः - पुष्पमालासमूहा बहवो नीलसूत्रावलम्बितमाल्यदामकापा एवं लोहितहारिद्रशुक्लसूत्रवद्धा अपि वाच्याः । 'ते णं दामा' इत्यादि, तानि दामानि 'तवणिज्जलंबूसगा' इति तपनीयः - तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तथा, जाव लंबूसकानि, 'सुवन्नपयरगसंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेणसुवर्णपत्रकेण्णमण्डितानि सुवणप्रतरमाण्डितानि । 'नानाविहमणिरयणविविहहारौवसोहियसमुदया' इति नानारूपाणां मणीनां रत्नानांच विविधा - विचित्रवर्णा हारा - अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाव सिरीए अईव 2 उवसोभेमाणा चिट्ठति' इति अत्र यावत्करणादेवं परिपूर्ण पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइज्रमाणा पइज्जमाणा पलंबमाणा पझंझमाणा ओरालेण मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पसे सव्वओ समंता आपूरेमाणा 2 सिरीए अईव 2 उवसोभेमाणा चिट्ठति' एतच्च प्रागेव यानविमानवर्णने व्याख्यातमिति न भूयो व्याख्यायते । 'तेसि णं नागदंताण' मित्यादि, तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाटयः प्रज्ञप्ताः ते च नागदन्ता यावत्करणात् 'मुत्तजालंतरुसियहेमजालववखजालसिंखिणिघंटाजालपरिखित्ता' इत्यादि प्रागुक्तं सर्वं द्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! 'तेसु णं नागदंतएसु' / इत्यादि, तेषु नागदन्तकुषे बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि तेषु वररजतमयेषु सिक्ककेषु बहवो बह्वयो वैडूर्यमय्य- वैडूर्यरत्नात्मिका धूपघटिकाः 'कालागुरुपवरकंकुदुरुक्कतुरुक्क घूवमघमघंते' त्यादि प्रगाव्त नवरं 'घाणमणनिव्वुइकरेण' मिति घ्राणेन्द्रियमनोनिर्वृतिकरेण । 'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन द्विघातो-द्विप्रकारायां नैषेधिक्यां षोडश षोडश शालभञ्जिकापरिपाटयः प्रज्ञप्ताः, ताश्च शालभञ्जिका लीलया-ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः, 'सुपइट्ठियाओ' इति सुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' सुष्ठु अतिशयेन रमणीयतया अलङ्कृताः स्वलङ्कृताः 'नानाविहरागवसणाओ' इति नानाविधोनानाप्रकारो रागो येषां तानि नानविधरागामि तानि वसनानि - वस्त्राणि यासां तास्तथा 'नानामल्लपिनद्धाओ' इति नानारूपाणि माल्यानि - पुष्पाणि Page #267 -------------------------------------------------------------------------- ________________ 264 राजप्रश्नीयौपाङ्गसूत्रम् - 28 पिनद्धानि - आविद्धानि यासां ता नानामाल्यपिनद्धाः, क्तान्तस्य परनिपातः सुखादिदर्शनात्, 'मुट्ठिगिज्झसुमज्झाओ' इति मुष्टिग्राह्यं सुष्ठु - शोभनं मध्य-मध्यभागो यासां तास्तथा, 'आमेलगजमलजुगलवट्टियाब्भुन्नयपीणरैयसंठियपीवरपओहराओ' पीनं- पीवरं रचितं संस्थितं-संस्थानं यताभ्यां तौ पीनरचितसंस्थानौ आमेलक:- आपीडः शेखरक इत्यर्थः । तस्य यमलयुगलं- समश्रेणिकं यद्युगलं तद्वत् वर्त्तितौ-वद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युन्नतौ पीनरचितसंस्थानौ च पयोधरौ यासां तास्तथा, 'रत्तावंगाओ' इति रक्तोऽपाङ्गो - नयनोपान्तरूपो यासां तास्तथा, 'असियकेसिओ' इति असिताः - कृष्णाः केशा यासां ता असितकेश्यः, एतदेव सविशेषमाचष्टे - 'मिउविसयपसत्थलक्खणसंवेल्लियग्गसरियाओ' मृदवः - कोमला विशदा - निर्मलाः प्रशस्तानि - शोभनानि अस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः 'संवेल्लितं' संवृतमग्रं येषां ते संवेल्लिताग्राः शिरोजाः - केशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः, 'ईसिं असोमवरपायवसमुट्ठियाओ' ईषत् -मनाक अशोकवरपादवे समुपस्थिताः- आश्रिता ईषदशोकवरपादपसमुपस्थितास्तथा 'वामहत्यग्गहियग्गसालाओ' वामहस्तेन गृहीतमग्रं शालायाः - शाखायाः अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीताग्रशालाः । 'ईसिं अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विवे ऽति ईषत् - मनाक् अर्द्ध- तिर्यक् वलितमक्षि येषु कटाक्षरूपेण चेष्टितेसु तैर्मुष्णन्त्य इव सुरजनाना मनांसि 'चक्खुल्लोयणलेसेहिं य अन्नमन्नं खिज्रमाणीओ विव' 'अन्योऽन्यं परस्परं चक्षुषां लोकनेन - आलोकनेन येलशाः - संश्लेषस्तैः खद्यमान इव, किमुक्तं भवति ? - एवंनामानस्ति (म)र्यग्वलिताक्षिकटाक्षैः परस्परमवलोकमाना अवतिष्ठन्ति यथा नूनं परस्परं सौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षैः परस्परं खिद्यन्ति इवेति, 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपगता विमानवत् । 'चंदाननाओ' इति चन्द्र इवाननं मुखं यासां तास्तथा 'चंदविलासिणीओ' इति चन्द्रवत् मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धसममष्टमीचन्द्रसमानं ललाटं यासां तास्तथा 'चंदाहियसोमदंसणाओ' इति चन्द्रादपि अधिकं सोनंसुभगकान्तिमत् दर्शनम् - आकारो यासां तास्तथा उल्का इव उद्योतमानाः 'विज्जुघणमरिचिसूरदिप्पं ततेयाहिययरसन्निकासातो' इति विद्युतो ये घना - बहलतरा मरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानं दीप्तं - तेजस्तस्मादपि अधिकतरः सन्निकाशः - प्रकाशो यासां तास्तथा, 'सिंगारागारचारुवेसाओ पासाइयाओ दरिसणिज्जाओ पडिरूवाओ अभिरूवाओ चिट्ठति' इति प्राग्वत् ॥ मू. (29) तेसि णं दाराणं उभओ पासे दुहओ निसीहियाए सोलस सोलस जालकडगपरिवाडीओ पन्नत्ता, ते णं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं दाराणं उभओ पासे दुहाओ निसीहियाए सोलस सोलस घंटापरिवाडीओ पन्नत्ता, तासि णं घंटाण इमेयारूवे वन्नावासे पन्नत्ते, तंजहा - जंबूणयामईओ घंटाओ वयरामयाओ लालाओ नानामणिमया घंटापासा तवणिज्जामैयाओ संखलाओ रययामयाओ रज्जूतो, ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ सीहस्सराओ दुंदुहिस्सराओ कुंचस्सराओ नंदिस्सराओ नंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ Page #268 -------------------------------------------------------------------------- ________________ मूलं-29 265 सुस्सरनिग्घोसाओ उरालेणं मणुनेणं मणहरेणं कत्रमणनिब्बुइकरेणं सद्देणं ते पदेसे सव्वओ समंता आपूरेमाणीओ 2 जाव चिट्ठति ॥ तेसिणं दाराणं उभओ पासे दुहओ निसीहियाए सोलिस सोलस वणमालापरिवाडीओ पन्नताओ, ताओणवणमालाओ नानामणियमयदुमलयकिसलयपल्लवसमाउलाओछप्पयपरिभुञ्जमाणा सोहंतसस्सिरीयाओ पासाईयाओ4| तेसिणंदाराणं उभओ पासे दुहओ निसीहियाए सोलस 2 पगंठगा पन्नत्ता, तेणं पगंठगा अड्वाइन्जाइंजोयणसयाई आयामविक्खंभेणं पणवीसंजोयणसयंबाहल्लेणं सव्ववयरामयाअच्छा जाव प्द्दिरूवा। तेसिणं पगंठगाणं उवरिंपत्तेयं 2 पासायवडेंसगा पन्नत्ता, तेणंपासायवडेंसगाअड्डाइजाई जोयणसयाई उड्ढे उच्चत्तेणं पणविसं जोयणसयं विक्खंभेणं अब्भुग्गयमूसिअपहसिया इव विविहमणिरयणभत्तिचित्ता वाउद्दयविजयवेजयंतपडागछत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतरयणपंजरम्मिलियव्व मणिकणगथूभियागा वियसियसयवत्तपोंडरीया तिलगरयणद्धचंदचित्ता णाणामणिदामालंकिया अंतो बहिं च सण्हा तवणिजवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासादीया दरिसणिज्जा जावदामा उवरिं पगंठगाणं झया छ्त्ताइछ्त्ता। तेसिणंदाराणंउभओपासे सोसलस सोलसतोरणा पन्नत्ता, नानामणिमया नानामणिमएस खंभेसु उवणिविट्ठसन्निविट्ठा जाव पउमहत्थगा, तेसिणं तोरणाणं पुरओ दोदो सालभंजियाओ पन्नत्ताओ, जहा हेट्ठा तहेव तेसिणं तोरणाणं पुरओ नागदंता पन्नत्ता जहा हेट्ठा जावदामा, तेसि णं तोरणाणं पुरओ दो दो हयसंघाडा गयसंघाडा नरसंघाडा किन्नरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधव्वसंघाडाउसभसंघाडा सव्वरयणामयाअच्छजाव पडिरूवा, एवं वीही पंतीओ मिहुन्नाई। तेसि णं तोरणाणं पुरओ दो दो पउमलयाओ जाव सामलयाओ निचं कुसुमियाओ सव्वरयणामया अच्छाजाव पडिरूवाओ । तेसि णं तोरणाणं पुरओ दो दो अक्खय (दिसा) सोवत्थिया पन्नत्ता, सव्वरयणामया अच्छा जावपडिरूवा, तेसिणं तोरणामंपुरोदोदोचंदनकलसा pa0 ते णं चंदनकलसा वरकमलपइट्ठाणा तदेव । तेसिणं तोरणाणं पुरतो दोदो भिंगारा pa0, ते णं भिंगारा वरकमलपइट्ठाणा जाव महया मत्तगरुमहाकितिसमाणा पन्नत्ता समणा - उसो!| तेसिणं तेरणाणं पुरओ दो दो आयंसा पन्नत्ता, तेसि णं आयंसाणं इमेयारूवे वन्नावासे पन्नते, तंजहा-तवणिज्जमया पगंठया वेरुलियमया सुरया वैरामया दोवारंगा नानामणिमया मंडला अणुग्घसितनिम्लाते छायाते समणुबद्धा चंदमंडलपडिनिकासा महया अद्धकायसमाणा पन्नत्ता स्म्न्नाउसो!| तेसिणंतोरणाणं पुरओदो दो वैरनाभथाला paM0 अच्छतिच्छडियसालितंदुलहसंदिट्ठपडिपुन्ना इवचिट्ठति सव्वजंबूणयमयाजावपडिरूवा महया महयारहचक्कवालसमाणा paM0 समणाउसो तेसिणंतोरणाणंपुरओ दो दो पांतीओ, ताओणं पाईओ अच्छोदगपरित्थाओ नानामणिपंचवनस्स फलहरियगस्स बहुपडिपुन्नाओविव चिट्ठति सव्वरयणामईओअच्छा जाव पडिरूवाओ महया महया गोकलिंजरचक्कसमाणीओ पन्नत्ताओ स्म्न्नाउसो। Page #269 -------------------------------------------------------------------------- ________________ राजप्रश्नीयौपाङ्गसूत्रम् - 29 तेसि णं तोरणाणं पुरओ दो दो सुपइट्ठा पन्नत्ता नानाविहभंडविरइया इव चिट्ठति सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं तोरणाणं पुरओ दो दो मणगुलियाओ पन्त्रत्ताओ, तासि णं मणगुलियासु बहवे सुवन्नरूप्पमया फलगा पन्नत्ता, तेसु णं सुवन्नरूप्पमएसु फलगेसु बहवे वयगगया नागदंतया पन्नत्ता । 266 तेसु णं वयरामएसु नागदंतएसु बहवे वयरामया सिक्कगा पन्नत्ता, तेसु णं वयरामएसु सिक्कगेसु किण्हसुत्तसिक्कगवच्छिता नीलसुत्तसिक्कगवच्छिया लोहियसुत्तसिक्कगवच्छिया हालिद्दसुत्सिक्कगवच्छिया सुक्कलसुत्तसिक्कगवच्छिया बहवे वायकरगा पननत्ता सव्वे वेरुलियमया अच्छा जाव पडिरूवा । तेसिणं तोरणाणं पुरओ दो दोचित्ता रयणकरंडगा paM0 से जहानामए रन्नो चाउरंतचक्कवट्टिस्स चित्ते रयणकरंडए वेरुलियमणिफलिहपडलपच्चोयडे साते पहाते ते पतेसे सव्वतो समंता ओभासति उज्जोवेति तवति भासति एवमेव तेवि चित्ता रयणकरंडगा साते पभाते ते पएसे सव्वओ समंता ओभासंति उज्जोवेति तवंति पगासंति । तेसि णं तोरणाणं पुरओ दो दो हयकंठा गयकंठा नरकंठा किन्नरकंठा किंपुरिसकंठा महोरगकंठा गंधव्वकंठगा उसभकंठा सव्ववयरामया अच्छा जाव पडिरूवा, तेसु णं हयकंठएसु जावउसभकंठएसु दो दो पुष्ट्यांगेरीओ (मल्लचंगेरीओ) चुत्रचंगेरीओ (गंधचंगेरीओ) वत्थचंगेरीओ आभरणचंगेरीओ सिद्धत्थचंगेरीओ लोमहत्थचंगेरीओ पन्नत्ताओ सव्वरयणामयाओ अच्छाओ जाव पडिरूवाओ, तासु णं पुप्फचंगेरीआसु जाव लोमहत्थचंगेरीसु दो दो पुप्फपडगाई जाव लोमहत्थपडलगाई सव्वरयणामयाइं अच्छाई जाव पडिरुवाइ । तेसि णं तोरणाणं पुरओ दो दो सीहासणा पन्नत्ता, तेसि णं सीहासणाणं वन्नओ जाव दामा, तेसि णं तोरणाणं पुरओ दो दो रुप्पमया छत्ता पन्नत्ता, ते णं छत्ता वेरुलियविमलदंडा जंबूणयकन्निया वैरसंधी मुत्ताजालपरिगया अट्ठसहस्सवरकंचणसलागा दद्दरमलयसुगंधी सव्वौयसुरभी सीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा । तेसिणं तोरणाणं पुरओ दो दो चामराओ पन्नत्ताओ, ताओणं चामराओ (चंदप्पभवेरुलियवरनानामणिरयमखचियचित्तदंडाओ) नानामणिकणगरयणविमलमहरिहतवणिजुञ्जलविचित्तदंडाओ वल्लियाओ संखंककुंददगरयाभयमहियेफणपुंजसन्निगासातो सुहुमरययदीहवालातो सव्वरयणामयाओ अच्छाओ जाव पडिरूवाओ । तेसि णं तोरणाणं पुरओ दो दो तेल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा चोयगस0 तगरस0 एलास0 हरियालस0 हिंगलयस0 मनोसिलास0 अंजण0 सव्वरयणामया अच्छा जाव पडिरूवा वृ. 'तेसि ण' मित्यादि तेषां द्वाराणा प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैधिकी तस्यां षोडश षोडश जालकटकाः प्रज्ञप्ताः, जालकटको - जालककीर्णो रम्यसंस्थनः प्रदेशविशेषः, ते च जालकटकाः 'सव्वरयणामया अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत् । 'तेसि Na'mityAdi, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोर्दिघातो नैषेधिक्यां षोडश घण्टापरिपाटयः प्रज्ञप्ताः, तासां च घण्टानामयमेतदरूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा - जम्बूनदमय्यो घण्टा वज्रमय्यो लालाः नानामणिमया घण्टापाश्वाः तपनीयमय्यः शृङ्खला Page #270 -------------------------------------------------------------------------- ________________ मूलं-29 267 यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः 'ताओ णं घंटाओ' इत्यादि, ताश्च घण्टा ओघेन-प्रवाहेण स्वरो यासांता ओघस्वरा मेघस्येवातिदीर्घ स्वरो यासांता मेघस्वराः हंसस्येव मधुरः स्वरो यासांता हंसस्वराः, एवं क्रौञ्चास्वराः सिंहस्येव च प्रभूतेशव्यापी स्वरो यासां ताः सिंहस्वराः एवंदुन्दुभिस्वरा द्वादशविधतूर्यसङ्घातो नन्दिनन्दिस्वराः नन्दिवत् घोषो-झादो यासां ता नन्दिघोषाः मञ्जू-प्रियः स्वरो यासांता मभूस्वरा, एवं मघोषाः, किंबहुना ?, सुस्वराः सुस्वरघोषाः, 'उरालेण मित्यादि प्राग्वत् । 'tesiNa'mityAdi, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः द्विघातो नैषेधिक्यां षोडश 2 वनमालापरिपाटयः प्रज्ञप्ताः, ताश्च वनमाला नानाद्रुमाणां नानालतानांच यानि किशलयानि ये चपल्लवास्तैःसमाकुलाः-सम्मिश्राः 'छप्पयपरिभुजमाणा सोभन्तसस्सिरीया' इतिषट्पदैः परिभुज्यमानाः सत्यः शोभमानाः षटषदपरिभुज्यमानशोभमानाः अत एव सश्रीकाः 'पासाईया' इत्यादि पदचतुष्टं प्राग्व्त्। _ 'तेसि णं dArANa'mityAdi, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षोडस 2 प्रकण्ठकाः प्रज्ञप्ताः, प्रकण्ठको नाम पीठविशेषः, आह च जीवाभिगममूलटीकाकारः-'प्रकण्ठौ पीठविशेषाऽविति, तेच प्रकण्ठकाः प्रत्येकमर्द्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्यांपञ्चविंशि-पञ्चविंशत्यधिकंयोजनशतं 'बाहल्येन' पिण्डभावेन 'सव्ववयरामया' इति सर्वात्मना ते प्रकण्ठकाः वज्रमयावज्ररत्नमया, 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्व्त्। तेसि णं पगंठगाण मित्यादि, तेषां प्रकण्ठकानां उपरि प्रत्येकं प्रत्येकं-इह एकं प्रति प्रत्येकमित्याभिमुख्येवर्तमानः प्रतिशब्दः समस्यते,ततोवीप्साविवक्षायांद्विर्वचनं,प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादावतंसका नाम प्रासादविशेषाः, उक्तं च jIvAbhigamamUlaTIkAyAM"prAsAdAvataMsakauHprAsAdavizeSA'viti, तेचप्रासादवतंसकंअर्घतृतीयानियोजनशतानि ऊर्ध्वम् उच्चैस्तेवन पञ्चविंशंयोजनशतं विष्कम्भेन, 'अब्भुग्गयमूयपहसियाविव' अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव ते अभ्युद्गता निरालम्बाः तिष्ठन्तीति भाव्ः॥ विविहमणिरयणभत्तिचित्ता' विविधाःअनेकप्रकारा ये मणयः-चन्द्रकान्तादयो यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभि-विच्छित्तिविशेषैश्चित्रा-नानारूपाः आश्चर्यवन्तो वा वानानाविधमणिरत्नभक्तिचित्राः, 'वाउट्ठयविजयवेजयंतीपडागछत्ताइछत्तकलिया' वातोद्भूतावायुकम्पिता विजयः-अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः, पाकास्ता एप विजयवर्जिता छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपत्राणितैः कलिता वातोद्भूतविजयवैजयन्ती पताकाछत्रातिच्छत्रकलिताः, तुङ्गो-उच्चा उच्चैस्त्वेनार्द्धतृतीययोजनशतप्रमाणत्वात् अत एव 'गगनतलमनुलिहंतसिहरा' इतिगगनतलं-अम्बरतलम् अनुलिखन्ति-अभिलवयन्तिशिखराणि येषांतेतथा, जालानि जालकानितानिभवनभित्तिषुलोके प्रतितानि, तदन्तेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृत्त्वात्। Page #271 -------------------------------------------------------------------------- ________________ 268 राजप्रश्नीयौपाङ्गसूत्रम्-29 तथा पञ्जरात उन्मीलिता इव-bahiSkRiva पञ्जरोन्मीलिता इव, यथा किल किमपि वस्तु पारात्-वंशादिमयाच्छादनविशेषात् बहिष्कृतमत्यन्तमविनष्टच्छायत्वात् शोभते एवं तेऽपि प्रासादावतंसका इतिभावः, तथा मणिकनकानि-मणिकनकमय्यः स्तूपिकाः-शिखराणियेषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादीप्रतिकृतित्वेन स्थितानि तिलकरत्नानि भित्यादिषुपुण्डविशेषाअर्द्धचन्द्राश्च द्वारादिषुतैश्चित्राः-तथा नानारूपा आश्चर्यभूता वा विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राः, तथा नाना-अनेकरूपाणि यानि मणिदामानि-मणिमयपुष्पमालास्तैरलङकृतानि-शोभितानि नानामणिदामालङकृतानि तथा अन्तर्बहिश्च श्लक्षणा-मसृणाः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तट:-प्रस्तारो येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत्तेषां च प्रासादावतंसकान्तमन्तमिवर्णनमुपर्यल्लोकवर्णनं सिंहासनवर्णनमुपरिविजयदूप्यवर्णनं वज्राङ्कुशवर्णनं मुक्तादामवर्णनं च यथा प्राक् यानविमाने भावितं तथा भावनीयं । 'tesiNa'mityAdi, SAM द्वाराणांप्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्या षोडश षोडश तोरणानि प्रज्ञप्तानि, तानि च तोरमानि नानामणिमयानीत्यादि तोरणवर्णनं यानविमानमिव निरवशेषं भावनीयं, 'तेसिणं तोरणाण पुरओ' इत्यादि, तेषां तोरणानां पुरतः प्रत्येकं द्वे द्वे शालभञ्जिके, शालभलिकावर्णनं प्राग्व्त्। 'tesiNa'mityAdi, तेषांतोरणानांपुरतो द्वौ द्वौ नागदन्तकौ प्रज्ञप्तौ, तेषांच नागदन्तकानां वर्णनं यथाऽघस्तादनन्तरमुक्तंतथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात्, 'tesiNa'mityAdi तेषांतोरणानां पुरतो द्वौ द्वौ हयसङ्घाटी, सङ्घाटशब्दोयुग्मवाचीयथा साधुसङ्घाट इत्यत्र, ततो द्वे द्वे हययुग्मे इत्यर्थः, एवं गजनरकिनकिंपुरुपमहोरगगन्धर्ववृषभसङ्घाटा अपि वाच्याः, एते च कथम्भूता! ? इत्याह-सव्वरयणामया अच्छा सण्हा' इत्यादि प्राग्वत्, यथा चामीषां हयादीनामष्टानां सङ्घाटा उक्तास्तथा पङ्कतयोऽपिवीथयोऽपिमिथुनकानिचवाच्यानि, तत्र सङ्घाटाः समानलिङ्गयुमरूपा पुष्पावकीर्णकाश्च एकदिगव्यवस्थिताः श्रेणिपङ्कितरुभयोः पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिद्वयं सा वीथि स्त्रीपुरुषयुग्मं मिथुनकं 'तेसि Na'mityAdi, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वेद्वेचूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वेद्वेअतिमुक्तलते इति परिगृह्ययते, द्वेद्वेश्यामलते, ताश्च कथम्भूता इत्याह 'निच्चं कुसुमियाओ' इत्यादि यावत्करणात् 'निच्चं मौलियाओ निचं लवैयाओ निच्चं थवैयाओ निच्चं गुच्छियाओ निचं जमलियाओ निचं विनमियाओ निच्चं पणमियाओ निच्चं सुविभत्तपिण्डमञ्जरिवडेइंसगधराओ निच्चं कुसुमियमौलियलवैयथवैयगुलैयगोच्छियविणमियपणमयसुविभत्तपडिमारिवडिंसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत्, पुनः कथम्भूता इत्याह-'सव्वरणामया जाव पडिरूवा' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादिविशेषणसमूहपरिग्रहः, स च प्राग्वद्भावनीयः । 'tesiNa'mityAdi, तेषां तोरणानां पुरतः प्रत्येक द्वौ द्वौ दिक्सौवस्तिकौ-दिक्प्रोक्षकौ ते च सर्वेजाम्बूनदमयाः, क्वचित्पाठः सव्वरयणामयाअच्छा' इत्यादि, प्राग्वत् 'tesiNa'mityAdi Page #272 -------------------------------------------------------------------------- ________________ 269 मूलं-29 द्वौ द्वौचन्दनकलशौ प्रज्ञप्ती, वर्णकः चन्दनकलशानां वरकमलपइट्ठाणा' इत्यादिरूपःसर्वप्राक्तनो वक्तव्यः, 'तेसि णमित्यादि द्वौ द्वौ भृङ्गारौ, तेषामपि कलशानामिव वर्णको वक्तव्यो, नवरं पर्यन्ते ऽमहयामत्तगयमहामुहागीसमाणा पन्नत्ता समणाउसो !' इति वक्तयं 'मत्तगयमहामुहागीसमाणा' इति मत्तो य गजस्तस्य महत्-अतिविशालं यत् मुखं तायाकृतिआकारस्तत्समानाः-तत्सदृशाः प्रज्ञप्ताः, 'tesiNa'mityAdi तेषांतोरणानांपुरतो द्वौ द्वावादर्शको प्रस्तौ, तेषां चादर्शकानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तपनीयमयाः प्रकण्ठकाः-पीठविशेषाः, अङ्कमयानि-अङ्करत्मयानि मंडलानि यत्र प्रतिबिंबसम्भूति 'अनोग्घसियनिम्मलाए' इति अवघर्षणमवघर्षितं भावे क्तप्रत्ययः तस्य निर्मलताअवघर्षितनिर्मलता भूत्यादिना निर्मार्जनमित्यर्थः अवघर्षितस्याभावोऽनवघर्षिता तेन निर्मला अनवघर्षितनिर्मलाअनवघर्षितनिर्मलयाछायया समनुबद्धा-युक्ताः 'चन्दमण्डलपडिनिकासा' इति चन्द्रमण्डलसदृशाः 'महया महया' अतिशयेन महान्तोऽर्द्धकायसमानाः-कायार्द्धरमाणाः प्रज्ञप्ता हे श्रमण हे आयुष्मन् ! - ___ 'tesiNa'mityAdi तेषां तोरणानां पुरतो द्वे द्वे वज्रनाभे-वज्रमयो नाभिर्ययोस्ते वज्रनाभे स्थाले प्रज्ञप्ते तानि च स्थालानि तिष्ठन्ति, 'अच्छत्तिच्छडियतंदुलनहसंदट्टडिपुन्ना इव चिट्ठति' 'अच्छा' निर्मलाः शुद्धाः स्फटिकवत् त्रिच्छटिताः-त्रीन वारान्छटिताः अत एव 'नखसन्दष्टाः' नखाः-नखिकाः सन्दष्टा मुशलादिभिछटिता येषांते तथा सुखादिदर्शनात् क्तान्तस्य परनिपातः अच्छैस्त्रिच्छटितैः शालितण्डुलै खसन्दष्टैः परिपूर्णाः, पृथ्वीपरिणामरूपाणि तानि तथा केवलमेवसाकाराणीत्युपमा, तथा चाह-'सव्वजम्बूणयमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् 'महया महया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि हे श्रमणः हे आयुस्स्म्न्!| 'तेसि Na'mityAdi तेषां तोरणानां पुरतो द्वे द्वे 'पाईओ' इति पात्र्यौ प्रज्ञप्ते, ताश्च पात्र्यः 'सच्छोदगपडिहत्थाओ' इति स्वच्छपानीयपरिपूर्णा 'नानाविहस्स फलहरियस्स बहुपडिपुन्नाविवेऽति अत्र षष्ठी तृतीयार्थे ऽबहु पडिपुग्ने ति चैकवचनं प्राकृततत्वात्, नानाविधैः फलहरितैर्हरितफलैर्बहु-प्रभूतंप्रतिपूर्णाइव तिष्ठन्तिनखलु तानिफलानि किंतुतथारूपाः शाश्वतभावमुपागताः पृथ्वीपरिणाममास्ततः उपमानमिति, सव्वरयणामईओ' इत्यादि प्राग्वत्, 'महयेऽति अतिशयेन महत्यो गोकलिञ्जगचक्रसमानाः प्रज्ञप्ताः हे श्रमण हे आयुष्मन् ! - _ 'तेसि Na'mityAdi तेषां तोरणाना पुरतो द्वौ सुप्रतिष्ठको-आधारविशेषौ प्रज्ञप्तौ, ते च सुप्रतिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैप्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, उपमाभावना प्राग्वत्, 'सव्वरयणामइओ' इत्यादि तथैव, 'तेसि Na'mityAdi तेषां तोरणानां पुरतो द्वे द्वे मनोगुलिका नाम पीठिका, उक्तं ख जीवाभिगममूलटीकायां-"मनोगुलाकि नाम pIThike"ti, ताश्च मनोगुलिकाः सर्वात्मना वैडूर्यमय्यो 'अच्छा' इत्यादि प्राग्वत् । तासु णं मनोगुलियासुबहवे' इत्यादि तासुमनोगुलिकासुसुवर्णमयानि रूप्यमयानिच फलकानिप्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमया नागदन्तकाः-अङ्कुटकाः (सिवकेषु) तेषु च नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु च रजतमयेषु बहवो वातकरका Page #273 -------------------------------------------------------------------------- ________________ 270 राजप्रश्नीयौपाङ्गसूत्रम्-29 जलशून्याः करका प्रज्ञप्ताः, तद्यथा-'किण्हसुत्तेऽत्यादि गवच्छं-आच्छादनंगवच्छासाता एष्विति गवच्छिकाःताः कृष्णसूत्रैः-कृष्मसूत्रमयैर्गवच्छिकै (तै)रिति गम्यते, सिक्ककेषु गवच्छिताः कृष्णसूत्रसिक्कगगवच्छिता एवं नीलसूत्रसिक्कगवच्छिता इत्याद्यपि भावनीयं, ते च वातकरकाः शर्वात्मना वैडूर्यमया 'अच्छा' इत्यादि प्राग्वत् । 'tesiNa'mityAdi, तेषांतोरणानांपुरतोद्वौ द्वौ चित्री-आश्चर्यभूतौ रत्नकरण्डकौ प्रज्ञप्ती 'से जहानामए' इत्यादि, स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः-चतुषु पूर्वापरदक्षिणोत्तररूपेषु अन्तेषु-पृथिवीपर्यन्तेषु चक्रेण वर्तितुंशीलं यस्य तस्यैवचित्रः-आश्चर्यभूतो नानामणिमयत्वेन नानावर्णोवा 'वेरुलियनाणामणिफलियपडलपच्चोयडे' इतिबाहुल्येन वैडूर्यमणिमयः 'फलिहपडलपञ्चोयडे' इति स्फटिकपटलाबच्छादतः 'साए पभाए' इत्यादि स यथा राज्ञश्चतुरन्तचक्रवर्तिनः प्रत्यासन्नान् प्रदेशान् सर्वतः सर्वासु दिक्षु समन्ततः-सामस्त्येन अवभासयति एतदेव पर्यात्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासयति 'एवमेवे' त्यादि सुगमं 'तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वा द्वौ हयकण्ठप्रमाणौ रत्नविशेषौ एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठाअपिवाच्याः, उक्तं, च जीवाभिगममूलटीकाकारेण-"हयकण्ठौ-हयकण्ठप्रमाणौ रत्नविशेषौ एवं सर्वेऽपिकण्ठावाच्या" इति, तथा चाह- 'सव्वरयणामया' इति, सर्वे रत्नमया-रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् । _ 'तेसि Na'mityAdi तेषां तोरणानां पुरतो द्वौ द्वौ पुष्पचङ्गेअउ प्रज्ञप्ते एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचङ्गेर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि प्राग्वत्, एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि, 'तेसिणं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यः, 'तेसि Na'mityAdi, तेषां तोरणानापुरतो द्वेद्वेछेत्र रूप्यमयं प्रज्ञप्ते, तानिचछत्राणिवैडूर्यरमयविमलदण्डानि जाम्बूनदकणिकानि वज्रसन्धीनि वज्ररलापूरितदण्डशलाकासन्धीनिमुक्ताजालपरिगतानिअष्टौ सहमणि-अष्टसहनसङ्ख्या वरकाञ्चनशलाकावरकाञ्चनमय्यः शलाका येषुतानि तथा दद्दरमलय सुगंधि सव्वौयसुरभिसीयलछाया इति दईरः-चीवरावनद्धंकुण्डिकादिभाजनमुखंतेनगालितास्तत्र पक्वा येमलय इति-मलयोद्भवं श्रीखण्डंतत्सम्बधिनः सुगन्धा ये गन्धवासास्तद्वत् सर्वेषुऋतुषुसुरभिशीतलाच छायायेषतानि तथा, 'मंगलभत्तिचित्ता' अष्टानां स्वस्तिकादीनां मङ्गलानां भक्त्या-विच्छित्या चित्रम्-आलेखो येषां तानि तथा 'चंदागारोवमा' चन्द्राकार:-चन्द्राकृति सा उपमा येषां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः, तेसि णमित्यादि, तेषांतोरणानांपुरतोद्वेद्वेचामरे प्रज्ञप्तेतानिचचामराणि 'चंदप्पभवेरुलियवयरनाणामणिरयणखचितचित्तदंडाओ' इति चन्द्रप्रभः-चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रपरभवज्रवैडूर्याणि शेषाणि च नानाणिरत्लानि खचितानि येषु ते तथा evNruupaashcitraa| नानाकारादण्डायेषांचामराणांतानि तथा, 'सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घावाला येषांतानि तथा, 'शंखंककुंददगरयाभयमहियफेणपुंजसन्निकासाओ' इति 'शङ्खः' प्रतीतःअङ्को-रलविशेषः 'कुंदेऽति कुन्दपुष्पं दकरज-उदककणाःअमृतमथितफेणुञ्जः-क्षीरोद Page #274 -------------------------------------------------------------------------- ________________ मूलं-29 271 जलमथनसमुत्थः फेनपुअस्तेषामविसन्निकाशः-प्रभायेषां तानितथा, 'अच्छा' इत्यादिप्राग्वत् 'तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ तैलसमुद्गकौसुगन्धितैलाधारविशेषा, उक्तंच जीवाभिगममूलटीकाकारेण-'तैलसमुद्गको-सुगन्धितैलाधारौं' एवं कोष्ठादिसमुद्गका अपि वाच्याः, अत्र सङ्ग्रहणिगाथा तिल्ले कोट्ठ समुग्गे पत्ते चोए य तगर एला य । हरियाले हिंगुलए मणोसिला अंजणसमुग्गा ॥ 1 ॥ 'सव्वरयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि प्राग्वत् । मू. (30) सूरियाभेणं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयाणं अट्ठसयं मिगज्झयाणं गरुडझयाणं छत्तज्झयाणं पिच्छज्झयाणं सौणिज्झयाणं सहिज्झयाणं उसभज्झयाणं अट्ठसयं सेयाणं चउविसाणाणं नागवरकेऊणं एवमेव सपुव्वावरेणं सूरियाभे विमाने एगमेगेदारे असीयं केउसहस्सं भवतीति मक्खायं, सूरियाभे विमाने पन्नहि~ पन्नहि~ भोमा पन्नत्ता, तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा, तेसि णं भमाणं च बहुमज्झदेसभागे पत्तेयं पत्तेयं सीहासने, सीहासनवन्नतो सपरिवारो, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा प्न्न्त्ता। तेसि णं दाराणं उत्तमागारा सोलसविहेहिं रयणेहिं उवसोमिया, तंजहा-रयणेहिं जाव रिटेहि, तेसिणंदाराणंउप्पिं अट्ठमंगलगासझया जाछत्तातिछत्ता, एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारिदारसहस्सा भवंतीतिमकूखायं, असोगवने सत्तिवने चंपगवने चूयगवने, सूरियाभस्स विमानस्स चउद्दिसिं पंच जोयनसयाइं अबाहाए चत्तारि वनसंडा पन्नत्ता, त्ण्झा। पुरच्छिमेणं असोगवने दाहिणेणं सत्तवन्नवने पञ्चत्थिमेणं चंपगवने उत्तरेणं चूयगवने, ते णं वनखंडा साइरेगाइं अद्धतेरस जोयणसयसहस्साइंआयामेणं पंच जोयणसयाइं विक्खंभेणं पत्तेयं पत्तेयं पागारपरिखित्ता किण्हा किण्हाभासा vnkhNddvnno। vR. "सूरियाभे णं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयाण मित्यादि, तस्मिन् सूर्याभे विमाने एकैकस्मिन् द्वारे अष्टाधिकं शतं चक्रध्वजानां-चक्रलेखरूपचिह्नोपेतानां ध्वजानामेव मृगगरुडरुद्धछत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपिप्रत्येकमष्टशतमष्टशतं वक्तव्यं 'एवमेव सपुव्वावरेण' एवमेव-अनेनैव प्रकारेण सपूर्वापरेण सह पूर्व अपरैश्च वर्तते इति सपूर्वापरं-सङ्ख्यानंतन सूर्याभे विमाने एकैकस्मिन् द्वारे अशीतमशीतं-अशीत्यधिकं 2 केतुसहस्रं भवतीत्याख्यातं मया अन्यैश्च तीर्थ्कृभिः। 'तेसि Na'mityAdi, तेषां द्वाराणां सम्बन्धीनि प्रत्येकं पञ्चषष्टि 2 भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषांच भूमानां भूमिभागा उल्लोकाश्च यानविमानवद्वक्तव्याः, तेषांच भौमाना बहुमध्यदेशभागेयानित्रयस्त्रिंशत्तमानि भौमानि तेषांबहुमध्यदेशभागेप्रत्येकंप्रत्येकंसूर्याभदेवयोग्यं सिंहासनंतेषांच सिंहासनाना वर्णकोऽपरोत्तरोत्तरपूर्वादिषु सामानिकादिदेवयोग्यानिभद्रासनानि चक्रमेण यानविमानवद्वक्तव्यानि शेषेषु च भौमेषु प्रत्येकमेकैकं सिंहासनं प्रिवार्र्हित्ण्। 'तेसि Na'mityAdi, तेषां द्वाराणां उत्तमा आकारा-उपरितना आकारा उत्तरंगादिरूपाः क्वचित् 'उवरिमागारा' इत्येव पाठः, षोडशविधै रत्नैरुपशोभितास्तद्यथा-'रयणेहिं जाव रिटेहिं' इति रत्नैःसामान्यतः कर्केतनादिभिर्यावत्करणात् वद्रैः 2 वैडूर्यै 3 लोहिताक्षैः 4 मसारगल्लैः 5 Page #275 -------------------------------------------------------------------------- ________________ 272 राजप्रश्नीयौपाङ्गसूत्रम् - 30 हंसगर्भे 6 पुलकैः 7 सौगन्धिकैः 8 ज्योतीरसैः 9 अङ्कैः 10 अग्नैः 11 रजतैः 12 अञ्जनपुलकैः 13 जातरूपैः 14 स्फटिकैरितित परिग्रहः 15 षोडशै रिष्ठैः 16 'तेसिणमित्यादि, तेषां द्वाराणां प्रत्येकमुपरि अष्टौ अष्टौ स्वस्तिकादीनि मङ्गलकानि इत्यादि यानविमानतोरणवत्तावद्वाच्यं यावद् बहवः सहस्रपत्रहस्तका इति, अत ऊर्ध्वं केषुचित् पुस्तकान्तरेष्वेवं पाठः 'एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवतीति मक्खाय' मिति सुगमं । 'सूरियाभस्स ण' मित्यादि सूर्याभस्य विमानस्य चतुर्दिशं चतन दिशः समाहृताश्चुतर्दिक् तस्मिन् चतुर्दिशि चतसृषुदिक्षु पञ्च पञ्च योजनशतानि 'अहाबाए' इति बाधनं बाध आक्रमणमित्यर्थः न बाधा अबाधा - अनाक्रमणं तस्यामबाधायां कृत्वेति गम्यते, अपान्तरालं मुक्त्वेति भावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, अनेकजातीयानामतुतमानां महीरुहां समूहो वनखण्डः, उक्तञ्च जीवाभिगमचूर्णी- 'अनेगजाईहिं उत्तमेहिं रुक्खेहिं वनसंडे' इति, 'तद्यथे' त्यादिना तानेव वनखण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधानं वनमशोकवनमेवं सप्तपर्णवनं चम्पकवनं चूतवनमपि भावनीयं, 'पुरच्छिमेण' मित्यादि पाठसिद्धं, अत्र संङ्ग्रहणिगाथा 119 11 'पुव्वेण असोगवनं दाहिणतो है सत्तिवण्णवनं । अवरेणं चंपकवनं च्यवनं उत्तरे पासे । / ' 'ते' मित्यादि, ते च वनखण्डाः सातिरेकानि अर्द्धत्रयोदशानि - सार्द्धानि द्वादश योजनशतसहस्राणि (आयामतः ) पञ्चयोजनशतानि विष्कम्भतः प्रत्येकं 2 प्राकारपरिक्षिप्ताः, पुनः कथंभूतास्ते वनखण्डा ? इत्याह- 'किण्हा किण्होभासा जाव पडिमोयणा सुरम्मा' इति यावत्करणादेवं परिपूर्ण पाठः सूचितो - नीला नीलोभासा हरिया हरियोभासा सीया सीयोभासा निद्धा निद्धो भासा तिव्वा तिव्वोभासा किण्हा किण्हच्छाया नीला नीलच्छाया हरिया हरियच्छाया सीया सीयच्छाया निद्धा निद्धच्छाया घणकडियकडिणच्छाया रम्मा महामेहनिकुरुंबभूया । ते णं पायवा मूलमंतो कंदमंतो खंधमंतो तयमंतो पवालमंतो पत्तमंतो पुष्फमंतो बीयमंतो फलमंतो अनुपुव्वसुजायरुइलवट्टपरिणया एगखंधा अनेगसाहप्पसाहविडिमा अनेगनरवामप्पसारियागेज्झघणविपुलवट्टखंधी अच्छिद्दपत्ता अविरलपत्ता अवाइणपत्ता अनीइयप्तता निद्धुयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवनिग्गयवरतरुणपत्तपल्लवकोमलौज्जलचलंत किसलयकुसुमपवालल्लवकुरग्गसिहरा निश्चं कुसुमिया निच्चं मौलिया निच्चं लवैया निच्चं थवैया निच्चं गुलैया निच्चं गोच्छिया निच्चं जमलिया निच्चं जुयलिया निच्चं विणमिया पणमिया निच्चं कुसुमियौलियलवैयथवैयगुलैयगोच्छियजमलियजुवलियजुवलियविणमियपणमियसुविभत्तपडिमंजरिवडंसयधरा सुयबरहिणमयणसलागाकोइलकोरकभिंगारककोंडल जीवजीवकनंदीमुखकबिंजलपिंगलक्खगकारंडचक्कवागकलहंससारस अनेगसौणमिहु वियरियसद्दैयम हुरसरनाइयसंपिडियदरियभमरमहुयरिमहकरपरिलेंतछप्पयुसुमासवलोलमहुरगुमगुमंतगुंजंतदे सभागा अभितरपुप्फफलवाहिरपत्तोच्छन्ना पुत्तेहि य पुष्फेहि य उवच्छन्नपलिच्छन्ना नीरोगका मौफासु अकंटगा नानाविहगुच्छगुम्ममंडवगोवसहिया विचित्तसुहुकेउभूया वाविपुक्खरणिदीहियासु य सुनिवेसियरम्मजालधरगा पिंडिमनिहारिमसुगंधिसुसुरभीमनहरं च गंधद्धणि मुयंता सुहकेऊ केउबहुला अनेगसगडरहजाणजुग्गगिल्लिथिल्लसीयसंदमाणीपडिमोयगा Page #276 -------------------------------------------------------------------------- ________________ 273 मूलं-30 सुरम्मा इति' अस्य व्याख्या। . इह प्रायो वृक्षाणां मध्यमे वयसि वर्तमानानि पत्राणि कृष्णानि भवन्ति ततस्तद्योगात् वनखण्डा अपि कृष्णाः, न चोपचारमात्रात्ते कृष्णा इतिव्यपदिश्यन्ते किन्तु तथा प्रतिभासनात्, तथा चाह-'कृष्णावभासा' यावति भागे कृष्मावभासपत्राणि सन्ति तावति भागे ते वनखण्डाः कृष्णाअवभासन्ते, ततः कृष्णोऽवभासो येषां ते कृष्मावभासा इति, तताहरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद्वनखण्डा अपि नीलाः, न चैतदुपचारमात्रेणोच्यते किन्तु तथावभासात्, तथा चाहनीलावभासाः, समासःप्राग्वत्, यौवनेतान्येवपत्राणि किसलयत्वं रक्तत्वंचातिक्रान्तानि ईषथरितालाभानिपाण्डूनिसन्तिहरितानीतिव्यपदिश्यन्ते, ततस्तद्योगात् वनखण्डा अपिहरिताः, नचैतदुपचारमात्रादुच्यते, किन्तुतथाप्रतिभासात्, तथा चाह-हरितावभासाः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगादनखण्डा अपि शीता इत्युक्ताः, नचन तेगुणतस्तथा किन्तु तथैव, तथा चाह-शीतावभासाः, अधोभागवर्त्तिनां वैमानिकदेवानां देवीनां तद्योगशीतवातसंस्पर्शतः ते शीता वनखण्डा अवभासन्ते इति । तथा एते कृष्णनीलहरितवर्णा यथा स्वस्मिन् स्वरूपे अत्यक्ते स्निग्धा भष्यन्ते तीव्राश्च ततः तद्योगात्वनखण्डाअपि स्निग्धाः तीव्राश्चैत्युक्ताः, नचैतदुपचारमानं किन्तु तथावभासोऽप्यस्तिततौक्तं-स्निग्धावभासास्तीव्रावभासाइति, इहावभासभ्रान्तोऽपि भवतियथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रोपदर्शनेन यथावस्थितं वरतुस्वरूपं वर्णितं भवति किन्तु ततास्वरूपप्रतिपादनेन, ततः कृष्णत्वादीनांतथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह-'किण्हा किण्हच्छाया' इत्यादि। कृष्णा वनखण्डः, कुत इत्याह-कृष्णच्छायाः 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायोदर्शन मितिवचनात् हेतौ प्रथमा, ततोऽयमर्थः-यस्मात्कृष्णा छाया-आकरःसर्वाविसंवादितया तेषां तस्मात् कृष्णाः, एतदुक्तं भवति-सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, नचभ्रान्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्ववृत्यातेकृष्णानभ्रान्तावभासमात्रव्यवस्थापिता इति, एवं नीला नीलच्छाया इत्याद्यपि भावनीयं, नवरं शीताः शीतच्छाया इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्र्स्स्त्त्व्य्ः॥ 'घनकडितडियच्छाया' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितटंघना-अन्योऽन्यशाखाप्रशाखानुप्रदेशतो निविडा कडितटे-मध्यभागेछाया येषांतेतथा, मध्यभागे निविडतरच्छाया इत्यर्थ, अतएव रम्यो-रमणीयः तथा महान् जलभारावनतप्रावृटकालभावी यो मेघनिकुरुम्बो-मेघसमूहस्तं भूता-गुणैः प्राप्ता महामेघनिकुरुंबभूताः, महामेघवृन्दोपमा इत्य्र्थ्ः। _ 'ते णं पायवा' इत्यादि, अशोकवरपादपपरिवारभूतपरागुक्ततिलकादिवृक्षवर्णनवत परिभावनीयं, नवरं 'सुयबरहिणमयणसलागा' इत्यादि विशेषणमत्रोपमयाभावनीयं अनेगसगडरहजाणे' त्यादि त्दाकार्भाव्त्ः॥ मू. (31) तेसिं णं वनसंडाणं अंतो बहुसमरमणिज्जा भूमिभागा, से जहा नामए 8|18 Page #277 -------------------------------------------------------------------------- ________________ 274 राजप्रश्नीयौपाङ्गसूत्रम्-31 आलिंगपुक्खरेति वा जाव नानाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिया, तेसिणं गंधो फासो नेयव्वो झ्क्क्म्। तेसिणंभंते! तणाण यमणीणय पुव्वावरदाहिणुत्तरातेहिं वातेहिं मंदाणंएइयाणं वेइयाणं कंपियाणं चालियाणं कंदियाणं, घट्टियाणं खोभियाणं उदीरिदाणं केरिसए सद्दे भवति?, गोय्मा!| सेजहानामएसीयाएवासंदमाणीएवारहस्सवासच्छत्तस्स सज्झयस्ससघंटस्ससपडागस्स सत्तोरणवरस्स सनंदिघोसस्स सखिंखिणिहमजालपरिखित्तस्स हेवयचित्ततिणिसकणगणिजुत्तदारुयास्स संपिनद्धचक्कमंडल घुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरच्छेयसार हिसुसंपग्गहियस्स सरसयबत्तीसतोणपरिमंडियस सकंकडावयंसगस्स सचावसरपहरणा वरणभरियजुज्झसज्जस्स रायंगणंसिवा रायंतेउरंसि वारम्मंसि वा मणिकुट्टिमतलंसि अभिक्खणंअभिघट्टिजमाणस्सवानियट्टिजमाणस्स वाओरालमणोण्णा कण्णम निव्वुइकरा सदा सव्वओ समंता अभिनिस्सवंति, भवेयारूवे सिया?, नो इणढेसममढे । से जहानामए वेयालीयवीणाए उत्तरमंदामुच्छियाए अंके सुपैट्टियाए कुसलनरनारिससंपरिग्गहियाते चंदनकोणपरियट्टियाए पुव्वत्तावरत्तकालसमंयसि नंदायं वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुन्ना मनहरा कण्णमणनिब्बुइकरा सद्दा सव्वओ समंता अभिनिस्सवंति, भवेयारूवे सिया?, नो इणढे समढे । सेजहानामए किन्नराण वा किंपुरिसाण वा महोरगाण वागंधव्वाण वा भद्दसालवनगयाणं वा नंदनवनगयाणं वा सोमनसवनगयाणं वा पंडगवनगयाणं वा हिमवंतगच्छंगयमलयमंदरगिरिगहासमन्नागयाण वा एगओ सन्निहियाणं समागयाणं सन्निसन्नाणं समुवविट्ठाणं पमुइयपक्कलियाणं गीयरैगंधव्वहसियमणाणं गजं पजं कत्थं गेयं पायबद्धं उक्खित्तायपयत्तायं मंदायं रोइयावसाणं सत्तसरसमन्नागयं छदोसविप्पमुक्कं__-एक्कारसालंकारं अट्ठगुणेववेयंगुंजंतवंसकुहरोवगूढ रत्तंतिट्टाणकरणसुद्धंसहकरगुंजंतवंसतंतीतललयगहसुसंपउत्तं महुरंसमंसुललयमणोहरंमौयरिभियपयसंचारंसुणतिं वरचारुरूवं दिव्वं नर्से सजं गेयं पगीयाणं, भवेयारूवे सिया ?,हंता सिया। वृ.'तेसिणंवनसंडाण' मित्यादि, तेषांवनखण्डानामन्तः-मध्येबहुसमरमणया भूमिभागाः प्रज्ञप्ताः, तेषां च भूमिभागानां से जहा नामए 'आलिंगपुवखरे इ वा' इत्यादि वर्णनं प्रागुक्तं तावद्वाच्यं यावन्मणीनां स्पर्शो, नवरमत्र तृणान्यपि वक्तव्यानि, तानि चैवं-'नानाविहपंचवण्णाहि मणीहि य तणेहि य उवसोभिया, तंजहा-किण्हेहि य नीलेहि य जाव सुक्किले, तत्थणं जेतेकण्हातणायमणीयतेसिणंअयमेयारूवे वन्नावासेपनत्ते,सेजहानामएजीमूतेइ वा इत्यादि सम्प्रति तेषां मणीनां तृणानां च वातेरितानांशब्दस्वरूपप्रतिपादनार्थमाह - 'तेसिणंभंते! तणाणयमणीय य' इत्यादि, तेषांणमितिपूर्ववत् भदन्त!-परमकल्याणयोगिन् तृणानां पूर्वापरदक्षिणोत्तरगतैतिर्मन्दायंति मन्दं मन्दं एजितानां कम्पितानां व्येजितानां-विशेषतः कम्पितानां, एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानां चालितानां-इतस्ततो मनाक विक्षिप्तानां, एतदेवपर्यायेण व्याचष्टे स्पन्दितानां, तथा घट्टितानां परस्परं संघर्षयुक्तानां, Page #278 -------------------------------------------------------------------------- ________________ मूलं-31 275 कथं घट्टिता इत्याह-क्षोभितानां, स्वस्थानाच्चालमपि कुत इत्याह-उदीरितानामुत्-प्राबल्येन प्रेरितानां, कीशः शब्दः प्रज्ञप्तः?, भगवानाह ___'गोयमे' त्यादि, गौतम ! स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य वा, तत्र सिबिया जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घो जम्पानविशेषः पुरुषस्वप्रमाणावकाशदा या स्यन्दमानिका, अनयोश्चशब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतो वेदितव्यः, रथश्चेह संग्रामरथः प्रत्येयोऽग्रेतनविशेषणानामन्यथाऽसंभवात्, तस्य च फलकवेदिका यस्मिन् काले ये पुरुषास्तदपेक्षया ततिप्रमाणाऽवसेया, तस्य च रथस्य विशेषणान्यभिधत्ते ___'सछत्तस्स' इत्यादि, सच्छत्रस्य सध्वजस्य सघण्टाकस्य-उभयपाविलम्बिमहाप्रमाणघण्टोपेतस्य सपताकरय सह तोरणवरं-प्रधानतोरणं यस्य ससतोरणवरस्तस्य, सह नन्दीघोषो-द्वादशतूर्यनिनादो यस्यससन्दिघोषस्तरय, तथा सह किङ्किण्यः-क्षुद्रघण्टा येषामिति सकिङ्किणीकानि, हेमजालानि-यानि हेममयदामसमूहास्तैः सर्वासु दिक्षु पर्यन्तेषु-बहिप्रदेशेषु परिक्षिप्तो-व्याप्तस्तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्र-विचित्रमनोहारिविशेषोपेतं तिनिशतरुसंबन्धि कनकविच्छुरितंदारु-काष्ठंयस्यसहैमवतचित्रतैनिकशकनकनियुक्तदारुकस्तस्य, सूत्रे च द्वितीयः ककारः रवार्थिकः पूर्वस्य च दीर्घत्वं प्राकृतत्वात् । तथा सुष्ठु-अतिशयेन सम्यक् पिनद्धं बद्धमरकमण्डलं धूश्च यस्य स सुसंपिनद्धारकमंडलघूःकस्तस्य, तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृतं नेमेः-बाह्यपरिघेर्यन्त्रस्य च-अरकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायसकृतनेमियन्त्रकर्मा तस्य, तथा आकीर्णा-गुणैव्यार्पता ये वराः-प्रधानास्तुरगास्ते सुष्टु-अतिशयेन सम्यक् प्रयुक्ता-योजिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः तस्य, प्राकृतत्वात् बहुव्रीहावपि क्तान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्ये अतिशयेन छेको-दक्षः सारथिस्तेन सुष्टुसम्यक् प्रिगृहीत्स्य्। तथा 'सरसयबत्तीसतोणपरिमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरशतानि तानिचतानि द्वात्रिंशत्तूणानि तैर्मण्डितः शरशतद्वात्रिंशत्तूणमण्डितः, किमुक्तंभवति?-एवं नाम तानि द्वात्रिंशत् शरशतभृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि संग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कण्टकः-कवचं सह कण्टको यस्य स सकण्टकः सकङ्कटोऽवतंसः-शेखरो यस्य ससकङ्कटावतंसस्तस्य, तथा सहचापं येषां ते सचाया ये शरा यानि च कुन्तभल्लिमुसण्ढिप्रभृतीनि नानाप्रकाराणि प्रहरणानि यानि च कवचकष्टकपप्रमुखानि आवरणानि तै तः-परिपूर्ण, तथा योधानां युद्धं तन्निमित्तं सद्यः-प्रगुणीभूतो यः स योधयुद्धसज्जरततः पूर्वपदेन सह विशेषणसमासः तस्य, इत्थंभूतस्य राजाङ्गणे वा अन्तःपुरे वा रम्ये वा मणिकुद्दिमतले-मणिबद्धभूमितले अभीक्ष्णमभीक्ष्णं कुडिमतलप्रदेशे वा। _ 'अभिघट्टिजमाणस्से तिअभिखच्यमानस्य वेगेन गच्छतो ये उदारामनोज्ञा कर्णमनोनिवृतिकराः सर्वतः समन्तात् जीवाभिगममूलटीकायामपि उप्पित्थं' श्वासुयुक्तमिति, तथाउत्प्राबल्येन अतितामलमस्थानतालं वा उत्तालं, श्लक्ष्णस्वरेण काकस्वरं, सानुनासिकं अनुनासि Page #279 -------------------------------------------------------------------------- ________________ 276 राजप्रश्नयौपाङ्गसूत्रम्-31 काविनिर्गतस्वरानुगतिमिति भावः, तथा 'अट्टगुणीयवेय' मिति अष्टभिर्गुणैरुपेतमष्टगुणोपेतं, तेचाष्टावमी गुणाः--पूर्ण रक्तमलङकृतं व्यक्तमविघुष्टं मधुरं समं सललितंच, तथा चोक्त्म्॥1॥ "पुणं रत्तं च अलंकियं च वत्तं सहेव अविघुत्तुण्। महुरं समं सललियं अट्ठ गुगा होतिगेय्स्स्॥" _ तत्र यत् स्वरकलाभि परिपूर्ण गीयते तत्पूर्णं, गेयरागानुरक्तेन यत् गीयते तत् रक्तं, अन्योऽन्यस्वरविशेषकरणेन यदलङ्कृतमिव गीयते तदलङ्कृतं, अक्षरस्वरस्फुटकरमतो व्यक्तं, विस्वरंक्रोशतीवविघुष्टं नतथा अविघुष्टं, मघुरस्वरेणगीयमानंमधुरंकोकिलारुवत्, तालवंशस्वरादिसमनुगतं समं, तथा यत् स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन-ललनेन वर्तत इति सललितं, यदिवा यत् श्रोत्रेन्द्रियस्य शब्दस्य स्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् स्ल्लित्ण्। इदानीमेतेषामेवाष्टानांमध्ये कियतोगुणान् अन्यच्च प्रतिपिपादयिषुरिदमाह-'रत्तंतिठाणकरणंसुद्धं तत् 'कुहरगुंजंतवंसतंतीतलताललयद्दसुसंपउत्तंमहुरंसमंसललियमणोहरंमउयरिभियपयसंचारंसुरइंसुनतिंवरचारुरूवं दिव्वं narsesajjaMgeyaMpagIyANa'mitiyathA प्राक्नाट्यविधौ व्याख्यातंतथाभावनीयं जारिसए सद्देहवै प्रगीतानां-गातुमारब्धवतांयाध्शःशब्दोऽतिमनोहरो भवति-स्यात्-कथंचिद्भवेदेतद्रूपस्तेषांतृणानांमणीनांचशब्दः?, एवमुक्तेभगवानाह-गोतम स्योदेवंभूतः shbdH॥ मू. (32) तेसिणं वनसंडाणं तत्थ तत्थ तहिं देसे देसे बहूओ खुड्डाखुड्डियातो वावीयाओ पुक्खरिणीओ दीहियाओ गुंजालियाओसरपंतिआओ बिलपंतियाओअच्छाओसण्हाओरययामयकूलाओसमतीरातो रयरामयपासाणातो तवणिज्जतलाओ सुवण्मसुब्भरययवालुयाओ वेरुलियमणिफालियपडलपञ्चोयडा सुओयारसूत्ताराओ नानामणिसुबद्धाओ चउक्कोणाओ अनुपुव्वसुजातगंभीरसीयलजलाओ स्ण्छ्न्प्त्त्भिस्मुन्नालाओ। बहूप्पलकुमुयनलिणसुभगसोगंधियपोंडीरयसयन्तसहस्सपत्तकेसरफुल्लोवचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपुन्नाओअप्पेगैयाओआसवोयगाओ अप्पेगैयाओ खोरीयगाओ अप्पेगैयाओ घओयगाओ अप्पेगैयाओ खीरोयगाओ अप्पेगइआओ खारोयगाओ अप्पेगतियातो उयगरसेण पन्नत्ताओ पासादीयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ तासि णं वावीणं जाव बिलपंतीणं पत्तेयं 2 चउदिसिंचत्तारि तिसोपाणपडिरूवगा प्न्न्त्ता। तेसिणं तिसोपाणपडिरूवगाणं वन्नओ, तोरणाणं झया छत्ताइछत्ता य नेयव्वा, तासुणं खुड्डाखुड्डियासु वावीसुजाव बिलपंतियासु तत्थ 2 देसे बहवे उप्पायपव्वयगा नियैपव्वययगा जगैपव्वया दारुइज्जपवयगा दगमंडवा दगनालगा दगमंचगा उसड्डा खुड्डखुड्डगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव प्द्दिरूवा। तेसुणं उप्पायपव्वएसु जाव पक्खंदोलएसु बहूई हसासणाई कोचासणाइंगरुलासणाई उण्णयासणाइं पणयासणाई दीहासणाई पक्खासणाई भद्दासणाइं उसभासणाइं सीहासणाई पउमासणाई दिसासोवत्थियाइं सव्वरयणामयाइं अच्छाईजाव प्द्दिरूवाई। Page #280 -------------------------------------------------------------------------- ________________ मूलं- 32 277 तेसु णं वनसंडेसु तत्थ तत्थ तहिं तहिं देसे देसे बहवे आलियघरगा मालियघरगा कयलिघरगा लयाघरगा अच्छणघरगा पिच्छणघरगा मंडनघरगा पसाहमघरगा गब्मघरगा मोहनघरगा सालघरगा जालघरगा चित्तघरगा कुसुमघरगा गंधघरंगा आयंसघरगा सव्वरयणामया अच्छा जाव पडिरूवा तेसुणं आलियघरगेसुजाव गंधव्व0 / तहिं 2 घरएसु बहुई हंसासण जाव दिसासोवत्थिआसणाइं सव्वरयणामयाइं जाव पडिरुवाइं । तेसुणं वनसंडेसु तत्थ तत्थ देसे 2 तहिं 2 बहवे जातिमंडवगा जूहियमंडवगा नवमालियमंडवगा वासंतिमंडवगा सूरमल्लियमंडवगा दहिवासुयमंडवगा तंबोलियमंडवगा मुद्दियामंडवगा नागलयामंडवगा अतिमुत्तयलयामंडवगा आप्फोवगामालुयामंडवगा अच्छा सव्वरयणामया जाव पडिरूवाओ । तेसु णं जालिमंडवसु जाव मायामंडवएसु बहवे पुढविसिलापट्टगा हंसासणसंठिया जाव दिसासोवत्थियासणसंठिया अन्ने य बहवे मंसलघुट्ठविसिट्ठसंठाणसंठिया पुढविसिलापट्टगा पन्नत्ता समणाउओ !, आईणगरूयबूरनवनीयतूलफासा सव्वरयणामया अच्छा जाव पडिरूवा तत्थ ण बहवे वेमाणिया देवा य देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुयट्टंति हसंति रमंति ललंति कीलंति किवंति मोहेति पुरा पोराणाणं सुचिण्णाण सुपडिक्कंताण सुभाण कडाण कम्माम कल्लाणाण कल्लाणं फलविवायं पचणुब्भवमाणा विहरंति । बृ. 'तेसि णं वनसंडाण' मित्यादि, तेषां 'ण' मिति वाक्यालङ्कारे वनखण्डानां मध्ये तत्र तत्र देशे 'तत्र तत्रे' ति तस्यैव देशस्य तत्र तत्र एकदेशे 'बहूई' इति बह्ययः 'खुड्डाखुड्डियाओ' इति क्षुल्लिकाक्षुल्लिका लघवो लघवो इत्यर्थः, वाप्यश्चतुरस्र पुक्खरिण्यो वृत्ताकारा अथवा पुष्कराणि विद्यंते यासु ताः पुष्करिण्यो दीर्घिका - ऋज्व्यो नद्यः वक्र नद्यो गुञ्जालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि एकपडत्तया व्यवस्थितानि सरः पङ्क्तिः सललितास्ता बहव्यः सरः पङक्तयः तथा येषु सरःसु पङ्क्तया व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरः पङ्क्तिः ता बहव्यः सरःसरःपङ्क्तयः, तता बिलानीव बिलानि - कूपास्तेषां पूङक्तयो बिलपङ्क्तयः, एताश्च सर्वा अपि कथंभूता इत्याह अच्छाः-स्फटिकवद्बहिर्निर्मलप्रदेशाः श्लक्ष्णाः श्लक्ष्णपुद्गलनिष्पादितबहि प्रदेशाः श्लक्ष्णदलनिष्पन्नपटवत्, तथा रजतमयं रूप्यमंय कूलं यासां ता रजतमयकूलाः, तथा समं न गर्ताभावात् विषमं तीरं-तीरवर्तिजलापूरितं स्थानं यासां ताः समतीराः, तथा वज्रमयाः पाषाणा यासां ता वज्रयपाषाणाः, तथा तपनीयं - हेमविशेषः तपनीयमयं तलं यासां तास्तपनीयतलाः, तथा "सुवण्णसुज्झरययवालुयाउ' इति सुवर्णं - पीतकान्ति हेम सुब्भं - रूप्यविशेषः रजतं - प्रतीतं तन्मया वालुका यासु ताः सुवर्णसुब्भरजतवालुकाः, 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्यमणिमयानि स्फटिकपटलमयानि च प्रत्यवतटानि - तटसमोपवर्त्तिनः अत्यनुन्तप्रदेशा यासां ता वैडूर्यमणिस्फटिकपटलप्रत्यवतटाः, 'सुओयारसूत्तारौ' इति सुखेनावतारो - जलमध्ये प्रवेशनं यासु ताः सुखावताराः तथा सुखेन उत्तारो - जलमध्याद्बहिर्निर्गमनं यासु ताः सुखोत्तारास्ततः पूर्वपदेन विशेषणसमासः । 'नानामणितित्थसुबद्धाउ' इति नानामणिभि - नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि यासां Page #281 -------------------------------------------------------------------------- ________________ 278 राजप्रश्नीयौपाङ्गसूत्रम्-32 ता नानामणितीर्थसुबद्धाः, अत्र बहुव्रीहावपि क्तान्तस्य परनिपातः सुखादिदर्शनाद् प्राकृतशैलीवशाद्वा 'चउक्कोणाउ' इति चत्वारः कोणा यासां ताश्चतुःकोणाः, एतच्च विशेषणं वापीः कूपांश्चप्रतिद्रष्टव्यं, तेषामेव चतुष्कोणत्वसंभवात्नशेषाणां, तथा आनुपूर्येण-क्रमेण नीचैस्तराभावरूपेण सुष्टु-अतिशयेन यो जातवप्रः-केदारो जलस्थानंतत्र गम्भीरं-अलब्धस्ताधं शीतलं जलंयासुताआनुपूर्व्यसुजातवप्रगम्भीरशीतलजलाः, संछनपत्तभिसमुणालाउ' इति संछन्नानिजलेनान्तरितानि पत्रबिसमृणालानि यासुताः संछन्नपत्रविसमृणालाः, इह विसमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दाः मृणालानि-पद्मनालाः तथाबहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रैः केसरैः-केसरप्रधानैः फुल्लैः-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः, तथाषट्पदैः भ्रमरैः परिभुज्यमानकमलाः, तथाअच्छेन-स्वरूपतः स्फटिकवत्शुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णा, तथा पडिहत्था अतिरेकिता अतिप्रभूता इत्यर्थः 'पडिहत्थमुद्धमायं अतिरिययं जाणमाउण्ण' मिति वचनात्, उदाह्र्न्न्ण्चात्र्॥1॥ 'घणपडिहत्य गयणं सराइ न्व्स्लिलुद्ध्मायाई। ऐरेइयं मह उण चिंताए मण तुहं विरहे । / ' इति । भ्रमन्तोमत्स्यकच्छपायत्रताः परिहत्यभ्रमनमत्स्यकच्छपाः, तथाअनेकैःशकुनिमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनकप्रविचरितास्ततः पूर्वपदेन विशषणसमासः, एता वाप्यादयः सरस्सरःपङ्क्तिपर्यन्ताः प्रत्येकंप्रत्येकं प्रतिप्रत्येकमत्राभिमुखे प्रतिशब्दस्ततोवीप्साविवक्षायांपश्चात्प्रत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः, प्रत्येकंप्रत्येकंवनखण्डपरिक्षत्रिप्ताः, 'अप्पेगैयाउ' इत्यादि, अपिढिआर्थे बाढमेककाः-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासां ता आसवोदकाः, अप्येकका वारुणस्य-वारुणसमुद्रस्येव उदकंयासांतावारुणोदकाः, अप्येककाःक्षीरमिव उदकंयासांताः क्षोरोदकाः, अप्येकका धृतमिव उदकं यासांता धृतोदकाः, अप्येककाः क्षोद इव-इक्षुरस इव उदकं यासां ताः क्षोदोदकाः, अप्येककाः स्वाभाविन उदकरसेन प्रज्ञप्ताः, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्व्त्। 'तासि ण मित्यादि, तासां क्षुल्लिकानां वापीनां यावदिबलपङ्क्तीनामिति यावत्शब्दात् पुष्करिण्यादिपरिग्रहः, प्रत्येकं चतुर्दिशि चत्वारि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि, त्रयाणां सोपानानां समाहारस्त्रिसोपानं, तानि प्रज्ञप्तानि, तेषांचत्रिसोपानप्रतिरूपकाणामय-वक्ष्यमाण-एतद्रूपः अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा वज्ररलमया वंगा इत्यादि प्राग्व्त्॥ 'तेसिणं' तेषांत्रिसोपानप्रतिरूपकाणांप्रत्येकंतोरणानिप्रज्ञप्तानि, तोरणवर्णकस्तुनिरवशष यानविमानवद्भावनीयो यावत्बहवः सहस्रपत्रहस्तकाइति, tAsiNa'mityAdi, तासांक्षुल्लिकाक्षुल्लिकानां यावद् बिलपङ्क्तीनां, अत्रापि यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहव उत्पतिपर्वता यत्रागत्य बहवः सूर्याभिविमानवासिनो Page #282 -------------------------------------------------------------------------- ________________ 279 मूलं- 32 वैमानिका देवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रीयशरीरमारचयंति, 'नियैपव्वया' इति नियत्यानैयत्येन व्यवस्थिताः पर्वता नियतिपर्वताः, क्वचित् 'निययपव्वया' इति पाठः, तत्र नियताः - सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वताः, यत्र सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च भवधारयेनैव वैक्रीयशरीरेण सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगईपव्वया' इति जगतीपर्वतंकाः पर्वतविशेषाः, दारुपर्वतका - दारुनिर्मापिता इव पर्वतकाः, 'दगमंडवा' इति दकमण्डपाःस्फाटिका : मंडपाः । , उक्तं च जीवाभिगममूलटीकायां - "दगमण्डपाः - स्फाटिका मण्डपा' इति, एवं दकमञ्चकाः दकमालका दकप्रासादाः, एते च दकमण्डपादयः केचित् 'उसड्डा' इति उत्सृता उच्चा इत्यर्थः केचित् 'खुड्डा खुड्ड' त्ति क्षुल्लकाः क्षुल्लका इति, तथा अन्दोलकाः पक्ष्यन्दोलकाश्च, इह यत्रागत्य मनुष्या आत्मानमन्दोलयति तेऽन्दोलका इति लोके प्रसिद्धाः, यतुर तु पक्षिण आगत्यात्मानमन्दोयंति ते पक्ष्यन्दोलकाः, तत्र अन्दोलकाः पक्ष्यन्दोलकाश्च तेषु वनखण्डेषु तत्र 2 प्रदेशे देवक्रीडायोग्या बहवः सन्ति, एते च उत्पातपर्वतादयः कथंभूता ? इत्याह- 'सर्वरत्नमयाः' सर्वात्मना रत्नमयाः, अच्छा सण्हा इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तेसुण' मित्यादि, तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि हंसासनादीनि आसनानि, तत्र येषामासनानामधो भागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रोञ्चासनानि गरुडासनानि च भावनीयानि, उन्नतासनानि - उच्चासनानि प्रणतासनानि - निम्नासनानि दीर्घासनानि - शय्यारूपाणि भद्रासनानि येषामघो भागे पीठिकाबन्धः पक्ष्यासनानि येषामघो भागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च च भावनीयानि, पद्मासनानि - पद्माकाराणि आसनानि, 'दिसासोवत्थियासणाणि' येषामघो भागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्रहणिगाथा । 'हंसे कोंचे गरुडे उण्णय पणए य दीह भद्दे य । पक्खे मयरे पउमे सीह दिसासोत्थि बारसमे ॥ 119 11 इति, तानि सर्वाण्यपि कथंभूतानित्यत आह- 'savvarayaNAmayAI'tyAdi प्राग्वत् । 'तेसि णमित्यदि, तेषु वनखण्डेषु मध्ये तत्र 2 प्रदेशे तस्यैव देशस्य तत्र तत्र एकदेशे बहूनि 'आलिगृहकाणि' आलि - वनस्पतिविशेषः तन्मयानि गृहकाणि आलिगृहकाणि, मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रतीतानि, ' अच्छणघरकाणि' इति अवस्थानगृहकाणि येषु यदा तदा वा आगत्य सुखासिकया अवतिष्ठन्ति, प्रेक्षणकगृहाण यत्रागत्य प्रेक्षणकानि विदघति निरीक्षन्ते च, मज्जनगृहकाणि यत्रागत्य स्वेच्छया मज्जनकं कुर्वन्ति । 'प्रसाधनगृहकाणि' यत्रागत्य स्वं परं च मण्डयन्ति 'गर्भगृहकाणि' गर्भहाकाराणि 'mohanagharAi'ntimohanaM-मैथुनसेवा 'रिमियं मोहनरयाई' इति नाममालावचनात् तठप्रधानानि गृहकाणि मोहनगृहकाणि, वासभवनानीति भावः, शालागृहकाणि - पट्टशालाप्रधानानि, जालगृहकाणिगवाक्षयुक्तानि गृहकाणि, कुसुमगृहकाणि - कुसुमप्रकरोपचितानि गृहकाणि, चित्रगृहकाणिचित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणि - गीतनृत्ययोग्यानि गृहकाणि आदर्शगृहकाणिआदर्शमयानीव गृहकाणि, एतानि च कथंभूतानीत्यत आह- 'सव्वरयणामया' इत्यादि विशेषण Page #283 -------------------------------------------------------------------------- ________________ 280 राजप्रश्नीयौपाङ्गसूत्रम्-32 कदम्बकं प्राग्व्त्। ___ 'तेसि Na'mityAdi, तेषु आलिगृहकेषु यावदादर्शगृहकेषु, अत्र यावरशब्दात् मालिगृहकादिपरिग्रहः, 'बहूनि हंसासनानि' इत्यादि प्राग्वत् । 'तेसि णमित्यादि, तेषु वनखण्डेषु तत्र तत्र देशेतस्यैव देशस्यतत्रतत्रएकदेशेबहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकमण्डपका वासंतीमण्डपका दधिवासुकामण्डपकाः, दधिवासुका-वनस्पतिविशेषस्तन्मया मण्डपका दधिवासुकामण्डपकाः, सूरुल्लिरपि वनस्पतिविशेषः तन्मया मण्डपकाः2, ताम्बूली-नागवल्लीन्मया मण्डपकास्तांबूलीमण्डपकाः, नागो-द्रुमविशेषः,सएवलतानागलता, इह यस्य तिर्यक् तथाविधाशाखाप्रशाखावानप्रसृतासा लतेत्यभिधीयतेनागलतामयामण्डपका नागलतामण्डपकाः, अतिमुक्तमण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफलावृक्षविशेषास्तुद्यक्ता मण्डपका मालुकामण्डपकाः, एते च कथंभूता इत्याह-'सव्वरयणामया' इत्यादि प्राग्वत् । _ 'tesiNa'mityAdi, तेषुजातिमण्पकेषुयावन्मालुमाण्डपकेषुजावशब्दात्यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः परज्ञप्तास्तद्यथा-अप्पेगैया हंसासणसंठिया अप्पेगैया गरुडासणसंठिया अप्पेगैया उण्णयासणसंठिया अप्पेगैया पणयासणसंठिया अप्पेगैया दीहासणसंठियाअप्पेगैया भद्दासणसंठियाअप्पेगैया पक्खा0 अप्प आयंसासणसंठियाअप्पेगैया उसभासणसंठिया अप्पेगैया सिहासणसंठियाअप्पगइयापउमासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिन्हानि विशिष्टनामानिच वराणि-प्रदानानि शयनानि आसनानि च तद्वत संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः, कवचित 'मांसलसुघट्टविसिट्ठसंठाणसंठिया' इति पाठः, तत्रान्ते च बहवः शिलापट्टकाः मांसलाः अकठिना इत्यर्थः सुघृष्टा अतिशयेन मसृणा इतिभावः विशिष्टसंस्थानसस्थिताश्चेति, आईणगरूय बूरनवनीयतूलफासमौया सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्व्त्। तत्रतेषूत्पादपर्वतादिगतहंसासनादिषुयावन्नानारूपसंस्थानसंस्थितपृथ्वीशिलापट्टकेषु णमितिपूर्ववत्बहवः सूर्याभविमानवासिनोदेवा देव्यश्चयथासुखभासतेशेरते-दीर्घकायप्रसारणेन वर्तन्तेन तुनिद्रां कुर्वति, तेषां देवयोनिकत्वेन निद्रायाअभावात्, तिष्ठन्ति-ऊर्ध्वस्थानेन वर्तन्ते निषीदन्ति-उपविंशतितुयटृति-त्वग्वर्त्तनं कुर्वन्ति, वामपार्श्वतः parAvRtyadakSiNapAi~nAvatiSThanti दक्षिणपार्श्वतो वा परावृत्य वामपार्बेनेति भावः, रमन्ते-रतिमाबघ्नन्ति ललन्ति-मनईप्सितं यथा भवतितथावर्तन्त इतिभावः, क्रीटन्ति-यथासुखमितस्ततोगमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति मोहन्ति मैथुनसेवां कुर्वन्ति इत्येवं पुरापोराणाण' मित्यादि पुरा-पूर्व प्राग्भवे इति भावः कृतानां कर्मणामितियोगः, अतएवपौराणानांसुचीर्णानां-सुचरितानां, इह सुचरतजनितं कर्मापि कार्ये कारणोपचारात् सुचरितं, ततोऽयं भावार्थः विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितजनितानामिति, तथा सुपराक्रान्तानां, अत्रापि कार्यकारणोपचारात् सुपराक्रन्तिजनितानि सुपराक्रन्तानि इत्युक्तं, किमुक्तं भवति? सकलसत्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति,अत एव शुभानां शुभफलानां, इह किंञ्चिदशुभफलमपि इंद्रियमतिविपर्यासात् शुभफलं प्रतिभासते Page #284 -------------------------------------------------------------------------- ________________ मूलं-32 281 ततस्तान्तिकशुभत्वप्रतिपत्यर्थमस्यैव पर्यायशब्दमाह-कल्याणानां, तत्त्ववृत्या तथाविधविशिष्टफलादायिनां, अथवा कल्याणानां अनर्थोपशमकारिणां कल्याणरूपं फलविपाकं 'पञ्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति आस्ते। म. (33) तेसिणं वनसंडाणं बहुमज्झदेसभाए पत्तेयंर पासायवडंसगा पन्नता, ते णं पासायवडेंसगा पंचजोयणसयाइं उड्ढे उच्चत्तेणं अड्डाइजाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसियपहसिया इवतहेवबहुसमरमणिज्जभूमिभागो उल्लोओसीहासनंसपरिवारं, तत्थ पंचत्तारि देवा महिड्डिया जाव पलिओमद्वितीया परिवसंति, तंजहा-असोए सत्तपन्ने चंपएचूए सूरियाभस्सणंदेवविमानस्सांतोबहुसमरमणिज्जे भूमिभागेपन्नत्ते, तंजहा-वनसंडविहूणे जाव बहवे वेमाणिया देवा देवीओ य आसयंति जाव विहरंति, तस्स णं बहुसमर- मणिज्जस्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महेगे उवगारियालयणे प्न्न्त्ते। एगंजोयणसयसहस्संआयामविक्खंभेणं तिण्मिजोयणसयसहस्साइंसोससहस्साइंदोन्नि यसत्तावीसंजोयणसए तिन्नि य कोसे अट्ठावीसंच घनुसयं तेरस य अंगुलाई अद्धंगुलं च किचिविसेसूणं परिक्खेवेणं, जोयणबाहल्लेणं, सव्वजंबूनयामए अच्छे जाव पडिरूवे ॥ वृ. 'tesiNa'mityAdi, तेषांवनखण्डानांबहुमध्यदेशभागेप्रत्येकंप्रत्येकं प्रासादवतंसका इति, अवतंसकैव-शेखरक इवावतंसकःप्रासादानामवतंसक इवप्रासादावतंसकःप्रासादविशेष इति भावः, तेचप्रासादावतंसकाः पञ्च योजनशतान्यूर्ध्वमुच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भतः, तेषां च 'अब्भुग्गयमूसियपहसियाविव' इत्यादिविशेषणजातं प्राग्वत्, भूमिवर्णनं उल्लोकवर्णनंसपरिवारंचप्राग्वत्, 'tatthaNa'mityAdi, तत्र-तेषुवनखण्डेषु प्रत्येकमेकैकदिग्भावेन चत्वारो देवा महर्द्धिका यावत्करणात् 'महज्जुइया महाबला महासुक्खा महानुभावा' इति परिग्रहः, पल्योपमस्थितिकाःपरिवसन्ति, तद्यथ-'असोए' इत्यादि, अशोकवनेअशोकः सप्तपर्णवने सप्तपर्ण चंपकवने चंपकश्तवने चूत्ः'| ते ण' मित्यादि, ते अशोकादयो देवाः स्वकीयस्य वनखण्डस्य स्वकीयस्य प्रासादावतंसकस्य, सूत्र बहुवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽपि भवतीति, स्वस्वकीयानां सामानिकदेवानांस्वासांस्वासामग्रमहिषीणां सपरिवारांस्वासांस्वासांपरिषदांस्वेषांस्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेषामात्मरक्षाणां 'आहेवचचं पोरेवच्चं' इत्यादि प्राग्वत्, 'सूरियाभस्सणमित्यादि, सूर्याभस्य विमानस्यान्तः-मध्यभागे बहुसमरममीयो भूमिभागःप्रज्ञप्तः, तस्य-' 'सेजहानामएआलिंगपुक्खरेइवा' इत्यादि यानविमान इववर्णनंतावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेअत्रसुमहत् एकं उपकारिकालयनं प्रज्ञप्तं, विमानाधिपतिसत्कप्रासादावतंसकादीन् उपकरोति-उपष्टभ्नात्युकारिका, विमानाधिपतिसत्कप्रासादावतंसकादीनां पाटिका, अन्यत्र त्वियगुपकार्योपकारिकेति प्रसिद्धा, उक्तं च- "गृहस्थानं स्मृतं rAjJAmupakAryopakArike"ti, उपकारिकालयनमिव उपकारिकालयनं, तत् एकं योजनशतसहस्रमायामवष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलान्य(मुलं परिक्षेपतः, इदं च Page #285 -------------------------------------------------------------------------- ________________ 282 राजप्रश्नीयौपाङ्गसूत्रम्-33 परिक्षेपप्रमाणं जबूद्वीपपरिक्षेपप्रमाणवत् क्षेत्रसमासटीकातः परिभावनीयम् ॥ मू. (34) सेणंएगाए पउमवरवेइयाए एगेण य वनसंडेणय सहतो समंता संपरिखित्ते, सा णं पउमवरवेइया अद्धजोयणं उद्धं उच्चत्तेणं पंचधनुसयाई विक्खंभेणं उवकारियलेणसमा प्रिक्खेवेन्न्ण्। तीसेणंपउमवरवेइयाएइमेयास्त्वे वन्नावासे पन्नत्ते, तंजहा-वयरामया निम्मा रिट्ठामया पतिट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमइओ सूईओ नानामणिमया कडेवरा नानामणिमया कडेवरसंघाडगा नानामणिमया रूवा नानामणिमया रूवसंघाडगाअंकामया पक्खबाहाजोइरसामयावंसावंसकवेलुगा रइयामइओपट्टियाओजातरूवमईओहाडणी वैरामया उवरिपुच्छणी सहरयणामई अच्छाय्न्ने। साणं पउमवरवेइया एगमेगेमं हेमजालेणं गवक्खजालेणं खिंखिणीजालेणंघंटाजालेणं जुत्तामालेणंमणिजालणंकणगजालेणं रयणजालेणं पउमजालेणं सव्वतो समंता संपरिक्खित्ता, तेणंदामा तवणिज्जलंबूसगाजाव चित्त्त्थ्ति। तीसेणं पउमवरवेइयाए तत्थ 2 देसे 2 तहिं 2 बहवे हयसंघाडा जाव उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा पासादीया 4 जाव वीहीतो पंतीतो मिहुणाणि ल्याओ। से केणटेणं भंते ! एवं वुच्चति-पउमवरवेइया 2?, गोयमा ! परमवरवेइया णं तत्थ 2 देसे 2 तहिं 2 वेइयासु वेइयाबाहासु य वेइयफलतेसु य वैयपुडतरेसु य खभेसु खंभसीसेसु खंभपुटंतरेसु सुयीसुसुयीमुखेसु सूइफलएसु सूईपुटंतरेसु पक्खेसु पक्खबाहासु पक्खपेरंतेसु पक्खपुडतरेसु बहुयाइं उप्पलाइं पउमाइं कुमुयाइं नलिनातिं सुभगाइं सोगंधिदायैं पुंडरीयाई महापुंडरीयाणि सयवत्ताइं सहस्सवत्ताई सव्वरयणामयाइं अच्छाई पडिरूवाइं महया वासिक्कयछत्तसमाणाइंपन्नत्ताईसमणाउसो!, सेएएणं अटेणंगोयमा! एवंवुच्चै-पउमवरवेइया पउमवरवेइया णं भंते ! किं सासया0?, गोयमा ! सिय सासया सिय असासया, से केणटेणंभंते! एवं वुच्चै-सियसासया सिय असासया?, गोयमा! दवट्ठयाएसासया वनपजवेहिं गंधपज्जवेहिं रसपजवेहिं फासपजवेहिं फासपजवेहिं असासया, से तेणडेणं गोयमा ! एवं वुच्चति-सिय सासया सिय असास्या। पउमवरवेइया णं भंते! कालओ केवचिरं होइ?, गोयमा ! न कयावि नासि न कयावि नत्थिन कयाविन भविस्सइ, भुवंच हवै य भविस्सइय, धुवा नीया सासया अक्खयाअब्बया अवट्ठिया निचा पुम्व्र्वेइया। सेणंवणसंडे देसूणाइंदो जोयणाइंचक्कवालविक्खंभेणंउवयारियालेणसमे परिक्खेवेणं, वनसंडवण्णतो भाणितव्वो जाव विहरति । तस्स णं उवयारियालेणस्स चउदिसिं चत्तारि तिसोवाणपडिरूवगा पन्नता वण्णओ, तोरणा झयआ छत्ताइच्छत्ता, तस्सणंउवयारियालयणस्स उवरिं बहुसमरमणिज्जे भूमिभागे पन्नते जाव मणीणं फासो॥ वृ.तच्च एकयापद्मवरवेदिकयाएकेनवनखण्डेनसर्वतः-सर्वासुदिक्षुसमन्ततः-सामस्त्येन सम्यग् परिक्षिप्तं 'सा णं पउमवरवेइया' इत्यादि, सा पद्मवरवेदिका अंर्द्ध योजनमूर्ध्वमुच्चैस्त्वेन पञ्च धनुःशतानि विष्कम्भतः परिक्षेपेण 'उपकारिकालयनसमाना' उपकारिकालयन Page #286 -------------------------------------------------------------------------- ________________ 283 मूलं-33 परिक्षेपपरिमाणा प्रज्ञप्ता, 'तीसेण मित्यादि, तस्याः-पद्मवरवेदिकाया अयमेतद्रूपो 'वर्णावासो' वर्ण-श्लाघा यथावस्थितस्वरूपकीर्तनंतस्यावासो-निवासो ग्रन्थपद्धतिरूपोवर्णावासो, वर्णकनिवेश इत्यर्थः,प्रज्ञप्तोमयाशेषतीर्थकरैश्च, तद्यथेत्यादिनातमेव दर्शयति, इह सूत्रपुस्तकेष्वन्यथाऽतिदेशबहुलः पाठो दृश्यते ततोमा भून्मतिसंमोह इति विनेयजनानुग्रहाय पाठ उपदर्श्यते । 'वयरामया निम्मा रिट्ठामया पइट्ठाणा वेरुलियामया खंभा सुवन्नरुप्पमया फलया लोहियक्खमईओ सूईओ वैरामया संधी नानामणिमया कडेवरा नानामणिया कलेवरसंघाडा नानामणिमयारूवानानामणिमयावसंघाडा अंकायापक्खाअंकामया पक्खबाहाओजोईरसामया वंसा वंसकवेल्लुया रईयामइओ पट्टियाओ जावरूवमई ओहाडणी वयरामै उवरिपुंछणी सव्वरयणामए अच्छायणे' एतत् सर्वं द्वारवत् भावनीयं नवरं कलेवराणि मनुष्यशरीराणि कलेवरसंघाटा- मनुष्यशरीरयुग्मानि रूपाणि-रूपकाणि रूप्स्ण्घात्ता-रूप्क्युग्मानि। ___'साणंपउमवरवेइया तत्थरदेसे एगमेगेणं हेमजालेणंएगमेगेणंगवक्खजालेणंएगमेगेणं घंटाजालेणं एगमेगेणं खिंखिणीजालेणंएगमेगेणंमुत्ताजालेणंएगमेगेणं कणगजालेणंएगमेगेणं मणिजालेणं एगमेगेणं रययजालेणं एगमेगेणं सव्वरयणजालेणं एगमेगेणं पउमजालेणं सव्वतो समंता संपरिखित्ता, ते णं जाला तवणिज्जलंबूसगा सुवनपयरमंडि नानामणिरय विविहहारद्धहारौवसोभियसमुद्धयरूवा इसिमन्नमन्नमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायमेइज्जमाणा एइज्जमाणा पवंचमाणार पझूझमाणा पझुंझमाणा ओरालेणं मणुनेणंमनहरेण कण्णमणनिव्वुइकरेणं सद्देणंतेपदेसे सव्वतोसमंताआपूरेमाणा सिरीए उवसों माणा । चिटुंति, तीसे पउमवरवेइयाए तत्थर देसे तहिं2 हयसंघाडा नरसंघाडा किनरसंघाडा किंपुरिससंघाडामहोरगसंवाडा गंधव्वसंघाडा उसभसंघाडा सव्वरयणामया अच्छा जाव प्द्दिरूवा। एवंपंतीओविवीहीओविमिहुणाई, तीसेणंपउमवरवेइयाएतत्थर देसे तहिं बहुयाओ पउमलयाओनागलयाओ असोगलयाओचंपगलयाओवनलयाओवासंतियलयाओअइमुत्तगलयाओ कुंदलयाओ सामलयाओ निच्चं कुसुमियाओ निचं मौलियाओ निचं लवैयाओ निच्चं थवैयाओ निचं गुलैयाओ निचं गोच्छियाओ निचं जमलियाओ निचं जुयलियाओ निचं विणमियाओनिच्चंपणमियाओनिचंसुविभत्तपडिमंजरिवडंसगधरीओनिचं सुकुमियौलियलवैय थवैयगुलैयगोच्छियजमलियजुयलियविणमियपणमियसुविभत्तडिमंजरिवडिंसगधरीओ सव्वरयणामईओ अच्छा जावपडिरूवाओ' इति। अस्य व्याख्या-'सा' एवंस्वरूपा 'ण' मितिवाक्यालङ्कारेपद्मवरवेदिका तत्रप्रदेशे एकैकेन हेमजालेन-सर्वात्मना हेममयेन लम्बमानेन दामसमूहेन एकैकेन गवाक्षजालेन-गवाक्षाकृतिरलविशेषदामसमूहेन एकैकेन किङ्किणीजालेन, किङ्किण्यः-क्षुद्रघण्टिकाः, एकैकेन घण्टाजेलन-किङ्किण्यपेक्षया किंचिन्महत्यो घण्टा घण्टाः, तथा एकैकेन मुक्ताजालेनमुक्ताफलमयेन दामसमूहेन एकैकेन रत्नजालेन एकैकेन पद्मजालेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन सर्वतः सर्वासु दिक्षु समन्ततः-सर्वासु विदिक्षुपरिक्षिप्ता-व्याप्ता, एतानि च दामसमूहरूपाणि हेमजालादीनि जालानि लम्बमानानि देवितव्यानि, तथा चाह 'ते णं जाला' इत्यादि, तानि सूत्र पुंस्त्वनिर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्गमनियतं, ___ Page #287 -------------------------------------------------------------------------- ________________ 284 राजप्रश्नीयौपाङ्गसूत्रम् - 34 णमिति वाक्यालङ्कारे, हेमजालादीनंनि जालानि, कचित् दामा इति पाठः, तत्र तावत् हेमजालादिरूपा दामान इति, 'तवणिजलंबूसगा' इत्यादि हयसंघाटादिसूत्रं लतासूत्रं च प्राग्वत् । सम्प्रति पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति 'सेकेणट्टेणं भंते!' इत्यादि, सेशब्दोऽथशब्दार्थे, केनार्थेन-केन कारणेन भदन्त ! एवमुच्यते- पद्मवरवेदिका पद्मवरवेदिकेति, किमुक्तं भवति ? पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्तौ किं निमित्तमिति, एवमुक्ते भगवानाह - गौतम ! पद्मवरवेदिकायां तत्र तत्र एकदेशे तस्यैव देशस्य तत्र तत्र एकदेशे वेदिकासु-उपवेशनयोग्यमत्तवारणरूपासु वेदिकाबाहासु - वेदिकापार्श्वेषु 'वेइयपुडंतरेसु' इति द्वे वेदिके वेदिकापुटं तेषामन्तराणि - अपान्तरालानि तानि वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः स्तम्भबाहासु - स्तम्भपार्श्वेषु 'खंभसीसेसु' इति स्तम्भशीर्षेषु स्तम्भपुटंतरेसु' इति द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराण स्तम्भपुटान्तराणि तेषु, सूचाषु- फलकसंबन्धविघटनाभावहेतुपाकास्थानीयासु तासामुपरीतितात्पर्यार्थः, 'सूईमुहेसु' इति यत्र प्रदेशे शूची फलकं भित्वा मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं तेषु तथा सूचीफलकेषु सूचिभि संबन्धिनो ये फलकप्रदेशास्तेऽप्यपचारात् सूचिकफलकानि तेषु सूचीनामधौपरिवर्त्तमानेषु तथा 'सूईपुटंतरेसु' इति द्वे सूच्यौ सूचीपुटै तदन्तरेषु पक्षाः पक्षबाह वेदिकैकदेशविशेशास्तेषु । बहुनि उत्पलानि गर्दभकानि पद्मानि - सूर्यविकासीनि कुमुदानि चन्द्रविकासीनि नलिनानि-ईषदरक्तानि पद्मानि सुभगानि - पद्मविशेषरूपाणि सौगन्धिकानि - कल्हाराणि पुण्डरीकाणि- सिताम्बुजानि तान्येव महान्ति महापुण्डरीकाणि शतपत्राणि - पत्रशतकलतानि सहस्लपत्राणि - पत्रसहस्नोपेतानि, शतपत्रसहस्रपत्रे च पद्मविशेषौ पत्रसंख्याविशेषाच्च पृथगुपात्ते । एतानि सर्वरत्नमयानि 'अच्छा' इत्यादि विशेषणाजातं प्राग्वत्, 'महया वासिक्कछत्तसमाणाइं' इति महान्ति - महाप्रमाणाना वार्षिकाणि - वर्षाकाले पानीयरक्षार्थं यानि कृतानि वार्षिकाणि तानि चतानि छत्राणि च तत्समानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! 'से एएणमट्टेण' मित्यादि, तदेतेन अर्थेन - अन्वर्थेन गौतम ! एवमुच्यते - पद्मवरवेदिकेति, तेषु तेषु यथोक्तरूपेषु प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं - पद्मवरा - पद्मप्रधाना वेदिका पद्मवरवेदिकेति । 'पउमवरवेइया णं भंते! किं सासया' इत्यादि, पद्मवरवेदिका 'ण' मिति पूर्ववत् किं शाश्वती स्यादशाश्वती, कथंचिन्नित्याकथञ्चिदनित्या इत्यर्थः, स्याच्छब्दो निपातः कथंचिदित्येतदर्थवाची, 'से केणट्टेण 'मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! द्रव्यार्थतया - द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्विकमभिमन्यते न पर्यायानू, द्रव्यं चान्वयि पिणामित्वात् अन्वयित्वाच्च सकलकालभावीति भवति द्रव्यार्थतया शाश्वती, वर्णपर्यायैरतत्तदन्यसमुत्पद्यमनवर्णविशेषरूपैः, एवं गन्धपर्यायैः रसपर्यायैः स्पर्शपर्यायं उपलक्षणमेतत् त्तदन्यपुद्गलविचटनोच्चटनैश्च अशाश्वती - - किमुक्तं भवति ? पर्यायारितकनयमतेन पर्यायाप्रधान्यविवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया विनाशित्वात्, 'से एएमट्ठेण' मित्युद्युपसंहारवाक्यं सुगमं, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह - नात्यन्तासत उत्पादो नापि सतो नाशः 'नासतो विद्यते भावो, नाभावो विद्यते सतः' इति वचनात्, यौ तु द्दश्येते प्रतिवस्तु उत्पादविनाशौ Page #288 -------------------------------------------------------------------------- ________________ मूलं-34 285 तदाविर्भावतिरोभावमात्रं, यथा सर्पस्य उत्फणत्वविफणत्वे, तस्मात्सर्वं वस्तु नित्यमिति, एवंच तन्मतचिन्तायां संशयः किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेकरूपेति, ततः संशयापनोदार्थं भगवन्तं भूयः पृच्छति-'पउमवरवेइया Na'mityAdi, पद्मवरवेदिका प्राग्वत् भदन्त ! कालतः कियच्चिरं-कियन्तंकालं यावद्भवति?, एवंरूपाहि कियन्तंकालमवतिष्ठतीति?, भगवानाहगौतम! नकदाचिन्नासीत् सर्वदैवासीदितिभावः अनादित्वात्, तथा न कदाचिन्नभवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः सदैवभावात्, तथान कदाचिन्न भविष्यति, किंतु भविष्यचिन्तायांसर्वदैव भविष्यतीतिप्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायांनास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति-'भुविंच' इत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् ध्रुवा मेर्वादिवत् ध्रुवत्वादेव सदैव स्वस्वरूपनियता नियतत्वादेव च । शाश्वती-शश्वद्भवनस्वभावा शाश्वतत्वादेव च सततं गङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोच्चटनसंभवादक्षा, न विद्यते यो-यथोक्तस्वरूपाकारपरिभरंशो यस्याःसाअक्षया, अक्षयत्वादेव अव्यया-अव्ययशब्दवाच्या मनागपि स्वरूपचलनस्य चातुचिदप्यभावात्, अव्ययत्वादेव सदैव स्वस्वप्रमाणेऽवस्थिता, मानुषोत्तराद्वहि समुद्रवत्, एवं स्वप्रमाणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् । से ऽमित्यादि, सा 'ण' मिति वाक्यालङ्कारे पद्मवरवेदिका एकेन वनखण्डेन सर्वतः समन्तात् परिक्षिप्ता, स च वनखण्डो देशोने द्वे योजने चक्रवालविष्कम्भवतः उपकारिकालयनपरिक्षेपपिणामो, वनखण्डवर्णकः 'किण्हे किण्होभासे' इत्यादिरूपःसमस्तोऽपिप्राग्वत्यावद्विहरन्ति, 'tassaNa'mityAdi, तस्-उकारिकालयनस्य cauddisaM'ti चतुर्दिशिचतसृषुदिक्षुएकैकस्यां दिशिएकैकभावेनचत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रज्ञप्तानि, त्रिसोपानवर्णको यानविमानवत् वक्तव्यः । तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकमेकैकं तोरणं, तोरणवर्णकोऽपि तथैव, 'तस्सण मित्यादि, तस्य उपकारिकालयनस्य 'बहुसमरमणिज्जे भूमिभागे' इत्यादिना भूमिभागवर्णनकं यानविमानवर्णकवत्तावद्वाच्यं यावन्मणीनां sprshH॥ ___ मू. (35) तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगे पासाथवडेंसए पन्नत्ते, सेणं पासायवडिंसते पंच जोणसयाई उठं उच्चत्तेणं अड्डाइज्जाइंजोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय वण्णतो भूमिभागो उल्लोसो सीहासनं सपरिवार भाणियव्वं, अट्ठमंगलगा झया छ्त्ताइच्छ्त्ता। सेणंमूलपासायवडेंसगेअन्नेहिं चौहिं पासायवडेंसएहिं तयद्धच्चत्तप्पमाणमेत्तेहिंसव्वतोसमंता संपरिखित्ता, तेणं पासायवडेंसगा अड्डाइजाइंजोयणसयाइंउटुंउच्चत्तेणंपणवीसंजोयणसयं विक्खंभेणं जाव वण्णओ, ते णं पासायवडिंसया अण्णेहिं चौहिं पासायवडिंसएहिं तय चत्तप्पमाणमेत्तेहिं सव्वओसमंता संपरिखित्ता, तेणं पासायवडेंसया पणवीसंजोयणसयं उर्ल्ड उच्चत्तेणं बावठिं जोयणाइं अद्धजोयणं च विखंभेणं अब्भुग्गयमूसिय वण्णओ भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं । Page #289 -------------------------------------------------------------------------- ________________ 286 राजप्रश्नीयौपाङ्गसूत्रम्-35 - अट्ठमंगलगाझया छत्तातिच्छत्ता, तेणं पासायवडेंसगा अन्नेहिं चौहिं पासायवडेंसएहिं तदद्धच्चत्तपमाणमेत्तेहिं सव्वतो समंता संपरिखित्ता, तेणंपासायवडेंसगाबावठिंजोयणाइंअद्धजीयणंच उडं उच्चत्तेणं एकवीसंजोयणाई कोसंच विक्खंभेणं वण्णओ उल्लोओ सीहासणं सपरिवारं पासायौवरिं अट्ठमंगलगा झया छ्त्तातिछ्त्ता। वृ.तस्य च बहुसममणीयस्य भूमिभागस्य बहुमध्यदेशभागेअत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः स च पञ्च योजनशतान्यूर्ध्वमुच्चैस्ल अर्द्धतृतीयानि योजनशतानि विष्कम्भतः 'अब्भुग्गयमूसियपहसियाविवेऽत्यादितस्यवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनंद्वारबहिस्थितप्रासादवद्भावनीयं, तस्यचमूलप्रासादावतंसकस्य बहुमध्ये देशभागेऽत्र महती एकामणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणकदम्बकं प्राग्व्त्। __ 'तीसेण मित्यादि, तस्याश्चमणिपीठिकायाउपरिमहदेकंसिंहासनंप्रज्ञप्तं, तस्य सिंहासनस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि, 'सेण' मित्यादि, समूलप्रासादावतंसकोऽन्यैश्चतुर्भिःप्रासादावतंसकैस्तदर्बोच्चत्वप्रमाणैः सर्वतः समन्ततः परिक्षिप्तः, तद च्चत्वप्रमाणमेवदर्शयति-अर्द्धतृतीयानि योजनशतान्यूर्ध्वमुच्चैस्त्वेन, पञ्चविंशंयोजनशतं विष्कम्भेन, तेषामपि 'अब्भुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनं मध्यभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत्, तेषां च प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं 2 सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र शेषाणि परिवारभूतानि भद्रासनानि वक्तव्यानि । / तेणं पासायवडेंसया' इत्यादि, तेप्रासादवतंसा अन्यैश्चतुर्भिप्रासादवतंसकैः 'तयछुच्चत्तपमाणमेत्तेहिं तेषां मूलप्रासादावतंसकपरिवारभूतानांप्रासादावतंसकानां यदर्द्धतदुच्चत्वप्रमाणमात्रैः-मूलप्रासादावतंसकापेक्षया चतुर्भागमात्रप्रमाणैः सर्वतः समन्तात्संपरिक्षिप्ताः, तदर्घोच्चत्वप्रमाणमेव drshyti। ___ 'teNa'mityAdi, तेप्रासादवतंसकाःपंचविंशंयोजनशतमूर्ध्वमुच्चैस्त्वेन द्वाषष्टियोजनानि अर्द्धयोजनंचविष्कम्भतः, तेषामपिअब्भुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनंमध्यभागे भूमिवर्णनमुल्लोकवर्णनं सिंहासनवर्णनंचसर्वं प्राग्वत्, केवलमत्रापिसिंहासनंसपरिवारंवक्तव्यं, 'ते ण' मित्यादि, ते च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकै स्तदोच्चत्वप्रमाणैः अनन्तरोक्तप्रासादावतंसकार्डोच्चत्वप्रमाणैर्मूलप्रासादवतंसकापेक्षया (अष्ट) भागप्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमाणमेव drshyti। तेणमित्यादि, ते च प्रासादावतंसका द्वाषष्टिर्योजनानि अर्धयोजनं च ऊर्ध्वमुच्चैस्त्वेन एकत्रिंशतंयोजनानिक्रोशंच विष्कम्भतः, एषामपि 'अब्भुग्गयमूसिएऽत्यादिस्वरूपवर्णनमध्यभागे भूमिवर्णनं उल्लोकवर्णनं सिंहासनवर्णनं च परिवाररहितं प्राग्वत्, 'ते ण' मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणैःअनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणैर्मूलप्रासादावतंसकापेक्षयाषोडशभागप्रमाणैः सर्वतः समंतात्संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-एकत्रिशद्योजनानि क्रोशं च ऊर्ध्वमुच्चैस्त्वेन पञ्चदश योजनानि अर्द्धतृतीयांश्चैव क्रोशान् विष्कम्भतः, एतेषामपि स्वरूपादिवर्णनमनन्तरोक्तं । Page #290 -------------------------------------------------------------------------- ________________ मूलं-35 287 ___ ते Na'mityAdi, तेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदर्बोच्चत्वप्रमाणैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमणमेवदर्शयति-पंचदशयोजनानिअर्द्धतृतीयांश्चक्रोशानूर्ध्वमुच्चैस्त्वेन देशोनान्यष्टी योजनानि विष्कम्भेन, एषामेव स्वरूपव्यावर्णनं भूमिभागवर्णनं उल्लोकवर्णनं सिंहासनवर्णनंच परिवारवर्जितं प्राग्वत् ॥ मू. (36) तत्सणं मूलपासायवडेंसयस्स उत्तरपुरछिमेणं एत्थ णं सभा सुहम्मा पन्नत्ता, एगं जोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्डं उच्चत्तेणं अनेगखंभसयसंनिविट्ठा अब्भुग्गयसुकयवयरवेइयातोरणवररैयसालिभंजिया जाव अच्छरगणसंघविप्पकिण्णा पासादीया 4 / सभाएणं सुहम्माए तिदिसिंतओ दारा पन्नत्ता, तंजहा-पुरस्थिमेणं दाहिणेणं उत्तरेणं, ते णं दारा सोलस जोयणाई उद्धं उच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ-, तेसिणं दाराणं उवरिं अट्ठट्ठ मंगलगा झया छत्ताइछत्ता, तेसिणं दाराणं पुरओ पत्तेयं 2 मुहमंडवा पन्नत्ता, तेणं मुहमंडवाएगंजोयणसयंआयामेणंपन्नासंजोयणाइं विक्खंभेणंसाइरेगाई सोलस जोयणाई उद्धं उच्चत्तेणं वण्णओ सभाए स्रिसो। तेसिणंमुहमंडवाणं तिदिसिंततो दारा पन्नत्ता, तंजहा-पुरथिमेणंदाहिणेणं उत्तरेणं, ते णं दारा सोलस जोयणाई उड्डं उच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावैयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ, तेसि णं मुहमंडाणं भूमिभागा उल्लोया, तेसि णं मुहमंडवाणं उवरिं अट्ठमंगलगा झया छ्त्ताइछ्त्ता। तेसिणं मुहमंडवाणं पुरतोपत्तेयं 2 पेच्छाघरमंडवे पन्नते, मुहमंडववत्तव्वया जाव दारा भूमिभागा उल्लोया। तेसिणं बहुसमरमणिजाणंभूमिभागाणं बहुमज्झदेसभाए पत्तेयं 2 वैरामए अक्खाडए पन्नत्ते, तेसि णं वयरामयाणं अक्खाडगाणं बहुमझदेसभागे एत्तेयंर मणिपेढि या पन्नत्ता, ताओणमणिपेढियातोअट्ठजोयणाइंआयामविखंभेणं चत्तारिजोयणाइंबाहल्लेणंसव्वमणिमईओ अच्छाओ जाव पडिरूवाओ, तासि णं मणिपेढियाणं उवरि पत्तेयं 2 सीहासणे पन्नत्ते, सीहासणवण्णओ स्प्रिवारो। तेसिणंपेच्छाघरमंडवाणंउवरिं अट्ठमंगलगाझया छत्तातिछत्ता, तेसिणंपेच्छाघरमंडवाणं पुरओ पत्तेयं 2 मणिपेढियाओ पन्नत्ताओ, ताओणं मणिपेढियातो सोलस जोयणाई आयामविक्खंभेणं अट्ठजोयणाइंबाहल्लेणंसव्वमणिमइओ अच्छाओ पडिरूवाओ, तेसिणं उवरिंपत्तेयं 2 थूभे प्न्न्ते। तेणंथूभा सोलस जोयणाइंआयामविक्खंभेणं साइरेगाइंसोलस जोयणाइंउडं उच्चत्तेणं, सेया संखंककुंददगरयामयमहियफेणपुंजसंनिगासा सव्वरयणामया अच्छा जाव प्द्दिरूवा। तेसिणं थूभाणं उवरिं अट्ठमंगलगा झया चत्तातिछत्ता, तेसिणं थूभाणं चउद्दिसिंपत्तेयं 2 मणिपेढियातो पन्नत्ताओ, ताओ णं मणिपेढियातो अट्ठ जोयणाई आयामविकखंभेणं चत्तारि Page #291 -------------------------------------------------------------------------- ________________ 288 राजप्रश्नीयौपाङ्गसूत्रम्- 36 जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ व पडिरूवातो । सिणं मणिपेढियाणं उवरिं चत्तारि जिनडिमातो जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसन्नाओ धूमाभिमुहीओ सन्निखित्ताओ चिट्ठति, तंजहा - उसभा 1 वद्धमाणा 2 चंदानना 3 वारिसेना 4 / तेसि णं धूभाणं पुरतो पत्तेयं 2 मणिपेढियातो पन्नत्ताओ, ताओ णं मणिपेढियातो सोलस जोयणाइं आयामविक्खंभेणं अट्ठ जोयणाइं बाहल्लेणं सव्वमणिमईओ जाव पडिरूवातो, तासि णं मणिपेढियाणं उवरिं पत्तेयं 2 चेइयरुक्खे पन्नत्ते, ते णं चेइयरुक्खा अट्ठ जोयणाई उहूं उच्चत्तेणं अट्ठ जोयणाई उव्वेहणं दो जोयणाई खंधा अद्धजोयणं विक्खंभेणं छजोयणाई विडिमा बहुमज्झदेसबाए अट्ट जोयणाइं आयामविक्खंभेणं साइरेगाइं अट्ठ जोयणाइं सव्वग्गेणं पन्नत्ता तेसि णं चेइयरुक्खाणं इमेयारूवे वण्णावासे पन्नत्ते, तंजहा - वयरामया मूला रययसुपैट्टिया सुविडिमा रिट्ठामयविउला कंदा वेरुलिया रुइला खंधा सुजायवरजायरूवपढमगा विसालसाला नानामणिमयरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तबिंटा जंबूणयरत्तमौयसुकुमालपवालसभिया वरंकुरग्गसिहरा विचित्तमणिरयणसुरभिकुसुमफलभरेणनमियसाला अहियं मननयननिव्वुइकरा अमरयरसरससमरसफला सच्छाया सप्पभा सससिरीया सौज्जीया पासाईया 4 / तेसि णं चेइयरुक्खाणं उवरिं अट्टट्ठमंगलगा झया छत्ताइछत्ता, तेसि णं चेइयरुक्खाणं पुरतो पत्तेयं 2 मणिपेढियाओ पन्नत्ताओ, ताओणं मणिपेढियाओ अट्ठ जोयणाइं आयामविक्खंभेणं चत्तारि जोयणाइं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव प्द्दिरूवाओ। तासि णं मणिपेढियआणं उवरिं पत्तेयं 2 महिंदज्झया पन्नत्ता, ते णं महिंदज्झया सट्ठि जोयणाई उड्डुं उच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं वैरामया वद्दलट्ठसुसिलिट्ठपरिघट्टमट्ठसुपतिट्ठिया विसिट्ठा अनेगवरपंचवण्णकुडभिसहस्सपरिमंडियाभिरामा वाउछुयविजयवेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गयनतलमभिलंघमाणसिहरा पासादीया 4, अट्ठट्ठमंगलगा झया छत्तातिछत्ता । तेसिणं महिदज्झयाणं पुरतो पत्तेयं 2 नंदा पुक्खरिणीओ पन्नत्ताओ, ताओणं पुक्खरिणीओ एगंजोयणसयं आयामेणं पन्नासं जोयणाइं विक्खंभेणं दस जोयणाइं उव्वेहेणं उव्वेहेणं अच्छाओ जाव वण्णओ एगैयाओ उदगरसेणं पन्नत्ताओ, तत्यें 2 पउमवरवेइयापरिखित्ताओ पत्तेयं 2 वनसंडपरिखित्ताओ, तासि णं नंदाणं पुक्खरिणीणं तिदिसिं तिसोवाणपडिरूवगा पन्नत्ता, तिसोवाणपिरूवगाणं वण्णओ, तोरणा झया छत्तातिछत्ता । सभाए णं सुहम्माए अडयालीसं मनोगुलियासाहस्सीओ पन्नत्ताओ, तंजहा- पुरच्छिमेणं सोलससाहस्सीओ पच्चच्छिमेणं सोलससाहस्सीओ दाहिणेणं अट्टसाहस्सीओ उत्तरेणं अट्ठसाहरसीओ, तासु णं मनोगुलियासु बहवे सुवण्णरूप्पमया फलगा पन्नत्ता, तेसु णं सुवन्नरुप्पमएसु फलगेसु बहवे वैरामया नागदंता पन्नत्ता, तेसु णं वैरामएस नागदंतएस किण्हसुत्तवद्द - वग्ध्यरियमल्लदामकलावा चिट्ठति । सभाए णं सुहम्माणे अडयालीसं गोमाणसियासाहस्सीओ पन्नत्ताओ, जह मनोगुलिया Page #292 -------------------------------------------------------------------------- ________________ 289 मूलं-36 जाव नागदंतगा, तेसुणं नागदंतएसुबहवेरययामया सिक्कगापन्नत्ता तेसुणं रययामएसुसिक्कगेसु बहवे वेरुलियामइओघूवडियाओ पन्नत्ताओ, ताओन्न्ण्घूव्घ्द्दियाओकालागुरुप्-व्र्जाव्चित्त्त्थ्ति। सभाए णं सुहम्माए अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीहिं उत्सोभिए मणिफासो य उल्लोयओ य, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पन्नत्ता सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमयी जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं मानवए चेइयखंभे पन्नत्ते, सद्धिं जोयणाइंउड्डंउच्चत्तेणंजोयणंउब्वेहेणंजोयणंविखंभेणंअडयालीसंअंसिएअडयालीसं सैक डीए अडयालीसं सैविग्गहिए सेसं जहा mhiNdjjhyss। मानवगस्स णं चेइयखंभस्स उवरिं बारस जोयणाइं ओगाहेत्ता हेट्ठावि बारस जोयणाई वजेत्तामझे बत्तीसाए जोयणेसु एत्थणंबहवे सुवण्णरुप्पमया फलगा पन्नत्ता, तेसुणं सुवण्णरुप्पामएसुफलएसुबहवेवैरामया नागदंता पन्नत्ता, तेसुणंवैरामएसुनागदंतेसुबहवेरययामया सिक्कगा प्न्न्त्ता। तेसुणंरययामएसुसिक्कएसुबहवेवैरामया गोलवद्दसमुग्गया पन्नत्ता, तेसुणंवयरामएसु गोलवद्दसमुग्गएसु बहवे जिनसकहातो संनिखित्ताओ चिट्ठति । तातो णं सूरियाभस्स देवस्स अन्नेसिंचबहूणं देवाणय देवीणय अचणिजाओजावपञ्जुवासणिज्जातो माणवगस्सचेइयखंभस्स उवरिं अट्ठ मंगलगा झया छ्त्ताइच्छ्त्ता॥ वृ. 'tassaNa'mityAdi, तस्य मूलप्रासादावतंसकस्य 'उत्तरपुरच्छिमेणं तिउत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्रसभा सुधर्माप्रज्ञप्ता, सुधर्मा नाम विशिष्टच्छन्दकोपेता, सा एवं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनानि ऊर्ध्व मुच्चैस्त्वेन, कथंभूता सा? इत्याह-'अनेगेऽत्यादि, अनेकस्तम्भशतसन्निविष्टा 'अब्भुग्गयसुकयवयरवेइयातोरणवररैयसालि भंजियासुसिलिट्ठविसिठ्ठलट्ठसंठियपसत्यवेरुलियविमलखंभा' इति, अभ्युद्गता आभरमणीयतया द्रष्टुणांप्रत्यभिमुखं उत-प्राबल्येन स्थिता सुकृतेव सुकृता निपुणाशील्परोचतीतभावः, अभ्युद्गता चासो सुकृता च अभ्युदगतसुकृता वज्रवेदिका-द्वारमुण्डिकोपरि वज्ररत्नमया वेदिका तोरणं च अभ्युद्गतसुकृतं यत्र सा तथा, वराभि-प्रधानाभि रचिताभि रतिदाभिर्वा सालिभञ्जिकाभिः सुश्लिष्टाः-संबद्धा विशिष्टं-प्रधानं लष्टं-मनोज्ञं संस्थितं-संस्थानं येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ताः-प्रशंसास्पदीभूता वैडूर्यस्तम्भा-वैडूर्यरत्नमयाः स्तम्बा यस्यां सा तथा, वररचितशालभञ्जिकासुश्लिष्टविशिष्लष्टसंस्थितप्रशस्तवैडूर्यस्तम्भास्ततः पूर्वपदेन कर्मधारयः समासः, तथा नानामणिकनकरत्नानि खचितानि यत् स नानामणिकनकरत्नखचितः, क्तान्तस्य परनिपातः sukhaadidrshnaat| ___ नानामणिकनकरत्नखचित उज्ज्वलो-निर्मलो बहुसमः-अत्यन्तसमः सुविभक्तो निचितो-निविडोरमणीयश्चभूमिभागो यस्यांसा नानामणिकनकखचितरन्तोज्ज्वलबहुसमसुविभक्त (निचित) भूमिभागा, 'इहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचरमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवेइयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव [ 8 19 Page #293 -------------------------------------------------------------------------- ________________ 290 राजप्रश्नीयौपाङ्गसूत्रम्-36 अच्चीसहस्समालिणीया वगसहस्सकलिया भिसिमीणा भिब्भिसमीणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयस्वाकंचणमणिरयणथूभियागा नानाविहपंचवण्णघंटापडागपरिमंडियग्गसिहराधवला मरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरससुरभिरत्तचंदणदद्दरदिन्नपंचंगुलितला उपचितयचंदणकलसवंदणघडसुकयतोरणपडिदुवारदेसभागाआसोत्तोसत्तविउलवद्दवग्धारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कघूवडज्झंतमघमघंतगंधुद्धयाभिरामा सुगंधवरगंधियागंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणादिया सव्वरयणामया अच्चा जावपडिरूवा' इति प्राग्वत् । ___"सभाए Na'mityAdi,सभायाश्च सुधर्मायास्त्रिदिशितिसृषुदिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, तद्यथा-एकंपूर्वस्यामेकं दक्षिणस्यामेकमुत्तरस्यां, तानि च द्वाराणि प्रत्येकं षोडश 2 योजनान्युर्ध्वमुच्चैस्त्वेन अष्टौ योजनानि विष्कम्भतः 'तावैयं चेवेऽति तावन्त्येवाष्टौ योजनानीतिभावः प्रवेशेन, सेया वरकणगथूभिया' इत्यादि प्रागुक्तद्वारवर्णनं तदेव तावद्वक्तव्यं यावद्वनमाला इति, तेषांच द्वाराणांपुरतः प्रत्येकं 2 मुखमण्डपः प्रज्ञप्तः, तेच मुखमण्डपा एकंयोजनशतमायामतः पञ्चाशत योजनानि विष्कम्भतः सातिरेकामिषोडशयोजनानि ऊर्ध्वमुच्चैस्त्वेन, एतेषामपि अनेगखंभसयसंनिविट्ठा' इत्यादि वर्णनंसुधर्मसभाया इवनिरवशेष द्रष्टव्यं । तेषां च मुखमण्डपानां पुरतः प्रत्येकं 2 प्रेक्षागृहमण्डपः प्रज्ञप्तः, ते च प्रेक्षागृहमण्डपा आयामविष्कम्भोच्चैस्त्वैः प्राग्वत् तावद्वायं यावन्मणीनां स्पर्श, ते, च बहुरमणीयानं भूमिभागानां बहुमध्यदेशभागेप्रत्येकं 2 वज्रमयोऽक्षपाटकः प्रज्ञप्तः, तेषांच वज्रमयानामक्षपाटकानांबहुमध्यदेशभागे प्रत्येकं 2 वज्रमयोऽत्रपाटकः प्रज्ञप्तः, तेषांच वज्रमयानामक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं 2 मणिपीठिकाअष्ट योजनान्यामविष्कम्भाभ्यांचत्वारियोजनानिबाहल्येन-पिण्डभावेन सर्वात्मना मणिमयाः 'अच्छाओ' इत्यादि विशेषणजातं प्रागिव । तासां च मणिपीठिकानामुपरि प्रत्येकं 2 सिंहासनं प्रज्ञप्तं, तेषांच सिंहासनानांवर्णनं परिवारश्चप्राग्वद्वक्तव्यः, तेषांचप्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत्, तेषां प्रेक्षागृहमण्डपानांपुरतःप्रत्येकं 2 मणिपीठिकाप्रज्ञप्ता, ताश्च मणिपीठिकाः प्रत्येकंषोडशयोजनान्यायामविष्कम्भाभ्यामष्टौ योजनानिबाहल्येन सर्वात्मनामणिमयाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत्, तासां च मणिपीठिकानामुपरि प्रत्येकं 2 चैत्यस्तूपः प्रज्ञप्तः, ते च चैत्यस्तूपाः षोडश योजनन्यायामविष्कम्भा- भ्यांसातिरेकाणि षोडश योजनान्यूर्ध्वमुच्चैत्वेन संखंके tyaaditvrnnnNsugmN| तेषां च चैत्यस्तूपानामुपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि 'जाव सहस्सपत्तहत्थया' इति यावत्करणात् 'तेसिं चेइयथूभाणं उप्पिं बहवे किण्हचामरज्झया जाव सुक्कल्लचामरज्झया अच्छासण्हारुप्पपट्टवैरदंडा जमलजामलगंधी सुरुवापासाइयाजाव पडिरूवा, तेसिंचेइयथूभाणं उम्बिहवेछत्ताइच्छत्तापडागाघंटाजुगलाउप्पलहत्थगाजाव सयसहस्सपत्तहत्थगासव्वरयणामया जाव पडिरूवा' इति, एतच्च समस्तं प्राग्व्त्। "तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं 2 'चउदिसति चतुर्दिशि-चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतन मणिपीठिकाः प्रज्ञप्ताः अष्टौ योजनान्यायाम Page #294 -------------------------------------------------------------------------- ________________ मूलं-36 291 विष्कम्भ्याभ्यांचत्वारियोजनानिबाहल्येन सर्वात्मनामणिमया अच्छा इत्यादि प्राग्वत्, तासांच मणिपीठिकानामुपरि एकैकप्रतिमाभावेन चतम्रजिनप्रतिमा जिनोत्सेघप्रमाणमात्राः, जिनोत्सेध उत्कर्षतः पञ्च धनुःशतानिजघन्यतः सप्तहस्ताः, इहतुपञ्चधनुःशतानि संभाव्यन्ते, paliyaMkasaMnisannAu'itiparyaGakAsanasanniSaNNAH, स्तूपाभिमुख्यः संनिक्षिप्ताः, तता जगस्थितिस्वाभाव्येन सम्यग्निवेशितास्तिष्ठन्ति, तद्यथा-ऋषभा वर्द्धमाना चन्द्रानना वारिषेणा इति । _ 'tesiNa'mityAdi, तेषां चैत्यस्तूपानांपुरतःप्रत्येकं 2 मणिपीठिकाः प्रज्ञप्ताः, ताश्चमणिपीठिकाः षोडश योजनान्यायामविष्कम्भाभ्यामष्टौयोजनानिबाहल्यतः 'सव्वमणिमइओ' इत्यादि प्राग्वत्, तासां च मणिपीठाकानामुपरि प्रत्येकं 2 चैत्यवृक्षा अष्टौ योजनान्यूर्ध्वमुच्चैस्त्वेनार्द्धयोजनमुद्वेधेन-उण्डत्वेन द्वेयोजने उच्चैस्त्वेन स्कन्धः स एवार्ध योजनं विष्कम्भतया बहुमध्यदेशभागे विडिमा-ऊर्ध्व विनिर्गता शाखा सा ऊर्ध्वमुच्चैस्त्वेन षड् योजनानि अष्टौ योजनानि विष्कम्भेन सर्वाग्रेण सातिरेकेणाष्टौ योजनानि प्रज्ञप्तास्तेषांचचैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यथा-'वैरामयमूला रययसुपइट्ठियविडिमा' वज्राणि-वज्रमयानि मूलानि येषां ते वज्रमयमूला रजतेसुप्रतिष्ठिता विडिमा बहुमध्यदेशभागेऊर्ध्वविनिर्गताशाखायेषांतेरजतसुप्रतिष्ठितविडिमास्ततः पूर्वपदेन कर्मधारयः समासः, 'रिट्ठामयकंदे वेरुलियरुइलखंधे' रिष्ठमयोरिष्ठरत्नमयः कन्दो येषां ते रिस्स्त्थ्म्य्क्न्दाः। __ तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयः, 'सुजायवरजायरूवपढमगविसालसाला' सुजातं-मूलाद्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदात्मकाः प्रथमका-मूलभूता विशालाः शाखायेषांते सुजातवरजातरूपप्रथमकविशालशालाः 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्तवणिज्जपत्तबिंटा' इति नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखा येषां ते तथा वैडूर्याणि-वैडूर्यमयानि पत्राणि येषां ते तथा तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयरमीलनेन कर्मधारयः । जंबूणयरत्तमौयसुकुमालपवालपल्लववरंकुरधराजाम्बूनदा-जाम्बूनदसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदवः-मनोज्ञाः सुकुमाराः-सुकुमारस्पर्शा प्रवाला-ईषदुन्मीलितपत्रभावाः पल्लवाः-संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुराः-प्रथम-मुद्भिद्यमाना अङ्कुरास्तान् धरन्तीति जाम्बूनदरक्त-मृदुसुकुमारप्रवालपल्लवाङ्घरधराः 'विचित्तमणिरयणसुरभिकुसुमफलभरेणनमियसाला' इति विचित्रमणिरत्नमयानि यानि सुरभीनि कुसुमानि फलानि च तेषां भरेण नमिताःशालाः-शाखा येषांतेतथा, तथा सती-शोभनाछाया येषां ते सच्छायाः, सती-शोभन प्रभा-कान्तिर्येषांतसत्प्रभाः,अत एव सश्रीकाः, तथा सह उद्योतेनवर्तन्तेमणिरत्नानामुद्योतभावात् सोद्योताः, अधिकं नयनमनोनिवृतिकरा अमृतरसमरसानि फलानि येषां ते तथा, 'पासाईया' इत्यादि-विशेषणचतुष्टयं प्राग्व्त्। एते च चैत्यवृक्षा अन्यैर्बहुभिस्तिलकलवकच्छत्रौपगशिरीषसप्तपर्णदधिपर्णलुब्धकधवलचन्दननीपकुटजनसतालतमालप्रियालप्रियङ्गुपारापतराजवृक्ष न्दिवृक्षैः सर्वतः समन्तात् संपरिक्षिप्ताः, तेचतिलकायावन्नन्दिवृक्षा मूलमन्तः कन्दमन्तैत्यादि सर्वमशोकपादवर्णनायामिव तावद्वक्तव्यं यावत् परिपूर्ण लतावर्णनं, 'तेसि णमित्यादि, तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ Page #295 -------------------------------------------------------------------------- ________________ 292 राजप्रश्नीयौपाङ्गसूत्रम्-36 मङ्गलकानिबहवः कृष्णचामरध्वजाइत्यादिचैत्यस्तूपैवतावद्वक्तव्यंयावबहवः सहस्रपत्रहस्तकाः सर्वरत्नमया यावत् प्रतिरूपका इति। 'तेसि ण' मित्यादि, तेषां च चैत्यवृक्षाणां पुरतः प्रत्येकं मणियीठिकाः प्रज्ञप्ताः, ताश्च मणिपीठिकाअष्टौ योजनान्यायामविष्कम्माभ्यांचत्वारियोजनानि बाहल्यतः 'सव्वरयणामईओ' इत्यादि प्राग्वत्, तासांच मणिपीठिकानामुपरि प्रत्येकं महेन्द्रध्वजाः प्रज्ञप्ताः, तेच महेन्द्रध्वजाः षष्टियोजनान्यूर्ध्वमुच्चैस्त्वेन अर्द्धक्रोशं अर्द्धगव्यूतमुद्वेधेन-उण्डत्वेन अर्द्धक्रशं विष्कम्भतः 'वैरामयवद्दलठ्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपैट्ठिया' इति वज्रमया-वज्ररत्नमयातथावृत्तं-वतुलं लष्टं-मनोज्ञं संस्थितं-संस्थानं येषां ते वृत्तलष्टसंस्थितास्तथा सुश्लिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशाणया पाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः मृष्टाः सुकुमारशाणया पाषाणप्रतिभावत् सुप्रतिष्ठिता मनागपि चलनासंभवात्, ततो vishessnnsmaasH| 'अनेगवरपंचवन्नकुडभीसहस्सपरिमंडियाभिरामा वाउध्धूयविजयवेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गगनतलमभिलंघमाणसिहरा पासाईया जावपडिरूवा' इति प्राग्वत्, 'तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तोरणवत् सर्वं वक्तव्यं, तेषां च महेन्द्रध्वजानां पुरतः प्रत्येकं नन्दानिधाना पुष्करिणी प्रज्ञप्ता, एकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः द्वासप्तियोजनान्युद्वेधेन-उण्डत्वेन, तासां च नन्दापपुष्करिणीनां अच्छाओ सण्हाओ रययामयकूलाओ' इत्यादि वर्णनं प्राग्वत्, ताश्च नन्दापुष्करिण्यः प्रत्येकं 2 पद्मवरवेदिकया प्रत्येकं 2 वनखण्डेन परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां परत्येकं त्रिदिशि त्रिसोपानप्रतिरूपकतोरणवर्णनं प्रागिव । __सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायामष्टचत्वारिंशन्मनोगुलिकासहसमणि--पीठिकासहस्राणिप्रज्ञप्तानि, तद्यथा-पूर्वस्यां दिशिषोडशमनोगुलिकासहस्पणि, षोडश सहस्राणि पूर्वतः षोडश सहस्पणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहस्राणि उत्तरतः, तेष्वपिफलकनागदन्तकमाल्यदामवर्णनं प्राग्वत्, सिक्कगवर्णनघूपघटिकावर्णनं द्वार्व्त्। 'सभाए णंसुहम्माए' इत्यादि, सभायांसुधर्मायांअष्टाचत्वारिंशत्गोमानसिकाः-शय्यारूपस्थानविशेषास्तेषां सहस्पणि प्रज्ञप्तानि, तद्यथा-षोडश सहस्राणि पूर्वतः षोडश सहस्राणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौसहस्राणि उत्तरतः, तास्वपिफलकवर्णनं नागदन्तवर्णनं सिक्कगवर्णसंधूपघटिकावर्णनं च्द्वार्व्त्। "सभाएणंसुहम्माए' इत्यादिना भूमिभागवर्णनं 'सभाएणंसुहम्माए' इत्यादिना उल्लोकवर्णनं चप्राग्वत्, 'तस्स ण मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्रज्ञप्ता, षोडश योजनान्यायामविष्कम्भाभ्यां अष्टौ योजनानि बाहल्यतः सर्वरत्नमयी इत्यादिप्राग्वत्, तस्याश्चमणिपीठिकाया उपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, षष्टियोजनान्यूर्ध्वमुच्चैस्त्वेन योजनमुद्वेधेन योजनं विष्कम्भेण अष्टाचत्वारिंशदनिकः 'अडयालीसैकोडीए अडयालीसैविग्गहिए' इत्यादि सम्प्रदायगम्यं, 'वैरामयवद्दलसंठिए' इत्यादि महेन्द्रध्वजवत् वर्णनं निरवशेषं तावद्वक्तव्यं यावत् 'सहस्सपत्तहत्थगा सव्वरयणामया जावपडिरूवा' इति । Page #296 -------------------------------------------------------------------------- ________________ मूलं-36 293 तस्य च माणवकस्य चैत्यस्तम्भस्य उपरि द्वादश योजनानि अवगाह्य, उपरितनभागात द्वादशयोजनानि वर्जयित्वेति भावः,अधस्तादपि द्वादश योजनानि वर्जयित्वा मध्ये षट्त्रिंशति योजनेषु 'बहवेसुवणरुप्पामया फलका' इत्यादि फलकवर्णनं नागदन्तवर्णनं सिक्ककवर्णनं च प्राग्वत्, तेषु च रजतमयेषु सिक्ककेषु बहवो वज्रमया गोलवृत्ताः समुद्गकः प्रज्ञप्ताः, तेषु च वज्रमयेषु समुद्रकेषुबहूनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि सूर्याभस्य देवस्य अन्येषां चबहूनां वैमानिकानांदेवानां देवीनांच अर्चनीयानि चन्दनैः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिनामाननीयानि बहुमानतः सत्करणीयानिवस्त्रादिना कल्याणंमङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासनीयानि, 'तस्स णंचेइयसंभस्स उवरि बहवे अट्ठमंगलगा' इत्यादि प्राग्वत् ॥ मू. (37) तस्स माणवगस्स चेइयखंभस्स पुरच्छिमेणं एत्थ णं महेगा मणिपेढिया पन्नत्ता, अट्ठजोयणाई आयामविक्खंभेणंचत्तारिजोअणाइंबाहल्लेणंसव्वमणिमई अच्छा जावपडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे सीहासन0वण्णतो स्प्रिवारो। तस्स णं माणवगस्स चेइयखंभस्स पञ्चत्थिमेमं एत्थ णं महेगा मणिपेढिया पन्नत्ता अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं महेगे देवसयणिज्जे प्न्न्त्ते। तस्सणं देवसयणिजस्स इमेयारूवे वण्णावासे पन्नत्ते, तंजहा-नानामणिमया पडिपाया सोवन्निया पा या नानामणिमयाइं पायसीसगाई जंबूणयामयाइं गत्तगाइं नानामणिमए विच्चे रययामया तूली तवणिजमया गंडोवहाणया लोहयक्खमया बिब्बोय्न्ना। से णं सयणिज्जे उभओ बिब्बोयणं दुहतो उन्नत मज्झे नयगंभीरे सालिंगमवट्टिए गंगापुलिनवालुयाउद्दालसालिसए सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुयसंवुए सरम्मे आइणगरूयबूरणवणोयतूलफासे मुते॥ वृ. 'तस्स ण' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता,साच अष्टौ योजनान्यायामष्किम्भाभ्यांचत्वारियोजनानिबाहल्येन 'सव्वमणिमया' इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्य च देवशयनीयस्यायमेतद्रूपोवर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादामूलपादानांप्रतिविशिष्टोपष्टम्भकरणायपादाःप्रतिपादाः, सौवर्णिकाः सुवर्णमयाः पादाः-मूलपादाः, नानामणिमानि पादशीर्षकाणि जाम्बूनदमयानि गात्राणि-ईषादीनि वज्रमया-वज्ररत्नापूरिताः सन्धयः 'नानामणिमयेविच्चे' इति नानामणिमयंव्यतं-विशिष्टवानंरजतमयीतूली लोहिताक्षमयानि 'बिब्बोयणा' इति उपधानकानि । आहचजीवाभिगममूलटीकाकार:-'विब्बोयणा-उपधानकान्युच्यन्ते' इति, तपनीयमय्यो गण्डोपधानिकाः, 'से णं देवसणिज्जे' इत्यादि, तद्देवशयनीयं सालिङ्गनवर्तिकं-सह आलिङ्गनवर्त्तया-शरीरप्रमाणेनोपधानेन यत् तत्तथा, 'उभओ बिब्भोयणे' इति उभयतः- उभौशिरोऽन्तपादान्तावाश्रित्य बिब्बोयणे-उपधानं यत्र तत् उभयतो बिब्बोयणं 'दुहतो उन्नते' इति उभयत उन्नतं मज्झेणयगंभीरे' मध्येनतंचतनिम्नत्वात् गम्भीरंच महत्वान्नतगम्भीरं गङ्गापुलिनवालुकायाअवदालो-विदलनंपादादिन्यासे अधोगमनमितिभावः तेन 'सालिसए' इति सशकं Page #297 -------------------------------------------------------------------------- ________________ 294 राजप्रश्नीयौपाङ्गसूत्रम् - 37 गङ्गापुलिनवालुकावदातसद्दशकं, द्दश्यते चायं प्रकारो हंसतूल्या दिष्विति । तथा 'उयविय' इति विशिष्टं परिकर्मितं क्षोमं - कार्पासिकं दुकूलं वस्त्रं तदेव पट्टः उयवियक्षीमदूकूलपट्टः स प्रतिच्छदनं - आच्छादनं यस्य तत्तथा 'आईणगरूयबूरवणीयतूलफासे' इति प्राग्वत्, 'रत्तंसुयसंवुए' इति रक्तांशुकेन संवृतं रक्तांशुकसंवृतं अत एव सुरम्यं 'पासाइय' इत्यादपद्रवतुष्टयं प्राग्वत् ॥ मू. (38) तस्स णं देवसयणिज्जस्स उत्तरपुरच्छिमेणं महेगा मणिपेढिया पन्नत्ता, अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जो अणाइं बाहल्लेणं सव्वमणिमयी जाव पडिरूवा, तीसे णं मणिपेढयाए उवरिं एत्थ णं महेगे खुड्डए महिंदज्झए पण्णत्ते, सद्धिं जोयणाई उड्डुं उच्चत्तेणं जोयणं विक्खंभेणं वैरामया वट्टलट्ठसंठियसुसिलिट्ठजावपडिरूवा । उवरिं अट्ठट्ठमंगलगा झया छत्तातिच्छत्ता, तस्स णं खुड्डागमहिंदज्झयस्स पञ्च्चत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चोप्पाले नाम पहरणकोसे पन्नत्ते सव्ववैरामए अच्छे जाव पडिरूवे । तत्थ णं सूरियाभस्स देवस्स देवस्स फलिहरयणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिट्ठति, उज्जला निसिया सुतिक्खधारा पासादीया 4 / सभाए णं सुहम्माणे उवरिं अट्टमंगलगा झया छत्तातिच्छत्ता ॥ वृ. 'तस्सण' मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सव्वमणिमयी' इत्यादि प्राग्वत्, तस्याश्च मणिपीठिकाया उपरि क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं वर्णकश्च महेन्द्रध्वजवद्वक्तव्यं, 'तस्स ण' मित्यादि तस्य क्षुल्लकमहेन्द्रध्वजस्य पश्चिमायामत्र सूर्याभस्य देवस्य महानेकः चोप्पालो नाम प्रहरणकोश - प्रहरणस्थानं प्रज्ञप्तं, किंविशिष्ट ? इत्याह- 'सव्ववैरामए अच्छे जावपडिरूवे' इति प्राग्वत् । 'तत्थ ण' मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरलखङ्गगदा धनुःप्रमुखादी प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, कथंभूतानीत्यत आह- उज्वलान-निर्मलानि निशितानि-अतितेजितानि अत एव तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत्, तस्याश्च सभायाः सुधर्मा उपरि बहून्यष्टावष्टौ मङ्गलकानीत्यादि सर्वं प्राग्वद्वक्तव्यम् ॥ मू. (39) सभाए णं सुहम्माए उत्तरपुरच्छिमेणं एत्थ णं महेगे सिद्धायतने पन्नत्ते, एगं जोयणसयं आयामेणं पन्नासं जोयणाइं विक्खंभेणं बावत्तरिं जोयणाइं उडुं उच्चत्तेणं सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पन्नत्ता, सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाइं बाहल्लेणं । तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे देवछंदए पन्नत्ते, सोलस जोयणाइं आयामविक्खंभेणं साइरेगाई सोलस जोयणाई उड्डुं उच्चत्तेणं सव्वरयणामए जाव पडिरूवे, एत्थ णं अट्ठसयं जिन डिमाणं जिनुस्सेहप्पमाणमित्तामं संनिखित्तं संचिट्ठति । तासि णं जिन डिमाणं इमेयारूवे वण्णावासे पन्नत्ते, तंजहा तवणिज्जमया हत्थलपायतला अंकामयाइं नक्खाइं अंतोलोहियक्खपडिसेगाई कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गायलट्ठीओ तवणिज्जमाओ नाभीओ रिट्ठामइओ रोमराइओ तवणिज्जमया Page #298 -------------------------------------------------------------------------- ________________ मूलं-39 295 चुचूयातवणिजमयासिरिवच्छा सिलप्पवालमयाओडाफालियामयादता वणिजसईओजीहाओ तवणिज्जमया तालुया कणगामईओ नासिगाओअंतोलोहियक्खपडिसेगाओअंकामयाणि अच्छीणि अंतोलोहियखपडिसेगाणि रिट्ठामईओ ताराओ। रिट्ठामयाणि अच्छिपत्ताणि रिट्ठामईओ भमुहाओकणगामया कवोला कणगामया सवणा कणगामईओ निडालपट्टियातां वैरामईओ सीसघडीओ तवणिजमईओ केसंतकेसभूमीओ रिट्ठामया उवरि मुद्धया, तासि णं जिनपडिमाणं पिट्ठतो पत्तेयं 2 छत्तधारगपडिमाओ पन्नत्ताओ, ताओ णं छत्तधारगपडिमाओ हिमरययकुंदेदुप्पगासाइं सकोरेंटमल्लदामाइं धवलाइं आयवत्ताई सलीलं धारेमाणीओ 2 चिटुंति, तासि णं जिनपडिमाणं उभओ पासे पत्तेयं 2 चामरधारपडिमाओ पन्नताओ, ताओणंचामरधारपडिमातो नानामणिकणगरयणविमलमहरिह जावसलीलंधारेमाणीओ 2 चिट्ठति, तासि णं जिनपडिमाणं पुरतो दोदो नागपिडमातो भूयपडिमातो जक्खपडिमाओ कुंडधारपिडमाओ सव्वरयणामईओ अच्छाओ जाव चिटुंति, तासिणं जिनपडिमाणं पुरतो अट्ठसयं घंटाणं अट्ठसयं कलसाणं अट्ठसयं भिंगाराणं एवं आयंसाणं थालाणं पाईणं सुपइट्ठाणं मनोगुलियाणं वायकरगाणं चित्तगराणं रयणकरंडगाणं हयकंठाणंजाव उसभकंठाणंपुप्फचंगेरीणंजाव लोमहत्थचंगेरीणं पुप्फपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं घूवकडुच्छुयाणं संनिखित्तं चिट्ठति, सिद्धायतनस्स णं उवरिअट्ठमंगलगा झया छ्त्तातिच्छ्त्ता। वृ. 'sabhAeNa'mityAdi, सभायाः सुधर्मायाः 'उत्तरपुरच्छिमेण' मिति उत्तरपूर्वस्यां दिशि महदेकं सिद्धायतनं प्रज्ञप्तम्, एक योजनशतमायामतः पञ्चाशत् विष्कम्भतो द्वासप्ततिर्योजनान्यूर्ध्वमूच्चैस्त्वेनेत्यादि सर्वसुधर्मावत्वक्तव्यं यावत् गोमानसीवक्तव्यता, तथाचाह-सभागमएण जावगोमाणसियाओ' इति, किमुक्तं भवति?-यथा सुधर्मायाः सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि तेषां च द्वाराणांपुरतो मुखमण्डपाः तेषां च मुखमण्डपानांपुरतः प्रेक्षागृहमण्डपाः तेषां च प्रेक्षागृहमण्डपानांपुरतश्चैत्यस्तूपाः सप्रतिमाः तेषां च चैत्यतूपानां पुरतः चैत्यवृक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः तेषामपि पुरतो नन्दापुष्करिण्यस्तदनन्तरं गुलिका गोमानस्यश्चोक्ताः तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेषं वक्तव्यं, उल्लोकवर्णनं भूमिभागवर्णनं च प्राग्व्त्। 'तस्स Na'mityAdi, तस्य सिद्धायतनस्यान्तर्बहुमध्यदेशभागेऽत्रमहत्येका मणिपीठिका प्रज्ञप्ता, साषोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानिबाहल्यतः 'सव्वमणिमयी' त्यादि प्राग्व्त्। 'तीसे णमित्यादि, तस्याश्च मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दक प्रज्ञप्तः, सचषोडशयोजनान्यायामविष्कम्भाभ्यांसातिरेकाणिषोडश योजनान्यर्बुच्चैस्त्वेन 'सव्वरयणामए' इत्यादि प्राग्वत्, तत्र च देवच्छन्दके 'अष्टशतं' अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां, पञ्चधनुःशतप्रमाणानामिति भावः, सनिक्षिप्तं तिस्स्त्थ्ति॥ 'तासि णं jinapaDimANa'mityAdi, तासां जिनप्रतिमानामयमेतद्रूपो 'वर्णावासो' Page #299 -------------------------------------------------------------------------- ________________ 296 राजप्रश्नीयौपाङ्गसूत्रम्-39 वर्णकनिवेशःप्रज्ञप्तः, तपनीयमयानि हस्ततलपादतलानि अङ्करलमयाअन्तः-मध्ये लोहिताक्षरलप्रतिसेका नरवाः कनकमया जङघाः कनकमयानि जानूनि कनकमया ऊरवः कनकमय्यो गात्रष्टयः तपनीयमयानाभयोरिष्ठमय्योरोमराजयः तपनीयमयाःचुचुकाः-स्तनाग्रभागाः तपनीयमयाः श्रीवृक्षाः शिलाप्रवालमयाविद्रममया ओष्ठाः स्फटिकमया दन्ताः तपनीयमया जिह्वाः तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तर्लोहिताक्षप्रतिसेकाः अङ्कमयान्यक्षीणि अन्तर्लोहिताक्षप्रतिसेकानि रिष्ठनमयानि अक्षिपत्राणि रिष्ठरत्नमय्यो ध्रुवः कनकमयाः कपोलाः कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्षघटिकाः तपनीयमय्य केशान्तकेशभूयः, केशान्तभूमयः केशभूमयश्चेतिभावः, रिष्ठमया उपरिमूर्द्धजाः-केशाः, तासां जिनप्रतिमानांपृष्ठत एकैकाछत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशंसकोरेण्टमाल्यादिधवलमातपत्रंगृहीत्वा सलीलं घरन्ती तिष्ठति, तथा तासांजिनप्रतिमानांप्रत्येकमुभयोः paarshvyodvecaamrdhaarprtimeprjnypte| तेच 'चंदप्पभवयरवेरुलियनानामणिरयणखचियचित्तदंडाओ' इति चन्द्रप्रभः-चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाप्रकारा दण्डा येषां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात्, 'सुहुमरययदीहवालाउ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा संखंककुंददगरयामयमहियफेणपुंजसन्निकासाओधवलाओ' इतिप्रतीतं, चामराणि गृहीत्वा सलीलं वीजयन्त्यस्तिठन्ति, ताश्च 'सव्वरयणामईओ अच्छाओ' इत्यादि प्राग्वत् । 'तासि ण' मित्यादि, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमें द्वे द्वे भूतप्रतिमेद्वे द्वे कुण्डधारप्रतिमे सन्निक्षिप्ते तिष्ठतः, तस्मिंश्च देवच्छन्द तासां जिनप्रतिमानांपुरतः अष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं मङ्गलकलशानामष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठानामष्टशतं मनोगुलिकानांपीठिकाविशेषाणामष्टशतंवातकरणामष्टशतंचित्राणांरत्नकरण्डकाणामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानां अष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीमां, मुकुलानि पुष्पाणि ग्रथितानि माल्यानि। अष्टशतं चर्णचङ्गेरीणामष्टशतं गन्धचङ्गेरीणामष्टशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं सिद्धार्थचङ्गेरीनामष्टशतंलोमहस्तचङ्गेरीणां, अष्टशतंलोमहस्तकानां, लोमहस्तकं च मयूरपुच्छपुअनिका, अष्टशत् पुष्पपटलकानामेवं माल्यचूर्णगन्धवसभरणसिद्धार्थकलोमहस्तकपटलकानामपिप्रत्येकं 2 अष्टशतंवक्तव्यं, अष्टशतं सिंहासनानामष्टशतंछत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्गकानामष्टशतं कोष्ठसमुद्गकानामष्टशतं पत्रसमुद्गकानामष्टशतं चोयकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टशतमेलासमुद्गकानामष्टशतं हरितालसमुद्गकानामष्टशतं हिङ्गुलकसमुद्गकानामष्टशतंमनःशिलासमुद्गककानामष्टशतमञ्जनसमुद्गकानांसर्वाण्यपि अमूनि तैलादीनि परमसुरभिगन्धोपेतानि, अष्ठशतंध्वजानाम्, अत्रसङ्ग्रहणिगाथा ॥ 1 ॥ "चंदनकलसा भिंगारगा य आयंसया य थाला य । पातीई सुपैट्टा मणगुलिका वायकरगा y॥ Page #300 -------------------------------------------------------------------------- ________________ 297 मूलं-39 ॥ 2 ॥ चित्ता रयणकरंडा हयगयनरकंठगा य च्ण्गेरी। पडलगसीहासणछत्त चामरा समुग्गक झया y॥ अष्टशतं धूपकडुच्छुकानां संनिक्षिप्तं तिष्ठति, तस्य च सिद्धायतनस्य उपरि अष्टावष्टौ मङ्गलकानि ध्वजच्छत्रातिच्छत्रादीनि तु प्राग्व्त्॥ मू. (40) तस्स णं सिद्धायतनस्स उत्तरपुरच्छिमेणं एत्थणं महेगा उववायसभा पन्नत्ता, जहा सभाए सुहम्माए तहेव जाव मणिपेढिया अट्ठजोयणाइंदेवसयणिजंतहेवसयणिज्जवण्णओ अट्ठमंगलगा झया छ्त्तातिच्छ्त्ता। तीसेणं उववायसभाए उत्तरपुरच्छिमेणंएत्थणंमहेगे हरए पन्नत्तेएगंजोयणसयंआयामेणं पन्नासंजोयणाई विखंभेणं दस जोयणाइं उब्बेहेणं तहेव, तस्सणं हरयस्स उत्तरपुरच्छिमे णं एत्थणंमहेगा अभिसेगसभा पन्नत्ता, सुहम्मागमएणंजाव गोमाणसियाओमणिपेढियासीहासनं सपरिवारं जाव दामा चित्त्त्थ्ति। तत्थ णं सूरियाभस्स देवस्स बहुअभिसेयभंडे संनिखित्ते चिट्ठइ, अट्ठट्ठमंगलगा तहेव, तीसेणं अभिसेगसभाए उत्तरपुरच्छिमेणं एत्थ णं अलंकारियसभा पन्नत्ता, जहा सभा सुधम्मा मणिपेढिया अट्ठ जोयणाई सीहासनं स्प्रिवार्ण्। तत्थ णं सूरियाभस्स देवस्स सुबुहुअलंकारियभंडे संनिखित्ते चिट्ठति, सेसं तहेव, तीसे णं अलंकारियसभाए उत्तरपुरच्छिमे णं एत्थ णं महेगा ववसायसभा पन्नत्ता, जहा उववायसभा जाव सीहासनं सपरिवार मणिपेढिया अत्त्त्थ्म्ण्ग्ल्गा0| तत्थणं सूरियाभस्सदेवस्सएत्थणं महेगेपोत्थयरयणे सन्निखित्तेचिट्ठइ, तस्सणंपोत्थयरयणस्स इमेयारूवे वण्णावासेपन्नत्ते, तंजहा-रयणामयाइ पत्तगाइंरिट्ठामइयो कंबिआओतवणिज्जमए दोरे नानामणिमए गंठी वेरुलियमए लिपासणे रिठ्ठामए छंदणे तवणिजमई संकला रिठ्ठामई मसी वैरामई लेहणी रिट्ठामयाइं अक्खराइं एत्थ णं नंदापुखरिणी पन्नत्ता हरयसरिसा, तीसे णं नंदाए पुक्खरणीए उत्तरपुरच्छिमेणं महेगे बलिपीढे पन्नत्ते सद्दरयणामए अच्छेजाव पडिरूवे । / वृ.तस्य च सिद्धायतनस्यउत्तरपूर्वस्यामत्रमहत्येकाउपपातसभा प्रज्ञप्ता, तस्याश्च सुधगिन स्वरूपवर्णनपूर्वादिद्वारत्रयवर्णनमुखणण्डपप्रेक्षागृहमण्डपादिवर्णनादिप्रकाररूपेण तावद्वक्तव्यं यवदुल्लोकवर्णनं, तस्याश्च बहुसमरमणीयभूमिभागस्य बहुमध्यदेशभागेऽत्रमहत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन 'सव्वमणिमयी' इत्यादि प्राग्वत्, तस्याश्चमणिपीठिकाया उपरि अत्र महदेकं वशयनोयं प्रज्ञप्तं, तस्य स्वरूपं यथा सुधर्मायां सभायां देवशयनीयस्य, तस्या अष्वुपपासभाया उपरि अष्टाष्टमङ्गलकादीनि प्राग्वत् । _ 'तीसे ण' मित्यादि, तस्या उपपातसभाया उत्तरपूर्वस्यां दिशि महानेको हदः प्रज्ञप्तः, स चैकंयोजनशतमायामतः पञ्चाशत्योजनानि विष्कम्भतोदशयोजनान्युद्वेधेन 'अच्छेरययामयकूले' इत्यादि नन्दापुष्करिण्या इव वर्णनं निरवशेषं वक्तव्यं । से णमित्यादि, स हद एकया पद्मकरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, पद्मवरवेदिकावर्णनं वनखण्डवर्णनं च प्राग्वत, तस्य ह्रदस्य त्रिदिशि-तिसृषु दिक्षु त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च वर्णनं प्राग्वत्, Page #301 -------------------------------------------------------------------------- ________________ 298 राजप्रश्नीयौपाङ्गसूत्रम्-40 तस्य च हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येकाअभिषेकसभा प्रज्ञप्ता, सा च सुधर्मसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिप्रकारेण तावद्वक्तव्यायावद् गोमानसीवक्तव्यता, तदनन्तरं तथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्श, तस्या अभिषेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका प्रज्ञप्ता, साऽप्यष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सव्वरयणामयी' इत्यादि प्राग्वत् । ___ तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहसनं, सिंहासनवर्णकः प्राग्वत्, नवरमत्र परिवारभूतानि भद्रासनान च वक्तव्यानि, तस्मिंश्च सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकभाण्डम्-अभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, 'तीसेणंअभिसेयसभाए अट्ठमंगलका' इत्यादि प्राग्वत्, तस्याश्चाभिषेकसभाया उत्तरपूर्वस्यां दिशिअत्र महत्येकाअलङ्कारसभा प्रज्ञप्ता, साचाभिषेकसभावत्प्रमाणस्वरपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारण तावद्वक्तवया यावद् परिवारसिंहासनं, तत्र सूर्याभस्य देवस्यालङ्कारिकं-अलङ्कारयोग्यंभाण्डं संनिक्षिप्तमस्ति, शेषां प्राग्व्त्। तस्याश्च अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्रमहत्येका व्यवसायसभा प्रज्ञप्ता, साच अभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिचर्णनम्कारेणतावद्वक्तव्यायावतसिंहासनं सपरिवारं, तत्रमहदेकंपुस्तकरलं सन्निक्षिप्तमस्ति, तस्य च पुस्तकरलस्यायमेतद्रूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, रिष्ठमय्यौ-रिष्ठरलमय्यौ कम्बिके पृष्ठके इतभावः, रत्नमयो दवरको यत्र पत्राणिप्रोतानि सन्ति, नानामणिमयोग्रन्थिदवरकस्यादौ येन पत्राणिननिर्गच्छन्ति, अङ्करलमयानि पत्राणि, नानामणिमयं लिव्यासनं, मषीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मषीभाजनसत्का, रिष्ठरलमयं उपरितनं तस्य छादनं, रिष्ठमयी-रिष्ठरत्नमयी मषी, वज्रमयी लेखनी, रिष्ठमयान्यक्षराणि, धार्मिकं लेख्यं, कवचित् धम्मिए सत्थे' इति पाठः, तत्र धार्मिकं शास्त्रमिति व्याख्येयं, तस्याश्च उपपातसभाया उत्तरपूर्वस्यां दिशिमहदेकं बलिपीठंप्रज्ञप्तं, तच्चाष्टीयोजनानिआयामविष्कम्भतः चत्वारियोजनानि बाहल्यतः सर्वरत्नमयं 'अच्छ' मित्यादि प्राग्वत् । तस्य च बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्व्त्। तदेवं यत्र याद्दगपंच सूर्याभस्य देवस्य विमानं तत्रताध्यूपंचोपनर्णितं, सम्प्रति सूर्याभो देव उत्पन्नः सन् यदकरोत् यथा च तस्याऽभिषेकोऽभवत् तदुपदर्शयति मू.(41) तेणंकालेणंतेणंसमएणं सूरियाभे देवेअहुणोववण्णभित्तएचेवसमाणे पंचविहाए पज्जत्तीए पज्जत्तीभावंगच्छइ, जहा-आहारपजत्तीएसरीरपजत्ती इंदियपज्जत्तीएआणपाणपजत्तीए भासाम्न्न्प्ज्ज्त्तीए। तएणंतस्ससूरियाभस्स देवस्स पंचविहाए पजत्तीए पजत्तीभावंगयस्स समाणस्स इमेयारूवे अब्भत्थिए चितिए पत्थिए मनोगए संकप्पे समुपज्जित्था-किं मे पुट्विं करणिजं? किं मे पच्छा करणिजं? किं मे पुब्बिं सेयं? किंमे पच्छा सेयं? कि मे पुबिपि पच्छावि हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ ? Page #302 -------------------------------------------------------------------------- ________________ मूलं - 41 299 तणं तस्स सूरियाभस्स देवस्स सामानियपरिसोववन्नगा देवा सूरियाभस्स देवस्स इमेयारूवमब्भत्थियं जाव समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, सूरियाभं देवं करयलपरिग्गहियं सरिसावत्तं मत्थए अंजलि कट्टु जएणं विजएण वद्धाविन्ति वद्धावित्ता एवं वयासी एवं खलु देवाणुप्पियाणं सूरियाभे विमाने सिद्धायतनंसि जिन डिमामं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनखित्तं चिट्ठति, सभाए णं सुहम्माए माणवए चेइए खंभे वैरामएसु गोलवट्टसमुग्गएसु बहूओ जिनसकहाओ संनिखित्ताओ चिट्ठति । ताओ णं देवाणुप्पियाणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ, तं एयं णं देवाणुप्पियाणं पुव्विं करणिज्जं, तं एयं णं देवाणुप्पियाणं पच्छा करणिज्जं तं एयं णं देवाणुप्पियाणं पुव्विं सेयं त एयं णं देवाणुप्पियाणं पच्छा सेयं तं एयं णं देवानुप्पियाणं पुव्विपि पच्छावि हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सति । वृ. 'तेणं काले तेणं समएण' मित्यादि, तस्मिन् काले तस्मिन् समये सूर्याभो देवः सूर्याभ विमाने उपपातसभायां देवशयनीये देवदूष्यान्तरे प्रथमतोऽङगुलासंख्येयभागमात्रयाऽवगाहनया समुत्पन्नः 'तए ण' मित्यादि सुगमं, नवरं इह भाषामनः पर्याप्तयोः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पजत्तीए पज्जत्तीभावं गच्छइ' इत्युक्तं । 'तएण ' मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याप्तया पर्याप्तभावमुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुदपद्यत - 'अब्भत्थिए' इत्यादि पदव्याख्यानं पूर्ववत्, किं 'मे' मम पूर्वं करणीयं किं मे पश्चात्करणीयं ? किं मे पूर्वं पश्चात् श्रेयः ?, तथा किं मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशा हितत्वाय - परिणामसुन्दरतायै सुखायःशर्मणे क्षमाय-अयमपि भावप्रधानो निर्देशः संगतत्वाय निश्रेयसायनिश्चितकल्याणाय अनुगामिकतायैः परम्पशुभा - नुबन्धसुखाय भविष्यतीति, इह प्राक्तनो ग्रन्थः प्रायोऽपूर्वो भूयानपि च पुस्तकेषु वाचनाभेदस्ततो माऽभूत् शिष्याणां सम्मोह इति कापि सुगमोऽपि यथावस्थितवाचनाक्रमप्रदर्शनार्थं लिखितः, इत ऊर्ध्वं तु प्रायः सुगमः प्रागव्याख्यातस्वरूपश्च न च वाचनाभेदोऽप्यतिबादर इति स्वयं परिभावनीयो, विषमपदव्याख्या तु विधास्यते इति मू. (42) तए मं सूरियाभे देवे तेसिं सामानियपरिसोववन्नाणं देवाणं अंतिए एयमहं सोचा निसम्म हट्ठतुट्ठ जाव हयहियए सयणिज्जाओ अब्भुट्टेति सयणिज्जाओ अब्भुट्टेत्ता उववायसभा पुरच्छिमिल्लेणं दारेणं निग्गच्छइ । जेणेव हरए तेणेव उवागच्छति, उवागच्छित्ता हरयं अणुपयाहिणी करेमाणे0 करेमाणे पुरच्छिमिल्लेणं तोरणेंणं अनुपविसइ अनुपविसित्ता पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहै पच्चोरुहित्ता तोरणेणं अनुपविसइ अनुपविसित्ता पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चीरुहै पच्चोरुहित्ता जलावगाहं जलमज्जणं करेइ 2 जलकिंड्डुं करेइ 2 जलाभिसेयं करेइ 2 आयंते चोक्खे परमसुईभूए हरयाआ पच्चोत्तरै 2 / जेणेव अभिसेयसभा तेणेव उवागच्छति तेणेव उवागच्छित्ता अभिसेयसभं अनुप Page #303 -------------------------------------------------------------------------- ________________ 300 राजप्रश्नीयौपाङ्गसूत्रम्-42 याहिणीकरेमाणे0 करेमाणे पुरच्छिमिल्लेणं दारेणंअणुपविसइ 2 जेणेव सीहासने तेणेव उवागच्छइ 2 सीहासनवरगए पुरत्थाभिमुहे सन्निसन्ने । तए णं सूरियाभस्स देवस्स सामानियपरिसोववनगा देवा आभिओगिए देवे सद्दावेंति सद्दावित्ता एवं वयासी-खिप्पामेव भो! देवाणुप्पिया! सूरियाभस्स देवस्स महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्ठवेह, तएणं ते आभिओगिआ देवा सामाणियपरिसोववन्नेहिं देवेहिं एवं वुत्ता समाणा हट्ठा जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठ __-एवंदेवो! तहत्तिआणाएविनएणंवयणंपडिसुणंति, पडिसुणित्ता उत्तरपुरच्छिमंदिसीभागं अवक्कमंति, उत्तरपुरच्छिमंदिसीभागंअवक्कमित्तावेउव्वियसमुग्घाएणं समोहणंति समोहणित्ता संखेज्जाइंजोयणाइंजावदोच्चंपि वेउब्वियसमुग्घाएणंसमोहणित्ता अट्ठसहस्ससोवन्नियाणंकलसाणं 1 अट्ठसहस्संरुप्पमयाणंकलसाणं 2 अट्ठसहस्सं मणिमयाणं कलसाणं 3 अट्ठसहस्संसुवण्णरुप्पमयाणंकलसाणं4 अट्ठसहस्संसुवन्नमणिमयाणंकलशाणं 5 अट्ठसहस्संरुप्पमणिमयाणंकलसाणं 6 अट्ठसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं 7 अट्ठसहस्सं भोमिजाणं कलसाणं 8 -एवं भिगाराणं आयंसाणंथालीणं पाईणंसुपतिट्ठाणंरयणकरंडगाणं पुप्फचंगेरीणंजाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपडलगाणंछत्ताणं चामराणं तेल्लसमुग्गाणंजाव अंजणसमुग्गाणं अट्ठसहस्सं घूवडुच्छुयाणं विउव्वंति, विउव्वित्ता ते साभाविए य वेउब्विए य कलसे य जाव कडुच्छुए य गिण्हंति गिण्हित्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति पडिनिक्खमित्ताताए उक्किट्ठाए चवलाएजाव तिरियमसंखेजाणंजाव वीतिवयमाणे वीतिवयमाणे जेणेव खीरोदयसमुद्दे तेणेव उवागच्छंति उवागच्छित्ताखीरोयगंगिण्हतिजाइंतत्थुप्पलाई ताई गेण्हति जाव सयसहस्सपत्ताइं गिण्हति 2 जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति उवागच्छित्ता पुक्खरोदयं गेण्हंति गिण्हित्ता जाइंतत्थुप्पलाइंसयसहस्सपत्ताइंताईजाव गिण्हति गिण्हिताजेणेव समयखेत्तेजेणेव भरहेरवयाईवासाइंजेणेव मागहरदामपभासाइंतित्थाइतेणेव उवागच्छंति तेणेव उवागच्छित्ता तित्थोदगंगे0 गेण्हेत्ता तित्थमट्टियं गेहंति 2 / जेणेव गंगासिंधुरत्तारत्तवईओ महानईओ तेणेव उवागच्छंति 2 सलिलोदगं गेण्हति सलिलोदगंगेण्हित्ता उभओकूलमट्टियं गेहंति मट्टियंगेण्हित्ताजेणेवचुल्लहिमवंतसिहरीवासहरपव्वया तेणेव उवागच्छंतितणेव उवागच्छित्ता दगंगेण्हंति सव्वतुयरे सव्वपुप्फे सव्वगंधेसवमल्ले सव्वोसहिसिद्धत्थए गिण्हंति गिन्न्हित्ता। जेणेव पउमपुंडरीयदहे तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेण्हंति गेण्हित्ता जाई तत्थ उप्पाइं जाव सयसहस्सपत्ताई ताइं गेण्हेति गेण्हित्ता जेणेव हेमवयएरवयाइं वासाइंजेणेव रोहियरोहियंसासुवण्णकूलरूप्पकूलाओ महानईओ तेणेव उवागच्छंति, सलिलोदगं गेण्हंति 2 उभओकूलमट्टियं गिण्हंति 2 जेणेव सद्दावतिवियडावतिपरियागा वट्टवेयड्डपव्वया तेणेव उवागच्छन्ति उवागच्छित्ता सव्वतुयरे तहेव । जेणेव महाहिमवंतरुप्पिवासहरपव्वया तेणेव उवागच्छंति तहेव जेणेव महापउमहापुंडरीयद्दहा तेणेव उवागच्छंति उवागच्छित्तादहोदगंगिण्हंतितहेवजेणेव हरिवासरम्मगवासाइं जेणेव हरिकंतनारिक्ताओ महाणईओ तेणेव उवागच्छंति तहेवजेणेव गंधावैमालवंतपरियाया Page #304 -------------------------------------------------------------------------- ________________ मूलं-42 301 वट्टवेयडपव्वया तेणेव थेव्। जेणेवनिसढनीलवंतवासघरपव्वयातहेवजेणेव तिगिच्छिकेसरिदहाओतेणेव उवागच्छंति उवागच्छित्ता तहेव जेणेव महाविदेहे वासे जेणेव सीतासीतोदाओ महानदीओ तेणेव तहेव जेणेव सव्वचक्कवट्टिविजयाजेणेव सव्वमागहवरदामपभासाइंतित्थाइतेणेव उवागच्छंतितेणेव उवागच्छित्तातित्थोदगं गेण्हंति गेण्हित्ता स्व्व्ण्त्र्नीओ। जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंतिसव्वतुयरे तहेवजेणेव मंदरे पव्वतेजेणेव भद्दसालवने तेणेव उवागच्छंति सव्वतुयरे सव्वपुप्फे सव्वमल्ले सवोवसहिसिद्धत्थए य गेण्हति गेण्हित्ता जेणेव नंदनवने तेणेव उवागच्छंति उवागच्छित्ता सव्वतुयरे जाव सव्वोहिसिद्धत्थए य सरसगोसीसचंदनं गिण्हति गिण्हित्ता जेणेव सोमनसवने तेणेव उवागच्छंति सव्वतुयरे जाव सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं च दिव्वं च सुमणदामं दद्दरमलयसुगंधिए य गंधे गिण्हंति गिण्हित्ता एगतो मिलायंति 2 ता ताए उक्किट्ठाए जाव -जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देवे तेणेव उवागच्छंति उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठजएणं विजएणं वद्धाविंति वद्धावित्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट्ठति ___तएणंतं सूरियाभं देवं चत्तारि सामानियसाहस्सीओ अग्गमहिसीओ सपरिवारातो तिन्नि परिसाओ सत्त अनियाहिवइणो जाव अन्नेवि बहवे सूरियाभविमानणवासिणो देवा य देवीओ य तेहिंसाभाविहि य वेउब्बिएहि य वरकमलैहाणेहि य सुरभिवरवारिपडिपुन्नेहिं चंदनकयचच्चिएहिं आविद्धकंठेगुणेहि य पउमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवन्नियाणं कलसाणंजाव अट्ठसहस्सेणं भोमिजाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहि सव्वतूयरेहिं जाव सव्वोसहिसिद्धत्थएहि यसविडढीएजाव वाइएणंमहया 2 इंदाभिसेएणं अभिसिंचंति तएणं तस्स सूरियाभस्स देवस्स महयारइंदाभिसेए वट्टमाणे अप्पेगतिया देवा सूरियाभं विमाणं नच्चोयगं नातिमट्टियं पविरलफुसियरयरेणुविमासणे दिव्वं सुरभिगंधोदगंवासं वास्ण्ति। __अप्पेगतिया देवा हयरयं नट्ठरयं भट्टरयं उवसंतरयं पसंतरयं करेंति, अप्पेगतिया देवा सूरायभं विमानं आसियसंमजिओवलित्तं सुइसंमट्टरत्यंतरावणवीहियं करेंति, अप्पेगतिया देवा सूरियाभं विमानं मंचाइमंचकलियं करेंति, अप्पेगैया देवा सूरियाभं विमानं नानाविहरागोसियं झयपडागाइपडामंडियं करेंति अप्पेगतिया देवा सूरियाभं विमानं लाउल्लोइयमहियं गोसीससरसरत्तचंदनदहरदिण्णपंचंगुलितलं करेंतिअप्पेगतियादेवा सूरिया विमाणं उवचियचंदनकलसं चंदघडसुकयतोरणपडिदुवारदेसभागं करेंति । अप्पेगतिया देवा सूरियाभं विमानंआसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावं करेंति अप्पेगतिया देवा सूरियाभं विमानं पंचवण्णसुरभिमुक्कपुप्फपुंजोवयारकलियं करेंति, अप्पोगतिया देवा सूरियाभं कालागरूपवरकुंदरूक्कुतुरुक्कधूवमघमघंदगंधुभ्याभिरामं करेंति, अप्पेगैया देवा सूरियाभंविमानं सुगंधगंधियं गंधवट्टिभूतं करेंति, -अप्पेगतिया देवा हिरण्णवासंवासंति सुवण्णवासंवासंति रययवासं वासंति वैरवासं0 पुप्फवासं0 फलवासं0 मल्लवासं0 गंधवासं0 चुण्णवासं0 आभणवासं वासंति अप्पेगतिया देवा Page #305 -------------------------------------------------------------------------- ________________ 302 राजप्रश्नीयौपाङ्गसूत्रम्- 42 हिरण्णविहिंभाएंति, एवं सुवन्नविहि भाएंति रयणविहिं पुष्कविहि फलविहिं मल्लविहिं चुण्णविहिं वत्थविहिं ग्ण्ध्विहिण्। तत्थ अप्पेगतिया देवा आभरणविहि भाएंति, अप्पेगतिया चउब्विहं वाइतं वाइंति ततं विततं घनं झुसिरं, अप्पेगैया देवा चउब्विहं गेयं गायंति, तं--उकिखत्तायं पायत्तायं मंदायं रोइतावसाणं, अप्पेगतिया देवा दुयं नट्टविहिं उवदंसिंति अप्पेगतिया विलंबियनट्टविहिं उवदंसेति अप्पेगतिया देवा दुतविलंबियं नट्टविहिं उवदेसेंति, --एवं अप्पेगतिया अंचियं नट्टविहिं उवदेसेंति अप्पेगतिया देवा आरभडंभसोलं आरभडभसोलंउप्पयनिचयपमत्तं सकुचियपसारियं रियारियं भंतसंभतणामं दिव्वं नट्टविहिं उवदंसेंति अप्पेगतिया देवा चउव्विहं अभिनयंअभिनयंति, तंजहा-dir3हतियं पाडंतियं सामंतोवणिवाइयं लोगांतोमज्झावसाणियं, अप्पेगतिया देवा बुक्कारेति अप्पेगतिया देवा पीन्नेति। अप्पेगतिय' वासेति अप्पेगतियाहक्कारेंतिअप्पेगतियाविणंतितडवेतिअप्पेगैया वग्गंति अप्फोडेंति अप्पेगतिया अप्फोडेंति वग्गंति अप्पे0 तिवई छिंदंति अप्पेगतिया हयहेसियं करेंति, अप्पेगतिया हत्थिगुलगुलाइय करेति, अप्पेगतिया रहघणघणाइयं करेंति, अप्पेगतिया हयहेसियहत्थिगुलगुलाइयरहधणधणाइयं करेंति अप्पेगतिया उच्छोलेति। अप्पेगतिया पच्छोलेंति अप्पेगतिया उक्किट्टियं करेंतिअ0 उच्छोलेंति करेंति अप्पेगतिया उच्छोलेति । अप्पेगतिया पच्छोलेंति अप्पेगतिया उक्किट्टियं करेंतिअ0 उच्छोलेंति पच्छोलेतिउ0 अप्पेगतिया तिन्निवि, अप्पेगतिया उवायंति अप्पेगतिया उववायंति अप्पेगतिया परिवयंति अप्पेगैया तिन्निवि, अप्पेगैया सीहनायंति अप्पेगतिया दद्दरयं करेंति अप्पेगतिया भूमिचवेडं दलयंति । अप्पे0 तिन्त्रिवि अप्पेगतिया गज्जतिअप्पेगतिया विजुयायंति अप्पेगैयावासंवासंति अप्पेगतिया तिन्निवि करेंति, अप्पेगतिया जलंति अप्पेगतिया तवंति अप्पेगतिया पतवेंति अप्पेगतिया तिन्निवि, अप्पेगतिया हक्कारेति अप्पेगतिया थुक्कारिति अप्पगतिया धक्कारेति, अप्पेगतिया साइं 2 नामाई साहेति अप्पेगति । च्त्तारिवि। ___ -अप्पेगैयादेवा देवसन्निवायंकाति-अप्पेगतिया देवुजोयंकरोति, अप्पेगैया देवुक्कलियं करेति, अप्पेगैया देवा कहकहगंकरेति, अप्पेगतिया उप्पलहत्थगयाजावसयसहस्सपत्तहत्थगया अप्पेगतिया कलसहत्थगया जाव घूवकडुच्छयहत्थगया हट्ट तुट्ठ जाव हियया सव्वतो समंता आहावंति प्रिघाव्ण्ति। तएणतंसूरिया देवंचत्तारि सामाणियसाहस्सीओजाव सोलस आयरक्खदेवसाहस्सीओ अन्ने यबहवे सूरियाभरायहाणिवत्थवा देवा य देवीओयमहया महया इंदाभिसेगेणं अभिसिंचंति अभिसिंचित्ता पत्तेयं 2 करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी जय 2 नंदा जयर भद्दा जय जय नंदा भदंते अजियं जिणाहि जियं च पालेहि जियमज्झे वसाहि इंदो इव देवाणं चंदी इव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुयाणं बहूइं पलिओवमाइं बहूई सागरोवमाइं बहूई पविओवमसागरोवमाइं चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं सूरियाभस्स विमाणस्स अन्नेसिंच बहूणं सूरियाभ Page #306 -------------------------------------------------------------------------- ________________ मूलं - 42 303 विमानवासीणं देवाण य देवीण य आहेवच्चं जाव महया 2 कारेमाणे पालेमाणे विहराहित्तिकट्टु जय 2 सद्दं पौंजंति । तणं से सूरिया देवे महया 2 इंदाभिसेगेणं अभिसित्ते समाणे अभिसेयसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छति निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता अलंकारियसभं अनुप्पयाहिणीकरेमाणे 2 अलंकारियसभं पुरच्छिमिल्लेणं दारेणं अनुपविसति 2 जेणेव सीहसने तेणेव उवागच्छति सीहानवरगते पुरत्थाभिमुहे सन्निसन्ने । तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा अलंकारियभंडं उवट्ठवेंति, तणणं से सूरिया देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाइए गायाइं लूहेति लूहित्ता सरसेणं गोसीसचंदनेणं गायाइं अनलिपति अनुलिंपित्ता नासानीसासवायवोज्झं चक्खुहरं वन्नफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणगखचियन्तकम्मं आगासफालियसमप्पभं दिव्वं देवदूसजुयलं नियंसेति नियंसेत्ता हारं पिणद्धेतिर अद्धहारं पिणद्धेइ2 - -एगावलिं पिणद्धेति 2 मुत्तावलिं पिणद्धेति2त्ता रयणावलिं पिणद्धेइ 2 त्ता एवं अंगयाई केयूराई कडगाई तुडियाई कडिसुत्तगं दसमुद्दामंतगं विकच्छसुत्तगं मुरविं पालंबं कुंडलाई 2 चूडामणि मौडं पिणद्धेइ 2 गंथिमवेढिमपूरिमसंघाइमेणं मल्लेणं कप्परुक्खगंपिव अप्पाणं अलंकियविभूसियं करेइ 2 दद्दरमलयसुगंधगंधिएहिं गायाइं भुखंडेइ दिव्वं च सुमनदाणं पिणद्धेइ । वृ. 'तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा इममेयारूव' मित्यादि 'आयंते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन आचान्तो - गृहीताचमनश्चोक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात् अत एव परमशुचिभूतो, 'महत्थं महग्धं महरिहं विउलं इंदामिखेय' मिति, महान् अर्थो - मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थ तं, तथा महान् अर्ध-पूजा यत्र स महार्ध तं, महम् - उत्सवमर्हतीति महार्हस्तं विपुलं विस्तीर्णं शक्रभिषेकवत् इन्द्राभिषेकमुपस्थापयत 'अट्ठसहस्सं सावण्णियाण कलसाणं विउव्वंती' त्यादि, अत्र भूयान् वाचना भेद इति यथावस्थितवाचनाप्रदर्शनाय लिख्यते । अष्टसहस्रं - अष्टाधिकं सहं सौवर्णिकानां कलशानां 1 अष्टसहस्रं रूप्यमयानां 2 अष्टसहस्रं मणिमयानां 3 अष्टसहस्रं सुवर्णमणिमयानां 4 अष्टसहस्रं सुवर्णरूप्यमयानां 5 अष्टसहस्रं रूप्यमणिमयानां 6 अष्टसहस्रं सुवर्णमणिमयानां 7 अष्टसहस्रं भौमेयानां कलशानां 8 अष्टसहस्रं भृङ्गाराणामेवमादशेस्थालपात्रीसुप्रतिष्ठितवातकरकचित्ररत्नकरण्डकपुष्पचङगेरी यावल्लोमहस्तकपटलकसिंहासन-च्छत्रचामरसमुद्गक्वज धूपकडुच्छुकानां प्रतयेक 2 मष्टसहस्रं 2 विकुर्वति विकुर्व्वित्वा 'ताए उक्किट्टाए' इत्यादि व्याख्यातार्थं, 'सव्वतुवरा' इत्यादि, सर्वान् तूवरान् कषायान् सर्वाणि पुष्पाणि सर्वान गन्धान् - गन्धवासादीन् सर्वाणि माल्यानि ग्रन्तितादिभेदभिन्नानि सर्वोषधीन सिद्धार्थकान्- सर्षपकान् गृह्णन्ति, इहैवं क्रमः -पूर्वं क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्णन्ति, ततः पुष्करोदे समुद्रे तत्रापि तथैव । ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदकं - नद्युदकमुभयतटमृत्तिकां च गृह्णन्ति, ततः क्षुल्लहिमवत्शिखरिषु सर्वतूवरसर्वपुष्पसर्वमाल्यसर्वौषधिसिद्धार्थकान्, ततस्तत्रैव पद्महद Page #307 -------------------------------------------------------------------------- ________________ 304 राजप्रश्नीयौपाङ्गसूत्रम्- 42 पौण्डरीकहदेषु ह्रदोदकमुत्पलादीनि च तद्गतानि, ततो हेमवतैरण्यवतवर्षेषु रोहिताराहितांशा सुवर्णकूलारूप्यकूलासु महानदीषु सलिलोदकमुभयतटमुत्तिकां । तदनन्तरं शब्दापातिविकटापातिवृत्तवैताढ्येषु सर्वतूवरादीन्, ततो महाहिमवद्रूप्पिवर्षधरपर्वतेषुसर्वतूवरादीन्, ततो महापद्मपुडरीकहदेषुहृदोदकादीनि, तदनन्तरंहरिवर्षरम्यकवर्षेषु हरिषलिलाहरिकान्तानरकान्तानीकान्तासुमहानदीषु सलिलोदकमुभयतटमृत्तिकांच, ततोगन्धापातिमाल्यवतपर्यायवृत्तवैताढयेषु तूवरादीन्, ततो निषधनीलवद्वर्षधरपर्वतेषु सर्वतूवरादीन्, तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहादेषु हृदोदकादीनि, ततः पूर्वविदेहापविदेहेषु सीतासीतोदानदीपु सलिलोदकमुभयतटमृत्तिकां च, ततः सर्वेषु चक्रवर्तिविजेतव्येषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थ्मृत्तिकाण्च्। तदनन्तरं वक्षस्कारपर्वतेषु सर्वतूवरादीन्, ततः सर्वासु अन्तरनदीषु सलिलोदक्मुभयतटमृत्तिकांच, तदनन्तरं मन्दरपर्वते भद्रशालवने तूवरादीन्, ततो नन्दनवने तूवरादीन् सरसंच गोशीर्षचन्दनं, तदनन्तरं सौमनसवने सर्वतूवरादीन् सरसंच गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृह्णन्ति, ततः पण्डकवने तूवरपुष्पगन्धमाल्यसरसगोशीर्षचन्दनदिव्यसुमनोदामानि, दद्दरमलए सुगंधिए य गंधे गिण्हंति' इति दईर:-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितं तत्र पक्क यत् मलयोद्भवतया प्रसिद्धत्वात् मलयज-श्रीखण्डं येषु तान् सुगन्धिकान् परमगन्धोपेतान् गन्धान् गृह्न्न्ति। 'आसियसंमञ्जिओवलित्तं सुइसम्मट्ठरत्थंतरावणवीहियं करेइ' इति आसिक्तमुदकच्छटकेन सन्मार्जितं-संभाव्यमानकचरवरशोधनेन उपलिप्तमिव गोमयादिनाउपलिप्तंतथा सिक्तानिजलेनात एव शुचीनि-पवित्राणि संमृष्टानिकचवरापनयनेन रथ्यान्तराणिआपणवीथय इवहधर्गा इवापणवीथयो-रथ्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, 'अप्पेगैया देवा हिरण्णविहिं भाएंति' अप्पेककाः-केचन देवा हिरण्यविधि-हिरण्यरूपं मङ्गलभूतं प्रकारं भाजयन्तिविश्राणयान्ति,शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नपुष्पफलमाल्यगन्धचूर्णाभरणविधिभाजनमपि भावनीयम् । 'उप्पायनिवयेऽत्यादि, उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तं, एवं निपातोत्पातं संकुचितप्रसारितं 'रियारिय' मिति गमनागमनं भ्रान्तसंभ्रान्तनामं आरभटभसोलं दिव्यं नाट्यविधिमुपदर्शयति, अप्येककादेवा 'वुक्कारेति' वुक्काशब्दं कुर्वन्ति, पीणंति' पीनयन्तिपीनमात्मानं कुर्वन्ति स्थूला भवंतीत्यर्थ । 'लासंति' लासयन्ति लास्यरूपं नृत्यं कुर्वन्ति, 'taMDavaMti'tti ताण्डवयन्ति-ताण्डवरूपं नृत्यं कुर्वन्ति,वुक्कारत वुक्करं कुर्वन्ति अप्फोडंति' आस्फोटयन्ति, भूम्यादिकमिति गम्यते, 'उच्छलंतित्ति उच्छलयन्ति पोच्छलंति' प्रोच्छलयन्ति uvayaMti'ttiavapatanti 'uppayaMti'tti उत्पतन्ति 'parivayaMti'tti परिपन्तन्तितिर्यनिपतन्तीत्यर्थः 'jalaMti'ttijvAlAmAlAkulA भवन्ति taviMti'tti तप्ता भवन्ति प्रतप्ता भवन्ति thukkAraiti'tti महताशब्देन थूत्कुर्वन्ति devokkaliyaMkareMti'tti देवानां वातस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, 'देवकहकह kareMti'tti प्राकृतानांदेवानांप्रमोदभरवशतः स्वेच्छावचनैर्वोलकोलाहलो देवकहकहकस्तं कुर्वन्ति 'दुहदुहकं करेंति' duhduhkmitynukrnnmett| Page #308 -------------------------------------------------------------------------- ________________ मूलं-42 305 'तप्पढमयाए पम्हलाए सुकुमालाए सुरभीए गंधकासाइयाए गायाईलूहैऽइति तत्प्रथमतया-तस्यामलङ्कारसभायां प्रथमतयां पक्ष्मला च सा सुकुमारच पक्ष्मलसुकुमारा तयासुरभ्या गन्ध काषायिक्या-सुरभिगन्धकाषायिक्यासुरभिगन्ध कषायद्रव्यपरिकर्मितालघुशाटिकया गात्राणि रूक्षयंति, 'नासानीसासवायवोज्झमितिनासिकानिश्वासवातवाह्यमनेन ततश्लक्षणतामाह, 'cakkhuhara'miti चक्षुहरति-आत्मवशं नयति विशिष्टरूपातिशयकलितत्वात् इति चक्षुहर 'वण्ण-फरिसजुत्त' मिति वर्णेन स्पर्शेनचातिशयेनेतिगम्यते युक्तं वर्णस्पर्शयुक्तं, हयलालापेलवाइरेग मिति हयलाला-अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेकं 'नाम नाम्नैकार्थे समासो bahula'miti समासः । अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, धवलं-श्वेतं, तथा कनकेन खचितानिनिच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाशस्फटिकं नामातिस्वच्छः स्फटिकविशेषस्तत्समप्रभंदिव्यं देवदूष्ययुगलं नियंसेइ परिधत्ते परिधाय हारादीन्याभरणानि पिनह्यति, तत्र हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः एकावलीविचित्रमणिका मुक्तावली-मुक्ताफलमयी रत्नावली-रत्नमयमणिकात्मिका प्रालम्बः-तपनीयमयोविचित्रमणिरत्नभक्तिचित्रआत्मनःप्रमाणेनसुरमाण आभरण विशेषः, कुटकानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षिकाःअङ्गदानि-बाह्याभरणविशेषाःदशमुद्रिकानन्तकंहस्ताङ्गुलिसम्बन्धि मुद्रिकादशकं कुण्डले-कर्णाभरणे, -'चूडामणि मितिचूडामणि मसकलपार्थिवरत्नसर्वसारोदेवेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासो निशेषामङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः 'चित्तरयणसंकडं मौडमिति' चित्राणि-नानाप्रकाराणियानि रत्लानि तैः संकटश्चित्ररत्नसङ्कटः प्रभुतरत्ननिचयोपेत इतिभावः,तं दिव्वंसुमणदामं तिपुष्पमाला, 'गंथिमे' त्यादि, ग्रन्थिमं-ग्रन्थनं ग्रन्थस्तेन निर्वृत्तं ग्रन्थिमं भावादिमः प्रत्ययः' यत्सूत्रादिना ग्रन्थ्यते तद्गन्थिममिति भावः, पूरिमं यत् ग्रथितंसत्वेष्टयते, तथा पुष्पलम्बूसको गण्डक इत्यर्थः,पूरिमं येन वंशशलाकामयं पारादि पूर्यते, संघातिमं यत् परस्परतो नालसंघातेन स्ण्घात्य्ते॥ मू. (43) तएणं से सूरियाभे देवे केसालंकारेणंमल्लालंकारेणआभरणालंकारेण वत्थालंकारेणंचउबिहेण अलंकारेणालंकियविभूसिएसमाणे पडिपुन्नालंकारे सीहासणाओअब्भुट्टेति 2 अलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिनिक्खमैरत्ता जेणेव ववसायसभा तेणेव उवागच्छति ववसायसभं अणुपयाहिणीकरेमाणे 2 पुरच्छिमिल्लेणं दारेणं अणुपविसति, जेणेव सीहासनवरए जाव सन्निसन्ने । तए णं तस्स सूरियाभस्स देवस्स सामानियपरिसोववन्नगा देवा पोत्थयरयणं उवणेति, तते णं से सूरियाभे दवे पोत्थयरयणं गिण्हति 2 पोत्थयरयणं मुयै 2 पोत्थयरयणं विहाहेइ 2 पोत्थयरयण वाएतिपोत्थयरयणं वाएत्ता धम्मिय विसाय गिण्हति गिण्हित्ता पोत्थयरयणंवाएत्ता धम्मिय विसाय गिण्हति गिण्हित्ता पोत्थयरयणं पडिनिक्खिवै सीहासनातो अब्भुट्टेति अब्भुढेत्ता ववसायसभातो पुरच्छिमिल्लेणं दारेणं पडिनिक्खमैरत्ता,| 81201 Page #309 -------------------------------------------------------------------------- ________________ 306 राजप्रश्नीयौपाङ्गसूत्रम्-43 ___ --जेणेव नंदा पुक्खरणी तेणेव उवागच्छति उवागच्छित्ता नंदापुक्खराण पुरच्छिमिल्लेणं तोरणेणं पुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहै पच्चोरुहित्ता हत्थपादं पक्खालेति पक्खालित्ता आयंते चोक्खे परमसुइभूएएगंमहं सेयं रययामयं विमलं सलिलपुन्नंमत्तगयमुहागितिकुंभसमाणं भिंगारं पगेण्हति 2 जाइं तत्थ उप्पलाइं जाव सतसहस्सपत्ताई ताई गेण्हति 2 नंदातो पुक्खरिणीतो पञ्चोरुहति पच्चोरुहित्ता जेणेव सिद्धायतने तेणेव पहारेत्थ ग्म्न्नाए। वृ. 'जेणेवववसायसभा' इतिव्यवसायसभानम व्यवसायनिबन्धनभूतासभा, क्षेत्रादेरपि कर्मोदयादिनिमित्तत्वात्, उक्त्ण्च्॥1॥ "उदयक्खेयक्खओवसमीवसमा जंच कम्मुणो भ्न्निया। दव्वं खेत्तं कालं भावंच भव च संपप्पे ॥ " ति । 'पोत्थयरयणं सुयै' इति उत्सङ्गे स्थानविशेषे वा उत्तमे इति द्रष्टव्यं, 'विहाडेइ' इति उद्घाटयति, धम्मियंववसायं ववसई' इतिधार्मिकं-धर्मानुगतं व्यवसायंव्यवस्यति, कर्तुमभिलपतीति भाव्ः। मू. (44) तए णं तं सूरियाभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे सूरियाभ जाव देवीओ य अप्पेगतिया देवा उप्पलहत्थगया जावसयसहस्सपत्तहत्थगया सूरियाभं जाव देवं पिट्ठतो 2 स्म्न्नुग्च्छ्ति। तएणतंसूरिया देवं बहवे आभिओगियादेवायदेवीओयाप्पेगतियाकलसहत्थगया जाव अप्पेगतिया धूवकडुच्छयहत्थगता हट्टतुट्ट जाव सूरियाभं देवं पिट्ठतो समणुगच्छति । तए णं से सूरियाभे देवे चौहिं सामाणियसाहस्सीहिं जाव अन्नेहि य बहूहि य सूरियाभ जाव देवेहि य देवीहि य सद्धिं संपरिवुडे सव्विड्डीए जाव नातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति 2 सिद्धायतणं पुरथिमिल्लेणं दारेणं अणुपविसति अन्नुप्विसित्ता। जेणेव देवच्छंदएजेणेव जिनपडिमाओतेणेव उवागच्छतिर जिनपडिमाणंआलोएपणाम केति 2 लोमहत्थगं गिण्हति 2 जिनपडिमाणं लोमहत्थएणं पमजइ पमजित्ता जिनपडिमाओ सुरभिणां गंधोदएणं ण्हाणेइण्हाणित्ता सरसेणं गोसीसचंदनणं गायाइं अणुलिंपइ अणुलिंपैत्ता सुरभिगंधकासाइएणं मल्लारुहणं गंधारुहणं चुण्णारुहणं वनारुहणं वत्थारुहण आभरणारुहणं करेइ करिता आसत्तोसत्तविउलवद्दवग्धारियमल्लादमकलावं करेइ मल्लादमकलावं करेता कयग्गहयहियकरयलबब्भट्ठविप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुष्फपुंजोवयारकलियंकरेति करिता-जिनपडिमाणंपुरतो अच्छेहि सण्हेहिं रययामएहिं अच्छरसातंदुलेहिं अट्ठमंगले आलिहै तंजहा-सोत्थिय जाव दप्पणं, तयानंतरं च णं चंदप्पभरयणवैरवेलुलियविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कघूवमधमधंतगंधुत्तमाणुविद्धंचधूववदि विणिम्मुयंतं वेरुलियमयंकडुच्छुयं पग्गहिय पयत्तेणंधूवंदाऊण जिणवराणं अट्ठसयविसुद्धगन्थजुत्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथणइ 2 सत्तट्ट पयाई पचोसक्कै 2 ता -वामंजाणुंअचेइ 2 तादाहिणंजाणुंधरणितलंसिनिहट्टतिक्खुत्तो मुद्धाणंघरणितलंसि नवाडेइ 2 ताईसिं पच्चुण्ण मै 2 करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी नमोत्थु णं अरहंताणं जाव संपत्ताणं, वंदै नमसइ 2 ता जेणेव देवच्छंदए0 जेणेव Page #310 -------------------------------------------------------------------------- ________________ मूलं-44 307 सिद्धायतनस्स बहुमज्झदेसभाए तेणेव उवागच्छइ 2 ता लोमहत्थगं परामुसइ 2 सिद्धायतनस्स बहुमज्झदेसभागं लोमहत्थेणं पमजति, दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदनेणं पंचंगुलितलं मंडलगं आलिहै 2 कयग्गाहयगहियं जावपुंजोवयारकलियं करेइ करेत्ता घूवं दलयै - जेणेव सिद्धायतनस्स दाहिणिल्ले दारे तेणेव उवागच्छतिरलोमहत्थगं परामुसइ 2 ता दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ 2 ता दिव्वाए दगधाराए अब्भुक्खेइ 2 सरसेणं गोसीसचंदणेणंचच्चए दलयै दलैत्ता पुप्फारुहणं मल्लाजाव आभरणारुहणं करेइ करेत्ता आसत्तोसत्तजावध्वंदलयै2 त्ताजेणेवदाहिणिल्ले दारे मुहमंडवेजेणेव दाहिणिल्लस्स मुहमंडवस्स बहुमज्झदेसभाएतेणेव उवागच्छइ 2 त्ता लोमहत्थगंपरामुसइ 2 ता बहुमज्झदेसभागं लोभहत्थेणं पमज्जइ 2 ता दिव्वाए दगधाराए अब्भुकखेइ 2 सरसेणं गोसीसचंदनेणं पंचगुलितलं मंडलगं आलिहै 2 कयग्गाहगहगहिय जाव घूवं दलयै 2 ता -जेणेव दाहिणिल्लस्स मुहमंडवस्स पञ्चत्थिमिले दारे तेणेव उवागच्छइ 2 तालोमहत्थगं परामुसइ 2 ता दारचेडीओ य सालिभंजियाओ य वालरूवए य लोमहत्थेणं पमज्जइ 2 ता दिव्वाए दगधाराए0 सरसेणं गोसीसचंदनेणं चच्चए दलयै 2 पुप्फारुहणं जाव आभरणारुहणं करेइ 2 आसत्तोसत्त0 कयगाहग्गहियं0 धूवंदलयै ताजेणेव दाहिणिल्लमुहमंडवस्स उत्तरिल्ला खंभपंती तेणेव उवागच्छइ 2 ता लोमहत्थं परामुसइ 2 ताथंभे य सालिभंजियाओ य वालरूवए य लोमहत्थएणं पम0 जहा चेव पञ्चस्थिमिल्लस्स दारस्स जाव घूवं दलयै 2 tA___-जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ 2 त्ता लोमहत्थगं परामुसति दारचेडीओतंचेव सव्वंजेणेव दाहिणिल्लस्समुहमंडवस्स दाहिणिल्लेदारेतेणेव उवागच्छइ 2 ता दारचेडीओयतं चेव सव्वं जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागेजेणेव वैरामए अक्खाडएजेणेव मणिपेढियाजेणेव सीहासणे तेणेव उवागच्छइ 2 त्तालोमहत्थगंपरामुसइ 2 ताअक्खाडगंचमणिपेढियंचसीहासनं च लोमहत्थएणं पमज्जइ 2 ता दिव्वाएदगधाराएसरसेणंगोसीसचंदनेणंचच्चएदलयै, पुप्फारुहणं आसत्तीसत्तजाव घूवं दहेइ 2 ता ___-जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पञ्चत्थिमिल्ले दारे0 उत्तरिल्ले दारे तं चेव जंचेव पुरथिमिल्ले दारे तं चेव, दाहिणे दारे तं चेव, जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवागच्छइ 2 त्ता तूभं च मणिपेढियं ca0 देव्वाए दगधाराए अब्भु0 सरसेण गोसीस0 चच्चए दलेइ 2 पुप्फारु0 आसत्तो0 जावध्वं दलेइ, जेणेव पञ्चत्थिमिल्ला म्न्निपेद्धिया। जेणेव पञ्चथिमिल्ला जिनपडिमातंचेव, जेणेव उत्तरिल्ला जिनपडिमातंचेव सव्वं, जेणेव पुरथिमिल्ला मणिपेढियाजेणेवपुरथिमिला जिनपडिमा तेणेव उवागच्छइ2 तंचेव, दाहिणिल्ला मणिपेढिया दाहिणिल्ला जिनपडिमा तं चेव ___ -जेणेव दाहिणिल्ल चेइयरुकखे तेणेव उवागच्छइ 2 तं चेव, जेणेव महिंदज्झए जेणेव दाहिणिल्ला नंदापुकखरणी तेणेव उवगच्छति लोमहत्थगंपरामुसति तोरणे यतिसोवाणपडिरूवए सालिभंजि-याओय वालरूवएयलोमहत्थएणंपमजइ दिब्बाएदगधाराए सरसेणंगोसीसचदनेणं0 पुप्फारुहणं0 आसत्तोसत्त0 घूवं दलयति, सिद्धाययनं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला Page #311 -------------------------------------------------------------------------- ________________ 308 नंदापुकखरणी तेणेव उवागच्छति 2 तं चेव - जेणेव उत्तरिल्ले चेइयरुकखे तेणेव उवागच्छति, जेणेव उत्तरिल्ले चेइयथूभे तहेव, जेणेव पच्चत्थिमिल्ला पेढिया जेणेव पच्चत्थिमिल्ला जिनपडिमा तं चेव, उत्तरिल्ले पेच्छाघरमंडवे तेणेव उवागच्छति 2 त्ता जा चेव दाहिणिल्लवत्तव्वया साचैव सव्वा पुरत्थिमिल्ले दारे, दाहिणिल्ला खंभपंती तं चैव सव्वं । जेणेव उत्तरिल्ले मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तं चैव सव्वं, पच्चत्थिमिल्ले दारे तेणेव0 उत्तरिल्ले दारे दाहिणिल्ला कंभपंती सेसंत चेव सव्वं, जेणेव सिद्धायतनस्स उत्तरिल्ले दारे तं चेव । राजप्रश्नीयौपाङ्गसूत्रम् - 44 - जेणेव सिद्धायतणस्स पुरत्थिमिल्ले दारे तेणेव उवागच्छइ 2 त्ता तं चेव, जेणेव पुरत्थिमिले मुहमंडवे जेणेव पुरत्थिमिल्लस्स मुहमडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ 2 त्ता तं चेव, पुरथिमिल्लरस मुहमंडवस्स दाहिणिल्ले दारे पच्चत्थिमिल्ला खंभपंती उत्तरिल्ले दारे तं चैव, पुरत्थिमिल्ले दारे तं चेव = जेणेव पुरथिमिल्ले पेच्छाघरमंडवे, एव धूमे जिनपडिमाओ वेइयरुक्खा महिंदज्झया नंदा पुक्खरिणी त चेव जाव घूवं दलै 2त्ता जेणेव सभा सुहम्मा तेणेव उवागच्छति 2 त्ता सभं सुहम्म पुरत्थिमिल्लेणं दारेणं अणुपविसइ 2 त्ता - जेणेव माणवए चेइयखंभे जेणेव वैरामए गोलवट्टसमुग्गे तेणेव उवागच्छइ उवागच्छइत्ता लोमहत्थगं परामुसइ 2 विरामए गोलवट्टसमुग्गए लोमहत्येणं पमज्जइ 2 वैराए गोलवट्टसमुग्गए विहाडेइ 2 जिनसगहाओ लोमहत्थेणं पमज्जइ2 त्ता सुरभिणा गंधोदएणं पक्खालेइ पक्खालित्ता अग्गेहिं वरेहिं गंधेहि य मल्लेहि याच्चेइ धूवं दलयै 2 त्ता जिनसकहाआ वैरामएस गोलवट्टसमुग्गएसु पडिनिक्खिवै माणवगं चेइयखंभं लोमहत्थएणं पमज्जइ दिव्वाए दगधाराए सरसेणं गोसीसचंदनेणं चच्चए दलयै, पुप्फारुहणं जाव धूवं दलयै, - जेणेव सीहासने तं चेव, जेणेव देवसयणिज्जे तं चेव, जेणेव खुड्डागमहिंदज्झए तं चेव, जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ 2 त्ता लोमहत्थगं परामुसइ 2 त्ता पहरणकोसं चोप्पालं लोमहत्थएणं पमज्जइ 2 त्ता दिव्वाए दगधाराए सरसेणं गोसीसचंदनेणं चच्चा दलेइ पुप्फारुहणं आसत्तोसत्त जाव धूवं दलयै । जेणेव सभाए सुहम्माए बहुमज्झदेसभाए जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छइ 2 त्ता लोमहत्थगं परामुसइ देवसयणिज्जं च मणिपेढियं च लोमहत्थएणं पमज्जइ जाव धूवं दलयै 2 त्ता जेणेव उववायसभाए दाहिणिल्ले दारे तहेव अभिसेयसभासरिसं जाव पुरत्थिमिल्ला नंदा पुक्खरिणी, जेणेव हरए तेणेव उवागच्छइ 2 त्ता तोरणे य तिसोवाणे य सालिभंजियाओ य वालरूवए य तहेव, जेणेव अभिसेयसभा तेणेव उवागच्छइ 2 त्ता तहेव सीहासणं च मणिपेढियं च सेसं तहेव आययणसरिसं जाव पुरत्थिमिल्ला णंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छइ 2 त्ता जहा अभिसेयसभा तहेव सव्वं, जेणेव ववसायसभा तेणेव उवागच्छइ 2 त्ता तहेव लोमहत्थयं परामुसति पोत्थयरयणं - Page #312 -------------------------------------------------------------------------- ________________ मूलं- 44 309 लोमहत्थएणं पमज्जइ पमजित्ता दिव्वाए दगधाराए अग्गेहिं वरेहि य गंधेहिं मल्लेहि य अच्चेति 2 त्ता मणिपेढियं सीहासनच सेसं तं चेव, पुरत्थिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ 2 त्ता तोरणे य तिसोवाणेय सालिभंजियाओ य वालरूवए य तहेव । जेणेव बलिपीढं तेणेव उवागच्छइ 2 त्ता बलिविसज्जणं करेइ, आभिओगिए देवे सद्दावेइ सद्दावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्कसु चचरेसु चउमुसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु वने वनराईसु काननेसु वनसंडेसु अच्चणियं करेह अच्चणियं करेत्ता एवमाणत्तियं खिप्पामेव पच्चप्पिणह । तए णं ते अभिओगिया देवा सूरिभामेणं देवेणं एवं वृत्ता समाणा जाव पडिसुडिणित्ता सूरियाभे विमाणे सिंघाडएस तिएसु चउक्कएसु चच्चरेसु चउम्मुहेसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु वणेसु वणरातीसु काननेसु वनसंडेसु अच्चणियं करेइ 2त्ता । जेणेव सूरिया देवे जाव पच्चप्पिणंति, तते णं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ 2 त्ता नंदापुक्खरिणि पुरत्थिमिल्लेणं तिसोमाणपडिरूवएणं पञ्च्चोरुहति 2 ता हत्थपाए पक्खालेइ 2 त्ता गंओ पुक्खरिणीओ पच्चुत्तरै जेणेव सभा सुधम्मा तेणेव पहारित्थ गमणाए । तए णं से सूरियाभे देवे चौहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयक्खदेवसाहस्सीहिं अनेहि य बहूहिं सूरियाभविमाणवासीहिं वेमामिएहिं देवीहिं देवीहि य सद्धिं संपरिवुडे सव्विड्डीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छइ सभं सुधम्मं पुरत्थिमिल्लेणं दारेणं अणुपविसति 2 अमुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ 2 त्ता सीहासनवरगए पुरत्याभिमुहे सन्निसन्ने वृ. ' अच्छरसातंदुलेहिं ' अच्छो रसो येषु ते अच्छरसाः, प्रस्यासन्नवस्तुप्रतिबिम्बाघारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्चतः, दिव्यतन्दुलरिति भावः, 'पुप्फपुंजोवयारकलियं करित्ता' 'चंदप्पभवैरवेरुलियविमलदंड' मिति चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा ते, काञ्चनमणिरत्मभक्तिचित्रं कालागुरुपवरकुंदुरुक्कतुरुक्कसत्केन धूपेन उत्तमगन्धिनाऽनुविद्धा कालागुरुपवरकुंदुरुक्कतुरुक्क धूपगन्धोत्तमानिविद्धा प्राकृतत्वात् पदव्यत्ययः धूपवर्त्ति विनिर्मुञ्चन्तं वैडूर्यमयं धूपकडुच्छ्रयं प्रगृह्य प्रयत्नतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात्, सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके रचयितवा प्रयत्नतो 'अट्ठसयविसुद्धगंथजुत्तेहि' न्ति विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः यो ग्रन्थः- शब्दसंदर्भस्तेन युक्तानि, अष्टशतं च तानि विशुद्धग्रन्धयुक्तानि च तैः अर्थयुक्तैः - अर्थसारैरपुनरुक्तैर्महावृत्तैः, तथाविधदेवलब्भिप्रभाव एषः, संस्तौति संस्तुत्य वामं जानुं अञ्चति इत्यादिना विधिना प्रणामं कुर्वन् प्रणिपातदण्डकं पठति, तद्यथा - 'नणोऽत्थु णमरिहंताण' मित्यादि, नमोऽस्तु 'ण' मिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूजामर्हन्तीत्यर्हन्तस्तेभ्यः, सूत्रे षष्ठी 'छट्टीविभत्तीए भन्नै चउत्थी' इति प्राकृतलक्षणवशात्, ते चार्हन्तो नामादिरूपा अपि सन्ति ततो भावार्हव्प्रतिपत्त्यर्थमाह - 'भगवद्भ्यः' भगः-समग्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, , आदि- धर्मस्य Page #313 -------------------------------------------------------------------------- ________________ 310 राजप्रश्नीयौपाङ्गसूत्रम् - 44 प्रथमा प्रवृत्तिस्तत्करणशीलाः आदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति तीर्थं-प्रवचनं तत्करणशीलास्तीर्थकराः तेभ्यः, स्वयम् - अपरोपदेशेन सम्यग वरबोधिप्राप्तया बुद्धा - मिथ्यात्वनिद्रापगमसंबोधेन स्वयंसंबुद्धास्तेभ्यः । तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान् प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषवरपुण्डरीकाणीव संसारजलासङ्गादिना कर्ममलाभावतो वा पुरुषेषु वरपुण्डरीकाणि तेभ्यः, तथा पुरुषवरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तथा लोको - भव्यसत्वलोकः तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, तथा लोकस्य यथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो बीजाधानोद्भेदपोषणकरणं क्षेमं च तत्तदुपद्रवाद्यभावापादनं, तथा लोकस्य - प्राणिलोकस्य पञ्चास्तिकायात्मकस्य वाहिता - हितोपदेशेन सम्यकप्ररूपणया वा लोकहितास्तेभ्यः, तथा लोकस्य - देशनायोग्य प्रदीपा देशनांशुभिर्यथावस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य - उत्कृष्टमतेर्भव्यसत्वलोकस्य प्रद्योतनं प्रद्योतकत्वविशिष्टा ज्ञानशक्तिस्त्करणशीला लोकप्रद्योतकराः । तथा च भवन्ति भगवत्प्रसादात्तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपतसमन्विता यद्वशाद् द्वादशाङ्गमारचयन्तीति, तेभ्यः, तथा अभयं - विशिष्टमात्मनः स्वास्थ्यं, निश्रेयसधर्मभूमिक निबन्धनभूता परमा धृतिरिति भावः, ततः अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कः प्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव चक्षु - विशिष्ट आत्मधर्म तत्वावबोधनिबन्धनः श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव रूपं तत्वदर्शनायोगात्, तद् द्ददतीति चक्षुर्दास्तेभ्यः, तथा मार्गो - विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदाः तथा शरणं- संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बोधि- जिनप्रणीतधर्मप्राप्तिस्तत्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा तां ददतीति बोधिदास्तेभ्यः, तथा धर्मं - चारित्ररूपं ददतीति धर्मदास्तेभ्यः, कथं धर्मदा ? इत्याह-धर्मं दिशन्तीति धर्मेशकास्तेभ्यः, तथा धर्मस्य नायकाःस्वामिनस्तद्वशीकरणभावात् तत्फलपरिभोगाच्च धर्मनायकाः तेभ्यः, धर्मस्य सारथय इव सम्यक् प्रवर्त्तनयोगेन धर्मसारथयस्तेभ्यः, तथा धर्म एव वरं प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन वर्त्तितुं शीलं येषां ते येषां ते तथा तेभ्यः, तथा अप्रतिहते - अप्रतिस्खलिते क्षायिकत्वात् वरे-प्रधाने ज्ञानदर्शने घरन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः । तथा छादयन्तीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तम्- अपगतं छद्म येभ्यस्ते व्यावृत्तच्छद्मानस्तेभ्यः तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गधातिकर्मशूत्रन् स्वयं जितवन्तोऽन्यांश्च जापयन्तीति जिनाः जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णवं स्वयं तीर्णवन्तोऽन्यांश्च तारयन्तीति तीर्णास्तारकास्तेभ्यः, तथा केवलवेदसा अवगतत्वा बुद्धा अन्यांश्च बोधयन्तीति बोधकास्तेभ्यः, मुक्ताः कृतकृत्या निष्ठितार्था इति भावस्तेभ्योऽन्यांश्च मोचयन्तीति मोचकास्तेभ्यः, सर्वज्ञेभ्यः सर्वदर्शिभ्यः, शिवं सर्वोपद्रवरहितत्वात् अचलं स्वाभाविकप्रायोगिकचलनक्रयाऽपोहात् Page #314 -------------------------------------------------------------------------- ________________ मूलं-44 311 अरुजं शरीरमनसोरभावेनधिव्याध्यसम्भवात् अनन्तं केवलात्मनाऽनन्तत्वात् अक्षयं विनाशकारणाभावात् अव्याबाधं केनापि बाधयितुमशक्यममूर्तत्वात् नपुनरावृत्तिर्यस्मात् तदपुनरावृत्ति सिध्यन्ति-निष्ठितार्था भवन्त्यस्यामिति सिद्धि-लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वात् गति सिद्धिगतिरेव नामधेयं यस्य तत् सिद्धिगतिनामधेयं स्थानं तत्संप्राप्तेभ्यः, एवं प्रणिपातद्डकं प्त्थित्वा। ततो 'वंदै नमसइ' इति वन्दते ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति पश्चाप्रणिधानादियोगेनेत्येके,अन्ये त्वभिदधति-विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमपुरस्सरकायव्युत्सर्गासिद्धेरिति वन्दते सामान्येन नमस्करोतिआशयवृद्धेरभ्युत्थानमस्कारेणेति, तत्त्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति, अत ऊर्दूत्रं सुगमं केवलं भूयान् विधिविषयो वाचनाभेद ति यथावस्थितवाचनाप्रदर्शनार्थं विधिमात्रमुपदर्श्यते-तदनन्तरं लोमहस्तकेन देवच्छन्दकंप्रमार्जयति पानीयधारयाअभ्युक्षति, अभिमुखं सिञ्चतीत्यर्थः, तदनन्तरं गोशीर्षचन्दनेन पञ्चाङगुलितलं ददाति, ततः पुष्पारोहणादि धूपदहनं च करोति, तदनन्तरं सिद्धायतनबहुमध्यदेशभागेउदकधाराभ्युक्षणचन्दनपञ्चाङ्गुलितलप्रदानपुष्पपुओपचारधूपदानादि करोति, ततः सिद्धायतनदक्षिणद्वारे समागत्य लोमहस्तकं गृहीत्वा तेन द्वारशाखेशालिमञ्जिकाव्यालरूपाणिच प्रमार्जयति,तत उदकधारयाऽभ्युक्षत्रणंगोशीर्षचन्दनचर्चापुष्पाद्यारोहणंधूपदानं क्रोति। ततो दक्षिणद्वारेण निर्गत्य दक्षिणात्यस्य मुखमण्डपस्य बहुमध्यदेशभागे लोमहस्तकेन प्रमाज्योदकधाराभ्युक्षणं चन्दनपञ्चांगुलितलप्रदानपुष्पपुझोपचारधूपदानादि करोति, कृत्वा पश्चिमद्वारे समागत्यपूर्ववत्द्वाराचनिकांकरोति कृत्वाचतस्यैव दाक्षिणात्यस्यमुखमण्डपस्योत्तरस्यां स्तम्भपङ्कज्ञौ समागत्यपूर्ववत्तदनिकां विधत्ते, इहयस्यां दिशि सिद्धायतनादिद्वारंतत्रेतरस्य मुखमण्डपस्य स्तम्भपङ्कित, ततस्तस्यैव दाक्षिणात्यस्य मुखमण्डपस्यपूर्वद्वारे समागत्य तत्पूजां करोति, कृत्वा तस्य दाक्षिणात्यस्य मुखमण्डपस्य दक्षिणद्वारे समागत्य पूर्ववत्पूजां विधाय तेन द्वारेण विनिर्गत्य प्रेक्षागृहमण्डपस्य बहुमध्यदेशभागे समागत्याक्षपाटकं मणिपीठिकां सिंहासनं च लोमहस्तकेन प्रमाज्योर्दकधारयाऽभ्युक्ष्य चन्दनचर्चापुष्पपूजाधूपदानानि कृत्वा तस्यव प्रेक्षामण्डपस्यक्रमेण पश्चिमोत्तरपूर्वदक्षिणद्वाराणामनिकांकृत्वादक्षिणद्वारेण विनिर्गत्यचैत्यस्तूपं मणिपीठिकांच लोमहस्तकेन प्रमाज्योर्दकधारयाऽभ्युक्ष्यसरसेनगोशीर्षचन्दनकन पञ्चांगुलितलं दत्त्वा पुष्पाद्यारोहणंच विधाय धूपं द्दाति॥ ततो यत्र पाश्चात्या मणिपीठिका तत्रागच्छति, तत्रागत्यालोके प्रणामं करोति, कृत्वा लोमहस्तकेन प्रमार्जनं सुरभिगन्धोदकेन स्नानं सरसेन गोशीर्षचन्दनेन गात्रानुलेपनं देवदूष्ययुगलपरिधानंपुष्पद्यारोहणंपुरतः पुष्पपुओपचारं धूपदानंपुरतो दिव्यतन्दुलैरष्टमङ्गलकालेखनमष्टोतरशतवृत्तैः स्तुतिं प्रणिपातदण्डकपाठं च कृत्वा वन्दते न्म्स्य्ति। ततएवमेव क्रमेण उत्तरपूर्वदक्षिणप्रतिमा नामप्यर्चनिकां कृत्वा दक्षिणद्वारेण विनिर्गत्य दक्षिणस्यां दिशियत्र चैत्यवृक्षः तत्रसमागत्य चैत्यवृक्षस्य द्वारवदर्चनिकांकरोति, ततोमहेन्द्रध्वजस्य ततो यत्र दाक्षिणात्या नन्दा पुष्करिणी तत्र समागच्छति, समागत्य तोरणत्रिसोपानप्रतिरूपकग Page #315 -------------------------------------------------------------------------- ________________ राजप्रश्नीयौपाङ्गसूत्रम्- 44 तशालभञ्जिकाव्यालकरूपाणां लोमहस्तकेन प्रमार्जनं जलधारयाऽभ्युक्षणंचन्दनचर्चा पुष्पाद्यारोहणं धूपदानं च कृत्वा सिद्धायतनमनुप्रक्षिणीकृत्योत्तरस्यां नन्दापुष्करिण्यां समागत्य पूर्ववत्तस्या अर्चनिकां करोति, तत उत्तराहे मेहन्द्रध्वजे तदनन्तरमुत्तराहे चैत्यवृक्षे तत उत्तराहे चैत्यस्तूपे ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमानां पूर्ववत् पूजां विधायोत्तराहे प्रेक्षागृहमण्डपे समागच्छति तत्र दाक्षिणात्यप्रेक्षागृमण्डपवत् सर्वा वक्तव्यता वक्तव्या, ततो दक्षिणस्तम्भपंक्त्या विनिर्गत्योत्तराहे मुखमण्डपे समागच्छति, तत्रापि दाक्षिणात्यमुखमंडपवत् सर्वं पश्चिमोत्तरपूर्वद्वारक्रमेणं कृत्वा दक्षिणस्तम्भपंक्त्या विनिर्गत्य सिद्धायतनस्योत्तरद्वारे समागत्य पूर्ववदर्चनिकां कृत्वा पूर्वद्वारेण समागच्छति, तत्रार्चनिकां पूर्ववत् कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणद्वारे पश्चिमस्तम्भपंक्योत्तरपूर्वद्वारेषु क्रमेणोक्तरूपां पूजां विधाय पूर्वद्वारेण विनिर्गत्य पूर्वप्रेक्षागृहमण्डपे समागत्य पूर्ववत् द्वारमध्यभागदक्षिणद्वारपश्चिमस्तम्भपंक्त्योत्तरपूर्वद्वारेषु पूर्ववदर्चनिकां करोति ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजिनप्रतिमाचैत्यवृक्षमहेन्द्रध्वजनंदापुष्करिणीनां, ततः सभायां सुधर्मायां पूर्वद्वारेण प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्राऽऽगच्छति, आलोके च जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्र माणकचैत्यस्तम्भो यत्र वज्रमया गोलवृत्ताः समुद्गकाः तत्रागत्य समुद्गकान् गृह्णाति, गृहीत्वा विघाटयति विघाटय च लोमहस्तकं परामृश्य तेन प्रामर्योदकधारया अभ्युक्ष्यं गोशीर्षचन्दनेनानुलिप्रति ततः प्रधानैर्गंधमालैयरर्त्यति धूपं दहति तदनन्तरं भयोऽपि वज्रमयेषु गोलवृत्तसमुद्गेषु प्रतिनिक्षिपति, प्रतनिक्षिप्यतान् वज्रमवान् गालवृत्तसमुद्गकान् स्वस्थान प्रीतीनीक्षपीत, तषु पुष्पगन्धम पवाभरणानि चारपियात्त, ततो लोमहस्तकेन माणकचैत्यस्तम्भं प्रमार्योदकधारयाऽभ्युक्षणचन्दनचर्चापुष्पाद्यारोपणं धूपदानंच करोति, कृत्वा च सिंहासनप्रदेशे समागत्य मणिपीठिकायाः सिंहासनस्य च लोमहस्तकेन प्रमार्जनादिरूपां पूर्वदर्चनिका करोति, कृत्वा यत्र मणिपीठिका यत्र च देवशयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च द्वारवदर्चनिकां करोति, तत् उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजे पूजां करोति, ततो यत्र चोप्पालको नाम प्रहरणकोशस्तत्र समागत्य लोमहस्तकेन परिधरत्नप्रमुखाणि प्रहरणरत्नानि प्रमार्जयति, 312 प्रमाज्योर्दकधारयाऽभ्युक्षणं चंदनचर्चां पुष्पाद्यारोपणं धूपदानं च करोति, तत सभायाः सुधर्माया बहुमध्यदेशभागेऽर्चनिकां पूर्ववत् करोति, कृत्वा सुधर्मायाः सभाया दक्षिणद्वारे समागत्य तस्य अर्चनिकां पूर्ववत् कुरुते, ततो दक्षिणद्वारेण विनिर्गच्छति, इत ऊर्ध्वं यथैव सिद्धायतनान्निष्क्रमतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशतः उत्तरनन्दापुष्करिण्यादिका उत्तरद्वारान्ता ततो द्वितीयद्वारान्निष्क्रमतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्यता सैव सुधर्मायां सभायामप्यन्यूनातिरिक्ता वक्तवया, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वा उपपातसभां पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्राग्वदर्चनिकां विदधाति । ततो दक्षिणद्वारे समागत्य तस्यार्चनिकां कुरुते, अत ऊर्ध्वमत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य ह्रदे समागत्य पूर्ववत् तोरणार्चनिकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसभां प्रविशति, Page #316 -------------------------------------------------------------------------- ________________ 313 मूलं-44 प्रविश्यमणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य चक्रमेण पूर्ववदनिकां क्रोति। ततोऽत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेणालङ्कारिकसभांप्रविशति, प्रविश्यमणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य चक्रमेण पूर्वदनिकां करोति, तत्रापि क्रमेण सिद्धायतनवत् दक्षिणद्वाराऽऽदिकापूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण व्यवसायसभांप्रविशति, प्रविश्य पुस्तकरलं लोमहस्तकेन प्रमृज्योदकधारयाअभ्युक्ष्य चन्दनेनचर्चयित्वावरगन्धमाल्यैरर्चयित्वा पुष्पाद्यारोपणंधूपदानंचकरोति, तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण पूर्वदर्चनिकां क्रोति। तदनन्तरमत्रापिसिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाअर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागवत् अर्चनिकां करोति, कृत्वा चाभियोगिकदेवान् शब्दापयति, शब्दापयित्वा एवमवादीत् । 'खिप्पामेवेऽत्यादिसुगमयावत् 'तमाणत्तियंपञ्चप्पिणंति' नवरंशृङ्गाटक-शृङ्गाटकाऽऽकृतिपथयुक्तंत्रिकोणंस्थानं त्रिकंयत्ररथ्यात्रयं मिलति, चतुष्कं चतुष्पथयुक्तं, चत्वरं-बहुरथ्यापातस्थानं, चतुर्मुखं यस्माच्चतसुष्वपिदिक्षुपन्थानो निस्सरन्ति, महापथोः-राजपथः शेषः सामान्यः पन्थाः पंथाःप्रकारःप्रतीः, अट्टालकाः-प्राकारस्योपरिबृत्याश्रयविशेषाः, चरिका अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गद्वाराणि-प्रासादादीनांगोपुराणि-प्राकारद्वाराणि तोरणानि-द्वरादिसम्बन्धीनि आरमन्ते यत्रमाधवीलतागृहादिषु दम्पत्यावित्यसावारामः, पुष्पादिमयवृक्षसंकुलमुत्सवादौ बहुजनोपभोग्यमुद्यानं, सामान्यवृक्षवृन्दनगरासन्नं काननं, नगरविप्रकृष्टंवनम्, एकाऽनेकजातीयोत्तमवृक्षसमूहो वनखण्डः, एकजातीयोत्तमवृक्षसमूहो व्न्राजी। __'तएण' मित्यादि, ततःसूर्याभदेवोबलिपीठे बलिविसर्जनं करोति, कृत्वा चोत्तरपूर्वानन्दापुष्करिणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति, अनुप्रविष्यच हस्तौ पादौ प्रक्षालयतिप्रक्षाल्य नन्दापुष्कारण्याः प्रत्यवतीर्यसामानिकादिपरिवारसहितः सर्वायावद्दुन्दुभिनिर्घोषनादितरवेण सूर्याभविमाने मध्यंमध्येन समागच्छन् यत्र सुधर्माम सभा तत्रागत्य तां पूर्वद्वारेण प्रविशति, प्रविश्य मणिपीठिकाया उपरि सिंहासने पूर्वाभिमुखो निषीदति ॥ मू. (45) तए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं दिसिभाएणं चत्तारि य सामानियसाहस्सीओ चउसु भद्दासमसाहस्सीसु निसीयंति तए णं तस्स सूरियाभस्स देवसुस पुरथिमिल्लेणं चत्तारि अग्गमहिसीओ चउसु भद्दासनेसु nisiiyNti। तएणंतस्स सूरियाभस्स देवस्स दाहिणपुरस्थिमेणंअभिंतरियपरिसाए अट्ठदेवसाहस्सीओ अट्ठसु भद्दासनसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीसु निसीयंति । तएणं तस्स सूरियाभस्स देवस्स दाहिणपञ्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीतो बारससु भद्दासनसाहस्सीसु निसीयंति, तए णं तरस सूरियाभस्स देवस्स पञ्चत्थिमेणं anal Page #317 -------------------------------------------------------------------------- ________________ 314 राजप्रश्नीयौपाङ्गसूत्रम्-45 अताणियाहिवइणो सत्तहिं भद्दासणेहिं nnisiiyNti। tae णं तस्स सूरियाभस्स देवस्स चउद्दिसिं सोलस आयरक्खदेवसाहस्सीओ सोलसहिं भद्दासनसाहस्सीहिं निसीयंति, तंजहा-पुरथिमिल्लेणं चत्तारि साहस्सीओ दाहिणेमं चत्तारि साहस्सीओ पञ्चत्थिमेणं चत्तारि साहस्सीओ उत्तरेणं चत्तारि साह्स्सीओ। ते णं आयरक्खा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविजा बद्धआविद्धविमलवरचिंघपट्टा गहियाउहपहरणा तिणयाणि तिसंधियाइं वयरामयाइं कोडीणि धणूई पगिज्झ पडियाइयकंडकलावा नीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारुपामिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचम्मदंडखग्गपासधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं 2 समयओ विनयओ किंकरभूया चिट्ठति ॥ वृ. ततः प्रागुपदर्शितसिंहासनक्रमेण सामानिकादय उपविशन्ति, 'ते णं आयखा' इत्यादि, ते आत्मरक्षाः सन्नद्धबद्धवर्मिकवचा उत्पीडितशरासनपट्टिकाः पिनद्धौवेयाग्रैवेयकाभरणाः आविद्धविमलवरचिह्नपट्टा गृहीताऽऽयुधप्रहरणानितानि आदिमध्यावसानेषु नमनभावात् त्रिसन्धीनि आदिमध्यावसानेषु संधिभावात् वज्रमयकोटीनि धनूंषि अभिगृह्य्। ____परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा विचित्रकाण्डकलापयोगात्, केऽपि 'नीलपाणिणो' इति नीलः काण्डकलाप इति गम्यते पाणौ येषां ते नीलपाणयः, एवं पीतपाणयो रक्तपाणयः चापं पाणौ येषां ते चापपाणयः चारु-प्रहरणविशषः पाणौ येषां ते चारुपाणयःचर्म अंगुष्ठांगुल्योराच्छादनरूपं येषां ते चर्मपाणयः, एवं दण्डपाणयः खण्हपाणयः paashpaannyH। एतदेव व्याचष्टे-यथायोगं नीलपीतर्तचापचारुचर्मदंडखगपाशधरा आत्मरक्षाः रक्षामुपगच्छंति तदेकचित्ततया तत्परायणा वर्तन्ते इति रक्षोपगाः गुप्ता न स्वामिभेदकारिणः, तथा गुप्ता-पराप्रवेश्यापालि-सेतुर्येषां ते गुप्तपालिकाः, तथा युक्ताः-सेवकगुणोपेततयाउचितास्तथा युक्ताः-परस्परसंबद्धानतुबृहदन्तरापालिर्येषांते युक्तपालिकाः, समयतः-आचारतः आचारेणेत्यर्थः विनयतश्च किंकरभूता इव तिष्ठंति, न खलुते किंकराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासननिपातनात्, केवलं ते तदानीं निजाचारपरिपालनतोविनीतत्वेन च तथाभूता इव तिष्ठति, तत उक्तं किंकरभूता इवेति, 'तेहिं चौहिं सामाणियसाहस्सीहिं, इत्यादि सुगम, यावत् 'दिव्वाइं भोगभोगाई मुंजमाणे विहरति" इति । / मू.(46) सूरियाभस्स णं भंते ! देवस्स केवैयं कालं ठिती पन्नता?, गोयमा ! चत्तारि पलिओवमाइं ठिती पन्नत्ता, सूरियाभस्स णं भंते ! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवैयं कालं ठिती पन्नत्ता? __ गोयमा ! चत्तारि पलिओवमाई ठिती पन्नता, महिड्डीए महजुत्तीए महब्बले महायसे महासोक्खे महाणुभागे सूरियाभे देवे, अहोणं भंते ! सूरियाभे देवे महिड्डीए जाव म्हान्नुभागे। वृ. 'सूरियाभस्स णं भंते! देवस्स केवैयं काल' मित्यादि सुग्म्। मू. (47) सूरियाभेणंभंते! देवेणंसा दिव्वा देविड्डी सा दिवा देवजुई से दिव्वे देवानुभागे For Page #318 -------------------------------------------------------------------------- ________________ मूलं-47 315 किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमन्नागए? पुव्वभवे के आसी? किं नामए वा को वा गुत्तेणं? कयरंसि वा गामंसि वा जाव सन्निवेसंसि वा? किंवा दच्चा किंवा भोचा किंवा किच्चा किंवा समायरित्ता कस्सवातहालवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सुच्चा निसम्म ? जण्णं सूरियाभेणं देवेणं सा दिव्वा देविड्डी जाव देवाणुभागे लद्धे पत्ते अभिस्म्न्नागे। वृ. 'गामंसि वेति ग्रसते बुद्धयादीन् गुणान् यदिवा गम्यः शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामस्तस्मिन् 'नगरंसि वे' ति न विद्यते करो यस्मिन् तन्नगरं तस्मिन् निगमःप्रभूततरवणिगवर्गावासः राजाधिष्ठाननगरंराजधानी पांशुप्राकारनिबद्धं खेटंक्षुल्लकप्राकारवेष्टितं कर्बर्ट अर्धगव्युततृतीयान्तामान्तररहितं मंडपं, 'पट्टणंसि वे' पट्टनं-जलस्थलनिर्गमप्रवेशः, उक्त्ण्च्॥1॥ पट्टनं शकटैगम्यं, घोटकैनौभिरेव c। नौभिरेव तु यद् गम्यं, पत्तनं तप्रचक्षते । / द्रोणमुखं-जलनिर्गमप्रवेशं, पत्तनमित्यर्थ, आकरो-हरिण्याकरादिआश्रमः-तापसावसथोपलक्षित आश्रयविशेषः संबाधो-यात्रासमागतप्रभूतजननिवेशः सनिदेशः-तथाविधप्राकृतलोकनिवासः किं वा दन्छेऽत्यादि, दत्वा अशनादि मुक्त्वा अन्तप्रान्तादि कृत्वा तपःशुभध्यानादि समार्चय प्र्त्युपेक्स्साप्र्मार्ज्ञादि। सूर्याभदेवस्य प्रकरणं समाप्त मुनि दीपरत्नसागरेण संशोधिता सम्पादीता राजप्रश्नीयौपाङ्ग सूत्रे सूर्याभदेवः वक्तव्यतयाः मलयगिरिआचार्य विरचिता टीका प्रिस्माप्ता। (प्रदेशी राजन्-प्रकरणं) मू. (48) गोयमाइं! समणे भगवं महावीरं भगवं गोयमं आमंतेत्ता एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेवजंबुद्दीवे दीवे भारहे वासे केयइअद्धे नामे जनवए होत्था, रिद्धस्थिमियसमिद्धे, तत्थणंकेइयाद्धे जनवए सेयविया नामनगरी होत्था, रिद्धत्तिमियसमिद्धा जाव प्द्दिरूवा। तीसेणंसेयवियाए नगरीएबहियाउत्तरपुरस्थिमे दिसीभागे एत्थणं मिगवने नामंउज्जाणे होत्था, रम्मे नंदनवनप्पगासेसव्वौयफलसमिद्धेसुभसुरभिसीयलाएछायाएसव्वओचेव समनुबद्ध पासादीए जाव पडिरूवे, एत्थ णं सेयवायिए नगरीए पएसी नामंराया होत्था, महयाहिम-वंत जाव विह्रि। अधम्मिए अधम्मिढे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपजणणे अधम्मसीलसमुयारे अधम्मेण चेव वित्तिं कप्पेमाणे हणछंदभिंदापवत्तए चंडे रुद्दे खुद्दे लोहियपाणि साहस्सीए उक्ण्च्न्न्व्ण्च्न्न्मायानिय्द्दिकूद्द्क्व्द्द्सायिस्ण्पोग्भुले। निस्सीले निव्वए निग्गुणे निम्मेरे निप्पञ्चक्खाणपोसहोववासे बहूणं दुपयचउप्पयमियपसुपक्खीसिरिसवाण घायए वहाए उच्छेणयाए अधम्मकेऊ समुट्ठिए, गुरूणं नो अब्भुट्टेति Page #319 -------------------------------------------------------------------------- ________________ 316 राजप्रश्नीयौपाङ्गसूत्रम्-48 नो विनयं पउंजइ, समण0 सयस्सवि यणंजनवयस्स नो सम्मंकरभरवित्तिं पवत्तेइ । / वृ. केइयाद्धेजणवएहोत्था' केकयीनामार्द्ध-अर्धमात्रमार्यत्वेनेतिगम्यते, सहि परिपूर्णो जनपदः, केवलमर्धमार्थमर्द्ध चानार्यमार्येण चेह प्रयोजनमित्युर्द्धमित्युक्तं, जनपद आसीत, 'सव्वौयफलसमिद्धे रम्मे नंदनवनप्पकासे' इत्यादि, सर्वर्तुकैः-सर्वर्तुभाविभि पुष्पैः फलैश्च समृद्धिमत्, एवं रम्यं-रमणीयं नन्दनवनप्रतिमं शुभसुरभिशीतलया छायया सर्वतः समनुबद्धं 'पासाईए' इत्यादि पदचतुष्टयं पूर्ववत् । 'महया हिमवंते' त्यादि राजवर्णनं प्राग्वत्, 'धम्मिए' इतिधर्मेण चरति धार्मिको न धार्मिकः अधार्मिकः, तत्र सामान्यतोऽप्यधार्मिकः स्यादत आहाधर्मिष्टः-अथिशयेनाधर्मवान् अत एवाधर्मेण ख्यातिर्य्स्यासाव्ध्र्म्ख्याति। 'अधम्माणुए' इति अधर्ममनुगच्छति अधर्मानुगतः तथा अधर्ममेव प्रलोकतेपरिभावयतीत्येवंशीलोऽधर्मप्रलोकी 'अधम्मप्पजणणे' इतिअधर्मप्रकर्षणजनयति-उत्पादयति लोकानामपीत्यधर्मप्रजननः अधर्मशीलसमुदाचारोनधर्मात् किमपि भवति तस्यैवाभावादित्येवमधर्मेणैव वृत्ति-सर्वजन्तूनां यापनां कल्पयन् 'हणछिंदभिंदापवत्तए' जहिं छिंद्धि भिंद्धि' इत्येवं प्रवर्तकोऽत एव लोहितपाणि-मारयित्वा हस्तयोरप्यप्रक्षालनात् अत एव पापः पापकर्मकारित्वात् चण्डः तीव्रकोपावेशात् रौद्रो निस्तृशकर्मकारित्वात् साहसिकः परलोकभयाभावात् । _ 'उकंचणवंचणमायानियडिकूककवडसाइसंपओगबहुले' इति ऊर्ध्व कंचन-मुत्कंचनंहीनगुणस्य गुणोत्कर्षप्रतिपादनं वंचनं-प्रतारणं माया-परवंचनबुद्धि निकृति-बकवृत्या गलकर्त्तकानामिवावस्थानं कूटम्-अनेकेषां मृगादीनां ग्रहणाय नानाविधप्रयोगकरणं कपटनेपथ्यभाषाविपर्ययकरणंएभिरुत्कञ्चनादिभि सहातिशयेन यःसंप्रयोगो-योगस्तेनबहुलः, अथवा सातिसंप्रयोगो नाम यः सातिशयेन द्रव्येण कस्तूरिकादिना अपरस्य संप्रयोगः, उक्तं च सूत्र्कृतान्ग्ग्चूर्न्निकृता॥1॥ "सो होइ साइजोगो दव्वंज छुहिय अन्न्द्व्वेसुण्। दोसगुणा वयणेसु यात्थविसंवायणं कुन्नि॥" इति। तत्संप्रयोगे बहुलः, अपरे व्याख्यानयन्ति-उत्कंचनं नाम उत्कोचा, निकृतिवञ्चनप्रच्छादनकर्म सातिः-क्षान्त्यादिगुणाभावात् निर्मर्यादः परीपरिहारादिमर्यादालोपित्वात् निष्प्रत्याखयानपोषधोपवासः-प्रत्याख्यानपरिणामपर्वदिवसोपवासपरिणामाभावात्, बहूनां द्विपदचतुष्पदमृगपशुपक्षिसरिसृपानां घाताय-विनाशाय वधाय-ताडनाय उच्छादनायनिर्मूलाभावीकरहणाय अधर्मरूपः केतुरिव-ग्रहविशेष इव स्मुत्थित्ः। न च गुरूणां-पित्रादीनामगच्छतानामभ्युत्तिष्ठति-अभिमुखमूर्ध्वं तिष्ठति, न च विनयं प्रयुक्ते, नापि श्रमणब्राह्मणभिक्षुकाणामभ्युत्तिष्ठति, न च विनयं प्रयुंक्ते, नापि स्वकस्यापिआत्मीयस्यापि जनपदस्यापि सम्यक्करभरवृत्तिं प्रवर्तयति ॥ मू. (49) तस्सणंपएसिस्स रन्नो सूरियकता नाम देवी होत्था, सुकुमालपणिपाणिपाया धारिणीवण्णओ, पएसिणा रन्ना साद्ध अनरत्ता अविरत्ता इढे सद्दे रूवे जाव विह्रि॥ वृ.तस्सणंपएसिस्सरन्नोसूरीकंतानामदेवी होत्था, सुकुमालपाणिपाया इत्यादिदेवीवर्णनं Page #320 -------------------------------------------------------------------------- ________________ मूलं-49 317 प्राग्वत् । प्रदेशिना राज्ञा सार्द्धमनुरक्ता अविरक्ता - कथञ्चिद्विप्रियकरणेऽपि विरागाभावात् । मू. (50) तस्स णं पएसिया रन्नो जेट्टे पुत्ते सूरियकंताए देवीए अत्तए सूरियकंते नामं कुमारे होत्था, सुकुमालपाणिपाए जाव पडिरूवे । सेणं सूरियकंते कुमारे जुवरायावि होत्था, पएसिस्स रन्नो रज्रं च रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च अंतेउरं च जनवयं च सयमेव पच्चुवेक्खमाणे 2 विहरै । वृ. कुमारवर्णनं 'सुकुमालपाणिपाए' इत्याद जाव 'सुन्दरे' इति, अत्र यावत्करणात् 'अहीनपंचिंदियसरीरे लक्खणवंजणगुणोववेए माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुन्दरंगे ससिसोमाकारे कंते पियदरिसणे सुरूवे' इति द्रष्टव्य, एतच्च देवीवर्णकवत् स्वयं परिभावनीयं । स च सूर्यकान्तो नाम कुमारो युवराजा अभूत्, प्रदेशिनो राज्ञो राज्यं राष्ट्रादिसमुदायात्मकं राष्ट्रं च - जनपदं च बलं च - हस्त्यादिसैन्यं वाहनं च वेगसरादिकं कोशं च - भाण्डागारं कोष्ठागारं च - धान्यगृहं पुरं च - नगरमन्तःपुरं च - अवरोधं चात्मनैव-स्वयमेव समुत्प्रेक्षमाणो - व्यापारयन् मू. (51) तस्स णं पएसिस्स रन्नो जेट्टे भाउयवयंसए चित्ते नामं सारही होत्था अड्डे जाव बहुजनस्स अपरिभूए सामदंडभेयौवप्पयाणात्थसत्थईहामैविसारए उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए चउव्विहाए बुद्धीए उववेइ । पएसिस्स रन्नो बहुसु कज्जेसु य कारणेसु य कुडुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए सव्वड्डाणसव्वभूमियासु लद्धपञ्च्चए विदिन्नविचारे रज्जधुराचिंतए आवि होत्या । वृ. 'चित्ते नाम सारही होत्था अड्डे दित्त' इति आढयः - समृद्धो दोप्तः - कान्तिमान् वित्तःप्रतीतो यावत्करणात् 'विलभवणसयणासणजाणवाहणाइण्णे बहुदासीदासगोमहिसगवेलगप्पभूते बहुधनबहुजायरूवरयए विच्छड्डियपौरभत्तपाणे' इति परिग्रहः, अस्य व्याख्या राजवर्णकवत् परिभावनीया, 'बहुजनस्स अफरिभूए' राजमान्यत्वात् स्वय च जात्यक्षत्रियत्वात्, 'सामभेयदंडौवप्पयाणात्थसत्थईहामैविसारए' इति, सामभेददण्डोपप्रदानलक्षणानां नीतीनाम - र्थशास्त्रस्य अर्थोपायव्युत्पादनग्रन्थस्य ईहा - विमर्शस्तठप्रधानाम मतिरीहामतिस्तया विशारदो - विचक्षणः सामभेददण्डोपप्रदानार्थशास्त्रेहामतिविशारदः उत्पत्तिक्या - अष्टाश्रुताननुभूत विषयाकस्माद्भवनशीलया वैनयिक्या- विनयलभ्यशास्त्रार्थसंस्कारजन्यया कर्मजया - कृषिवाणिज्यादिकर्मभ्यः सप्रभावया पारिणामिकया - प्रायोयोविपाकन्यया एवंरूपया चतुर्विधया बुद्धया उपपेतः । प्रदेशिनो राज्ञो बहुषु कार्येषु - कर्तव्येषु कारणेषु - कर्त्तव्योपाये, कुटुम्बेषु स्वकीयपरकीयेषु विषयभूतेषु मन्त्रेषु - राज्याचिन्तारूपेषु गुह्येषु बहिर्जनाप्रकाशनोयेषु रहस्येषु तेष्वेवाषडक्षीणेषु 'निश्चयेषु' निश्चीयते इति निश्चयाः - अवश्यकरणीयाः कर्त्तव्यविशेषास्तेषु व्यवहारेषुआवाहनविसर्जनादिरूपेषु आपृच्छनीयः - सकृत पृच्छनीयः प्रतिप्रच्छनीयः - असकृत् पृच्छनीयः, कमिति ?, यतोऽसौ 'मेढी' इति मेढी - खलकमध्यवर्तिस्थूणा यस्यां नियमिता गोपंक्तिर्धान्यं ग्राहयति तद्वद् यमालम्ब्य सकलं मन्त्रिमण्डलं मन्त्रणीयान् अर्थान् धान्यमिव विवेचयति स मेढि तथा प्रमाणं- प्रत्यक्षादि तद्वन् यस्यदद्दष्टानामर्थानामव्यभिचारित्वेन तत्रव मान्त्रणा प्रवृत्तिनिवृत्तिभावात् स प्रमाणः, आधार आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा Page #321 -------------------------------------------------------------------------- ________________ 318 राजप्रश्नीयौपाङ्गसूत्रम्-51 'आलम्बनं रज्वादितद्वतापदग-दिनिस्तारकत्वात् आलम्बनं, तथा चक्षु-लोचनंतल्लोकस्य यो विविधकार्येषु प्रवृत्तिनिवृत्तिनिवृत्ति विषयदर्शक स चक्षु, एतदेव प्रपञचयति-'मेढिभूए' इत्यादि, अत्र भूतशब्द औपम्यार्थः, मेढिसश इत्यर्थः, 'सव्वट्ठाणसव्वभूमियासु लद्धपव्वए' इति, सर्वेषु स्थानेषु-कार्येषु संधिविग्रहादिषु सर्वासु भूमिकासु-मन्त्र्यमात्यादिस्थानरूपासु लब्धः-उपलब्धः प्रत्ययः-प्रतीति अविसंवादवचनता यस्य स तथा, 'वीण्णविचारो' इति वितीर्णो- राज्ञाऽनुज्ञातो विचारः अवकाशो यस्य विश्वसनीयत्वात् स वितीर्णविचारः सर्वकार्यादिष्विति प्रकतं, किंबहुना ?-राज्यधुराचिन्तकश्चापि-राज्यनिर्वाहकश्चाप्यभवत् । मू. (52) तेणं कालेणं तेणं समएणं कुणाला नाम जनवए होत्था, रिद्धस्थिमियसमिद्धे, तत्थणं कुणालाए जनवए सावत्थी नाम नयरी होत्था रिद्धस्थिमियसमिद्धा जाव प्द्दिरूवा। तीसे णं सावत्थीए नगरीए बहिया उत्तरपुरथिमे दिसीभाए कोट्ठए नामंचेइए होत्था, पोराणे जाव पासादीए 4, तत्थ णं सावत्थीए नयरीए पएसिस्स रनो अंतेवासी जियसत्तू नामं राया होत्था, महयाहिमवंत जाव विह्रि। तएणं से पएसी राया अन्नया कयाइमहत्महग्धं महरिहंविउलंरायारिहंपाहुडंसजावेइ, सज्जावित्ता चित्तं सारहिं सद्दावेइ सदावित्ता एवं वयासी-गच्छं णं चित्ता ! तुमं सावत्थिं नगरि जियसत्तुस्स रन्नो इमं महत्थं जाव पाहुडं उवणेहि, जाइं तत्थ रायकजाणि य रायकिचाणि य रायनीतीओ य रायववहारा य ताई जियसत्तुणा सद्धिं सयमेव पच्चुवेकखमाणे विहराहित्तिकटु विस्जिए। तएणं से चित्ते सारही पएसिणा रन्ना एवं वुत्ते समाणे हट्ठ जाव पडिसुणेत्ता तं महत्थं जाव पाहुडं गेण्हइ, पएसिस्स रन्नो जाव पडिनिक्खमै 2 ता सेयवियं नगरि मज्झंमज्झेणं जेणेव सए गिहे तेणेव उवागच्छति उवागच्छित्ता तं महत्थं जाव पाहुडं ठवेइ, कोडुंबियपुरिसे सद्दावेइ 2 ता एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया ! सच्छत्तं जाव चाउग्घंटं आसरहं जुत्तामेव उवठ्ठवेह जाव pnycppinnh। तएणं ते कोडुंबियपुरिसा तहेव पडिसुणित्ता खिप्पामेव सच्छत्तंजावजुद्धसजं चाउग्घंटे आसरहंजुत्तामेव उवट्ठवेन्ति, तमाणत्तियं पञ्चप्पिणंति, तएणं से चित्ते सारही कोडुंबियपुरिसाण अंतिएएयमटुंजाव हियएण्हाए कयबलिकम्मे कयकौयमंगलपायच्छितेसन्नद्धबद्धवम्मियकवए उप्पोलियसरासणपट्टिएपिणिद्धगेविजे बद्धआविद्धविमलवरचिंधपट्टे गहियाउहपहरणेतंमहत्थं जाव पाहुडं गेण्हइ 2 / जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ 2 चाउग्घंटेआसरहंदुरूहेति, बहुहिं पुरिसेहिं सन्नद्ध जाव गहियाउहपहरणेहिं सद्धिं संपरिवुडे सकोरिंटमल्लादामेणं छत्तेणं धरेजमाणेणं 2 महया भडचडगररहपहकरविंदपरिक्खित्ते साओ गिहाओनिग्गच्छइसेयवियं नगरि मज्झमज्झेणं छइ 2 त्ता सुहेहिं वासेहिं पायरासेहिं नाइविकिठेहिं अंतरा वासेहिं वसमाणे 2 कैइयाद्धस्स जमवयस्स मज्झंमज्झेणं जेणेव कुमालाज्ञ्वे। जेणेव सावत्थी नयरीतेणेव उवागच्छइ2 तासावत्थीए नयरीएमझमझेणंअनुपविसइ, जेणेव जियसतुस्स रन्नो गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ 2 ता तुरए Page #322 -------------------------------------------------------------------------- ________________ मूलं-52 319 निगिण्हइ 2 ता रहं ठवेति 2 ता रहाओ पचोरुहै, तं महत्थं जाव पाहुडं गिण्हइ 2 ता जेणेव अभितरिया उवट्ठाणसालाजेणेव जियसत्तू राया तेणेव उवागच्छइ र त्ता जियसत्तुंरायंकरयलपरिग्गहियं जाव कटु जएणं विजएणं वद्धावेइ 2 त्तांतं महत्थं जाव पाहुडं उव्न्नेइ। तए ण से जियसत्तू राया चित्तस्स सारहिस्स तं महत्थं जाव पाहुडं पडिच्छइ 2 चित्तं सारहिं सक्कारेइ2 सम्माणेतिर पडिविसजेइ रायमग्गमोगाढंच से आवास्ण्द्ल्या। तएणं से चित्ते सारही विसज्जिते समामे जियसत्तस्स रन्नो अंतियाओ पडिनिक्खमै2 ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ 2 त्ता चाउग्घंटे आसरहं दुरूहै, सावत्थिं नगरि मज्झमझेणं जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ 2 तातुरए निगिण्हइ 2 ता रहं ठवेइ 2 रहाओ प्न्य्चोरुहि। ण्हाएकयबलिकम्मेकयकौयमंगलपायच्छित्तेसुद्धप्पावेसाइंमंगल्लाइंवत्थाइंपवर परिहिते अप्पमहग्घाभरणालंकियसरीरे जिमियश्रुत्तुत्तरागएऽवि य णं समाणे पुव्वावरण्हकालसमयंसि गंधव्वेहि य नाडगेहि य उवनच्चिजमाणे 2 उवगाइजमाणे 2 उवलालिजमाणे 2 इवे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पचुणुभवमाणे विह्रि॥ वृ. 'पएसिस्स रन्नो अंतेवासी ति अन्ते-समीपे वसतीत्येवंशीलोऽन्तेवासी-शिष्यः, अंतेवासीव सम्यगाज्ञाविधायी इति भावः । "सन्नद्धबद्धवम्मियकवए' इति कवचं-तनुत्राणं वर्म-लोहमयकत्तलकादिरूपं संजातमस्येति वर्मितं, सन्नद्धं शरोरारोपणात्बद्धंगाढन्तरबन्धनेन बन्धनात्वर्मितंकवचं येनससन्नद्धबद्ववर्मितकपचः, उप्पीलियसरासणपट्टिए' इति उत्पीडितागाढीकृता शरा अस्यन्ते-क्षिप्यन्ते अस्मिन्निति शरासनं-इषुधिस्तस्य प्त्त्त्तिका। पिणद्धा येन स उत्पीडितशरासनपट्टिकः 'पिणद्धगेवेज्जविमलवरचिंघपट्टे' इति पिनद्धं ग्रैवैयकं-ग्रीवाऽऽभरणं विमलवरचिह्नपट्टश्तयेन सपिनद्धग्रैवेयकविमलवरचिन्हपट्टः 'गहियाउहपहरणे' इति आयुध्यतेऽनेनेत्यायुवं-खेटकादि प्रहरणम्-असिकुन्दाति गृहीतान्यायुधानि प्रहरणानि च येन स गृहीतायुध्प्र्ह्र्न्न्ः॥ मू. (53) तेणं कालेणं तेणं समएणं पासावचिजे केसी नाम कुमारसमणे जातिसंपन्ने कुलसंपन्ने बलसंपन्ने ख्वसंपन्ने विणयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघवसंपन्ने लजालाघवसंपन्ने ओयंसी तेयंसी वच्चंसी जससी___-जियकोहेजियमाणेजियमाएजियलोहेजियणिद्दे जितिंदिएजियपरीसहेजीवियासमरणभयविप्पमुक्के वयप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निग्गहप्पहाणे अजवप्पहाणे मद्दवप्पहाणे लाघवप्पहाणे खंतिप्पहाणे मुत्तिप्पहाणे ___-विजप्पहाणे मंतप्पहाणे बंभप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे चौदसपुची चउनाणोवगए पंचहिं अनगारसएहि सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे गामाणुगाम दूइज्जमाणे सुहंसुहेणं विह्र्मान्ने। जेणेव सावत्थी नयरी जेणेव कोट्ट चेइए तेणेव उवागच्छइ 2 ता सावत्थीए नयरीए बहियाकोट्ठए चेइएअहापडिरूवं उग्गहंउग्गिण्हइ उग्गिण्हित्ता संजमेणंतवसा अप्पाणंभावेमाणे vihri॥ Page #323 -------------------------------------------------------------------------- ________________ राजप्रश्नीयौपाङ्गसूत्रम् - 53 वृ. 'केसीनामं कुमारसमणे जाइसंपन्ने' इत्यादि, जातिसंपन्नः - उत्तममातृपक्षयुक्त इति प्रतिपत्तव्यम्, अन्यथा मातृपितृपक्षसंपन्नत्वं पुरुषमात्रस्यापीति नास्योत्कर्ष कश्चिदुक्तो भवति, उत्कर्षाभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि नवरं कुलं- पितृपक्षः बलं - संहननविशेषसमुत्थः प्राणः रूपम् - अनुपमं शरीरसौन्दर्यं विनवादीनि प्रतीतानि, नवरं लाघवं - द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः 'लज्जा' मनोवाक्कायसंयमः 'ओयंसी' ति ओजो - मानसोऽवष्टम्भस्तद्वान् ओजस्वी तेजः- शरीरप्रभा तद्वान् तेजस्वी 'वचो' वचनं सौभाग्याद्युपेतं यस्यास्ति स वचस्वी अथवा वर्च - तेजः प्रभाव इत्यर्थस्तद्वान् वर्चस्वी यशस्वी - ख्यातिमान्, इह च विशेषणचतुष्टयेऽप्यनुस्वारः प्राकृतत्वात्, जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय उदयप्राप्तक्रोधदिविफलीकरणतोऽवसेयः, तथा जीवितस्य-प्राणधोरणस् आशाः वाञ्छा मरणाद्भयं ताभ्यां विप्रमुक्तो जीविताशामरणभयविप्रमुक्तः, तदुभयोपेक्षक इत्यर्थ: / 320 तथा तपसा प्रधानः-उत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपःप्रधानः, एवं गुणप्रधान नवरं गुणाः - संयमगुणाः, एतेन च विशेषणद्वयेन तपःसंयमौ पूर्वबद्धाभिनवयोः कर्मणोनिर्जरानुपादानहेतू मोक्षसाधने मुमुक्षूमामुपादेयौ प्रदर्शितौ, गुणप्राधान्यप्रपञ्चनार्थमेवाह 'करणप्पहाणे' इति यावत् 'चरित्तप्पहाणे' इति, करणं-पिण्डविशुद्धयादि, uktaJca"piMDavisohI समिई भावन पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु । / " - चरणं - महाव्रतादि, उक्तञ्च 119 11 119 11 निग्रहः - अनाचारप्रवृत्तेर्निषेधनं । निश्चयः - तत्त्वानां निर्णयः विहितानुष्ठानेष्ववश्यमभ्युपगमो वा आर्जवं मायानिग्रहो लाघवं क्रियासु दक्षत्वं क्षान्ति - क्रोधनिग्रहः गुप्ति - मनोगुप्त्यायादिका मुक्ति-निर्लोभता विद्या--प्रज्ञप्तयादिदेवताऽधिष्ठिता वर्णानुपूर्व्याः मन्त्रा - हरिणेगमेष्यादिदेवताधिष्ठिताः अथवा ससाधना विद्या साधनरहिता मन्त्रा, ब्रह्मचर्यं - बस्तिनिरोधः सर्वमेव वा कुशलानुष्ठानं वेदः - आगमो लौकिकलोकोत्तरिककुप्रावचनिकभेदभिन्नः । नया - नैगमादयः सप्त प्रत्येकं शतविधा, नियमा-विचित्रा अभिग्रहविशेषाः सत्यं - भूतहितं वचः शौचं - द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञानं-मत्यादि दर्शनं सम्यक्त्वं चारित्रं - बाह्यं सदनुष्ठानं, यच्चेह चरणकरणग्रहणेऽपि आर्जवादिग्रहणं तत् आर्जवादीनां प्राधान्यख्यापनार्थं, ननु जितक्रोधत्वादीनामार्जवादीनां च कः प्रतिविशेषः ? उच्यते, जितक्रोधादिविशेषणेषु तदुदयविफलीकरणं मार्दवप्रधानादिषु उदयनिरोधः, अथवा यत एव जितक्रोधादि अत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावाद् विशेषः, तथा ज्ञानसम्पन्न इत्यादौ ज्ञानादिमत्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तद्वतां मध्ये तस्य प्राधान्यमत्येवमन्यत्राप्यपौनरुक्त्यं भावनीयं, तथा 'ओराले' इति उदारः - स्फाराकारः 'घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी ओच्छूढसरीरे संखित्तविउलतेउलेसे चउद्दसपुव्वी चउनाणोवगए' इति पूर्ववत्, वय समणधम्म संजम वेयावच्चं च ब्ण्भ्गुत्तीओ। नामाइतियं तव कोहनिग्गहाई चरणमेयं ॥ Page #324 -------------------------------------------------------------------------- ________________ मूलं-53 321 'पंचहिं अगारसएहिं' इत्यादिकं वाच्य्ण्। मू. (54)तएणं सावत्थीएनयरीए सिंघाडगतियचउक्कचचरचउमुहमहापहपहेसुमहया जनसद्देइ वा जनवूहेइ वा जनकलकलेइ वा जनबोलेइ वा जनउम्मीइ वा जनौक्कलियाइ वा जनसन्निवाएइ वा जाव परिसा प्ज्जुवासि॥ तएणं तस्स सारहिस्सतं महाजनसदं च जनकलकलं च सुणेत्ता य पासेत्ता य इमेयारूवे अज्झथिए जाव समुप्पज्जित्था, किण्णं अज्झ जाव सावत्थीए नयरीए इंदमहेइ वा खंदमहेइ वा रुद्दमहेइ वा मौंदमहेइ वा नागमहेइ वा भूयमहेइ वा जक्खमहेइ वा थूभमहेइ वा चेइयमहेइ वा रुक्खमहेइ वा गिरिमहेइ वा दरिमहेइ वा अगडमहेइ वा नईमहेइ वा सरमहेइ वा सागरमहेइ वा जंणं इमे बहवे उग्गा भोगा राइन्ना इक्खागा खत्तिया नाया कोरव्वा जाव इब्भा इब्भपुत्ता व्हाया कयबलिकम्मा जहोववाइए जाव अप्पेगतिया हयगया जाव अप्पेगतिया गयगया पायचारविहारेणं महयार वंदावंदएहिं निग्गच्छंति, एवं संपेहेइ 2 कंचूइज्जपुरिसंसद्दावेइ सदावित्ता एवं वयासी किण्णं देवाणुप्पिया! अज्ज सावत्थीए नगरीए इंदमहेइ वा जाव सागरमहेइ वा जेणं इमे बहवे उग्गा भोगा0 निग्गच्छंति ?, तए णं से कंचुईपुरिसे केसिस्स कुमारसमणस्स आगमणप्पिया! अज्ज सावत्थीए नयरीएइंदमहेइ वा जाव सागरमहेइ वाजेणं इमेबहवेजाव विंदाविंदएहिं निग्गच्छंति, एवं खलु भो देवाणुप्पिया ! पासावचिज्जे केसीनामं कुमारसमणे जाइसम्पन्ने जाव दूइज्जमाणे इहमागए जाव विह्रि। तेणाज्ज सावत्थीए नयरीए नयरीए बहवे उग्गाजावइब्भाइब्भपुत्ता अप्पेगतिया वंदणवत्तियाए जाव महया वंदावंदएहि निग्गच्छइ, तए णं से चित्ते सारही कंचुइपुरिसस्स अंतिए एयमढेसोच्चानिसम्म हट्टतुट्टजावहियए कोडुबियपुरिसेसद्दावेइ सदावित्ताएवंवयासी-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटे आसरहं जुत्तामेव उवट्ठवेह जाव सच्छत्तं उव्त्त्त्थ्वेति। तए णं से चित्ते सारही बहाए कयबलिकम्मे कयकौयमंगलपायच्छित्ते शुद्धप्पावेसाई मंगलाई वत्थाई पवर परिहिते अप्पमहग्घाभरणालंकियसरीरेजेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ उवागछित्ता चाउग्घंटेआसरहंदुरुहै2 त्ता सकोरिंटमल्लदामेणंछत्तेणंघरिजमाणेणं महया भडचडगरेण विंदपरिखित्ते सावत्थीनगरीए मज्झमझेणं निग्गच्छि 2 ता -जेणेवकोट्ठएचेइएजेणेव केसीकुमारसमणेतेणेव उवागच्छइ 2 ताकेसिकुमारसमणस्स अदूरसामंते तुरए निगिण्हइ रहं ठवेइ य, ठवित्ता पचोरुहति 2 ता जेणेव केसीकुमारहसमणे तेणेव उवागच्छइ 2 त्ता केसिकुमारसमणं तिक्खुत्तो आयाहिणं पयाहिण करेइ करित्ता वंदै नमंसइ2 तानच्चासण्णे नातिदूरे सुस्सूसमामे नमसमाणे अभिमुहे पंजलिउडे विनएण पज्जुवासइ तए णं से केसीकुमारसमणे चित्तस्स सारहिस्स तीसे महतिमहालियाए महच्चपरिसाए चाउज्जामंधम्म परिकहेइ, taM0 सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदिन्नादाणाओ वेरमणं सब्बाओ बहिद्धादाणाओ vermnnN। तएणंसा महतिमहालया महच्चपरिसा केसिस्स कुमारसमणस्स अंतिए धम्मसोचा निसम्म ।8।21 Page #325 -------------------------------------------------------------------------- ________________ 322 राजप्रश्नीयौपाङ्गसूत्रम्-54 जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया, तए णं से चित्ते सारही केसीस्स कुमारसमणस्स अंतिए धम्मं सोचा निसम्म हट्ठ जावहियए उठाए उढेइ 2 त्ता केसिं कुमारसमणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 वंदै नमसैरत्ता एवं वयासी सदहामिण भंते ! निग्गंथं पावयणं पत्तियामिणं भंते ! निग्गंथं पावयणं रोएमिणं भंते! निग्गंथं पावयणं अब्भुटेमिणं भंते ! निग्गंथं पावयणं एवमेयं निग्गंथं पावयणं तहमेयं भंते!0 अवितहमेयं भंते !0, असंदिद्धमेयं0 सच्चे णं एस अट्टे जण्णं तुब्भे वदहत्तिकट्ठ वदै नमसइ 2 त्ता एवं वयासी जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव इब्भा इब्भपुत्ता चित्रा हिरणं चिचा सुवण्णं एवं धणं धन्नं बलं वाहणं कोसं कोट्ठागारं पुरं अंतेउरं चिचा विउलंधणकणगरयणमणिमोत्तियसंखसिलप्पवालसंतसारसावएजं विच्छड्डुइतावगोवैत्तादाणंदाइयाणंपरिभाइत्ता मुंडे भवित्ता आगारा अनगारियं पव्वयंति, नो खलु अहंता संचाएमि चिच्चा हिरण्णं तं चेव जाव प्व्वित्ते। ___ अहण्णं देवाणुप्पियाणं अंतिए पंचाणुव्वैयं सत्तसिक्खावैयं दुवालसविहे गिहिधम्म पडिवजित्तए, अहासुहं देवाणुप्पिया!मापडिबंधंकरेहि, तएणंसेचित्तेसारही केसीकुमारसमणस्स अंतिएपंचाणुव्वतियंजाव गिहिधम्म उवसंपज्जित्ताणंविहरति, तएणंसे चित्तेसारही केसिकुमारसमणं वंदै नमसइ 2 ताजेणेव चाउग्घंटे आसरहे तेणेव पहारेत्थ गमणाए चाउग्घंटं आसरहं दुरुहै 2 जामेव दिसिं पाउब्भूए तामेव दिसिं प्द्दिगे। वृ. 'महयाजनसद्देइवा' इतिमहान्जनशब्दः परस्परालापादिरूपः इकारोवाक्यालङ्कारार्थः वाशब्दः पदान्तरापेक्षया समुच्चयार्थः, जनव्युहो-जनसमुदायः, 'जनबोलेइ वा' इति बोलःअव्यक्तवर्णोध्वनि, 'जनकलकलेइवा' कलकलः स एवोपलभ्यमानवचनविभागः 'जनउम्मीइ वा' उर्मि-संबाधः 'जनौक्कलियाइवा लघुतरसमुदायः 'जनसन्निवाएइवा' सन्निपातः-अपरापरस्थानेभ्योजनानामेकत्रमीलनं, 'जाव परिसापज्जुवासइ इति, यावत्करणात् 'बहुजणो अन्नमन्नस्स . एवमाइक्खइएवं भासइ एवंपनवेइ एवं खलु देवाणुप्पिया! पासावचिज्जे केसीनामं कुमारसमणे जाइसंपन्नेजाव गामाणुगामंदुइज्जमाणे इहमागएइह संपत्तेइह समोसढे इहेव सावत्थीए नयरीए कोट्ठए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै, तं महप्फलंखलुदेवा0तहारूवाणंसमणाणं नामगोयस्सविसवणयाए' इत्यादिप्रागुक्तसमस्तपरिग्रहः 'इंदमहेइ वा' इत्यादि, इन्द्रमहः-इन्द्रोत्सवः इन्द्रः-शक्र, स्कन्दः कार्तिकेयः रूद्रः प्रतीः मकुन्दो-बलदेवः शिवो-देवताविशेषः वैश्रमणो यक्षराट्नागो-भवनपतिविशेषःयक्षोभूतश्चव्यन्तरविशेषौ स्तूपः-चैत्यस्तूपश्चैत्यं-प्तिमा वृक्षदरिगिरीअवटनदीसरःसागराः प्रतीताः, 'बहवे उग्गाउग्गपुत्ता भोगाजावलेच्छइपुत्ता' इति, उग्राः आदिदेवावस्थापिता इक्षुवंशजाताः उग्रुपुत्राः तएव कुमाराद्यवस्थाः, एवं भोगाः-आदिदेवेनैवावस्थापितगुरुवंशजाता राजन्याः-भगवद्वयस्यवंशजाःयावत्करणात् 'खत्तियामाहणा भडाजोहामल्लई मल्लैपुत्तालेच्छई 2 पुत्ता' इति परिग्रहः, तत् क्षत्रियाः-सामान्यराजकुलीना भटाः-शौर्यवन्तः योधाः-तेभ्यो vishisstttraaH। मल्लकिनो लेच्छकिन्च राजविशेषाः, यथा चेटकराजस्य श्रूयन्ते अष्टादश गण राजानव Page #326 -------------------------------------------------------------------------- ________________ मूलं-54 323 मल्लकिनोनवलेच्छकिनःअन्ने यबहवेराइसर त्यादि, राजाना-मण्डलीका ईश्वरा-युवराजानस्तलवराः-परितुष्टनरपति-प्रदत्तपट्टन्धविभूषिताराजस्थानीयाः माडम्बिकाः-चित्रमण्डपाधिपाः कुटुम्बिकाः- कतिपय-कुटुम्बस्वाभिनोऽवलगकाः इभ्या-महाधनिनः श्रेष्ठिनः-श्रीदेवताध्या सितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयो-नृपतिनिरुपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहाः-सार्थनायकाः प्रभृतिगृहणात् मन्त्रिमहामन्त्रिगणकदौवारिकपीठमर्दादिपरिग्रहः, तत्र मन्त्रिणः प्रतीताः महामन्त्रिणो- मन्त्रिमण्डलप्रधानाः हस्तिनासाधनोपरिका इतिवृद्धाः गणका-गणितज्ञा भाण्डागारिका इति वृद्धाः ज्योतिषिका इत्यपरे दौवारिकाः-प्रतीहारा राजद्वारिकावापीठमर्दा-आस्थाने आसन्न-प्रत्यासन्नसेवका वयस्याइतिभावः 'जावांबरतलमिव फोडेमाणा' इति यावतकरणात् । 'अप्पेगतिया' वंदणवत्तियं अप्पेगैया पूअणवत्तियं एवं सक्कारवत्तियं सम्माणवत्तियं कौहलवत्तियं असुयाई सुणिस्सामो सुयाई निस्संकियाई करिस्सामो मुंडे भवित्ता आगाराओ अनगारियंपव्वैस्सामोपंचाणुब्बयाईसत्त सिक्खावयाइंदुवालसविहं गिहिधम्म पडिवज्जिस्समो, अप्पेगैया जिनभत्तिराणेणं अप्पेगैया जीयमेयंतिकट्ठ ण्हाया कयबलिकम्मा कयकौयमंगलपायच्छित्ता सिरसाकंठेमालाकडाआविद्धमणिसुवण्मा कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तयसोभाभरमा वत्थपवर परिहिया चंदनोलित्तगायसरीरा अप्पेगैया हयगया अप्पेगैया गयगयाअप्पेगैया रहगयाअप्पेगियासिबिकागयाअप्पेग0 संदमाणियागयाअप्पेगैया पायविहारचारिणो पुरिसवग्गुराय परिक्खित्ता महया उक्किट्टिसीहनाइया बोलकलकलरवेणं समुद्दरवभूयं पिव करेमाणा अंवरतलंपिय फोडेमाणा' इति परिग्रहः । ___एतच्च प्रायः सुगम, नवरंगुणवतानामपिनिरन्तरमभ्यस्यमानतया शिक्षाव्रतत्वेन विवक्षणात् 'मन सिक्खावयाई' त्युक्तं, स्नाताः-कृतस्नानाःअनन्तरं कृतं बलिकर्म-स्वगृहदेवाभ्यो यैस्ते कृतबलिकर्माणः, तथा कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वप्नादिविधातार्थं यैस्ते कृतकौतुकमङ्गलप्रायश्चित्ताः, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानिसिद्धार्खदध्यक्षतदूर्वादीनि, तथा शिरसि कण्ठे च कृता माला यैस्ते, प्राकृतत्वात्पदव्यत्ययो विभक्तिव्यत्ययश्चेति shirsaaknntthemaalaakRtaaH| तथा आविद्धानि-परिहितानि मणिसुवर्णानि यैस्ते तथा, कल्पितो-विन्यस्तो हारःअष्टादशसरिकोऽर्द्धहारो-नवसरिकस्त्रिसरिकंप्रतीतमेवयैस्तेतथा, तथाप्रलम्बोझुंबनकंलम्बमानो येषांतेतथा, कटिसूत्रेणान्यान्यपिसुकृतशोभान्याभरणानि येषां तेकटिसूत्रसुकृतशोभाभरणाः, ततः पदत्रयस्यापि पदद्वयमीलनेन कर्मधारयः, चन्दनावलिप्तानि गात्राणि यत्रतत्तथाविधं शरीरं येषां ते चन्दनावलिप्तगात्रशरीराः, 'पुरिसवग्गुरापरिखित्ता' इति, पुरुषाणां वागुरेव वागुरापरिकरस्तयापरिक्षिप्ताः-व्याप्ताः, महया' इति महता उत्कृष्टिश्च-आनन्दमहाध्वनि सिंहनादश्चसिंहस्येव नादः बोलश्च-वर्णव्यक्तिवर्जितोध्वनि, कलकलश्च-व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-समुद्रमहाघोषप्राप्तमिव श्रावस्ती नगरीमिति गम्यते, कुर्वाणाः अम्बरतलमिव-आकाशतलमिव स्फोत्त्य्न्त्ः॥ "एगदिसाए' इति, एकया दिशा पूर्वोत्तरलक्षणया एखाभिमुखा-एकं भगवन्तं प्रति Page #327 -------------------------------------------------------------------------- ________________ 324 राजप्रश्नीयौपाङ्गसूत्रम्-54 अभिमुखाः, 'चाउग्घंट' तिचतो घण्टाअवलम्बमानायस्मिन्स तथा, अश्वप्रधानोरथोऽश्वरथः तं युक्तमेव अश्वादिभिरिति गम्यते, शेषं प्रागव्याख्यातार्थं, 'जह जीवा बज्झन्ती' त्यादिरूपा धर्मकथा औपपातिकग्रन्थादवसेया, लेशतस्तु प्रागेव drshitaa। saddahAmI'tyAdi, श्रद्दधे-अस्तीत्येवंप्रतिपद्ये नैर्ग्रन्थं प्रवचनं-जैशासनम्, एवं पत्तियामि' इतिप्रत्ययं करोम्योतिभावः, रोचयामि-करणरुचिविषयीकरोमि चिकीर्षामा तात्पर्यार्थः, किमुक्तं भवति?-अभ्युत्तिष्ठामि, अभ्युपगच्छामीत्यर्थः, एवमेतत् यद्भवद्भिः प्रतिपादित तत्तथैव भदन्त तथैवैतद्भदन्त! यथास्यवृत्या वस्तु अवितथमेतत्भदन्त!, सत्यमित्यर्थः, असंदिग्धमेतत् भदन्त !, सम्यक् तथ्यमेतदिति भाव्ः,| 'इच्छियपडिच्छियमेयं भंते !' इति, इष्टम्-अभिलषितं प्रतीष्टम्-आभिमुख्येन सम्यक् प्रतिपन्नमेतत्यथायूयंवदय, 'चिच्चा हिरण्ण' मित्यादि, हरिण्यम्-अघटितंसुरवर्णं धनं रूप्यादि धान्यबलवाहनकोशकोष्ठागारपुरान्तःपुराणि व्याख्यातानिप्रतीतानिच, चिच्चा विउल धणे त्यादि, धनं-रूप्यादि कनकरत्नमणिमौक्तिकशङखाः प्रतीताः शिलाप्रवालं-विद्रुम सत्-विद्यमानं सारं-प्रधानं यत् स्वापतेयं-द्रव्यं 'विच्छर्दयित्वा भावतः परित्यज्य 'विगोवैत्ता" प्रकटीकृत्य, तदनन्तरं दानं-दीनानाथादिभ्यः परिभाव्य पुत्रादिषु विभज्य ॥ मू. (55) तएणंसे चित्ते सारही समणोवासएजाएअहिगयजीवाजीवे उवलद्धपुन्नपावे आसवसंवरनिज्जरकिरियाहिगरमबंधमोक्खकुसले असहिज्जे देवासुरनागसुवण्णजक्खक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाईहिं देवगणेहिं निग्गंथाओ पावयणाओअणैक्कमणिज्जे निग्गंथे पावयणे निस्संकिए निकंखिए निवितिगिच्छे लद्धढे गहियढे पुच्छियढे विणिच्छियढे अभिगयढे अट्टिमिंजपेम्माणुरागरते, अयमाउसो ! निग्गंथे पावयणे अढे अयं परमढे सेसे अणट्टे, ऊसियफलिहे अवंगुयदुवारे चियत्तंतेउरघरप्पवेसे चाउद्दसट्टमुद्दिठ्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे - --समणे निग्गंथे फासुएसणिज्जेणं असनपानखाइमसाइमेणं पीढफलगसेजासंथारेणं वत्थपडिग्ग हकंबलपायपुंछणेणं ओसहभेसजेणं पडिलाभेमाणे 2 बहूहिंसीलव्वयगुणवेरमणपचक्खाणपोसहोववासेहि य अप्पाणं भावमाणे जाइं तत्थ रायकजाणि यजाव रायववहाराणिय ताइंजियसुत्तणा रण्णा सद्धिं सयमेव पञ्चुवेस्खमाणे 2 विह्रि। वृ. 'अभिगयजीवाजीवे' इति, अभिगतौ-सम्यग् विज्ञातौ जीवाजीवौ येन स तथा, उपलब्धे- यथावस्थितस्वस्वरूपेण विज्ञाते पुण्यपापे येन स उपलब्धपुण्यपापः, आश्रवाणांप्राणातिपातादीनां संवरस्य-प्राणातिपातादिप्रत्याख्यानरूपस्य निर्जरायाः-कर्मणां देशतो निर्जरणस्य क्रियाणां-कायिक्यादीनामधिकरणानां-खग्रादीनां बन्धस्य-कर्मपुद्गलजीवप्रदेशान्योऽन्यानुग मरूपस्य मोक्षस्य-सर्वात्मना कर्मापगमरूपस्य कुशलः-सम्यक् परिज्ञाता आश्रवसंवरनिर्जराक्रियाधिकर्मबन्धमोक्षकुशलः 'असहेजे' इति अविद्यमानसाहाय्यः, कुतीर्थिकप्रेरितः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षते इति भावः, तथा चाह - 'देवासुरनागजक्खरखसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिदेवगणेहिं निग्गंथाओ पावयणाओअणैक्कमणिज्जे' सुगम, नवरंगरुडाः-सुवर्णकुमाराः, एवं चैतत्यतो निर्ग्रन्थे प्रावचने " Page #328 -------------------------------------------------------------------------- ________________ मूलं- 55 325 'निस्संकिये' निसंशयः 'निक्कंखिये' दर्शनान्तराकाङ्क्षारहितः 'निव्वितिगिच्छे' फलं प्रति निशङ्कः 'लद्धट्टे' अर्थश्रवणतः 'गहिअट्टे' अर्थावधारणतः 'पुच्छियट्ठे' संशये सति 'अहिगयट्ठे' सम्यगुत्तरश्रवणतो विमलबोधात्, 'विनिच्छियट्टे' पदार्थोपलम्भात् 'अट्ठिमिंजपेम्माणुरागरत्ते' अस्थीनि प्रसिद्धानि तानि च मिञ्जा चन्तमन्मध्यवर्ती मज्जा अस्थिमञ्जानः ते प्रेमाणुरागेण - सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्यत आह 'अयमाउसो ! निग्गंथे पावयणे अट्ठे परमट्ठे' सेसे अणट्टे' आउसो इति आयुष्मन् !, एतच्च सामर्थ्य पुत्रादेरामन्त्रणं, शेषमिति - धनधान्यपुत्रदारराज्यकुप्रवचनादि, 'ऊसियफलिहे' इति उच्छ्रितं स्फाटिकमिव स्फाटिकम्-अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्तया परितुष्टमना इत्यर्थ, एषा वृद्धव्याख्या, अपरेत्वाहुः - उच्छ्रितः - अर्गलास्थानादपनीय ऊर्ध्वोकृतो न तिरश्चीनः, कपाटपश्चाद्भागादपनीत इत्यर्थः उत्सृतो वा अपगतः परिधा - अर्गला गृहद्वारे यस्यासौ उच्छ्रितपरिघ उत्सृतपरिघो वा, औदार्यातिरेकतोऽतिशयदानदायित्वेन भिक्षुकप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे' अप्रावृतद्वारः भिक्षुकप्रवेशार्थं कपाटानामपि पश्चात्करणात्, वृद्धानां तु भावनावाक्यमेवं सम्यगदर्शनलाभे सति न कस्माच्चित् पाखण्डिकाद्विभेति शोभनमार्गपरिग्रहेण उद्घाटितशिरास्तिष्ठतोति भावः । 'चियत्तंतेउरघरपवेसे' 'वियत्ते' ति नाप्रीतिकरः अन्तःपुरगृहे प्रवेशः- शिष्टजनप्रवेशनं यस्य स तथा अनेनानीर्ष्यालुत्वमस्योक्तम्, अथवा चियत्तः - प्रीतिकरो लोकानामन्तः पुरे गृहे वा प्रवेशो यस्यातिधार्मिकतया सर्वत्रानाशङ्कनीयत्वात् स तथा, 'चाउदसमुद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे' इति, चतुर्द्दश्यामष्टम्यामुद्दिष्टमित्यवमावास्यां पोर्णमास्यांच प्रतिपूर्णम् - अहोरात्रं यावत् षोषधम् - आहारादिपोषधं सम्यक् अनुपालयत् । 'पीढफलगे ऽति पीढम् - आसनं फलकम् - अवष्टम्भार्थं 'सिज्जा' वसति शयनं वा यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरः 'वत्थपडिग्गहकंबलपायपुंछणेणं' ति वस्त्रं प्रतीतं भक्तं पानं वा गृह्णातीति पतद्ग्रहः लिहादित्वादचपत्ययः - पात्रं पादप्रोञ्छनकं - रजोहरणं औषधं प्रतीतं भेषजं - पथ्यं 'अहापरिग्गहेहिं तवोकम्मोह अप्पाणं भावेमाणे विहरै' सुगमं, kvacitpAThaH'bahUhiM सीलव्वयगुणवेरमणपोसहोववासेहिं अप्पाणं भावेमाणे विहरै' इति, तत्र शीलव्रतानिस्थूलप्राणातिपातविरमणादीनि गुणव्रतानि - दिव्रतानि - दिव्रतादीनि पौषधोपवासाःचतुर्द्दश्यादिपर्वतिथ्युपवासादिस्तैरात्मानं भावयंन् विहरति आस्ते ॥ मू. (56) तए णं से जियसत्तुराया अन्नया कयाइ महत्थं जाव पाहुडं सज्जेइ 2 त्ता चित्तं सारहिं सद्दावेइ सद्दावित्ता एवं वयासी- गच्छाहि णं तुमं चित्ता ! सेयवियं नगरिं पएसिस्स रन्नो इमं महत्थं जाव पाहुडंउवणेहि, मम पाउग्गंच णं जहाभणियं अवितहमसंदिद्धं वयणं विन्नवेहित्तिकड विसज्जिए । तणं से चित्ते सारही जियसत्तुणा रन्ना विसज्जिए समाणे तं महत्थं जाव गिण्हइ जाव जियसत्तुस्स रन्नो अंतियाआ पडिनिक्खमै 2 त्ता सावत्थीनगरीएमज्झंमज्झेणं निग्गच्छइ 2 जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छति 2 त्तां तं महत्थं जाव ठवै, पहाए जाव सरीरे सकोरंट0 महया0 पायचारविहारेण महया पुरिसवग्गुरापरिक्खित्ते, रायमग्गमोगाढाओ आवा Page #329 -------------------------------------------------------------------------- ________________ 326 राजप्रश्नीयौपाङ्गसूत्रम्-56 साओ निग्गच्छइ 2 ता सावत्थीनगरीए मज्झंमज्झेणं निग्गच्छति 2 ता जेणेव कोट्ठए चेइए जेणेव केसीकुमारसमणे तेणेव उवागच्छति 2 / केसिकुमारसमणस्स अंतिए धम्मं सोचा जाव हट्ठ0 उठाए जाव एवं वयासी-एवं खलु अहंभंते! जियसत्तुणा रन्ना पएसिस्स रन्नो इमं महत्थंजाव उवणेहित्तिक विसज्जिए, तंगच्छामि णं अहं भंते ! सेयवियं नगरिं, पासादीयाणंभंते! सेयविया नगरी, एवंदरिसणिजाणं भंते! सेयविया नगरी, अभिरुवा णं भंते ! सेयविया नगरी, पडिरूवा णं भंते ! सेतविया नगरी, समोसरह णं भंते! तुब्भ सयविय नगरी, तएणंस केसाकुमारसमणे चित्तेणं सारहिणा एवं वुत्ते समणे चित्तस्स सारहिस्स एयमटुं नो आढाइ नो परिजाणाइ तुसिणीए संचिट्ठइ, तए णं से चित्ते सारही केसीकुमारसमणं दोचंपि तच्चंपि एवं वयासी एवं खलु अहं भंते ! जियसत्तुणा रन्ना पएसिस्स रन्नो इमं महत्थं जावविसज्जिए तं चेव जाव समोसरहणंभंते! तुब्भे सेयवियं नगरि, तएणं केसीकुमारसमणे चित्तेण सारहिणा दापि तचंपि एवं वुत्ते समाणे चित्तं सारहिं एवं वयासी चित्ता! से जहानामए वणसंडे सियाकिण्हे किण्होभासे जावपडिरूवे, से नूनं चित्ता! से वनसंद्धे बहूण दुपयचउप्पयमियपसुपक्खीसिरीसिवाणं अभिगमणिज्जे?, हंता अभिगमणिज्जे, तंसि चणं चित्ता! वनसंडसि बहवे भिलुंगा नाम पावसौणा परिवसंति, जेणं तेसिं बहूणं दुपयचउप्पयमियपसुपक्खीसिरीसिवाण ठियाणं चेव मंससोणियं आहारेति। से नूनं चित्ता! से वनसंडे तेसिणं बहूणं दुपय जाव सिरिसिवाणं अभिगमणिजे ?, नो ti0, कम्हाणं?, भंते ! सोवसग्गे, एवामेव चित्ता! तुब्भंपि सेवियाए नयरीए पएसीनामंराया परिवसइ अहम्मिए जाव नो सम्मं करभरवित्तिं पवत्तैतं कहणं अहं चित्ता! सेयवियाए नगरीए समोसरिस्सामि?, तए णं से चित्ते सारही केसि कुमारसमणं एवं वयासी किं णं भंते ! तुब्भं पएसिणा रन्ना कायव्वं?, अस्थि णं भंते ! सेयवियाए नगरीए अन्ने बहवे ईसरतलवरजाव सत्यवाहपभीयो जेणं देवाणुप्पियं वंदिस्संति नमंसिस्संति जाव पञ्जुवासिस्संति विउलं असनंपानंखाइमसाइमं पडिलाभिस्संति, पडिहारिएण पीढफलगसेज्जासंथारणं उवनिमंतिस्संति, तएणं से केसीकुमारसमणे चित्तंसारहिं एवं वयासी-अवियाइ चित्ता! स्मोस्रिस्सामो॥ वृ. जेणेव केसीकुमारसमणे तेणेव उवागच्छित्ता केसीकुमारसमणंपंचविहेणंअभिगमेणं अभिगच्छइ, तंजहा-सचित्तानां द्रव्यानांपुष्पताम्बूलादीनां विउसरणयाए' इति व्यवसरणेनव्युत्सर्जनेन, अचित्तानां द्रव्याणाम्-अलङकारवस्त्रादीनामव्यवसरणेन-अव्युत्सर्गेण, कवचित् 'विउसरणयाए' इति पाठः, तत्र अचित्तानां द्रव्याणां छत्रादीनांव्युत्सर्जनन परिहारेण, उक्त्ण्च्॥1॥ अवणेइ पंच ककुहाणि राय्व्र्चिण्घ्भूयान्नि। छत्तं खग्गो वाणह मौडं तह चामराओ y॥ इति। एका शाटिका यस्मिन् तत्तथा तच तत् उत्तरासंगकरणंच-उत्तरीयस्य न्यासविशेषरूपं तेन, चक्षुसस्पर्श-दर्शने 'अंजलिपग्गहेण' हस्तजोटनेन, मनस एकत्वीकरणेन-एकत्वविधानेन, Page #330 -------------------------------------------------------------------------- ________________ मूलं-56 327 'पाडिहारिएणपीढफलगसेज्जासंथारगेणं निमंतेहिति' प्रातिहारिकेण-पुनःसमर्पणीयेन । 'अवियाई चित्ता 1 जाणिस्सामो' इति 'अवियाई' इति अपि च चित्ते परिभावयामो 'लग्गा' इति भावः, कवचित्पाठः 'आवियाई चित्ता ! समोसरिस्सामो' इति, तत्र अपि च-एतदपि च परिभाव्य समवस-रिष्यामो इति भावः, कचित्पाठः 'आवियाई चित्ता ! समोसरिसामो' इति, तत्र अपि च-एतदपि च परिभाव्य समवसरिष्यामो व्र्त्मान्योगेन्। मू. (57) तएणं सेत्ते सारही केसिकुमारसमणं वंदै नमसइ 2 केसिस्स कुमारसमणस्स अंतियाओ कोट्टयाओ चेइयओ पडिनिक्खमै 2 जेणेव सावत्थी नगरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ 2 त्ता कोडुंबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! चाउग्घंटे आसरहंजुत्तामेव उवट्टवेह जहासेयवियाए नगरीए निग्गच्छइ तहेव जाव वसमाणे 2 कुणालाजणवयस्स मज्झमझेणं जेणेव केइयाद्धे जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ 2 उज्जाणपालए सद्दावेइ 2 ता एवंवयासी जयाणंदेवाणुप्पिया! पासावच्चिजेकेसीनाम कुमारसमणेपुव्वाणुपुब्बिं चरमाणेगामाणुगाम दूइज्जमाणे इहमागच्छिज्जा तया णं तुझे देवाणुप्पिया ! केसिकुमारसमणं बंदिजाह नमंसिज्जाह वंदित्ता नमंसित्ताअहापडिरूवं उग्गहं अणुजाणेजाह पडिहारिएणंपीढफलगजाव उवनिमंतिजाह, एयमाणत्तियं खिप्पामेव प्च्च्प्पिन्नेजाः। तएणं ते उज्जाणपालगा चित्तेणं सारहिणा एवं वुत्ता समाणा हद्वतुट्ठ जाव हियया करयलपरिग्गहियं जाव एवं वयासी-तहत्ति, आणाए विनएणं वयणं प्द्दिसुन्न्ण्ति। मू. (58) तए णं चित्ते सारही जेणेव सेयविया नगरी तेणेव उवागच्छइ 2 ता सेयवियं नगरिमझमज्झेणं अणुपविसइ 2 ताजेणेव पएसिस्सरन्नोगिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ 2 तातुरए निगिण्हइ 2 रहंठवेइ 2 ता रहाओ पञ्चोरूहै 2 तातं महत्थंजाव गेण्हइ 2 जेणेव पएसी राया तेणेव उवागच्छइ 2 ता पएसिं रायंकरयल जाव वद्धावेत्तातंमहत्थं जाव उवणेइ । तए णं से पएसी राया चित्तस्स सार हिस्स तं महत्थं जाव पडिच्छइ 2 त्ता चित्तं सारहिं सक्कारेइ 2 ता सम्माणेइ 2 पडिविसजेइ । तएणं से चित्ते सारही पएसिणा रन्ना विसजिए समाणे हट्ट जाव हियए पएसिस्स रनो अंतियाओ पडिनिक्खमै 2 ताजेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ 2 चाउग्घंटेआसरहं दुरुहै 2 त्ता सेयवियं नगरिमझमज्झेणंजेणेव सएगिहे तेणेव उवागच्छइ 2 त्तातुरएनिगिण्हइ 2 रहं ठवेइ 2 रहाओ पच्चोरुहै 2 हाए जाव उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसैबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिज्जमाणे 2 उवगाइजमाणे 2 उवलालिजमाणे 2 इढे सदफरिस जाव विह्रि॥ वृ. 'फुट्टमाणेहिं मुइंगमत्थएहिं तिस्फुटभिरतिरभसास्फालनात्मर्दलमुखपुटै द्वात्रिंशद्विधैः द्वात्रिंशत्पात्रनिबद्धनाटकैर्वरतरुणयुक्तैरुपनृत्यमानः तदभिनयपुरस्सरं नर्तनात् उपगीयमानः तदगुणानां गानात् । मू. (59) तए णं केसीकुमारसमणे अन्नया कयाइ पाडिहारियं पीढफलगसेजासंथारगं पञ्चप्पिणइ 2 सावत्थीओ नगरीओ कोटगाओ चेइयाओ पडिनिक्खमै 2 पंचहिं अनगारसएहिं Page #331 -------------------------------------------------------------------------- ________________ 328 राजप्रश्नीयौपाङ्गसूत्रम्-59 जाव विहरमाणे जेणेव केयइअद्धे जनवएजेणेव सेयविया नगरी जेणेव मियवणे उजाणे तेणेव उवागच्छइ 2 ताअहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तएणं सेयवियाए नगरीए सिंघाडग महया जनसद्देइ vA0 परिसा निग्गच्छइ, तए णं ते उज्जाणपालगा इमीसे कहाए लट्ठा समाणा हट्टतुट्ट जावहियया जेणेव केसीकुमारसमणे तेणेव उवागच्छंति र त्ता केसि कुमारसमणं वंदंति नमसंति 2 ता अहापडिरूवं उग्गहं अणुजाणंति पाडिहारिएणं जाव संथारएणं उवनिमंतंति नामं गोयं पुच्छंति 2 ता ओघारेति 2 ता एगंतं अवक्कमंति अन्नमन्नं एवं वयासी ___ जस्सणंदेवाणुप्पिता! चित्ते सारही दंसणं कंखइदंसणंपत्थेइदंसणं पीहेइ दंसणं अभिलसइ जस्स णं नामगोयस्सवि सवणयाए हट्टतुट्ट जाव हियए भवति से णं एस केसीकुमारसमणे पुव्वाणुपुब्बिं चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपत्ते इह समोसढे इहेव सेयवियाए नगरीए बहिया मियवणे उजाणे अहापडिरूवंजाव विहरै । तं गच्छामो णं देवाणुप्पिया ! चित्तस्स सारहिस्स एयमढें पियं निवेएमा पियं से भवौ, अन्नमन्नस्स अंतिए एयमट्ट पडिसुणेति 2 जेणेव सेयविया नगरी जेणेव चित्तस्स सारहिस्स गिहे जेणेव चित्तसारही तेणेव उवागच्छंति 2 ता चित्तं सारहिं करयल जाव वद्धाति 2 ता एवं वयासी जस्सणंदेवाणुप्पिया! दंसणं कंखंतिजाव अभिलसंतिजस्सणं नामगोयस्सविसवणयाए हठ्ठजाव भवह से णं अयं केसी कुमारसमणे पुव्वाणुपुट्विं चरमाणे समोसढे जाव विह्रि। तएणं से चित्ते सारही तेसिं उज्जाणपालगाणं अंतिए एयमढं सोचा निसम्म हट्टतुट्ट जाव आसमाओ अब्भुट्टेति पायपीढाओ पच्चोरुहै 2 त्तापाडयाओओमुयै 2 ता एगसाडियं उत्तरासंगंकरेइ, अंजलिमौलियग्गहत्थे केसिकुमारसमणाभिमुहे सत्तट्ठ पयाइं अनुगच्छइ 2 ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टएवं वयासी - नमोत्थु ण अरहंताणं जाव संपत्ताणं, नमोऽत्थु णं केसियस्स कुमारसमणस्स मम धम्मायरियस्स धम्मोवदेसगस्स वदामिणं भगवंतं तत्थगयं इहगए पासौ मे त्तिक वंदै नमसइ, ते उजाणपालए विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेइ सम्माणेइ विउलं जीवियारिहं पीइदाणं दलयै2 तापडिविसजेइ 2 कोडिंबियपुरिसे सद्दावेइ 3एवं वयासी-खिप्पामेव भो! देवाणुप्पिया चाउग्घंटेआसरहं जुत्तामेव उवट्ठवेह जाव पञ्चप्पिणह । तएणं ते कोडुबियपुरिसा जाव खिप्पामेव सच्छत्तं सज्झयं जाव उवठ्ठवित्ता तमाणत्तियं पञ्चप्पिणंति, तए णं से चित्ते सारही कोडुंबियपुरिसाणं अंतिए एयमढे साच्चा निसम्म हट्टतुट्ठ जावहियए बहाए कयबलिकम्मे जाव सरीरे जेणेव चाउग्घंटे जाव दुरुहित्ता सकोरंट0 महया भडजडगरेणं तं चेव जाव पज्जुवासइ धम्मकहाए जाव्॥ वृ. 'दसणं कंखेई' इत्यादि, काङ्क्षति प्रार्थयते स्पृहते अभिलषति च्त्वारोऽप्येकार्थाः। मू. (60) तए णं से चित्ते सारही केसिस्स कुमारसमणस्स अंतिए धम्म सोच्चा निसम्म हट्टतुट्टे उट्ठाए तहेव एवं वयासी-एवं खलु भंते ! अम्हं पएसी राया अधम्मिए जाव सयस्सविणं जनवयस्स नो सम्मं करभरवित्तिं पवत्तेइ । Page #332 -------------------------------------------------------------------------- ________________ मूलं-60 तंजइणं देवाणुप्पिया! पएसिस्स रन्नो धम्ममाइक्खेज्जा बहुगुणतरं खलु होजा पएसिस्स रन्नो तेसिंचबहूणं दुपयचउप्पयमियपसुपक्खीसिरीसवाणं, तेसिंचबहूणंसमणमाहणभिक्खुयाणं, तं जइणं देवाणुप्पिया! पएसिस्स बहुगुणरं होज्जा सयस्सवि यणंजनवयस्स । / मू. (61) तए णं केसीकुमारसमणे चित्तं सारहिं एवं वयासीएवं खलु चौहिं ठाणेहिं चित्ता! जीवा केवलिपन्नत्तं धम्मनोलभेजा सवणयाए, taM0-आरामगयं व उज्जाणगयं वा समणं वा माहणं वा नो अभिगच्छइ नो वंदैनो नमसैनो सक्करीनो सम्माणेइनो कल्लाणं मंगलं देवयं चेइयं पञ्जुवासेइ नो अट्ठाई हेऊइं पसिणाइं कारणाई वागरणाइंपुच्छइ । एएणं ठाणेणं चित्ता ! जीवा केवलिपन्नत्तं धम्मं नो लभंति सवणयाए 1 उवस्सयगयं समणं वातं चेव जाव एतेणवि ठाणेणं चित्ता! जीवा केवलिपन्नत्तं धम्मं नो लभन्ति सवणयाए2 गोयरग्गगयं समणं वा माहणं वा जाव नो पञ्जुवासइ, नो विउलेणं असनपानखाइमसाइमेणं पडिलाभै0 नो अट्ठाइंजाव पुच्छइ, एएणं ठाणेणं चित्ता! केवलिपन्नत्तं0 नो लभै सवणयाए 3 जत्थवि णं समणेण वा माहणेण वा सद्धिं अभिसमागच्छइ तत्थविणं हत्थेण वा वस्थेण वा छत्तेण वा अप्पाणं आवरित्ता चिट्ठइ, नो अट्ठाईजाव पुच्छि। एएणवि ठाणेणं चित्ता ! जीवे केवलिपन्नत्तं धम्मं नो लभै सवणयाए 4, एएहिं च णं चित्ता! चौहि ठाणेहिं जीवे णो लभै केवलिपन्नत्तं धम्म स्व्न्न्याए। चौहिं ठाणेहिं चित्ता! जीवे केवलिपन्नत्तं धम्म लभै लवणयाए, taM0-आरामगयं वा उज्जाणगयं वा समणं वा माहणं वा वंदै नमसइ जाव पञ्जुवासइ अट्ठाइं जाव पुच्छइ, एएणवि जाव लभै सवमयाए, एवं उवस्सगययं गायरग्गगयं सणं वा जाव पज्जुवासइ विउलेणं जाव पडिलाभेइ अट्ठाईजाव पुच्छइ, एएणवि0, जत्थवि यणंसमणेणं वा अभिसमागच्छैतत्थविय णं नो हत्थेण वा जाव आवरेत्ताणं चित्त्त्थि। एएणवि ठाणेणं चित्ता! जीवे केवलिपन्नत्तं धम्म लभै सवणयाए, तुझंच णं चित्ता! पएसी राया आरामगयं वा तंचेव सव्वं भाणियव्वं आइल्लएणं गमएणंजाव अप्पाणं आवरेत्ता चिट्ठइ, तं कहणं चित्ता! पएसिस्स रन्नो धम्ममाइक्खिस्सामो? . तए णं से चित्ते सारही केसिकुमारसमणं एवं वयासी-एवं खलु भंते ! अन्नया कयाई कंबोएहिं चत्तारि आसा उवनयं उवनीया ते मए पएसिस्स रन्नो अन्नया चेव उव्नीया। तंएएणं खलु भंते ! कारणेणं अहं पएसिं रायंदेवाणुप्पियाणं अंतिए हव्वमाणेस्सामो, तं माणं देवाणुप्पिया! तुब्भे पएसिस्स रन्नो धम्ममाइक्खमाणा गिलाएजाह, अगिलाए णं भंते ! तुब्भे पएसिस्सरन्नोधम्ममाइक्खेजाह, छंदेणं भंते! तुब्भे पएसिस्स रन्नो धम्ममाइक्खेज्जाह, तए णं से केसीकुमारसमणे चित्तं सारहिं एवं वयासी-अवियाई चित्ता! जान्निस्सामो। तएणं से चित्ते सारही केसि कुमारसमणं वंदै नमसइ2 जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ 2 त्ता चाउग्घंटं आसरहं दुरुहै जामेव दिसिं पाउब्भूए तामेव दिसिं प्द्दिगे। वृ. 'चौहि ठाणेहिं' इति आरामादिगतं श्रमणादिकं नाभिगच्छतत्यादिकं प्रथमं कारणं, उपाश्रयगतंनाभिगच्छतीत्यादि द्वितीयं, प्रातिहारिकेण पीठफलकादिना नामन्त्रयतीत्यादि तृतीयं, गोचरगतं नाशनादिना प्रतिलाभयतीत्यादिचतुर्थं, एतैरेव चतुर्भिस्थानैः केवलिप्रज्ञप्तं धर्मं labhate Page #333 -------------------------------------------------------------------------- ________________ 330 राजप्रश्नीयौपाङ्गसूत्रम्-61 श्रवणतया-श्रवणेनेति भावः, 'जत्थवियण' मित्यादि। .. यत्रापि श्रमणः-साधुः माहनः-परमगीतार्थ श्रावकोऽभ्यागच्छति तत्रापि हस्तेन वस्त्राञ्चलेन छत्रेण वाऽऽत्मानमावृत्य न तिष्ठति इदं प्रथमं कारणं, एवं शेषाण्यपि कारणानि प्रत्येकमेवं भावनीयानि, 'तुझंचणं चित्ता! पएसी राया आरामगयं वातंचेव सव्वं भाणियव्वं' 'आइल्लग- maeNaM'ti प्रथमगमकेन, तद्यथा-युष्माकं प्रदेशी राजा हे चित्र ! आरामादिगतं न वन्दते, यत्रापि च श्रमणोऽभ्यागच्छति तत्रापि हस्तादिनाऽऽत्मानमावृत्य तिष्ठति, 'तं कहनं चित्ता इत्यादि सुग्म्ण्॥ मू. (62) तए णं से चित्ते सारही कल्लं पाउप्पभायाए रयणीए फुल्लप्पलकमलकोमलुम्मिलियंमिअहापंडुरे पभाए कयनियमावस्सए सहस्सरस्सिंमिदिनयरे तेयसा जलंतेसाओ गिहाओ निग्गच्छइ 2 ताजेणेव पएसिस्स रन्नो गिहे जेणेव पएसी राया तेणेव उवागच्छइ 2 त्ता पेसिं रायं करयल जाव तिकट्ठजएणं विजएणं वद्धावेइ 2 ता एवं वयासी - एवंखलु देवाणुप्पियाणं कंबोएहिं चत्तारिआसा उवनयं उवनीयाते यमएदेवाणुप्पियाणं अन्नया चेव विणइया तं एह णं सामी! ते आसे चिट्ठ पासह, तएणं से पएसी राया चित्तं सारहिं एवां वयासी-गच्छाहिं णं तुमं चित्ता! तेहिं चेव चौहं आसेहिं आसरहं जुत्तामेव उवट्ठवेहि 2 ता जाव प्न्य्च्प्पिन्नाहि। तएणं से चित्ते सारही पएसिणा रना एवं वुत्ते समाणे हट्टतुट्ठ जाव हियए उवट्ठवेइ 2 ता एयमाणत्तियं पञ्चप्पिणइ । तए णं से पएसी राया चित्तसस सारहिस्स अंतिए एयमढे सोचा निसम्म हट्टतुट्ठ जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ निग्गच्छइ 2 ता जेणामेव चाउग्घंटे आसरहे तेणेव उवागछि 2 चाउग्घंटें आसरहंदुरुहै, सेयवियाए नगरीएमज्झमझेणं निग्ग्च्छि। तएणं से चित्ते सारही तंरह नेगाइंजोयणाइंउभामेइ, तएणं से पएसी राया उण्हेण य तण्हाए य रहवाएणं परिकिलंते समाणे चित्तं सारहिं एवं वयासी-चित्ता! परिकिलंते मे सरीरे परावत्तेहि र्ह्ण्। तएणं से चित्ते सारही रहं परावत्तेइ, जेणेव मियवने उजाणे तेणेव उवागच्छइ, पएसिं रायं एवं वयासी-एसणं सामी ! मियवने उजाणे एत्थ णं आसाणं समं किलामंसम्मंपवीणेमो, तएणं से पएसी राया चित्तंसारहिं एवं वयासी-एवं हौ चित्ता। तएणसे चित्तेसारहीजेणेव मियवने उजाणे जेणेव केसिस्स कुमारसमणस्स अदूरसामंते तेणेव उवागच्छइ 2 तुरए निगिण्हेइ 2 रहं ठवेइ 2 ता रहाओ पच्चोरुहै 2 तातुरए मोएतिरत्ता पएसिं रायं एवं वयासी-एह णं सामी! आसाणं संमं किलामं प्वीन्नेमो। तएणं से पएसी राया रहाओ पच्चोरुहै, चित्तेण सारहिणा सद्धिं आसाणं समं किलामं सम्मंपवीणेमाणे पासइ जत्थ केसीकुमारसमणे महैमहालियाए महन्चपरिसाए मज्झगये महया 2 सद्देणं धम्ममाइक्खमाणं, पासइत्ता इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-जड्डा खलु भो जडं पज्जुवासंति मुंडा खलु भो मुंडं पज्जुवासंति मूढा खलु भो मूढं पज्जुवासंति अपंडिया खलु भो! अपंडियंपञ्जुवासंति निविण्णाणा खलु भो ! निविण्णाणं पञ्जुवासंति, से केस णंएस पुरिसे जड्डे Page #334 -------------------------------------------------------------------------- ________________ मूलं - 62 मुंडे मूढे अपंडिए निव्विण्णाणे सिरीए हिरीए उवगए उत्तप्पसरीरे । एस णं पुरिसे किमाहारमाहारेइ ? कि परिणामेइ ? किं खाइ किं पियै किं दलै किं पयच्छइ जणं एमहालियाए मणुस्सपरिसाए मज्झगए महया 2 सद्देणं वुयाए ?, एवं संपेहेइ 2 ता चित्तं सारहिं एवं वयासी- चित्ता ! जड्डा खलु भो ! जड्डुं पज्जुवासंति जाव वुयाइ, साएवि य णं उज्जाणभूमीए नो संचाएमि सम्मं पकामं पवियरित्तए । 331 तणं से चित्ते सारही पएसीरायं एवं वयासी-एस णं सामी ! पासावच्चिज्जे केसीनामं कुमारसमणे जाइसंपन्ने जाव चउनाणोवगए आहोहिए अन्नाजीवी । तएण से पएसी राया चित्तं सारहिं एवं वयासी- आहोहियं न वदासि चित्ता ! अन्नजीवियत्तं णं वदासि चित्ता ?, हंता ! सामी ! आहोहिअण्णं वयामि0, अभिगमणिज्जे णं चित्ता ! अहं एस पुरिसे ?, हंता ! सामी ! अभिगमणिजे, अभिगच्छामो णं चित्ता ! अम्हे एवं पुरिसं ?, हंता सामी अभिगच्छामो । वृ. आसाण सम किलामि सम्म समा इति, अश्वीनी सम-श्रम खेद क्लम-ग्लानि सम्यक् ऊपनियाम्-स्फोटयाम् 'जडा खलु जड' मित्यादि, जडमूढ अपण्डितनिर्विज्ञानशब्दा एकार्थिका मौर्व्यप्रकर्षप्रतिपादनार्थं चोक्ताः, 'सिरिए सिरिए उवगए उत्तप्पसरीरे' इति श्रिया - शोभया हिया - लज्जया उपगतो - युक्तः, परमपरिषदादिशोभया गुप्तशरीरचेष्टाकतया चोपलम्भात्, उत्तप्तशरीरो - देदीप्यमानशरीरः, अत्रैव कारणं विमृशति - एष किमाहारयति - किमाहारं गृह्णति ?, न खलु कदन्नभक्षणे एवंरूपायाः शरीरकान्तेरुपपत्ति, कण्डूत्यादिसद्भावतो विच्छायत्वप्रसक्तेः, तथा किं परिणामयति-की शोऽस्य गृहीताहारपरिणामो ?, न खलु शोभनाहाराभ्यवहारेऽपि मन्दाग्नित्वे यथारूपा कान्तिर्भवति, एतदेव सविशेषमाचष्टे - 'कि खाइ किं पियै ?, तता किं दलयति-ददादि, एतदेव व्याचष्टे - किं प्रयच्छति ?, येनैतावान् लोकः पर्युपास्ते, etadevAha'jannaM एस एमहालियाए माणुसपरिसाए महया 2 सद्देण बूया' इति ब्रूते, यस्मिंश्चेत्थं चेष्टमाने ऽसाएविय Na'mityAdi स्वकीयायामपि उद्यानभूमौ न संचाएमो - न शक्नुमः सम्यक् - प्रकाशं स्वेच्छया प्रविचरितुं, एवं संप्रेक्षते - स्वचेतसिपरिभावयति, संप्रेक्ष्य चित्रं sArathimevamavAdIt'cittA' इत्यादि । मू. (63) तए णं से पएसी राया चित्तेण सारहिणा सद्धिं जेणेव केसीकुमारसमणे तेणेव उवागच्छइ 2 त्ता केसीस्स कुमारसमणस्स अदूरसामंते ठिच्चा एवं वयासी- तुब्भे णं भंते! आहोहिया अन्नजीविया ? तणं केसी कुमारसमणे पएसिं रायं एवं वदासी-पएसी ! से जहानामए अंकाणियाइ वा संखवाणियाइ वा दंतवाणियाइ वा सुकं भंसिउंकामा नो सम्मं पंथं पुच्छइ, एवामेव पएसी तुब्भेवि विनयं भंसेउकामो नो सम्मं पुच्छसि । से नूनं तव एसी ममं पासित्ता अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - जड्डा खलु भो ! जड्डुं पञ्जुवासंति, जाव पवियरित्तए, से णूणं पएसी अट्ठे समत्थे ?, हंता ! अत्थि ॥ वृ. 'अघोवहिए' इति अघोऽवधिकः - परमावघेरघोवत्यवधियुक्तः, 'अन्नजीविए' इति अन्नेन जीवितं - प्राणधारणं यस्यासावन्नजीवितः । Page #335 -------------------------------------------------------------------------- ________________ राजप्रश्नीयौपाङ्गसूत्रम् - 63 'से जहानामए' इत्यादि, ते यथा नाम इति वाक्यालङ्कारे ऽअंकवणिजो ' अङ्करत्लवणिजः शङखवणिजो मणिवणिजो वा शुल्कं - राजदेयं भां भ्रंशयितुकामाः शङ्कातो न सम्यग् पन्थान पृच्छन्ति, एवमेव तुम' मित्यादि, दान्तिकयोजना सुगमा । 332 मू. (64) तए णं से पएसी राया केसिं कुमारसमणं एवं वदासी-से केणट्टेणं भंते! तुझं नाणे वा दंसणे वा जेणं तुज्झे मम एयारूवं अज्झत्थियं जाव संकप्पं समुप्पन्नं जाणह पासह । तणं से केसीकुमारसमणे पएसिं रायं एवं वयासी- एवं खलु पएसी अम्हं समणाणं निग्गंथाणं पंचविहे नाणे पण्णत्ते, तंजहा- आभिनिबोहियणाणे सुयनाणे ओहिनाणे मनपजवनाणे केवलनाणे । से किं तं आभिनिबोहियनाणे ?, आभिणिबोहियनाणे चउव्विहे पण्णत्ते, तंजहा- उग्गहो ईहा अवाए धारणा । से किं तं उग्गहे ?, उग्गहे दुविहे पन्नत्ते, जहा नंदीए जाव से तं धारणा, से तं आभिनिबोहियनाणे । से किं तं सुयनाणे ?, सुयनाणे दुविहे पन्नत्ते, तंजहा - अंगपविट्टं च अंगबाहिरं च, सव्वं भाणियव्वं जाव दिट्ठिवाओ । ओहिनाणं भवपच्चैयं खओवसमियं जहा नंदीए । मनपजवनाणे दुविहे पन्नत्ते, तंजहा - उज्जुमई य विउलमई य, तहेव केवलनाणं सव्वं भाणियव्वं । तत्थ णं जे से आभिनिबोहियनाणे से णं ममं अत्थि, तत्थ णं जे से सुयनाणे सेऽविय समं अत्थि, तत्थ णं जे से ओहिनाणे सेवि य ममं अत्थि, तत्थ णं जे से मनपज्जवनाणे सेऽविय ममं अत्थि, तत्थ णं जेसे केवलनाणे से ण ममं नत्थि । सेणं अरिहंताणं भगवंताणं, इच्चेएणं पएसी अहं तव चउव्विहेणं छउमत्थेणं नाणेणं इमेयारूवं अज्झित्थियं जाव समुप्पएणं जाणामि पासामि । / बृ. 'उग्गहे' त्यादि, तत्राविवक्षिताशेषविशेषस्य सामान्यरूपस्यानिर्द्देश्यस्य रूपादेरवग्रहणमवग्रहः तदर्थगतासद्भूतसद्भूतविशेषालोचनमीहा प्रक्रन्ताविशेषनिश्चयोऽपायः अवगतार्थविशेषधारणं धारणा, 'से किं तं उग्गहे' इत्यादि, यथा नन्दी ज्ञानप्ररूपणा कृता तथाऽत्रापि परिपूर्णा कर्त्तव्या, ग्रन्थगौरवभयाच्च न लिख्यते, केवलं तट्टीकैवावलोकनीया, तस्यां सप्रपञ्चमस्माभिरभिधानात् ॥ मू. (65) तए णं से पएसीराया केसिं कुमारसमणं एवं वयासी- अह णं भंते! इहं उवविसामि पएसी ! एसाए उज्जाणभूमीए तुमंसि चेव जाणए, तए णं से पएसी राया चित्तेणं सारहिणा सद्धिं केस्सिस्स कुमारसमणस्स अदूरसामंतेउवविसइ । केसिकुमारसमणं एवं वदासी - तुब्भे णं भंते ! समणाणं निग्गंथाणं एसा सन्ना एसा पइन्ना एसा दिट्ठी एसा रुई एस हेऊ एस उवएसे एस संकप्पे एसा तुला एस माणे एस पमाणे एस समोसरणे जहा अन्नो जीवो अन्नं सरीरंणो तं जीवो तं सरीरं ? | तणं केसी कुमारसमणे पएसिं रायं एवं वयासी-पएसी ! अम्हं समणाणं निग्गंथाणं एसा सन्ना जाव एस समोसरणे जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो नो तं सरीरं । Page #336 -------------------------------------------------------------------------- ________________ 333 मूलं-65 तए णं से पएसी राया, केसि कुमारसमणं एवं वयासी-जति णं भंते ! तुब्भं समणाणं णिग्गंधाणं एसा सन्ना जाव समोसरणे जहा अन्नो जीवो अन्नं सरीरं नो तंजीवो तं सरीरं, एवं खलुममं अजए होत्था। इहेव जंबूदीवे दीवे सेयवियाए नगरीए अधम्मिए जाव संगस्सविय णं जनवयस्स नो सम्मं करभरवित्तिं पवत्तेति, से णं तुब्भं वत्तव्वयाए सुबहुं पावं कम्मं कलिकलुसं समन्जिणित्ता कालमासे कालं किच्चा अन्नयरेसु नरएसु नेरइयताए उव्व्न्ने। तस्सणं अज्जगस्सणं अहं नत्तुए होत्था इट्टे कंते पिए मणन्ने थेग्जे वेसासिए संमए बहुमए अणुमए रयणकरंडगसमाणे जीविउस्सविए हिययणंदिजणणे उंबरपुष्फपिव दुल्लभे सवणयाए, किमंग पुण पास्न्न्याए। तंजतिणं से अज्जए ममं आगंतुं वएजा-एवं खलु नत्तूया! अहं तव अजए होत्था, इहेव सेयवियाए नयरीए अधम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेमि, तएणं अहं सुबाहुं पावं कम्म कलिकलुसं समज्जिणित्ता नरएसु उववन्नो तं माणं नत्तुया ! तुमंपि भवाहि अधम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेहि, माणं तुमंपिएवं चेव सुबहुं पावकम्मं जाव उववजिहिसि । तंजइणं से अज्जए ममं आगंतुं वएज्जा तोणं अहं सद्दहेजा पत्तिएज्जा रोएज्जा जहा अन्नो जीवो अन्नं सरीरं णोतंजीवोतं सरीरं, जम्हाणं से अज्जए ममं आगंतुंनो एवं वयासी तम्हा सुपइट्ठिया मम पइन्ना समणाउसो! जहा तज्जवो तं स्रीर्ण्। ___तएणं केसी कुमारसमणे पएसिं रायंएवं वदासी-अस्थिणंपएसी! तव सूरियकंता नामं देवी?, हंता अस्थि, जै णं तुमं पएसीतं सूरियकंतं देविंण्हायंकयबलंकम्मं कयकौयमंगलपायच्छित्तं सव्वालंकारविभूसियं केणै पुरिसेणं ण्हाएणं जाव सव्वालंकारभूसिएणं सद्धिं इढे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सते कामभोगे पञ्चणुब्भवमाणिं पासिज्जसि तस्स णं तुमं पएसी! पुरिसस्स कंडंडं निव्व्त्तेजासि। अहन्नंभंते! तंपुरिसं हत्थच्छिन्नगंवा सूलायगंवा सूलभिन्नगंवा पायछिन्नगंवा एगाहचं कूडाहचं जीवियाओ ववरोवएजा, अहन्नं पएसी से पुरिसे तुमं एवं वदेजा-मा ताव मे सामी! मुहुत्तगं हत्थच्छिन्नगं वा जाव जीवियाओ ववरोवेहि जाव तावाहं मित्तनाइनियगसयणसंबंधिपरिजणं एवं वयामि एवं खलु देवाणुप्पिया! पावाईकम्माइंसमायरेत्ता इमेयारूवे आवई पाविजामि, तंमाणं देवाणुप्पिया! तुब्भेवि केइ पावाइंकम्माइंसमायरौ, माणं सेऽवि एवं चेव आवई पाविजिही जहाणं अह्ण्। ___ तस्स णं तुमं पएसी ! पुरिसस्स खणमवि एयमढे पडिसुणेज्जासि?, नो तिणढे समढे, जम्हा णं भंते ! अवराही णं से पुरिसे, एवामेव पएसी ! तववि अज्जए होत्था इहेव सेयवियाए नयरीए अधम्मिए जाव णो सम्मं करभरवित्तिं प्व्त्तेइ। सेणं अम्ह वत्तव्वयाए सुबहुजाव उववन्नो, तस्सणं अजगस्स तुम नत्तुए होत्था इढे कंते जावपासणयाए, से णंइच्छइमाणुसंलोगहव्वमागच्छित्तए, नोचेवणंसंचाएतिहव्वमागच्छित्तए, चौहिं ठाणेहिं पएसी अहुणोववन्नए नरएसु नेरइ इच्छेइ माणुसंलोग हव्वमागच्छित्तए नो चेव Page #337 -------------------------------------------------------------------------- ________________ 334 राजप्रश्नीयौपाङ्गसूत्रम् - 65 णं संचाएइ अहुमोववन्नए नरए नेरइए, से णं तत्थ मबभूय वेयणं वेदेमामे इच्छेज्जा माणुस्सं लोगं हव्वं0 नो चेव णं संचाएइ0 1 / अहुणोववन्नए नरए नेरइए नयरपालेही भुज्जो 2, समहिद्विजमाणे इच्छइ माणुसं लोगं हव्वमागच्छित्तए नो चेवणं संचाएइ 2 अहुणोववन्नए नरएसु नेरइए निरयवेयणिजांसि कम्मंसि अकरवीणंसि अवेइयंसि अनिञ्जिन्नंसि इच्छइ माणुसं लोगं0 नो चेव णं संचाएइ 3 / एवं नेरइए निरयाउयंसि कम्मंसि अक्खीणंसि अवेइयंसि अनिजिन्नंसि इच्छइ माणुसं लोगं0 नो चेव णं संचाएइ हव्वमागच्छित्तए 4, इच्चेइहं चौहिं ठाणेहिं पएसी अहुणोववन्ने नरएसु नेरइए इच्छइ माणुसं लोगं0 नो चेव णं संचाएइ0, तं सद्दहाहि णं पएसी ! जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं 1 / वृ. 'तुज्झणं भंते! समणाणं निग्गंथाणं एसा सन्ना' इत्यादि, संज्ञानं संज्ञा सम्यग्ज्ञानमित्यर्थ, एषा च pratijJAnizcayarUpa'bhyupagamaH एषा-दृष्टि दर्शनं स्वतत्वमिति भावः, एषा रुचिपरमश्रद्धानुगतोऽभिप्रायः, एष हेतुः समस्ताया अपि दर्शनवक्तव्यतायाः, एतन्मूलं युष्मद्दर्शनमिति भावः, एष सदैव भवतां तात्विकोऽध्यवसायः, एषा तुला यथा तुलायां तोलितं सम्यगित्यवधार्यते तथाऽनेनाप्यभ्युपगमेनाङ्गीकृतेन च यद्विचार्यमाणं संगतिमुपैति तत् सम्यगित्यवधार्यते न शेषमिति, तुलेव तुला तया, एवमेतन्मानमित्यपि भावनीयं, नवरं मानं - प्रस्थादि, 'एसप्पमाणे' इति एतत् प्रमाणं, यथाप्रमाणं प्रत्यक्षाद्यविसंवादि एवमेषोऽप्यभ्युपगमोऽविसंवादीति भावः, 'एस समोसरणे' इति एतत् समवसरणं- बहूनामेकत्र मीलनं, सर्वेषामपि तत्वानामस्मिन्नभ्युपगमे संलुलनमिति भावः । 'इट्ठे कंते पिए' इत्यादि, इष्टः इच्छाविषयत्वात् कान्तः कमनीयतमत्वात् प्रिया प्रेमनिबन्धनत्वात् मनोज्ञो मनसा सम्यगुपादेयतया ज्ञातत्वात् मनसा अम्यते गम्यते इति मनोऽमः स्थैर्यगुणयोगात् स्थैर्यो विश्वासको विश्वासस्थानं संमतः कार्यकरणेन बहुमतो बहुत्वेन अनल्पतया मतो बहुमतः कार्यविधातस्य पश्चादपि मतो बहु (अनु) मतः रत्नकरण्डसमानो, रत्नकरण्डकवदेकान्तेनोपादेय इति भावः, 'जीविउस्सविए' इति जोवितस्योत्सव इव जीवितोत्सवः स एव जीवितोत्सविकः, हृदयनन्दिजननः, उदुम्बरपुष्पं ह्यलभ्यं भवति ततस्तेनोपमानं, 'सूलाइयं वा' इत्यादि शूलायामतिशयेन गतं शूलातिगं, एतदेव व्याचष्टे - शूलायां भिन्नः शूलाभिन्नः स एव सूलाभिन्नकस्तं, तथा 'एगाहच्च' मिति एकं गातं, एकेन घातेनेति भावः, 'कूडाहच्च' मिति कूटाघातं, कुटपतितस्य मृगस्तेव घातेनेति भावः । चौहिं ठाणेहि' इत्यादि, तत्र समुहद्भूतनरकवेदनावेदनमेकं कारणं द्वितीयं परमाधार्मिकैः कदर्थनं तृतीयं नरकदेवनीयकम्मक्षियत उद्विजनं चतुर्थं नकरायुष्काक्षपत उद्विजतं । मू. (66) तए णं से पएसी राया केसिं कुमारसमणं एवं वदासी-अत्थि णं भंते ! एसा पन्ना उवमा, इमेण पुण कारणेणं नो उवागच्छइ । एवं खलु भंते! मम अज्जिया0 होत्था इहेव सेयवियाए नगरीए धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया अभिगयजीवा0 सव्वो वन्नओ जाव अप्पाणं भावेमाणी विहरै, सा णं तुझं वत्तवयाए सुबहुं पुन्नोवचयं समज्जिणित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ना, तीसे णं अज्जियाए अहं नत्तुए होत्था इट्ठे कंते जाव पासणयाए । Page #338 -------------------------------------------------------------------------- ________________ मूलं-66 335 तं जै णं सा अज्जिया मम आगंतुं एवं वएजा-एवं खलु नत्तुया ! अहं तव अज्जिया होत्था, इहेव सेयवियाए नयरीए धम्मिया जाव वित्तिं कप्पेमाणि समणोवासिया जाव विहरामि तएणं अहं सुबहुं पुण्णोवचयं समजिणित्ता जाव देवलोएसु उववण्णा, तंतुमपि नत्तुया भवाहि धम्मिए जाव विह्राहि। तएणं तुमंपि एयं चेव सुबहुं पुण्णोवचयं सम0 जाव उववजिहिसि, तं जइणं अजिया मम आगंतुं एवं वएज्जा तो णं अहं सद्दहेज्जा पत्तिएजा रोइजा जाह अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं, जम्हा सा अज्जिया समं आगंतुणो एवं वदासी तम्हा सुपैडिया मे पइन्ना जहा तं जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं । तए णं केसीकुमारसमणे पएसीरायं एवं वयासी-जति णं तुमंपएसी! हाय कयबलिकम्मं कयकौयमंगलपायच्छित्तं उल्लपडसाडगं भिगारकडुच्छयहत्थगयं देवकुलमनुपविसमामं केइ य पुरिसे बच्चघरंसि ठिच्चा एवं व्देजा। इएह ताव सामी ! इह मुहत्तगं आसयह वा चिट्ठह वा निसीयह वा तुयट्टह वा, तस्स णं तुमंपएसी! पुरिसस्स खणमवि एयमटुं पडिसुणिज्जासि?, नोति0 कम्हाणं?, भंते! असुइ 2 सामंत, एवामेव पएसी! तववि अजिया होत्था इहेव सेयवियाएणयरीए धम्मियाजाव विहरति, साणं अम्हं वत्तवयाए सुबहुंजाव उववन्ना, तीसे णं अज्जियाए तुमनतुए होत्था इट्ट0 किमंग पुण पास्न्न्याए। साणंइच्छइमाणुसंलोगंहव्वमागच्छित्तए, नोचेवणंसंचाएइ हव्व मागच्छित्तए, चौहिं ठाणेहिं पएसी अहुणोववन्नेदेवेदेवलोएसुइच्छेजा माणुसंलोगं0 नोचेवणंसंचाएइ0 अहुणोववन्ने देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुच्छिए गिद्धे गढिए अज्झोववन्ने से णं माणुसे भोगे नो आढाति नो परिजाणाति, से णं इच्छिज्ज माणुसं नो चेवणं संचाएति । अहुणोववन्नए देवे देवलोएसुदिव्वेहि कामभोगेहिं मुच्छिए जाव अज्झोववन्ने, तस्सणं माणुस्से पेम्मे वोच्छिन्नए भवति दिब्वे पिम्मे संकंते भवति, से णं इच्छेज्जा माणुस0 नो चेवणं स्ण्चाएइ2| ___ अहुणोववन्ने देवे दिव्वेहिं कामभोगेहिं मुच्छिए जाव अज्झोववन्ने, तस्स णं एवं भवै इयाणिं गच्छं मुहत्तं गच्छ जाव इह अप्पाउया नरा कालधम्मुणा सजुत्ता भवंति, से णं इच्छेजा माणुस्सं0 नो चेवणं स्ण्चाएइ3॥ अहुणोववन्ने देवे दिव्वेहि जाव अज्झोववन्ने, तस्स माणुस्सए उराले दुग्गंधे पडिकूले पडिलोमे भवै, उटुंपियणं चत्तारिपंच जोयणसयाइंअसुभे माणुस्सए गंधे अभिसमागच्छइ, से णंइच्छेज्जा माणुसं0 नो वेवणं संचाइजा 4 / / इच्चेएहिं ठाणेहिंपएसि! अहुणोववन्ने देवे देवलोएसुइच्छेज्ज माणुसंलोगहव्वमागच्छित्तए नो चेवणं संचाएइ हव्यमागच्छित्तए, तंसदहाहिणंतुमं पएसी! जहा अन्नो जीवो अन्नंसरीरं नो तंजीवो तं सरीरं 2 ॥ वृ.'चौहिं ठाणेहिं अहुणोववन्नए देवे' इत्यादि सुगमं नवरं चत्तारिपंच वाजोअणसए असुभे गंधेहवै' इति इह यद्यपिनवभ्यो योजनेभ्यः परतोगन्धपुद्गला न घ्राणेन्द्रियग्रहणयोग्या ___ Page #339 -------------------------------------------------------------------------- ________________ 336 राजप्रश्नीयौपाङ्गसूत्रम् - 66 भवन्ति, पुद्गलानां मन्दपरिणामभावात् घ्राणेन्द्रियस्य च तथाविधशक्तयभावात्, तथापि ते अत्युत्कटगंधपरिणामा इति नवसु योजनेषु मध्ये अन्यात् पुद्गलान् उत्कटगन्धपरिणामेन परिणमयति, तेऽपि ऊर्ध्वं गच्छन्तः परतोऽन्यान् तेऽप्यत्यानिति चत्वारि पञ्च वा योजनशतानि यावत् गन्धः, केवलमूर्ध्वमूर्ध्वं मन्दपरिणामो वेदितव्यः, तत्र यदा मनुष्यलोके बहूनि गोमृतककलेवरादीनि तदा पञ्च योजनशतानि यावत् गन्धः शेषकालं चत्वारि तत उक्तं चत्वारि पश्चेति ॥ मू. (67) तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-अत्थि णं भंते ! एस पन्नाउवमा, इमेणं पुण मे कारणेणं वा उवागच्छति, एवं खलु भंते! अहं अन्नया कयाइं बाहिरियाए उवट्टाणसालाए अनगगणनायकदंडणायगईसरतलवरमाडंबियकोडूंबियैब्भसेट्टिसैनावैसत्थवाहमंतिमहामंतिगणगदोवारिय अमञ्चचेडपीढमद्दन गनिगमदूयसंधिवालेहिं सद्धिं सपरिवुडे विहरामि तए णं मम नगरगुत्तिया ससक्खं सलोद्दं सगेवेज्जं अवउण (वाउड) बंधणबद्धं चोर उवर्णेति तए णं अहं तं पुरिसं जीवंतं चेव औकुंभीए पक्खिवावेमि औमएणं पिहाणएणं पिहावेमि अएण य तौएण य आयावेमि आयपच्चैयएहि पुरिसेहिं रक्खावेमि, तए अहं अन्नया कयाइं जेणामेव सा औकुंभी तेणामेव उवागच्छामि उवागच्छित्ता तं औकुंभुं उग्गलच्छावेमि उग्गलच्छावित्ता तं पुरिसं सयमेव पासामि णो चेव णं तीसे अयकुंभीए केइ छिड्डेइ वा विवरेइ वा अंतरेइ वा राई वा जओ णं से जीवे अंतोहिंतो बहिया निग्गए । जणं भंते तीसे अडकुंभी होज्जा केइ छिड्डे वा जावराई वा जओ णं से जीवे अंतोहितो बहिया निग्गए, तो णं अहं सद्दहेज्जा पतिएज्जा रो एज्जा जहा अन्नो जीवो अन्नं सरीरं नो तं जीव तं सरीरं, जम्हाणं भंते! तीसे औकुंभीए नत्थि केइ छिड्डे वा जाव निग्गए तम्हा सुपतिट्ठिया मे पन्ना जहा तं जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीर । तए णं केसीकुमारसमाणे पएसिं रायं एवं वयासी पएसी ! से जहा नामए कूडागारतला सिया दुहओलि गुला गुत्तदुवार सिवाय गंभीरा, अहण्णं केइ पुरिसे भेरिं च दंडं च गहाय कूडागारसाअंतो 2 अणुप्पविसइ 2 त्ता तीसे कूडागारसालाए सव्वतो समंता घणनिचियनिरंतरणिच्चिड्डाइं दुवारवयणाई पी, तीसे कूडागासालाए बहुमज्झदेसभाए ठिच्चा तं भेरिं दंडएणं महया 2 सहेणं तालेज्जा । से नूनं पएसी ! से सद्दे णं अंतोहिंतो बहि निग्गच्छइ ? हंता निग्गच्छइ, अत्थि णं पएसी तीसे कूडागारसाला केइ छिड्डे वा जावराई वा जओ णं से सद्दे अंतोहिंतो बहिया निग्गए ?, नो तिण सम, एवामेव पएसी ! जीवेवि अप्पडिहयगई पुढविं भिचा सिलं भेच्चा पव्वयं भिच्चा अंतोहिंतो बहिया निगच्छइ तं सहाहि णं तुणं पएसी ! अन्नो जीवो तं चेव 3 / तणं पएसी राया के सिकुमारसमण एवं वदासी-अत्थि णं भंते ! एस पन्नाउवमा इमेण पुण कारणेणं नो उवागच्छइ, एवं खलु भंते! अहं अन्नया कयाइ बाहिरियाए उवट्ठाणसालाए जाव विहरामि, तए णं ममं नगरगुत्तिया ससक्खं जाव उवर्णेति, तएणं अहं (तं) पुरिसंजीवियाओ ववरोवेमि जीवियाओ ववरोवेत्ता अयोकुंभीए पक्खिवामि 2 त्ता औमएणं पिहावेमि जाव पञ्चइएहिं पुरिसेहिं रक्खावेमि । तएणं अहं अन्नया कयाइं जेणेव सा कुंभी तेणेव उवागच्छइ 2 ता तं औकुंभिं उग्गलच्छावेमि Page #340 -------------------------------------------------------------------------- ________________ 337 मूलं - 67 2 त्तातं औकुंभी किमिकुंभिंपिव पासामि नो चेव णं तीसे औकुंभीए केइ छिड्डेइ वा जावराई वा जताणं ते जीवा बहियाहिंतो अणुपविट्ठा, जति णं तीसे अडकुंभीए होज केइ छिड्डेइ वा जाव अणुपविट्ठा तेणं अहं सहेजा जहा अन्नो जीवो तं चैव, जम्हा णं तीसे औकुंभीए नत्थि कोइ छिड्डेइ वा जाव अणुपविट्ठा तम्हा सुपतिट्ठिआ मे पन्ना जहा तं जीवा तं सरीरं तं चैव । तणं केसीकुमारसमणं पएसीं रायं एवं वयासी-अत्थि णं तुमे पएसी ! कयाइ अए धंतपुव्वे वा धमावियपुव्वे वा ? हंता अत्थि, से नूनं पएसी! अए धंते समाणे सव्वे अगनिपरिणए भवति ?, हंता भवति, अत्थि णं पएसी ! तस्स अयस्स केइ छिड्डेइ वा जेणं से जोई बहियाहिंतो अंतो अणुपविट्ठे ?, नो इट्टे समट्टे, एवामेव पएसी ! jovI'vi अप्पडिहयगई पुढविं भिचा सिलं भिच्चा बहियाहिंतो अणुपविसइ, तं सद्दहाहि गं तुमं पएसी ! तहेव 4 ॥ मू. (68) तए णं पएसी राया केसीकुमारसमणं एवं वयासी-अत्थि णं भंते! एस पन्ना उवमा इमेण पुण मे कारणेणं नो उवागच्छइ, अत्थि णं भंते ! - से जहानाम केई पुरिसे तरुणे जाव सिप्पोवगए पभू पंचकंडगं निसिरित्तए ? हंता पभू जति णं भंते! सोच्द्येव पुरिसे बाले जाव मंदविन्नाणे पभू होज्जा पंचकंडगं निसिरित्तए, तो णं अहं सद्दहेज्जा 3 जहा अन्नो जीवो तं चेव, अम्हा णं भंते! स चेव से पुरिसे जाव मंदविन्नाणे नो पभू पंचकंडयं निसिरित्तए तम्हा सुपइट्ठिया मे पन्ना जहा तं जीवो तं चेवा तए णं केसीकुमारसमणे पएसिं रायं एवं वयासी से जहानामए केइ पुरिसे तरुणे जाव सिप्पोवगए णवएणं धणुणा नवियाए जीवाए नवएणं इसुणा पभू पंचकंडगं निसिरित्तए ?, हंता, पभू, सो चेव णं पुरिसे तरुणे जाव निउणसिप्पोवगते कोरिल्लिएणं धणुणा कोरिल्लियाए जीवाए कोरिल्लिएणं उसुणा पभू पंचकंडगं निसिरित्तए ?, नो तिणट्टे समट्टे । कम्हाणं ?, भंते! तस्स पुरिसस्स अपजत्ताइं उवगरणाई हवंति, एवामेव पएसी ! सो चेव पुरिसे बाले जाव मंदविन्नाणे अपजत्तोवगरणे, नो पभू पंचकंडयं निसिरित्तए, तं सद्दहाहि णं तुमं पएसी ! जहा अन्नो जीवो तं चेव 5 / मू. (69) तए णं पएसी राया केसीकुमारसमणं एवं वयासी - अत्थि णं भंते ! एस पन्नाउवमा इमेण पुण कारणेणं नो उवागच्छइ, भंते! - - से जहा नामए केइ पुरिसे तरुणे जाव सिप्पोवगते पभू एगं महं अयभारगं वा तौयभारगं वा सीसगभारगं वा परिवहित्तए ?, हंता पभू, सो चेव णं भंते! पुरिसे जुन्ने जराजज्जरियदेहे सिढिलवलितयाविणट्ठगत्ते दंडपरिग्गहियग्गहत्थे पविरलपरिसडियदंतसेढी आउरे किसिए पिवासिए दुब्बले किलंते नो पभू एगं महं अयभारगं वा जाव परिवहित्तए । जति णं भंते! सच्चेव पुरिसे जुन्ने जराजजरियदेहे जाव परिकिलंते पभू एगं महं अयभारं वा जाव परिवहित्तए तो णं सद्दहेज्जा 3 तहेव, जम्हा णं भंते! se ceva purise jumme जाव किलंते नो पभू एगं महं अयभारं वा जाव परिवहित्तए तम्हा सुपतिट्ठिता मे पन्ना तहेव । तए णं केसीकुमारसमणे पएसिं रायं एवं वयासी-से जहानामए केइ पुरिसे तरुणे जाव 822 Page #341 -------------------------------------------------------------------------- ________________ 338 राजप्रश्नीयौपाङ्गसूत्रम्-69 सिप्पोवगए नवियाए विहंगियाए नवएहि सिक्कएहिं नवएहिं पच्छियपिंडएहिं पहूएगंमहंअयभारं जाव परिवहित्तए? हंता प्भू। पएसी! से चेवणं पुरिसे तरुणे जाव सिप्पोवगए जुन्नियाए दुब्बलियाए घुणक्खइयाए विहंगियाए जुण्णएहिं दुब्बलएहिं धुणक्खइएहिं सिढिलतयापिणद्धएहि सिक्कएहि जुण्णएहि दुब्बालएहि धुणखइएहिं पच्चिपिंडएहिं पभूएगं महं अयभारंवा जाव परिवहित्तए?, नो तिण0, कम्हाणं?, भंते! तस्स पुरिसस्स जुन्नाई उवगरणाइंभवंति, पएसी! से चेव से पुरिसे जुन्ने जाव किलंते जुत्तोवगरणे तो पभू एगं महं अयभारं वा जावपरिवहित्तए, तंसदहाह णं तुम पएसी! जहा अन्नो जीवो अन्नं स्रीर्ण्6॥ मू. (70) तए णं से पएसी केसिकुमारसमणं एवं वयासी-अस्थि णं भंते ! जाव नो उवागच्छइ, एवं खलु भंते! जाव विहरामि, तएणं मम नगरगुत्तिया चोरं उव्न्नेति। तए णं अहं तं पुरिसं जीवंतगं चेव तुलेमि तुलेत्ता छविच्छेयं अकुब्वमाणे जीवियाओ ववरोवेमि 2 ता मयं तुलेमि नो चेव णं तस्स पुरिसस्स जीवंतस्स वा तुलियस्स वा मुयस्स वा तुलियस्स (नत्थि) केइ आणतंवा नाणत्ते वा ओमत्ते वा तुच्छत्ते वा गुरुयत्ते वा लहुयत्ते वा जति गंभंते! तस्सपुरिसस्स जीवंतस्सवातुलियस्स मुयस्सवातुलियस्स केइ अन्नत्ते वाजाव लहुयत्ते वा तोणं अहं सद्दहेजा तंचेव, जम्हाणं भंते! तस्स पुरिसस्स जीवंतस्स वा तुलियस्स मुयस्स वा तुलियस्स नस्थि केइ अन्नत्ते वा लहुयत्ते vA0 तम्हा सुपतिट्ठिया मे पन्ना जहा तंजीवोतंचेव । तए णं केसीकुमारसमणे पएसिं रायं एवं वयासी-अस्थि णं पएसी ! तुमे कयाइ वत्थी धंतपुब्वे वा धमावियपुब्वे वा?, हंता अस्थि, अस्थि णं पएसी ! तस्स वत्थिस्स पुण्णस्स वा तुलियस्स अपुण्णस्स वा तुलियस्स केइ अनत्ते वा जाव लहुयत्ते वा? नोतिणढे समढे, एवामेव पएसी! जीवस्स अगुरुलघुयत्तं पडुच्च जीवंतस्स वा तुलियस्स मुयस्स वातुलियस्स नत्थि केइ आणत्ते वा जाव लहुयत्तेवा, तंसदहाहि णंतुमंपएसी! तंचेव7 मू. (71) तएणं पएसी राया केसि कुमारसमणं एवं वयासी अस्थिणं भंते ! एसा जाव नो उवागच्छइ एवं खलु भंते ! अहं अन्नया जाव चोरं उवणेति, तए णं अहं तं पुरिसं सव्वतो समंता समभिलोएमि, नो चेवणं तत्थ जीवं पासामि। तएणं अहं तं पुरिसंदुहा फालियं करेमि र ता सव्वतो समंता समभिलोएमि, नो चेवणं तत्थ जीवं पासामि, एवं तिहा चौहा संखेज्जा फालियंकरेमिणो चेवणं तत्थ जीवंपासामि, जै णं भंते ! अहं तं पुरिसंदुहा वा तिहा वा चौहा वा संखेजहा वा फालियंमि वा जीवं पासंतो तोणं अहंसदहेजा नोतंचेव, जम्हाणंभंते! अहंतंसि दुहा वातिहा वाचउहा वा संखिजहा वा फालियंमि वा जीवं न पासामि तम्हा सुपतिट्टिया मे पन्ना जहा तं जीवोतं सरीरंतं चेव्। तएणंकेसिकुमारसमणे पएसिं रायंएवंवयासि-मूढतराएणंतुमंपएसी! तातुच्छतराओ, केणं भंते! तुच्छतराए ?, पएसी! से जहानामए केईपुरिसे वणत्थी वणोवजीवी वणगवेसणयाए जोइंच जोइभायणंच गहाय कट्ठाणं अडविं अन्नुप्वित्त्त्था। तए णं ते पुरिसा तीसे अगामियाए जाव किंचिदेसं अणुप्पत्ता समाणा एगं पुरिसं एवं वयासी Page #342 -------------------------------------------------------------------------- ________________ मूलं - 71 339 अम्हे णं देवाणुप्पिया! कट्ठाण अडवि पविसामो, एत्ताणं तुमं जोइमायणाओ जाइ गहाय अम्हे असनं साहेज्जासि, अहं तं जोइभायणे जोई विज्जवेज्जा एत्तो णं तुमं कट्ठाओ जोइं गहाय अम्हं असणं साहेज्जासित्तिकट्ट कट्ठाणं अडविं अनुपविट्ठा । तए णं से पुरिसे तओ मुहुत्तंतरस्स तेसिं पुरिसाणं असणं साहेमित्तिकट्टु जेणेव जोतिभायणे तेणेव उवागच्छइ जोइभायणे जोइं विज्झायमेव पासति, तए णं से पुरिसे जेणेव से कट्टे तेणेव उवागच्छइ उवागच्छित्ता तं कट्टं सव्वओ समंता समभिलोएति नो चेव णं तत्थ जोइं पासति । तणं से पुरिसे परियरं बंधै फरसुं गिण्हइ तं कट्टं दुहा फालियं करेइ सव्वतो समंता समभिलोएइ नो चेवणं तत्थ जोइं पासइ, एवं जाव संखेज्जफालियं करेइ सव्वतो समंता समभिलोएइ नो चेव णं तत्थ जोइं पासइ, तए णं से पुरिसे तंसि कटुंसि दुहाफालिए वा जाव संखेज्जफालिए वा जोइं अपासमाणे संते तंते परिसंते निव्विण्णे समाणे परसुं एगंते एडेइ 2 परियरं मुयै 2 एवं वयासी अहो ! मए तेसिं पुरिसाणं असने नो साहिएत्तिकट्टु ओहियमनसंकप्पे चिंतासोगसागरसंपविट्टे करयलपल्लत्थमुहे अट्टज्झाणोवगए भूमिगयदिट्ठिए झियाइ, तए णं ते पुरिसा कट्ठाई छिंदति 2 त्ता जेणेव से पुरिसे तेणेव उवागच्छंतिरत्ता तं पुरिसं ओहयमनसंकप्पं जाव झियायमाणं पासति 2 त्ता एवं वयासी- किन्नं तुमं देवाणुप्पिया ! ओहयमनसंकप्पे जाव झियायसि ? तणं से पुरिसे एवं वयासी- तुज्झे णं देवाणुप्पिया ! कट्टणं अडविं अणुपविसमाणा ममं एवं वयासी- अम्हे णं देवाणुप्पिया ! कट्टाणं अडविं जाव एविट्ठा, तए णं अहं तत्तो मुहुत्तंतरस्स तुज्झं असणं साहेमित्तिकड्ड जेणेव जोई जाव झियामि । तए णं तेसिं पुरिसाणं एगे पुरिसे छेदे दक्खे पत्तट्टे जाव उवएसलद्धे ते पुरिसे एवं वयासीगच्छह णं तुझे देवाणुप्पिया ! ण्हाया कयबलिकम्मा जाव हव्वमागच्छेह जाणं अहं असनं साहेमित्तिक परियरं बधै 2 परसुं गिण्हइ 2 त्ता सरं करेइ सरेण अरणि महेइ जेइ पाडेइ 2 जोई संधुक्खेइ तेसिं पुरिसाणं असणे साहेइ, तए णं ते पुरिसा व्हाया कयबलिकम्मा जाव पायच्छित्ता जेणेव से पुरिसे तेणेव उवागच्छंति । तणं से पुरिसे तेसिं पुरिसाणं सुहासनवरगयाणं तं विउलं असनं पानं खाइमं साइमं उवणेइ, तए णं ते पुरिसा तं विउलं असनं 4 आसाएमाणा वीसाएमाणा जावविहरति, जिमियभुत्तु तरागयाविया णं समाणा आयंता चोक्खा परमसुइभुया तं पुरिसं एवं वयासी अहो णं तुमं देवाणुप्पिया ! जड्डे मूढे अपंडिए निव्विणाणे अणुवएसलद्धे जे गं तुमं इच्छसि कट्टंसि दुहाफालियंसि वा जोतिं पासित्तए, से एएणद्वेणं पएसी ! एवं वुच्चै मूढतारए णं तुमं पएसो ! ताओ तुच्छतराओ 8 ॥ मू. (72) तए णं पएसी राया केसिकुमारसमणं एवं वयासी- जुत्तए णं भंते! तुब्भं इयछेयाणं दक्खाणं बुद्धाणं कुसलाणं महामईणं विणीयाणं विण्णाणपत्ताण उवएसलद्वाणं अहं इमीसाए महालियाए महच्चपरिसाए मज्झे उच्चावएहिं आउसेहिं आउसित्तए उच्चावयाहि उद्धंसणाहिं Page #343 -------------------------------------------------------------------------- ________________ 340 राजप्रश्नीयौपाङ्गसूत्रम्-72 उद्धंसित्तए एवं निभंछणाहिं0 निच्छोडणाहिं? तएणं केसीकुमारसमणे पएसिं रायं एवं वयासी-जाणासिणंतुमं पएसी! कति परिसा पन्नताओ?, भंते! जाणामि चत्तारि परिसाओ पन्नत्ता, तंजहा-खत्तियपरिसा गाहावैपरिसा माहणपरिसा इसिपरिसा, जाणासि णं तुमं पएसी राया ! एयासिं चउण्ह परिसाणं कस्स का दंडनीई पन्नत्ता ?, हंता ! जाणामि जे णं खत्तियपरिसाए अवरज्झइ से णं हत्थच्छिन्नए वा पायचछिण्णए वा सीसच्छिन्नए वा सुलाइए वा एगाहच्चे कूडाहच्चे जीवियाओ व्व्रोविजि। जेणंगाहावैपरिसाए अवरज्झइ सेणंतएणवावेढेणवा पलाणेण वा वेढित्ता अगनिकाएणं झामिज्जइ, जेणं माहणपरिसाए अवरज्झइ से णं अनिट्ठाहिं अकंताहिं जाव अमणामाई वग्गूहि उवालंभित्ता कुंडियालंछणए वा सूणगलंछणए वाकीरै निव्विसए वा आणविजइ, जेणं इसिपरिसाए अवरज्झइ से णं नाइअनिट्ठाहिं जाव नाइअमणामाहिं वग्गूहिं उवाल्ब्भि। एवं च ताव पएसी ! तुमंजाणासि तहावि ण तुमं ममं वामं वामेणं दड दंडेणं पडिकूलं पडिकूलेणंपडिलोमं पडिलोमेणं विवच्चासविवच्चासेणंवट्टसितएणंपएसी राया केसिं कुमारसमणं एवंवयासी-एवं खलु अहं देवाणुप्पिएहिं पढमिल्लुएणंचव वागरणेणं सेलत्तेतएणंममंइमेयारूवे अब्भत्थिए जाव संकप्पे समुपज्जित्था, जहा जहाणं एयस्स पुरिसस्स वामं वामेणं जाव विवच्चासं विवच्चासेणं वट्टिस्सामि तहा तहा णं अहं नाणं च नाणोवलंभं च करणं च करणोवलंभं च सणं च दंसणोवलंभ च जीवंच जीवोवलंभंच उलभिस्सामि, तंएएणं अहं कारणेणं देवाणुप्पियाणं वामं वामेणं जाव विवच्चासं विवच्चासेणं वट्टिए, तए णं केसीकुमारसमणे पएसीरायं एवं वयासी-' जाणासि णं तुमं पएसी ! कै ववहारगा पन्नत्ता?, हंता जाणामि, चत्तारि ववहारगा पन्नत्ता-देइ नामेगे नो सन्नवेइ सन्नवेइ नामेगे no dei ege deivi sannaveivi ege no dei no sannavei, जाणासिणं तुम पएसी! एएसिं चउण्हं पुरिसाणं के ववहारी के अव्ववहारी ?, हंता जाणामि, तत्थ णंजे से पुरिसे देइ णो सण्णवेइ से णं पुरिसे व्व्हारी। तत्थ णं जे से पुरिसे नो देइ सन्नवेइ से णं पुरिसे ववहारी, तत्थ णं जे से पुरीसे deivi sannaveivi se purise ववहारी, तत्थ णंजे से पुरिसे नो देइ नो सन्नवै सेणं अववहारी, एवामेव तुमंपि ववहारी, नो चेवणं तुमं पएसी अव्व्हारी। मू. (73) तए णं पएसी राया केसिकुमारसमणं एवं वयासी-तुझे णं भंते ! इयछेया दक्खा जाव उवएसलद्धा समत्था णं भंते! ममं करयलंसि वा आमलयं जीवं सरीराओ अभिनिवट्टित्ताणं उव्द्ण्सित्ते। तेणं कालेणं तेणं समएणं पएसिस्स रन्नो अदूरसामंते वाउयाए संवत्ते तणवणस्सैकाए एयै वेयै चलै फंदै घट्टै उदीरै तं तं भावं परिणमै, तए णं केसीकुमारसमणे पएसिरायं एवं वयासी-पाससिणं तुमं पएसीराया! एयं तणवणस्सई एयंतंजावतंतंभावं परिणमत?, हंता पासामि, जाणासिणं तुम पएसी! एय तणवणस्सैकायं किं देवो चालेइ असुरो वा चालेइ Page #344 -------------------------------------------------------------------------- ________________ मूलं-73 341 णनगो वा किन्नरो वा चालेइ किंपुरिसो वा चालेइ महोरगो वा चालेइ गंधव्वो वा चालेइ ? हंता जाणामि, नो देवो चालेइ जाव नो गंधव्वो चालेइ वाउयाए चालेइ, पाससिणं तुम पएसी ! एतस्स वाउक्कायस्स सरूविस्स सकामस्स सरागस्स समोहस्स सवेयस्स सलेयस्स ससरीरस्स रूव?, नो तिणढे0, जै णं तुमं पएसी राया ! एयस्स वाउकायस्स सरूविस्स जाव ससरीरस्स रूवं न पासतितं कहणं पएसी! तव करयलंसि वा आमलगंजीवं उवदंसिस्सामि? एवं खलु पएसी ! दसट्टाणाई छउमत्थे मणुस्से सव्वभावेणं न जाणइ न पासइ, तंजहाधम्मस्थिकायं 1 अधम्मस्थिकायं 2 आगासत्थिकायं 3 जीवं असरीरबद्धं 4 परमाणुपोग्गलं 5 सदं 6 गंधं 7 वायं 8 अयंजिने भविस्सइ वा नो भविस्सइ 9 अयंसव्वदुक्खाणं अंतं karessai vA no vA 10 / __एतानि चेव उप्पन्ननाणदंसणधरे अरहा जिने केवली सव्वभावेणं जाणइ पासइ, taM0 धम्मत्थिकायं जाव नो वा करिस्सइ, तंसदहाहिणं तुमं पएसी! जहा अन्नो जीवो तं चेव 9 / मू. (74) तए णं से पएसीराया केसिं कुमारसमणं एवं वयासी-से नूनं भंते ! हथिस्स कुंथुस्स य समे चेव जीवे ?, हंता पएसी ! हत्थिस्स य कुंथुस्स य समे चेव जीवे, से नूनं भंते ! हत्थीउ कुंथूअप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव एवं आहारनीहारउस्सासनीसासइडीएमहजुइअप्पतराएचेव, एवंचकुंथुओ हत्था महाकम्मतराए वेवमहाकिरियजाव? हंता पएसी ! हत्थीओ कुंथु अप्पकम्मतराए चेव कुंथुओ वा हत्थी महाकमतराए चेव तं चेव, कम्हाणंभंते! हथिस्सय कुंथुस्सयसमे चेवजीवे?, पएसी! से जहानामए कूडागारसाला सिया जाव गभीरा अहणं केइ पुरिसे जोइंव दीवं व गहायतं कूडागारसालं अंतो 2 अणुपविसइ तीसे कूडागारसालाए सव्वतो समंता घणनिचियनिरंतराणि णि छिड्डाइंदुवारवयणाई पिहेति 2 तीसे कूडागारसालाए सव्वतो समंता घणनिचियनिरंतराणि णि छिड्डाइंदुवारवयणाई पिहेति 2 तीसे कुडागारसालाए बहुमज्झदेसभाए तं पईवं प्लीवेजा। तएणं से पईवे तं कूडागारसालं अंतोरओभासइ उज्जोवेइ तवति पभासेइ, नो चेवणं बाहिं, अह णं से पुरिसे तं पईवे इड्डरएणं पिहेजा, तएणं से पईवे तंइडरयं अंतो ओभासेइ, नो चेवणं इड्डरगस्स बाहिं णो चेवणं कूएगारसालाए बाहिण्। एवं किलिंजेणं गंडमाणियाए पच्छिपिंडएणं आढतेणं अद्धाढतेणं पत्थएणं अद्धपत्थएणं अट्ठभाइयाए चाउभाइयाए सोलसियाएछत्तीसियाए चउसट्टियाए दीवचंपएणंतएणं से पदीवे दीवचंपगस्स अंतो ओभासति4 / नोचेवणंदीवचंपगस्स बाहिं, नो चेवणंचउसट्ठियाए बाहिं, णो चेवणं कूडागारसालं नो चेव णं कूडागारसालाए बाहिं, एवामेव पएसी ! जीवेवि जं जारिसयं पुव्वकम्मनिबद्धं बोंदि निव्वत्तेइ तं असंखेन्जेहिं जीवपदेसेहि सचित्तं करेइ खुड्डियं वा महालियं वा, तं सद्दहाहि णं तुमं पएसी! जहा अन्नो जीवो णं चेवणं ॥ वृ. 'अस्थिणंभंते! एसपन्नाउवमा' अस्ति भदन्त! प्रज्ञातो-बुद्धिविशेषावुपमा, अनेगगण Page #345 -------------------------------------------------------------------------- ________________ 342 राजप्रश्नीयौपाङ्गसूत्रम्-74 नायगे' त्यादि, गणनायकाः-प्रकृतिमहत्तराः दण्डनायकाः-तन्त्रपाला राजेश्वरतलवरमाडम्बिककौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहमन्त्रिमहान्त्रिगणकदौवारिकः प्रागुक्तस्वरूपाः अमात्या-राज्याधिष्ठायकाः चेटाः-पादमृलिकाः पीठमाः-प्रागुक्ता नगरं-नगरवासिप्रकृतयः निगमाः-कारणिकाः दूता-अन्येषां गत्वा राजादेशनिवेदकाः संधिपाला-राज्यसन्धिरक्षकाः 'नगरगुत्तिया' इति नगररक्षाकारिणः 'ससक्खं' इति ससाक्षि सहोढं-सलोद्धं 'सगेवेज्ञ' ग्रीवानिबद्धकिं चिल्लोध्रमित्यर्थः, 'अवाउडं' अप्रवृत्तबन्धनबद्धं चौरमिति । ____ 'भेरिंदंडंचेति भेरी-ढक्का दण्डोवादनदण्डः । वामं वामेण मित्यादि, वामंवामेन एवं दंडं दंडेणेत्याद्यपि भाव्नीय्ण्। 'देइ नामेगे नो सन्नवेइ' इति ददाति-दाने प्रयच्छति न संज्ञापयति-न सम्यगालापेन संतोषयति, चतुर्भङ्गी पात्थ्सिद्धा। _"एवामेवपएसि! तुमंपिववहारी' इति यद्यपित्वंन सम्यगालापेनमां संतोषयसि तथापि मम विषये भक्तिबहुमानंच कुर्वनाद्यपुरुषैव व्यवहार्येव नाव्यवहारी, एतावता च मूढतराए तुमंपएसी! तओकट्टहारयाओ' इत्यनेन वचसा यत् कालुष्यमापादितं तदपनीतं परमंचसंतोष प्रापित इति। हंता पएसी हथिस्स ! कुंथुस्सय समे चेव जीवे' इति प्रदेशानां तुल्यत्वात्, केवलं संकोचविकोचधर्मत्वात् कुन्थुशरीरे संकुचितो भवति, हस्तिशरीरे विस्तृतः उक्तञ्च ___"आसज्ज कुंथुदेहं तत्तियमित्तो गयंमि गयमित्तो । नय संजुजै जीवो संकोयविकोयदोवेहिं । / अत्तन संयुज्यतेजीवःसंकोचविकोचदषाभ्यामिति, तयोस्तस्य स्वभावतयाऽभ्युपगमात्, तथा चात्र प्रदीपदृष्टान्तो वक्ष्यते, अथवा 'कम्मतराए चेवे' त्यादि, 'कर्म' आयुष्कलक्षणं क्रियाकायिक्याद आश्रवः-प्राणाति पातादि आहारनीहारोच्छ्वासनिश्वासादि द्युतयः प्रतीताः, इड्डरक-महत् पिटकं, येन सवस्वापि रसवती स्थ्स्य्ते। ___ गोकलिझं नाम यत्र गोभक्तं प्रक्षिप्यते, पच्छिकापिटकं च प्रतीतं, गण्डयुक्ता भाणिका 2 देशविशेषप्रसिद्धा, आढकार्धाढकप्रस्थकार्द्धप्रस्थककुलवार्द्धकुलवा mgdhdeshprsiddhaadhaanymaanvishessaaH| चतुर्भागिकाष्टभागिकाषोडशिकाद्वात्रशत्का भगवदेशप्रसिद्धा एव रसमानविशेषाः, दीपचम्पको-दीपस्थगनकं, 'एवामेवे' त्यादि निगमतं कण्ठयं, उक्तं चैत्द्न्य्त्रापि॥1॥ "जह दीवो महै घरे पलीविओतं घरंपगासेइ । अप्पपयारे तंतं एवं जीवो स्देहाई॥" इति ॥ मू. (75) तए णं पएसी राया केसि कुमारसमणं एवं वयासी-एवं खलु भंते ! मम अज्जगस्स एस सन्ना जाव समोसरणे जहा तज्जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं, तयानंतरं चणं ममं पिउणोऽवि एस सन्ना तयानंतरं ममवि एसा सन्ना जाव समोसरणं । Page #346 -------------------------------------------------------------------------- ________________ मूलं - 75 तं खलु अहं बहुपुरिसपरंपरागयं कुलनिस्सियं दिट्ठि छंडेस्सा, तए णं केसीकुमारसमणे पएसी रायं एवं वयासी ना गं तुमं पएसी ! पच्छाणुताविए भवेज्जासि जहा व से पुरिसे अयहारए के णं भंते! से अयहारए ?, पएसी ! से जहाणामए केई पुरिसा अत्थत्थी अत्थगवेसी अत्थलुद्धगा अत्थकंखिया अत्तपिवासिया अत्थगवेसणयाए विउलं पणियभंडमायाए सुबहु भत्तपान पत्थयणं गहाय एगं महं अकामियं छिन्नावायं छिन्नावायं दीहमद्धं अडविं अनुपविट्ठा । तए णं ते पुरिसा तीसे अकामियाए अडवीए कंचि देसं अणुप्पत्ता समाणा एगमहं अयागर पा तर्सा, अएणं सद्दता समंता आइण्णं विच्छिण्णं सच्छडं उवच्छडं फुडं गाढं अवगाढ पासति 2 त्ता हट्ट जावहियया अन्नमन्नं सद्दावेति 2 त्ता एवं वयासी 343 एस णं देवाणुप्पिया ! अयभंडे इट्ठे कंते जाव मणामे, तं सेयं खलु देवाणुप्पिया! अम्हं अयभारए बंधित्तएत्तिकट्टु अन्नमन्नस्स एयमट्टं पडिसुर्णेति 2 त्ता अयभारं बंधति 2 अहाणुपुवीए संपत्थिया, तए णं ते पुरिसा अकामियाए जाव अडवीए किचि देसं अणुपत्ता समाणा एगं महं तौआगरं पासंति, तौएणं आइण्णं तं चेव जाव सद्दावेत्ता एवं वयासी । एस णं देवाणुप्पिया ! तौयभंडे जाव मणामे, अप्पेणं चेव तौएणं सुबहु अए लब्भति, तं सेयं खलु देवाणुप्पिया ! अयभारए छड्डेत्ता तौयभारए बंधि एत्तिकट्टु अन्नमन्नस्स अंतिए अयमट्ठ पडिसुर्णेति 2 त्ता अयभारं छड्डेति 2 त्ता तौयभारं बंधंति, तत्थ णं एगे पुरिसे णो संचाएइ अयभारं छड्डेत्तए तौयभारं बंधित्तए, तए णं ते पुरिसा तं पुरिसं एवं वयासी । एस णं देवाणुप्पिया ! तौयभंडे जाव सुबहु अए लब्भति, तं छड्डेहि णं देवाणुप्पिया ! अयभारगं, तौयभारगं बंधाहि, तए णं से पुरिसे एवं वदासी- दूराहडे मे देवाणुप्पिया ! अए चिराहडे मे देवाणुप्पिया ! अए ऐगाढबंधणबद्धे मे देवाणुप्पिया ! अए असिलिट्ठबंधणबद्धे देवाणुप्पिया! अए घणियबंधणबद्धे देवाणुप्पिया! अए, नो संचाएमि अयभारगं छड्डेत्ता तौयभारगं बंधित्तए । तए णं ते पुरिसा तं पुरिसं जाहे नो संचायंति बहूहिं आघवणाहि य पन्नवणाहि य आघवित्तए वा पन्नवित्तए वा तया अहाणुपुवीए संपत्थिया, एवं तंबागरं रुप्पागरं सुवन्नागरं रयणागरं वैरागरं, तए णं ते पुरिसा जेणेव सया जणवया जेणेव साइं 2 नगराइं तेणेव उवागच्छन्ति 2 ता वयरविक्कणयं करेति 2 त्ता सुबहुदासीदासगोमहि सगवेलगं गिण्हंति 2त्ता अट्ठतलमूसियवडंसगे करावेति ण्हाया कयबलिकम्मा उपिं पासायवरगया फुट्टमाणेहिं मुइंगमत्यएहिं बत्तीसैबद्धएहिं नाडएहिं वरतरमीसंपउत्तेहिं उवणञ्चिज्जमाणा उवलालिज्जमाणा इट्ठे सद्दफरिस जाव विहरति । तणं पुरिसे अयभारेण जेणेव सए नगरे तेणेव उवागच्छइ अयभारेणं गहाय अयविक्किण्णं करेति 2त्ता तंसि अप्पमोल्लंसि निहियंसि झीणपरिव्वए ते पुरिसे उप्पिं पासायवरगए जाव विहरमाणे पासति 2 त्ता एवं वयासी अहोणं अहं अघनो अपुत्रो अकयरथो अकयलक्खणो हिरिसिरिवज्जिए हीणपुण्णचाउद्दसे दुरंत पंलवखणे, जति णं अहं मित्ताण वा नाईण वा नियगाण वा सुणेतओ तो णं अहंपि एवं चेव Page #347 -------------------------------------------------------------------------- ________________ 344 राजप्रश्नीयौपाङ्गसूत्रम्-75 उपिंपासायवरगए जाव विहरतो, सेतेणटेणं एसी एवं वुच्चै-माणं तुमंपएसी पच्छाणुताविए भविजासि, जहा व से पुरिसे अयभारिए । मू. (76) एत्थ णं से पएसी राया संबुद्ध केसिकुमारसमणं वंदै जाव एवं वयासी-नो खलु भंते ! अहं पच्छाणुताविए भविस्सामि जहा व से पुरिसे अय्भारिए। तंइच्छामिणंदेवाणुप्पियाणं अंतिए केवलिपन्नत्तं धमनिसामित्तए, अहासुहं देवाणुप्पिया मा पडिबंध, धम्मकहा जहा चित्तस्स, तहेव गिहिधम्मे पडिवज्जइ 2 ताजणेव सयाविया नगरी तेणेव पहारेत्थ ग्म्न्नाए। मू. (77) तए णं केसी कुमारसमणे पएसिं रायं एवं वयासीजाणासि तुमं पएसी ! कै आयरिया पन्नत्ता ?, हंता जाणामि, तओ आयरिआ पन्नत्ता, तंजहाकलायरिए सिप्पायरिए धम्मायरिए, जाणासिणंतुमंपएसी! तेसि तिण्हं आयरियाणं कस्स का विनयपडिवत्ती पौंजियव्वा? ____ हताजाणामि, कलायरियस्स सिप्पायरियस्स उवलेवणंसंमजणंवाकरेज्जा पुरओपुप्फाणि वा आगवेज्जा मज्जावेज्जा मंडावेज्जा भोयाविजा वा विउलंजीवतारिहं पीइदाणंदलएज्जा पुत्ताणुपुत्तियं वित्तिंकप्पेज्जा, जत्थेव धम्मायरियंपासिज्जा तत्थेव वंदेज्जा नमसेजा सक्कारेज्जा सम्माणेज्जा कलाणं मंगलंदेवयंचेइयं पञ्जुवासेजा फासुएसणिजेणंअसनपानखाइमसाइमेणंपडिलाभेजा पाडिहारिएणं पीढफलगसिज्जासंथारएणं उव्निम्ण्तेजा। एवं च ताव तुम पएसी! एवं जाणासि तहाविणं तुम ममं वामं वामेणंजाव वट्टित्ता ममं एयमटुंअक्खामित्ताजेणेव सेयविया नगरी तेणेव पहारेत्थ गमगाए, तएणं से पएसी राया केसिं कुमारसमणं एवं वदासी एवं खलु भंते! मम एयारवे अज्झथिए जाव समुप्पञ्जित्था एवं खलु अहं देवाणुप्पियाणं वामं वामेणं जाव वट्टिए तं सेयं खलु मे कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते अंतेउरपरियाल सद्धिं संपरिवुडस्स देवाणुप्पिए वंदितए नमंसित्तए एतमस' भुजो 2 सम्म विनएणं खामित्तएत्तिक? जामेव दिसिं पाउब्भूते तामेव दिसिं प्द्दिगे। तएणं से पएसीराया कलंपाउप्पभायाए रयणीएजावतेयसा जलंते हट्टतट्ठजाव हियए जहेव कूणिए तहेव निग्गच्छइ अंतेउरपरियाल सद्धिं संपरिवुडे पंचविहेणं अभिगमेणं वंदै नमसइ एयमद्वं भुजो 2 सम्मं विनएणं खामेइ । __mU. (78) तए णं केसी कुमारसमणे पएसिस्स रन्नो सूरियकंतप्पमुहाणं देवीणं तीसे य महतिमहालियाए महच्चपरिसाएजाव धम्मपरिकहेइ |तेन्न्ण् से पएसी राया धम्मं सोचा निसम्म उठाए उठेति 2 केसिकुमारसमणं वंदै नमसइ 2 ता जेणेव सेयविया नगरी तेणेव पहारेत्य ग्म्न्नाए। तए णं केसी कुमारसमणे पएसिरायं एवं वदासी-मा णं तुम पएसी ! पुट्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविजासि, जहा से वनसंडे इ वा नट्टसालाइ वा इक्खुवाडए इ वा खालवाडए इवा, कहंणंभंते!, वनसंडे पत्तिए पुप्फिएफलिए हरियगरेरिजमाणे सिरीए अतीव Page #348 -------------------------------------------------------------------------- ________________ मूलं- 78 उवसीभेमाणे 2 चिट्ठइ । तया णं वनसंडे रमणिज्जे भवति, जया णं वणसंडेनो पत्तिए नो पुष्फिए नो फलिए नो रहियगरिरेज्जमाणेणो सिरीए अईव 2 उवसोभेमाणे चिट्ठइ तया णं जुन्ने झडे परिसडियपंडुपत्ते सुक्करुक्खे इव मिलायमाणे चिट्ठइ तया । तया णं वणे णो रमणिज्जे भवति, जया णं नट्टसालावि गिज्जइ वाइज्जइ नञ्चिज्जइ हसिजइ रमिज्जइ तया णं नट्टसाला रमणिज्जा भवै, जया णं नट्टसाला नो गिज्जइ जाव नो रमिज्जइ तया णं नट्टसाला अरमणिज्जा भवति, जया णं एवं खुवाडे छिज्जइ भाइ सी पिज्जइ दिजइ तथा णं इवखुवाडे रमणिज्जे भवै, जया णं इवखुवाडे णो छिज्जइ जाव तया इकखुवाडे अरमणिज्जे भवै जया णं खलवाडे उच्छुब्भइ उडुइज्जइ मलइज्जइ मुणिजइ खइ पी दिजइ तया णं खलवाडे रमणिज्जे भवति, जया णं रूलवाडे नो उच्छुब्भइ जाव अरमणिज्जे भवति । से तेणट्टेणं पएसी एवं बुच्चै मा णं तुमं पएसी ! पुव्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि जहा वणसंडेइ वा, तए णं पएसी केसिं कुमारसमणं एवं वयासी नो खलु भंते! अहं पुव्वि रमणिज्जे भवित्ता पच्छा अरमणिजे भविस्सामि, जहा वनसंडे इ वा जाव खलवाडेइवा, अहं णं सेयवियानगरीपमुवखाइं सत्त गामसहस्साइं चत्तारि भागे करिस्सामि एगं भागं बलवाहणस्स दलैरसामि, एगं भागं कुट्टागारे छुभिस्सामि, एगं भागं अंतेउरस्स दलैरसामि, एगेणं भागेणं महतिमहलयंकूडागारसालं करिस्सामि, तत्थ णं बहूहिं पुरिसेहिं दिन्न भै भत्तवेयणेहिं विउलं असनं0 उवक्खडावेत्ता बहूणं समणमाहणभिवखुयाणं पंथियपहियाणं परिभाएमाणे 2 / बहूहिं सीलव्वयगुणव्वयवेरमणपञ्चवखाणपोसहोववासस्स जाव विहरिस्सामत्तिकड जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । 345 मू. (79) तए णं से पएसी राया कल्लं जाव तेयसा जलंते सेयवियापामोक्खाइं सत्त गामसहस्साइं चत्तारि भाए कीरै, एगं भागं बलवाहणस्स दलै जाव कूडागारसालं करेइ, तत्थ णं बहाहू पुरिसेहिं जाव उववखडेत्ता बहूणं समण जीव परिभाएमाणे विहरै । मू. (80) तए णं से पएसीराया समणोवासए अभिगयजीवाजीवे0 विहरै, जप्पभींच णं पएसीराया समणोवासए जाए तप्पभिदं च णं रज्जं च रटुं च बलं च बाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च जनवयं च अनाढायमाणे यावि विहरति । तणं तीसे सूरियकंताए देवीए इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - जप्पभींच णं पएसी राया समाणोवासए जाए तप्पभिदं च णं रज्जं च रटुं जाव अंतेउरं च ममं जनवयं च अनाढायमाणे विहरै, तं सेयं खलु मे पएसिं रायं केणवि सत्थपओएण वा अग्गिपओएण वा मंतप्पओगेणवा विसप्पओगेण वा उद्दवेत्ता सूरियकंतं कुमारं रज्जे ठवित्ता सयमेव रज्जसिरिं कारेमाणीए पालेमाणीए विहरित्तएत्तिकड्ड एवं संपेहेइ संपेहित्ता सूरियकंतं कुमारं सद्दावेइ सद्दावित्ता एवं वयासी - Page #349 -------------------------------------------------------------------------- ________________ 346 राजप्रश्नीयौपाङ्गसूत्रम्-80 जप्पभींचणं पएसी राया समणोवासए जाए तप्पभींचणं रजंचजाव अंतेउरंच णं जनवयं च माणुस्सए य कामभोगे अनाढायमाणे विहरै, तं सेयं खलु तव पुत्ता! पएसिं रायं केणै सत्थप्पयोगेण वा जाव उद्दवित्ता सयमेव रज्जसिरिंकारेमाणे पालेमाणे विह्रित्ते। तएणं सूरियकंते कुमारे सूरियकताए देवीए एवं वुत्ते समाणे सूरियकताए देवीए एयमद्वं नोआढाइनो परियाणाइ तुसिणीएसंचिट्टै, तएणंतीसे सूरियकताए देवीएइमेयारूवेअज्झथिए जाव समुप्पजित्था मा णं सूरियकंते कुमारे पएसिस्स रन्नो इमं रहस्सभेयं करिस्सइ तिकड पएसिस्सरन्नो छिद्दाणि मम्माणि य रहस्साणि य विवराणि य अंतराणि य पडिजागरमाणीर विह्रि। तएणं सूरियकता देवी अन्नया कयाइ पएसिस्स रन्नो अंतरं जाणइ असनं जाव खाइमं सव्ववत्थगंधमल्लालंकारं विसप्पजोगं पउंजइ, पएसिस्स रन्नो आहायस्स जाव पायच्छित्तस्स सुहासणवरगयस्स तं विससंजुत्तं असनं वत्थं जाव अलंकारं निसिरेइ घाति। तए णं तस्स पएसिस्स रण्णो तं विससंजुत्तं असनं 4 आहारेमाणस्स सरीरगंमि वेयणा पाउन्भूया उज्जला विपुला पगाढा कक्कसा कडुया चंडा तिव्वा दुक्खा दुग्गा दुरहियासा पित्तजरपरिगयसरीरे दाहवत यावि विह्रि। वृ. 'कल्लंपाउप्पभायाएरयणीएजावतेयसाजलंते' इति, अत्रयावतकरणात् 'फुल्लप्पलकपलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगकिंसुयसुयमुहपलासपुप्फगुंजद्धरागसरिसे कमलागरनलिंगिपोडवोहए उठ्ठियंमि सूरे सहस्सरस्सिम्मि दिणयरे' इति परिग्रहः । अस्यायमर्थः-कल्यमिति श्वः प्रादुः-प्राकाश्ये, ततः प्रकाशप्रभातायां रजन्यां फुल्लोत्पलकमललोमलोन्मीलिते फुल्लं-विकसितं तच्च तत् उत्पलं तच्च कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोरमुन्मीलितं यथासंख्यं दलानां च नयनयोश्च यस्मिन् तत्तथा तस्मिन् । अथ रजनीविभातानतरंपाण्डुरे-शुक्लेप्रभाते, रत्तासोगेऽत्यादि, रक्ताशोकस्यप्रकाशः स च किंशुकं च-पलाश-पुष्पं शुकमुखं च गुआ-फलविशेषो रक्तकृष्णस्तर्धं च तानि तेषां सध्शे-आरक्तया समाने 'कमलागरनलिणिसंडबोहए' इति कमलाकराः-हृदास्तेषुनलिनीखण्डास्तेषांबोधके 'उत्थिते' उदयप्राप्ते 'सूरिए' आदित्ये सहरश्मौ 'दिनकरे' दिवसकरणशीले तेजसा ज्व्लिते। ____ 'रेरिज्जमाणे' इति हरिततयादेदीप्यमाने 'माणंतुमे पुव्वं रमणिज्जे भवित्तापच्छाअरमणिज्जे भविजासि' इत्यादेर्ग्रन्थस्यायं भावार्थ-पूर्वमन्येषांदात्राभूत्वा सम्प्रतिजैनधर्मप्रतिपत्यातेषामदात्रा न भवितव्यमस्माकमंतरायस्य जिनधर्मापभ्राजनस्य च प्र्स्क्तेः। _ 'वेयणापाउब्भूयाउज्जला' इत्यादि, उज्ज्वलादुःख रूपतयानिर्मलासुखलेशेनाप्यकलङ्कितेति भावः विपुला-विस्तीर्णा सकलशरीरव्यापनात्प्रगाढा-प्रकर्षणमर्मप्रदेशिव्यापितयासमवगाढा, कर्कश इव कर्कशा, किमुक्तं भवति? / Page #350 -------------------------------------------------------------------------- ________________ मूलं-80 347 यथा कर्कशपाषाणसंघर्ष शरीरस्य खण्डानि त्रोटयति एवमात्मप्रदेशान् त्रोटयंतो या वेदनोपजायतेसा कर्कशा, तथा कटुका पित्तप्रकोपपरिकलितस्य रोहण्यादिकटुद्रव्यमिवोपभुज्यमानमतिशयेनाप्रीतिजनिकेति भावः, परुषा मनसोऽतीव रूक्षत्वजनिका, निष्ठुरा-अशक्यप्रतीकारतया दुर्भेदाऽत एव चण्डा-रुद्रा तीव्रा-अतिशायिनी दुःखा-दुःखरूपा दुर्लध्या पितज्वरपरिगतशरीरे व्युत्क्रान्त्याचापि-दाहोत्पत्याचापि विहरति-तिष्ठति । मू. (81)तएणं से पएसी राया सूरियकताएदेवीए अत्ताणं संपलद्धंजाणित्ता सूरियकताए देवीए मनसावि अप्पदुस्समाणेजेणेव पोसहसाला तेणेव उवागच्छइ 2 ता पोसहसालं पमज्जइ 2 त्ता उच्चारपासवणभूमि पडिलेहेई 2 ता दब्भसंथारगं संथरेइ 2त्ता दब्भसंथारगं दुरूहै 2 त्ता पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं सिरसावत्तं अंजलिं मत्थएत्तिकट्ठएवं वयासी नमोऽत्यु णं अरहंताणं जाव sNpttaannN। namo'tyu णं केसिस्स कुमारसमणस्स मम धम्मोवदेसगस्स धम्मायरियस्स, बंदामि णं भगवंतं तत्थ गयं इह गए, पासौ मे भगवंतत्थ गए इह गयंतिकट्ट घंदै नमसइ, पुब्बिंपिणंमए केसिस्स कुमारसमणस्स अंतिए थूलपाणाइवाए पच्चक्खाए जाव प्रिग्घे। तंइयाणिंपिणंतस्सेव भगवतो अंतिए सव्वं पाणाइवायं पञ्चखामिजाव परिग्गहंसव्वं कोहं जाव मिच्छादसणसलं, अकरणिजं जोयं पच्चस्खामि, सव्वं असणं चउब्विहंपि आहारं जावजीवाए प्न्य्च्क्खामि। जंपियमेसरीरंइटुंजाव फुसंतुत्तिएयंपियणंचरिमेहिंऊसासनिस्सासेहिं वीसिराभित्तिक? आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सूरियाभेविमाणे उववायसभाए जाव व्न्न्न्नो। तएणं से सूरियाभेदेवे अहुणोववत्रए चेव समाणे पंचविहाएपज्जत्तीएपञ्जत्तिभावंगच्छति, taM0-आहारपज्जत्तीए सरीरपज्जत्तीए इंदियपजत्तीएआनपाणपजत्तीए भासमनपजत्तीए, तंएवं खलुभो! सूरियाभेणंदेवेणंसा दिव्वा देविड्डीदिव्बादेवजुत्ती दिवेदेवाणुभावेलद्धे पत्तेअभिसमन्नागए वृ.'संपलियंकसन्निसन्ने' इतिपद्मासनसन्निविष्टः सव्वंकोह' मित्यादिक्रोधमानमायालोभाः प्रतीताः प्रेम-अभिष्वंगमात्रं द्वेषः-अप्रीतिमात्रः अभ्याख्यानम्-असद्दोषारापणं पैशून्यंपिशुनकर्मपरिवादः-विप्रकीर्णापरदोषकथा अरतिरतीधर्मावाङ्गेषुमायामृषा-वेषान्तरकरणतो लोकविप्रतारणं मिथ्यादर्शनं-मिथ्यात्वंतत् शल्यमिव मिथ्यादर्शनशल्यं । मू. (82) सूरियाभस्सणंभंते ! देवस्स केवतियं कालं ठिती पन्नता?, गोयमा! चत्तारि पलिओवमाइंठिती पन्नता, सेणंसूरियाभेदेवेताओलोगाओआउक्खएणंभवक्खएणंठीक्खएणं अनंतरं चैत्ता कहिं गमिहिति कहिं उववजिहिति? गोयमा! महाविदेहे वासे जाणि इमाणि कुलाणि भवंति, taM0-अढाई दित्ताई विउलाई विच्छिन्नविपुलभवणसयणासणजाणवाहणाइंबहुधणबहुजातरूवरययाइंआओगपओगसंपउत्ताई विच्छड्डियपौरभत्तपाणाइं बहुदासीदासगोमहिसगवेलगप्पभूयाइंबहुजनस्स अपरिभूताई, तत्थ Page #351 -------------------------------------------------------------------------- ________________ 348 अन्यरेसु कुलेसु पुत्तत्ताए पच्चाइस्सइ । तए णं तंसि दारगंसि गब्भगयंसि चेव समाणंसि ammApuUNaM dhamme दढा पइण्णा भविस्सइ तए णं तस्स दारयस्स नवहं मासाणं बहुपडिपुन्नाणं अद्धट्टमाण राइंदियाणं वितिक्कंताणं सुकुमालपाणिपायं अहीनपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्मामपमाणपडिपुन्नसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिसि । राजप्रश्नीयौपाङ्गसूत्रम् - 82 तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठितिपडियं करेहिंति तियदिवसे चंदसूरदंसणिगं करिस्संति छट्टे दिवसे जागरियं जागरिस्संति एक्कारसमे दिवसे वीइक्कंते संपत्ते बारसाहे दिवसे निव्वित्ते असुइ जायकम्मकरणे चोक्खे संमजिओवलित्ते विउलं असनपानखाइमसाइमं उवक्खडावेस्संति 2 मित्तनाइनियगसयणसंबधि परिजणं आमंतेत्ता तओ पच्छा ण्हाया कयबिकम्मा जाव अलंकिया भोयणमंडवंसि सुहासणवरगया ते मित्तगाइ जाव परिजणेण सद्धिं विउं असनं 4 आसाएमाणा विसाएमाणा परिभुंजेमाणा परिभाएमाणा एवं चैव णं विहरिस्संति । जिमियभुत्तुत्तरागयावि य णं समामा आयंता चोक्खा परससुइभूया तं मित्तणाइ जाव परिजनं विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेस्संति सम्माणिस्संति 2 त्ता तस्सेव मित्त जाव परिजनस्स पुरती एवं वैस्संति - जम्हा णं देवाणुप्पिया ! इमंसि दारगंसि गब्भगयंसि चेव समाणंसि धम्मे दढा पइण्णा जाया तं होऊ णं अम्हं एयस्स दारयस्स दढपइण्णे नामेणं । तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो नामधेज्जं करिस्संति-दढपइण्णो य 2, तए णं तस्स अम्मापियरो अणुपुव्वेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च नामधिज्जकरणं च पजेमणगं च पडिवद्धावणगंच पचकमगणंच कन्नवेहणं च संवच्छरपडिलेहणगं च चूलोवणयं च अन्नाणि य बहूणि गब्भाहाणजम्मणाइयाइं महया इड्डीसक्कारसमुदएणं करिस्संति वृ. 'अड्ढाई' इत्यादि, 'आजोगपगसंपउत्ताई' इति, आयोगस्य - अर्थलाभस्य प्रयोगाः उपायाः संप्रयुक्ता - व्यापारिता यैस्तानि आयोगप्रयोगसंप्रयुक्तानि ' विच्छड्डियपौरभत्तपाणाई' इति विच्छर्द्दिते त्यक्ते बहुजनबहुभोजनदानेनाविशिष्टोच्छिष्टसंभवात् संजातविच्छद्दे वा-नानाविधभक्तिके भक्तपाने येषां तानि तता, बहुदासोदासणोमहिपगवेलकाः प्रभूता येषां तानि तथा । 'पढमे दिवसे ठीपडियं करेंति' इति स्थितौ - कुलमर्यादायां पतिता - अन्तर्भूता या प्रक्रिया पुत्र जन्मोत्सवसम्बन्धिनो सा स्थितिपतिता तां, तृतीये दिवसे चन्द्रसूर्यदर्शनत्सवं, षष्ठे दिवसे जागरिकां-रात्रिजागरणरूपां 'निवत्ते असुइजम्मकम्मकरणे' इति निर्वृत्ते - अतिक्रान्ते अशुचीनांजातिकर्मणां करगे 'आसाएमाणा' इति परिभोजयति आस्वादयंतौ 'वीसाएमाणा' विविधखाद्यादि स्वादयंती 'परिभाएमाणा' इति परिभाजयन्ती - अन्योऽन्यमपि यच्छन्ती मातापितराविति प्रक्रमः, 'जिमितौ ' भुक्तवन्तौ 'भुत्तुत्तरे' ति भुक्तोत्तरकालं 'आगत' त्ति आगतौ उपवेशनस्थाने इति गम्यते, 'आयन्ता' इति आचान्तौ शुद्धोदकयोगेन चौक्षौ लेपसिकथाद्यपनयनेन अत एव परमशुवि भूतौ 'तए णं तस्स दढपइण्णस्स अण्मापियरो आणुपुव्वेणं ठीपडिय' मित्याद्युक्तमनुक्तं च Page #352 -------------------------------------------------------------------------- ________________ मूलं - 82 349 संक्षेपत उपदर्शयति, सुगमं चैवत्, नवरं प्रजेमतं- भक्तग्रहणं प्रचङक्रमणं - पाभ्यां गमनं 'pajaMpaNaga'miti जल्पनं 'कण्णवेहगणगं' कर्णवेधतं 'वच्छर पडिलेहणगं' संवत्सरप्रतिलेखनं प्रथमः संवत्सरोऽभूदित्येवं संवत्सरलेखनपूर्वं महोत्सवकरणं 'चूलोवणयण' चूडोपनथनं मुण्डनं । अन्नाणि य बहूणि इत्यादि, अन्यानि च बहूनि गर्भाधाजन्मादीनि 'कौतुकानि' उत्सवविशेषरूपाणि 'महया इड्डीसक्कारसमुदएणं' ति महत्या ऋद्धया महता सत्कारेण - पूजया महता समुदयेन जनानामिति । मू. (83) तए णं दढपतिन्ने दारए पंचधाईपरिक्खित्ते खीरधाईए मज्झणधाईए मंडणधाईए अंकोधाईए विलावणधाई, अन्नाहि य बहूहिं चिलाइयाहिं वामणियाहिं वडभियाहिं बब्बराहिं बौसियाहिं जोहियाहिं पण्णवियाहिं ईसिणियाहिं वारुणियाहिं लासियाहिं लाउसियाहिं दमिलीहिं सिंहलीहिं आरबीहिं पुलादीहिं पक्कणीहिं बहलीहिं मुरंडीहिं पारसोहिं । नानादेसीविदेसपरिमंडियाहिं संदेसणेवत्थगहियवेसाहिं इंगियाचतियपत्थियपवियाणाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालतरुमिवंदपरियाल परिवुडे वरिसघरकंचुइमहयरवंदपरिक्खित्ते । हत्थाओ हत्थं साहरिज्जमाणे उवनच्चिज्रमाणे 2 अंगेणं अंगं परिभुज्जमाणे उवगिज्जेमाणे 2 उवलालिज्जमाणे 2 अवतासि0 2 परिचुंबिजमागे 2 रम्मेसु मणिकोट्टिमतलेसु परंगमाणे 2 गिरिकंदरमल्लीणे विव चंपगवरपायवे णिवाघायंसि सुहंसुहेणं परिवड्डिस्सइ । तए णं तं दढपतिष्णं दारगं अम्मापियरो सातिरेगाट्ठवासजायगं जाणित्ता सोभणंसि तिहिकरणनक्खत्तमुहुत्तंसि ण्हायं कयबलिकम्मं कयकौअमंगलपायच्छित्तं सव्वालंकारविभूसियं करेत्ता महया इड्डीसक्कारसमुदएणं कलायरियस्स उवणेहिति । तणं से कलारिए तं दढपतिण्णं दारगं लेहाइयाओ अणियप्पहाणाओ सउणरुयपज्जवसाणा बावत्तरिं कलाओ सुत्तओ अत्थओ पसिक्खावेहि य सेहावेहि य, taM0 लेहं गणियं रूवं नद्दं गीयं वाइयं सरगयं पुक्खरगयं समतालं जूयं जनवयं पासगं - - अट्ठावयं पारेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अज्जं पहेलियं मागहियं निद्दाइयं गाहं गीइयं सिलोगं हिरण्णजुत्तिं सुवण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खण पुरिसलक्खणं हयलक्खमं गयलक्खणं कुक्कडलक्खणं छत्तलक्खणं चक्कलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खं कागणिलक्खणं वत्थुचिज्जं णगरमामं खंधवारं माणवारं पडिचारं वूहं पडिवूहं चकवूहं गरुलवूहं सगडवूहं जुद्धं नियुद्धं जुद्धजुद्धं अट्ठिजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवायं धणुवेयं हिरण्णपागं सुवण्णपागं मणिपागं धाउपागं सुत्तखेड्डुं वट्टखेड्डुं णालियाखेडुं पत्तच्छेज्जं कडगच्छेज्जं सज्जीवनिज्जीवं सउणरुयमिति । तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ सुत्तओ य अत्थओ य गंथओ य करणओ य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिंति । Page #353 -------------------------------------------------------------------------- ________________ राजप्रश्नीयौपाङ्गसूत्रम्-83 तए णं तस्स दढपइन्नस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असनपानखाइमसाइमेणं वत्थगंधमल्लालंकारेणं सक्कारिस्संति सम्माणिस्संति 2 विउलंजीवियारिहं पीतीदाणं दलहस्संति विउलं जीवियारिहं0 दलैत्ता पडिविसजेहिंति ॥ वृ. 'खीरधाईए' इत्यादि, क्षीरधात्र्या-स्तनदायिन्या मण्डनधात्र्या-मण्डयित्र्या मज्जनधात्र्या-स्नापिकया क्रीडनधात्र्या-क्रीडाकारिण्याअङ्कधात्र्या-उत्सङगधारिण्या अन्नाहि य बहूहिं' इत्यादि, कुब्भिकाभि-वक्रजधाभिलासिकाभिर्लकुसिकाभिर्द्रमिलाभि सिंहलोभि पुलिंद्रीभि पक्कणीभि बहलीभि मुरण्डीभि शबरोभि पारसीभि evNbhuutaabhirnaanaadeshaiHnaanaadeshiibhinaanaavidhaanaaryprdeshotpnnaabhiH| विदेसपरिमंडियाहिं' इति विदेशः-तदोयपदेशापेक्षया दृढप्रतिज्ञजन्मदेशसतस्य परिमण्डिकाभि इङ्गितं-नयनादिचेष्टाविशेषः चिंतित-परेण स्वहृदि स्थापितंप्रार्थितंच-अभिलषितं च विजानतेयास्तास्तथा ताः, स्वदेशेयत् नेपथ्यं परिधानादिरचनातद्गृहीतोवेषो यकाभिस्स्तथा ताभिः, निपुणानां मध्ये या अतिशयेन कुशलास्ता निपुणकुशलस्ताभि । __ अत एव नविनीताभिः, 'चेडियाचक्कवाले ति चेटि रुचिकवालेनाय स्वदेशसंभवेन वर्षधराणां वर्द्धितकप्रयोगेण नपुंसकीकृतानामन्तःपुमहल्लकानांकञ्चुकिनाम्-अन्तः-पुरप्रयोजननिवेदकानां प्रतिहाराणां वा महत्तरकाणां च-अन्तःपुरकार्यचिन्ककानां वृन्देन परिक्षिप्तः, तता हस्ताधस्तं-हस्तान्तरंसंह्रियमाणःअङ्कादकंपरिभोज्यमानः परिगीयमानस्तथाविध-वबालोचितगीतविशेषैः उपलाल्यमानः क्रीद्दादिलाल्न्या। ___ "उवगूहिज्जमाणे' इति आलिङग्यमानः 'अवयासेजमाणे' इति आलिङ्गनविशेषेण 'परियंदिज्जमाणे' इथि स्तूयमानः 'परिचुंबिजमाणे' इति परिचुम्ब्यमानः 'गिरिकंदरमल्लीणे इव चंपगवरपायवे' इति गिरिकन्दरायां लोन इव चम्पकपादपः सुखंसुखेन परिवर्द्धिष्पते । 'अर्थत' इति व्याख्यानतःकरणतः-prayogataH'sehAvehai सेघयिष्यति-निषादयिष्यति सिक्षापयिष्यति-अभ्यासं कार्यिस्स्य्ति॥ मू. (84) तएणंसेदढपतिन्नेदारएउम्मुक्कबालभावेविन्नायपरिणयमित्तेजोव्वणगमणुपत्ते बावत्तरिकलापंडिए अट्ठारसविहदेसिप्पगारभासाविसारए नवंगसुत्तपडिबोहए गीयरई गंधवणट्टकुसले सिंगारागारचारुवेसे संगयगयहसियभणियचिट्ठिविलाससंलावसिणजुत्तोवयारकुसले हय जोही गयजोहीबाहुजोही बाहुप्पमद्दी अलंभोगसमत्थे साहसीए वियालचारीयावि भ्विस्सि। तएणं तं दढपइन्नदारगं अम्मापियरो उम्मुक्कबालभावंजाव वियालचारिंच वियाणित्त विउलेहिं अन्नभोगेहि य पानभोगहियलेनभोगेहि यवत्थभोगेहियसयनभोगेहिय उवनिमंतिहिंति ___ तए णं दृढपइन्ने दारए तोह विउलेहिं अन्नभोएहिं जाव सयणभोगेहि नो सञ्जिहिति नो गिज्झिहिति नो मुच्छिहित्ति नो अज्झोववजिहिति, से जहा नामए पउमुप्पलेति वा पउमेइ वा जाव सयसहस्सपत्तेति वा चंके जाते झले संवुढे नोवलिप्पइ पंकरएणं नोबलिप्पह जलरएणं, Page #354 -------------------------------------------------------------------------- ________________ मूलं-84 351 एवामेव दढपइण्णेवि दारए कामेहिं जाते भोगेहिं संवडिए novalippihiti0 mittnaainiygsynnsNbNdhiprijnnennN| se णं तथास्ववाणं थेराणं अंतिए केवलं बोहिं बुझिहिति केलं मुंडे भवित्ता अगाराओ अनागारिवं पव्वैस्सति, सेणं अनगारे भविस्सैईरियासमिए जाव सुहुयहुयासणो इव तेयसा jlNte। ___ tassa णं भगवतो अनुत्तरेणं नाणेणं एव दंसणेणं चरित्तेणं आलएणं विहारेणं अज्जवेणं मद्दवेणंलाघणंखंतीए गुत्तीए मुत्तीए अनुत्तरेणं सव्वसंजमतवसुचरियफलनिव्वाणमग्गेणं अप्पाणं भावमाणस्सानंते अनुत्तरेकसिणेपडिपन्ने निरावरण निव्वाधाएकेवलवरनाणदंसणेसमुपजिहिति तएणंसेभगवंअरहा जिने केवली भविस्सइ सदेवमणुयासुरस्सलोगस्स परियागंजाणहिति taM0-आगत्तिंगति ठितिंचवणं उववायंतकंकडंमनोमानसियंखइयंभुत्तंपडिसेवियंआवीकम्म रहोकम्मं अरहाअरहस्सभागीतंतं मणवयकायजोगेवट्टमाणाणंसव्वलोए सव्वजीवाणंसव्वभावे जाणमाणे पासमाणे विह्रिस्सि। तए णं दढपइन्ने केवली एयारूवेणं विहारेणं विहरमाणे बहूई वासाइं केवलि परियागं पाउणित्ताअप्पणो आउसेसं आभोएत्ताबाईभत्ताइंपञ्चक्खाइस्सइ 2 ताभूइण्। भत्ताइंअणसणाए छेइस्सइ 2 ttA___ -जस्सट्टाए कीरै नग्गभावे केसलोचबंभचेरवासे अण्हाणगं अदंतवणं अणुवहाणगं भूमिसेजाओफलहसेजाओ परघरपवेसो लद्धावलद्धाइंमाणावमाणाइंपरेसिंहीलणाओ खिंसणाओ गरहणा उच्चावया विरूवा बावीसं परीसहोवसग्गा गामकंटगा अहियासिजति तमढें आराहेइ 2 त्ता चरिमेहिं उस्सासनिस्सासेहिं सिन्झिहितिमुचिहितिपरिनिव्वाहिति सव्वादुक्खाणमंतं करेहिति वृ. 'नवंगसुत्तपडिबोहिए' इति द्वे श्रोत्रे द्वे नयने द्वे नासिके एका जिह्वा एका त्वक् एकं मन इति सुप्तानीव बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तवेतनावंति कृतानि यस्य स तथा, व्यवहारभाष्ये 'सोत्ताईनव सुत्ताई' इत्यादि। अट्ठारसविहदेसीप्पयारभासाविसारए अष्टादशविधाया-अष्टादशभेदाया देशीप्रकाराया देशीस्वरूपाया भाषाया विशारदो-विचक्षणः, तथा गीतरति तथा गन्धर्वे गीते नाट्येच कुशलःहयेन युध्यते इतिहययोधी एवं गजयोधी रथयोधी बाहुयोधीतथा बाहुभ्यांप्रमृद्नातीति बाहुप्रमर्दी साहसिकत्वात् विकाले चरतीति विकाल्चारी। सव्वसंजतमतवसुचरयफलनिव्वाणमग्गेणत्तिसर्वसंयमः सर्वगानांमनोवाक्कायानांसंयमनं तस्य सुचरितस्य च आशंसादिदोषरहितस्य तपसो यत्फलं-निर्वाणं तन्मार्गेण, किमुक्तं भवति?-सर्वसंयमेन सुचरितेन च तपसा, निर्वाणग्रहणमनयोर्निर्वाणफलत्वख्यापनार्थं । मनोमानसियंति नसि भवं मानसिकं तच्च कदाचिद्वचसापि प्रकटितं भवति तत उच्यते-मनसि व्यवस्थितं, 'खइयं ति क्षपितं क्षयं नीतमिति भावः, 'paDiseviya'ti प्रतिसेवितं स्यात् स्त्रयादिअधःकर्म-भूमौ निखातं रहःकर्मगुप्तस्थानकृतं 'परेसिंहीलणाओ' इतिहीलनानि Page #355 -------------------------------------------------------------------------- ________________ राजप्रश्नीयौपाङ्गसूत्रम् - 84 सद्भूतहीनोत्पत्याद्युदघट्टनानि निन्दनानि - परोक्षे जुगुप्सा आतापनानि खिंसनानि 'धिगू मुंड ते' इत्यादि वाक्यानि र्जनानि अङगुल्या निक्षेपपुरस्सरं निरभर्त्सनानि ताडनानि कशादिघाताः । मू. (85) सेवं भंते! सेवं भंते! त्ति भगवं गोयम समणं भगवं महावीरं वंदै नमंसइ वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । नमो जिणाणं जियभयाणं । नमो सुयदेवयाए भ्व्ग्तीए। नमो पन्नत्तीए भ्ग्वीए। नमो भगवओ अरहओ पासस्स पस्से सुपस्से परसवणा नमो 9 / प्रदेशी राजा प्रकरणं समाप्तम् 352 119 11 प्रत्यक्षरं गणनतो, ग्रन्थमानं विनिश्चितम् । सप्तत्रिंशच्छतान्यत्र, श्लोकानां सर्वसंख्यया । / मुनि दीपरत्नसागरेण संशोधिता सम्पादीता राजप्रश्नीयौपाङ्गसूत्रस्य मलयगिरि आचार्य विरचिता टीका परिसमाप्ता । 13 | द्वीतीयं उपाङ्ग सूत्रं - राजप्रश्नीयं समाप्तम् । *** Page #356 -------------------------------------------------------------------------- ________________ [1] भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ''AgamasAhitya''mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्य पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी दश पूर्वधर श्री शय्यभवसूरि देववाचक गणि देवर्द्रिगणि क्षमाश्रमण संघदासगणि जिनदास गणि महत्तर शीलां काचार्य मलयगिरिसूरि हरिभद्रसूरि द्रोणाचार्य वादिवेताल शांतिचंद्र सूरि शांतिचंद्र उपाध्याय गुणरत्नसूरी आनंद सागरसूरिजी जिन विजयजी जंबु विजयजी लाभसागरसुरिजी बाबु धनपतसिंह 50 भगवानदास चौद पूर्वधर श्री भाहु स्वामी (अनामी) सर्वे श्रुत स्थवीर महर्षिओ श्री श्यामाचार्य वीरभद्र ऋषिपाल ब्रह्ममुनि तिलकसूरि सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्यपुरुषोने चंद्रसागर सूरिजी जिनभद्र गणि क्षमाश्रमण सिद्धसेन गणि अगस्त्यसिंह सूरि अभयदेवसूरि क्षेमकीर्तिसूरि पुन्यविजयजी अमरमुनिजी आचार्य तुलसी स्मरणांजलि आर्यरक्षित सूरि (?) चंद्र सूरि मल्लधारी हेमचंद्रसूरि धर्मसागर उपाध्याय विजय विमलगणि 50 बेचरदास 50 रूपेन्द्रकुमार श्वेत प्रकाशक सर्वे संस्थाओ मुनि माणेक चतुरविजयजी कनैयालालजी चंपक सागरजी 5. जीवराजभाई 50 हीरालाल Page #357 -------------------------------------------------------------------------- ________________ 3575 400 10. 11. (45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम । आगमसूत्रनाम मूल वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण । 1. आचार 2554 शीलाङ्काचार्य 12000 | 2. सूत्रकृत 2100 शीलाङ्काचार्य 12850 | 3. स्थान 3700 अभदेवसूरि 14250 / 4. समवाय 1667 अभयदेवसूरि भगवती । 15751 | अभयदेवसरि 18616 / 6. ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 7. उपासकदशा 812 अभयदेवसूरि 800 अन्तकृद्दशा 900 अभयदेवसूरि 9. अनुत्तरोपपातिकदशा 192 | अभयदेवसूरि 100 प्रश्नव्याकरण 1300 अभयदेवसूरि 5630 विपाकश्रुत 1250 अभयदेवसूरि 900 12. औपपातिक । 1167 | अभयदेवसरि 3125 13. राजप्रश्निय 2120 मलयगिरिसरि 3700 | 14. जीवाजीवाभिगम 4700 मलयगिरिसूरि 14000 15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 16. सूर्यप्रज्ञप्ति । 2296 मलयगिरिसूरि 9000 17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसूरि 9100 18. जम्बूद्वीपप्रज्ञप्ति 4454 शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 23. (पञ्च उपाङ्ग) | 24. चतुःशरण 80 विजयविमलयगणि (?) 200 आतुर प्रत्याख्यान 100 गुणरत्नसूरि (अवचूरि) 1(?) 150 |26. महाप्रत्याख्यान 176 | आनन्दसागरसूरि (संस्कृतछाया) | । 176 |27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) 215 |28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. | संस्तारक 155 गुणरल सूरि (अवचूरि) 110 |गच्छाचार 175 | विजयविमलगणि 1560 31. गणिविद्या 105 | आनन्दसागरसूरि (संस्कृतछाया) 105 600 Page #358 -------------------------------------------------------------------------- ________________ 131 * वृत्ति 1000 क्रम । आगमसूत्रनाम .मूल । वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण 32. | देवेन्द्रस्तव 375 |आनन्दसागरसूरि (संस्कृत छाया) 375 33. | मरणसमाधि * 837 आनन्दसागरसूरि (संस्कृत छाया) 837 34. | निशीथ 821 | जिनदासगणि (चूणि) 28000 | सङ्घदासगणि (भाष्य) 7500 35. | बृहत्कल्प 473 | मलयगिरि+क्षेमकीर्ति 42600 | सङ्घदासगणि (भाष्य) 7600 36. व्यवहार 373 मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 37. | दशाश्रुतस्कन्ध 896 /- ? - (चूणि) 2225 38. | जीतकल्प * 130 सिद्धसेनगणि (चूणि) 39. | महानिशीथ 4548 40. | आवश्यक 130 | हरिभद्रसूरि 22000 41. | ओघनिर्यक्ति नि.1355 द्रोणाचार्य (?)7500 - पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 42. दशवैकालिक 835 हरिभद्रसूरि 7000 43. | उत्तराध्ययन 2000 शांतिसरि 16000 44. नन्दी 700 मलयगिरिसूरि 7732 45. अनुयोगद्वार 2000 मलधारीहेमचन्द्रसूरि 5900 नोंध:(1) 61 45 माराम सूत्रोमा वर्तमान अणे पडेल 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 34थी. 38 छेदसूत्रो, 40 थी. 43 मूळसूत्रो, 44-45 चूलिकासूत्रोना नामेडल प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमा पछे. (3) 69 वृत्ति- नौध छे ते म 3 संपाइन भुनी छ. सिवायनी. 54 वृत्ति-चूर्णि साहित्य मुद्रित अमुद्रित अवस्थामा सुधछे 4. (4) गच्छाचार भने मरणसमाधि नविसे चंदावेज्झय अने वीरस्तव प्रकीर्णक भावे छ. 4 सभे "आगमसुत्ताणि" भां भूण 35 भने "भागमही5'मा अक्षरश: गुजराती अनुवाद रूपे आपेल छे. तेमज nItaq जेना विकल्प रूपे che e Page #359 -------------------------------------------------------------------------- ________________ [4] पंजत्त्वनुं पण अमे "कामसुत्तमां संपादीत कर्युं छे. (प) अने ए बंने निविजा विकल्प छे. जे हाल मूळमूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माणनी गाथाओ पण समाविष्ट थई छे. (9) चार प्राईव सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रीज नी संस्कृत छाया उपलब्ध छे तेथी मूकी छे. निशीथ--नितत्व ए त्रणेनी जू इआपी छे. जेमां शा अने नीतत्व ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमा उद्देशव नी ज वृत्ति नो उल्लेख मळे छे. वर्तमान काळे 45 आगममां उपलब्ध निर्युक्तिः << श्लोकप्रमाण 2500 क्रम नियुक्ति श्लोकप्रमाण । क्रम । नियुक्ति 1. आचार-नियुक्ति 450 / 6. आवश्यक-नियुक्ति सूत्रकृत-नियुक्ति । 7. सोनिवृत्ति बृहत्कल्प-नियुक्ति । | पिण्डनियुक्ति 4. व्यवहार-नित्ति मा । दशवैकालिक-नियुक्ति छे. दशाश्रुत-निधित । 180 10. | उत्तराध्ययन-नियुक्ति 1355 835 500 700 नोंध :(1) अहीं आपेल स्नो प्रमाण ए गाथा संख्या नथी. "3र अक्षरनो एक श्लोक ए प्रमाणथी नोंधायेल स्नो प्रमाण छे. (2) वृद्धत्व अने व्यवहार ए बंने सूत्रोनी नित्ति हाल भाग मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्ति मर्ष ए मार्ग उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) मोघ अने विश्वनिविज्ञ स्वतंत्र मूर्तमान स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन गाम-41 रूपे थयेल छे. तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निवृत्तिमांथी राकृतब्ध निश्वित उपर पूर्षि अने अन्य पांच निश्चित्त उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ नियुक्ति स्पष्ट अलग जोई शकाय छे. (5) निविदाकर्ता तरीके मद्रवदुस्वामी नो उल्लेख जोवा maLe che. Page #360 -------------------------------------------------------------------------- ________________ [5] - krama |1. 483 2. | वर्तमानणे 45मागमभ6505 भाष्यं भाष्य श्लोकप्रमाण क्रम। भाष्य गाथाप्रमाण निशीषभाष्य । 7500 आवश्यकभाष्य * बृहत्कल्पभाष्य । 7600 / 7. | ओघनियुक्तिभाष्य * 322 व्यवहारभाष्य 6400 | 8. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । 3185 / 9. दशवैकालिकभाष्य * जीतकल्पभाष्य । 3125 10. | उत्तराध्ययनभाष्य (?) 3 46 63 नोध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य न त सङ्घदासगणि डोपार्नु 49॥y छे. समा. संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छे. (2) पञ्चकल्पभाष्य सभा25 आगमसुत्ताणि भाग-38 मां शीत युं. (3) आवश्यकभाष्य भ. या प्र्मा॥ 483 दज्यु भा 183 ॥5मूल्भास्स्य् 35 छ अने 300 गाथा अन्य एक मार्गनी छे. जेनो समावेश थावश्यक सूत्र-सद्ध मां यो छे. [.3 विशेषावश्यक भाष्य भूम4 प्रसिध्ध यु छ 5 . समय आवश्यकसूत्र- 652नु भाष्य नथी भने अध्ययनो अनुसार नी मलमल वृत्ति म पे विव2. तो आवश्यक भने जीतकल्प मे बने 652 भणे छे. हेनो अत्रे उल्लेख अमे करेल नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेन तेनी वृत्ति भ. थयो 4 छ. 59 नो त विशेनो. अभीने मणेर नथी. [ओघनियुक्ति (752 3000 RD प्रभारी भाष्यनो 55ओवा मजेता छ.] (5) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मानी गयानुं समायछे (?) () मारीते अंग - उपांग - प्रकीर्णक - चूलिका मे 35 आगम सूत्रो 652नो 5 माणनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि 535 भाष्यगाथा सेवामणे छे. (7) भाष्यकर्ता तरी मुण्य नाम सङ्घदासगणि सेवा भणेल छे. तेम4 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 59685 भणे che. 32cis bhASyana sal ajJAta ja che. Page #361 -------------------------------------------------------------------------- ________________ AL चूर्णि 7000 5850 1500 वर्तमान आणे 45 भागममा 580 चूर्णिः क्रम श्लोकप्रमाण क्रम । चूर्णि । श्लोकप्रमाण । 1. आचार-चूर्णि 8300 / 9. दशाश्रुतस्कन्धचूर्णि 2225 2. सूत्रकृत-चूर्णि 9900 10. पञ्चकल्पचूर्णि 3275 3. भगवती-चूर्णि 3114 | 11. जीतकल्पचूर्णि 1000 4. जीवाभिगम-चूर्णि । 1500 / 12. | आवश्यकचूर्णि 18500 जंबूद्वीपप्रज्ञप्ति-चूर्णि 1879 | 13. दशवैकालिकचूर्णि 6. निशीथचूर्णि 28000 / 14. उत्तराध्ययनचूर्णि 7. बृहत्कल्पचूर्णि 16000 15. नन्दीचूर्णि । 8. व्यवहारचूर्णि 1200 16. | अनुयोगदारचूर्णि 2265 नोध:(1) 6t. 16 चूर्णिमांथा. निशीथ , दशाश्रुतस्कन्ध, जीतकल्प में चूर्णि अभा2॥ 21 ॥ संपादनमां समावाई गयेल छे. आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात पू पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी की मे चूर्णि है अगत्स्यसिंहसूरिकृत छ तेनुं प्रशन पूश्य श्री. पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे लेउए.14. प्रश्नायि6. Gf 43 छे. भगवती चूर्णि तो मजे4 छ, 5 0 शीत 45 नथी. तभ4 वृहत्कल्प , व्यवहार, पञ्चकल्प भेजस्तातो सभेछ 59 शीत ययानुएम नथी. (5) चूर्णिकार तरी3 जिनदासगणिमहत्तर-j नाम भुध्यत्वे संभणाय छे. 205 मते अमुक यूनिआ कर्तानो स्पष्टोल्लेख मळतो नथी. "मागम-पंयांगी" यिन्त्यमामत" वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी तो 32बी थिन्त्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उप मागमी 652 पण नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध नित्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. मारीत या भाष्य, सिस् नियुक्ति सने इयां चूर्न्निन्। ममा वर्तमान अणे सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी गाय. 2 नंदीसूत्र मां पंचांगीने पहले संग्रहणी, prtipttimovn। 59 sepacha. Page #362 -------------------------------------------------------------------------- ________________ [7] ( 45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो ) सूइचना - अमे संपादित करेल मालुदिळी मां बेकी नंबरना पृष्ठो. उपर जमणी बाजु कामसूत्र ना नाम पछी अंको Apela che. jemake 1/3/6/2/14 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके लवामां प्रथम अंक श्रुतत्त्वनो छे तेना विभाग रूपे बीजो अंक जूना छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययननो छे. तेना पेटा विभाग रूपे चोथो अंक 3देशह नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूनो छे. आ मूत गद्य के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छूटु लखाण छे अने जथा/पद्य ने पद्यनी sTAIlathI ॥ - || goThavela che. " pratyeka Agama माटे आ रीते ज ओब्लिकमां (/) पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (/-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (9) ववार - श्रत ~:/जूना/ध्ययन/उद्देशव :मूर्त जूना नामक पेटा विभाग बीजा श्रुतस्कन्ध मां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययनं/उद्देशकः/मूलं (3) स्थान - स्थानं/अध्ययन/मूलं (4) समवाय - समवाय:/मूर्त () कावती - शतकं/व-मंतरशत/देशस्:/मूइ अहीं शतना पेटा विभागमां बे नामो छे. (1) : (2) संतशतव केमके शत 21, 22, 23 मां शत ना पेटा विभागनुं नाम : जणावेल छे. शत - rU3,34,,36,40 ना पेटा विभागने संतशत अथवा शतशत नामथी ओळखावाय छे. (6) ज्ञाताधर्म - कृतन्य:/f:/अध्ययनं/मूर्त पहेला कृतमां ध्यान ज छे. बीजा श्रुतस्क्रय नो पेटाविभाग ज नामे छे अने ते य ना पेटा विभागमां अध्ययन छे. (7) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्गः/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययनं/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं थव अने संवर एवा स्पष्ट बे भेद छे जेने मावदार अने संवार कह्या छे. (कोईक द्वार ने बदले श्रुतस्वध शब्द प्रयोग पण करे छे). (99). विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (12) पति- मूइ (13) राजप्रश्नीय- मूलं Page #363 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम- * प्रतिपत्तिः /* उद्देशक: / मूलं त्रा भागभभां OMUta भरा विलगी yo che to पक्ष सम4श भाटे प्रतिपत्तिः पछी भेड पेटाविलाज नौंधनीय छे. भले प्रतिपत्ति -3-भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव भेवा यार पेटाविलागो पडे छे. तेथी तिपत्ति । (नेरइय आदि) / उद्देशकः । मूलं ये रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते दृशभी प्रतिपत्ति ना उद्देशकः नव नथी पक्ष ते पेटाविभाग प्रतिपत्तिः नामे 4छे. (15) प्रज्ञापना - पदं । उद्देशकः /द्वारं/मूलं पदना पेटा विभागभांयां उद्देशकः छे, ज्यां द्वारं छेप पद-28ना पेटा विभागमा उद्देशक अने तेना पेटा विभागमां द्वार पण छे. (16) सूर्यप्रज्ञप्ति प्राभृतं । प्राभृतप्राभृतं । मूलं (17) चन्द्रप्रज्ञप्ति प्राभृतं । प्राभृतप्राभृतं । मूलं खागम 18-17भां प्राभृतप्राभृत ना पक्ष प्रतिपत्तिः नाम पेटा विलागि छे. या उद्देशकः आहि मुजब तेनो विशेष विस्तार थायेल नथी. वक्षस्कार:/मूलं (18) जम्बूदीपप्रज्ञप्ति (19) निरयावलिका - अध्ययनं । मूलं (20) कल्पवतंसिका अध्ययनं । मूलं (21) पुष्पिता अध्ययनं । मूलं (22) पुष्पचूलिका - अध्ययनं । मूलं - - (23) वहिदशा - अध्ययनं । मूलं भागम 18 थी 23 निरयावलिकादि नामथी साथै भेवा भणे छेतेने उपांगना पांय वर्ग तरी सूत्रद्वारे भोजभावेला छे. मां वर्ग-1, निरयावलिका, वर्ग-2 कल्पवतंसिका... वगेरे भावा ( 24 थी 33) चतुःशरण (आदि दशेपयन्ना) मूलं (34) निशीथ - उद्देशकः । मूलं (35) बृहत्कल्प - उद्देशकः । मूलं ( 36 ) व्यवहार - उद्देशकः । मूलं दशा । मूलं (37) दशाश्रुतस्कन्ध (38) जीतकल्प (39) महानिशीथ अध्ययनं । उद्देशकः । मूलं अध्ययनं । मूलं (40) आवश्यक (41) ओघ । पिण्डनियुक्ति मूलं (42) दशवैकालिक - अध्ययनं । उद्देशकः /मूलं - - - मूलं (43) उत्तराध्ययन अध्ययनं //मूलं (44-45 ) नन्दी - अनुयोगद्वार मूलं - Page #364 -------------------------------------------------------------------------- ________________ [9] अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा आगमसूत्र मूलं गाथा क्रम आगमसूत्र मूलं गाथा 63 63 71 70 142 142 172 172 161 139 133 133 137 137 82 82 307 664 क्रम 1. 2. 3. 4. आचार सूत्रकृत स्थान समवाय भगवती ज्ञाताधर्मकथा 5. 6. 7. 8. 9. 10. प्रश्नव्याकरण 11. विपाकश्रुत 12. औपपातिक 13. राजप्रश्निय 14. जीवाभिगम उपासक दशा अन्तकृद्दशा अनुत्तरोपपातिक 15. प्रज्ञापना 16. सूर्यप्रज्ञप्ति 17. चन्द्रप्रज्ञप्ति 18. जम्बूदीपप्रज्ञप्ति 19. निरयावलिका 20. कल्पवतंसिका 21. पुष्पिता 22. पुष्पचूलिका 23. वहिदशा 552 806 |1010 383 1087 241 73 62 13 47 47 77 85 398 622 214 218 365 21 5 11 5 147 24. 723 25. 169 26. 93 27. 28. 29. 30. 31. 4 32. 33. 114 57 13 12 14 30 चतुःशरण आतुरप्रत्याख्यान महाप्रत्याख्यानं भक्तपरिज्ञा तंदुलवैचारिक संस्तारक 34. 35. 36. 93 37. 231 38. 103 39. 107 40. आवश्यक 131 41. ओघनियुक्ति 41. पिण्डनिर्युक्ति 42. दशवैकालिक उत्तराध्ययन नन्दी 1 2 43. 1 44. 9 गच्छाचार गणिविद्या देवेन्द्रस्तव मरणसमाधि निशीष बृहत्कल्प व्यवहार दशाश्रुतस्कन्ध जीतकल्प महानिशीथ 45. अनुयोगद्वार 307 664 1420 215 285 114 56 103 103 8 1528 92 1165 नोंध :- उक्त गाथा संख्यानो समावेश मूत्त मां थई ज जाय छे. ते मूल सिवायनी अलग गाथा समभवी नहीं. मूल शब्द से सभी सूत्र जने गाथा जने भाटे नो खायेलो संयुक्त अनुक्रम छे. था बधांज संपादनोमां सामान्य अंक धरावती होवाथी तेनो अलग अंक आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. 21 1165 712 712 540 515 1731 1640 168 93 350 141 Page #365 -------------------------------------------------------------------------- ________________ [1] [2] [3] [4] [5] [6] [9] [8] [9] [10] [11] [12] [13] * [14] [15] [16] [17] [18] [19] [20] [21] [22] [23] [24] [25] [26] [27] [28] [33] [34] [35] [10] ~: अमारा प्रकाशनो H - अभिनव हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 2 सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया 4 सप्ताङ्ग विवरणम् - - कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुज्ञय मत्ति [आवृत्ति-वो] अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद- 3- श्रावक कर्तव्य - 16 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) समाधि मरण [विधि - सूत्र - पद्य - आराधना-मरणभेद-संग्रह] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह] तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे] चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 2042 सर्वप्रथम 13 विभागोमां श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण] [29] [31] [32] [30] वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-2 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 Page #366 -------------------------------------------------------------------------- ________________ [11] [3] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-5 [37] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय[38] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 [38] तत्वाधिगम सूत्र अभिनव टीका - अध्याय-8 [40] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय[41] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-10 प्रकाशन 1 थी 41 अभिनवक्षत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] बीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्थं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5]] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छठं अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8]] अट्ठमं अंगसुत्तं [50] अनुत्तोववाइयदसाओ । [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूयं [आगमसुत्ताणि-11] एक्सरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12] पढम उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13] बीअं उवंगसुत्तं जीवाजीवाभिगमं [आगमसुत्ताणि-14] तैयं उवंगसुत्तं [56] पन्नवणासुत्तं [आगमसुत्ताणि-15] चउत्थं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उवंगसुत्तं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17] छठे उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तमं उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अठ्ठमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उवंगसुत्तं [62] पुप्फियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुप्फचूलियाणं [आगमसुत्ताणि-22] एक्सरसमं उवंगसुत्तं [64] वण्हिदसाणं [आगमसुत्ताणि-23 ] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24] पढमं पईण्णगं [66] आउरपच्चक्खाणं [आगमसुत्ताणि-25 ] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27] चउत्थं पईण्णगं Page #367 -------------------------------------------------------------------------- ________________ [12] [69] तंदुलवेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छदूं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णगं-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णगं-2 [73] गणिविज्जा [आगमसुत्ताणि-31] अमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32 ] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1] दसमं पईण्णगं-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णगं-2 [77] निसीह [आगमसुत्ताणि-34] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयक्खंधं [आगमसुत्ताणि-37] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठं छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढमं मूलसुत्तं [85] ओहनिजृत्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनिज्जुत्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरज्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं [89] नंदीसूर्य [आगमसुत्ताणि-44] पढमा चूलिया [90] अनुओगदारं [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90 आगमश्रत प्रकाशने प्रगट करेल छे. [1] मायार- गुजराती अनुवाद [आगमदीप-1] पहेलुं अंगसूत्र [82] सूय - गुजराती अनुवाद [आगमदीप-1] बीजुं अंगसूत्र [3] 80 गुजराती अनुवाद [आगमदीप-1] त्रीजुं अंगसूत्र [84] समवाय गुजराती अनुवाद [आगमदीप-1] चोथुं अंगसूत्र [85] विवाति - गुजराती अनुवाद [आगमदीप-2) पांचमुं अंगसूत्र [9] नायाधम्मकहा - गुजराती अनुवाद [आगमदीप-3] छठुं अंगसूत्र [7] वासनहस - गुजराती अनुवाद [आगमदीप-3] सातमुं अंगसूत्र [8] मंत:सा- गुजराती अनुवाद [आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद (आगमदीप-3] नवमुं अंगसूत्र [100] पावाग29- गुजराती अनुवाद [आगमदीप-3] दशमुं अंगसूत्र Page #368 -------------------------------------------------------------------------- ________________ [101] विवागसूय - [102] उववाइय [103] रायप्पसेणिय - [104] जीवाजीवाभिगम - [105] पन्नवणासुत्त [106] सूरपन्नत्ति * [107] चंदपन्नति - [108] जंबुद्दीवपन्नति - [19] निरयावलिया [110] कप्पवर्डिसिया - [111] पुल्फिया - [112] पुचूलिया - [113] वष्पिदसा - [114] चउसरण - [115] आउरपच्चक्खाण - [117] महापच्चक्खाण - [117] भत्तपरिणा - [118] तंदुलवेयालिय - [119] संथारग - [120] गच्छायार - [121] caMdAveRya - [122] गणिविज्जा - [123] दैनिंदत्यओ - [124] वीरत्थव - [125] निसीह - [126] बुहतकल्प्य - [127] ववहार - [128] दसासुयबंध - [129] जीयकप्पो - [130] महानिसीह - [131] आवसय - [132] ओहनिज्जुत्ति - [133] पिंडनिज्जुत्ति - [134] दसवेयालिय - [13] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-3] [आगमदीप-4] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-4] [आगमदीप-4] आगमदीप-4] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-6] [आगमदीप-6] गुजराती अनुवाद [आगमदीप-6] गुजराती अनुवाद [आगमदीप-6] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-7] [आगमदीप-7] [आगमदीप-7] [आगमदीप-7] अगियारमुं अंगसूत्र पहेलुं उपांगसूत्र बीजुं उपांगसूत्र त्रीजुं उपांगसूत्र चोथुं उपांगसूत्र पाचमुं उपांगसूत्र छठ्ठुं उपांगसूत्र सातमुं उपांगसूत्र आठमुं उपांगसूत्र नवमुं उपांगसूत्र दशमुं उपांगसूत्र अगियारमुं उपांगसूत्र बारमुं उपांगसूत्र पहेलो पयज्ञो बीजो पयज्ञो त्रीजो पयज्ञो चोथो पयज्ञो पांचमो पयज्ञो छठ्ठो पयज्ञो सातमो पयज्ञो-1 सातमो पयज्ञो-2 आठमो पयज्ञो नवमो पयज्ञो दशमो पयज्ञो पहेलुं छेदसूत्र बीजुं छेदसूत्र त्रीजुं छेदसूत्र चोथुं छेदसूत्र पांचमुं छेदसूत्र छठ्ठुं छेदसूत्र पहेलुं मूलसुत्र बीजुं मूलसुत्र-1 बीजुं मूलसुत्र-2 त्रीजुं मुलसूत्र Page #369 -------------------------------------------------------------------------- ________________ [14] gujarAtI अनुवाद गुजराती अनुवाद गुजराती अनुवाद प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [34] उत्तरया - [935] नंहीसुतं - [137] अनुयोगद्वार - [138] दीक्षा योगादि विधि [139] 45 आगम महापूजन विधि [140 ] आचाराङ्गसूत्रं सटीकं [141] सूत्रकृताङ्गसूत्रं सटीकं [142 ] स्थानाङ्गसूत्रं सटीकं [143 ] समवायाङ्गसूत्रं सटीकं [144] [145 ] भगवतीअङ्गसूत्रं सटीकं ज्ञाताधर्मकथाङ्गसूत्रं सटीकं [146] उपासकदशाङ्गसूत्रं सटीकं [147] अन्तकृद्दशाङ्गसूत्रं सटीकं [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं [149] प्रश्नव्याकरणाङ्गसूत्रं सटीकं [150 ] विपाकश्रुताङ्गसूत्रं सटीकं [151] औपपातिकौपाङ्गसूत्रं सटीकं [152] राजप्रश्नियौपाङ्गसूत्रं सटीकं [153 ] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं [155 ] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [156 ] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [158] निरयावलिका उपाङ्गसूत्रं सटीकं [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं [160 ] पुष्पिताउपाङ्गसूत्रं सटीकं [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं [162 ] वण्हिदसाउपाङ्गसूत्रं सटीकं [163 ] चतुःशरणप्रकीर्णकसूत्र सटीकं [164 ] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं [165 ] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं [166 ] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं [आगमदीप-7] [आगमदीप-7] आगमदीप-7] बीजी चूलिका चोथुं मूलसुत्र पहेली चूलिका आगमसुत्ताणि सटीक - 9 आगमसुत्ताणि सटीकं-2 आगमसुत्ताणि सटीकं - 3 आगमसुत्ताणि सटीकं - 4 आगमसुत्ताणि सटीकं - 5/6 आगमसुत्ताणि सटीकं-7 आगमसुत्ताणि सटीकं-7 आगमसुत्ताणि सटीकं-7 आगमसुत्ताणि सटीकं -7 आगमसुत्ताणि सटीकं-7 आगमसुत्ताणि सटीकं-8 आगमसुत्ताणि सटीकं-8 आगमसुत्ताणि सटीकं-8 आगमसुत्ताणि सटीकं - 9 आगमसुत्ताणि सटीकं- 10/11 आगमसुत्ताणि सटीकं - 12 आगमसुत्ताणि सटीकं - 12 आगमसुत्ताणि सटीकं- 13 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं- 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीकं- 14 आगमसुत्ताणि सटीकं- 14 आगमसुत्ताणि सटीकं- 14 Page #370 -------------------------------------------------------------------------- ________________ [15] [167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [168] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [169] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [173] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-15-16-17 [174] बृहत्कल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-18-19-20 [175] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीकं-21-22 [176] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [178] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-23 [179] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-24-25 [180] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीकं-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-26 [182] दशवैकालिकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-27 [183] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीक-28-29 [184] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-30 [185] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-30 प्रकाशन 139 थी 185 आगमश्रुत प्रकाशने प्रगट करेल छे. -: संप स्थप : 'भागमाराधना उन्' . शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, बहाई सेन्टर, खानपुर अमदावाद-1 Page #371 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" ॥ 1 थी 30 नुविव्29॥ | आगमसुत्ताणि समाविष्टाआगमाः भाग-1 आयार भाग-2 सूत्रकृत भाग-3 स्थान । भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम । भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि । भाग-15-16-17/नीशीथ भाग-18-19-20 बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति भाग-27 दशवैकालिक भाग-28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #372 -------------------------------------------------------------------------- ________________ भाष्य vate & Personal use only |