________________
४४
विपाकश्रुताङ्गसूत्रम् १/६/३०
'कुसेहि य'त्ति कुशाः-निर्मूलाः ।
मू. (३०) से णं ततो अनंतरं उव्वट्टित्ता इहेव महुराए नगरीए सिरीदामस्स रन्नो बंधुसिरीए देवीए कुच्छिंसि पुत्तत्ताए उववन्ने, तते णं बंधुसिरी नवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाया, तते णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहे इमं एयाणुरूवं नामधेज्जं करेति होऊ णं अहं दारगाणं नंदिसेए नामेणं । तते णं से नंदिसेणे कुमारे पंचधातीपरिवुडे जाव परिवुहइ, तते णं से नंदिसे उम्मुक्कबालभावे जाव विहरति जोव्व० जुवराया जाते यावि होत्था, तते णं से नंदिसेणं रज्जे य जाव अंतेउरे य मुच्छिते इच्छति सिरिदामं रायं जीवियातो ववरोवित्तए सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए, तते णं से नंदिसेणे कुमारे सिरीदामस्स रन्नो बहूणि अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणे विहरति ।
तते णं से नंदिसेणे कुमार सिरीदामस्स रन्नो अंतरं अलभमाणे अन्नाया कयाइं चित्तं अलंकारियं सद्दावेति २ एवं वयासी तुम्हे णं देवामुप्पिया ! सिरीदामस्स रनो सव्वट्ठाणेसु य सव्वभूमीसु य अंतेउरे दिन्नवियारे सिरीदामस्स रन्नो अभिक्खणं २ अलंकारियं कम्मं करेमाणे विहरसि, तण्णं तुम्हं देवाणुप्पिया ! सिरीदामस्स रनो अलंकारियं कम्मं करेमाणे गीवाए खुरं निवेसेहि तो णं अहं तुम्हें अद्धरज्जयं करेस्सामि तुम्हं अम्हेहिं सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरिस्ससि ।
तते णं से चित्ते अलंकारिए नंदिसेणस्स कुमारस्स वयणं एयमट्टं पडिसुणेति, तए णं तस्स चित्तस्स अलंकारियस्स इमेयारूवे जाव समुप्पज्जित्था - जइ णं मम सिरीदामे राया एयमहं आगमेति तते णं मम न नज्जति केणति असुभेणं कुमरणेणं मारिस्सतित्तिकड्ड भीए जेणेव सिरीदामे राया तेणेव उवागच्छति सिरीदामं रायं रहस्सियगं करयल० एवं वयासी - एवं खलु सामी ! नंदिसेणे कुमारे रज्जे य जाव मुच्छिते इच्छति तुब्भे जीवियातो ववरोवित्ता सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए, तते णं से सिरिदामे राया चित्तस्स अलं० अंतिए एयमट्ठे सोच्चा निसम्म आसुरुत्ते जाव साहद्दु नंदिसेणं कुमारं पुरिसेहिं सद्धिं गिण्हावेति, एएणं विणेणं बज्झं आणवेत्ति, तं एवं खलु गोयमा ! नंदिसेणे पुत्ते जाव विहरति । नन्दिसेणे कुमारे इओ चुए कालमासे कां किच्चा कहिं गच्छहिइ कहिं उवज्जिहिइ ?, गोयमा ! नंदिसेणे कुमारे सट्ठि वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव ततो हत्थिणाउरे नगरे मच्छत्ताए उववज्जिहिति, से णं तत्थ मच्छीएहिं वधिए समाणे तत्थेव सेट्ठिकुले बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति वुज्झिहिति मुच्चिहिति परिनिव्विहिति सव्वदुक्खाणमंतं करेहिति, एवं खलु जंबू ! निक्खेवो छट्ठस्स अज्झयणस्स अयमट्टे पन्नत्तेत्तिबेमि ।
वृ. कुमारे' त्ति कुमारः । ' अंतराणि य’त्ति अवसरान् 'छिड्डाणि य'त्ति अल्पपरिवारत्वानि, 'विरहाणि य'त्ति विजनत्वानि । एवं खलु जंबू !' इत्यादि 'निक्षेपो' निगमनम् षष्ठाध्ययनस्य यावत् ‘अयमट्ठे’त्यादि ‘बेमि' त्ति ब्रवीम्यहं भगवतः समीपे अमुं व्यतिकरं विदित्वेत्यर्थः । श्रुतस्कन्धः - 9 अध्ययनं - ६ समाप्तम्
अध्ययनं -७ उंबरदत्तः
मू. (३१) जति णं भंते ! उक्खेवो सत्तमस्स एवं खलु जंबू ! तेणं कालेण तेणं समएणं पाडलसंडे नगरे वनसंडे नाम उज्जाणे उंबरदत्तो जक्खो, तत्थ णं पाडलसंडे नगरे सिद्धत्थे राया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org