________________
१७६
औपपातिकउपाङ्गसूत्रम्-५१ एकच्चाओ कोट्टणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया,
__ -एकचाओण्हाणमद्दणवण्णगविलेवणसद्दफरिसरसरूवगंधमल्लालंकाराओपडिविरया जावज्जीवाए एकच्चाओ अपडिविरया, जेयावण्णे तहप्पगारा सावजजोगोवहिया कम्मंता परपा णपरियावणकरा कजंति तओ जाव एकच्चाओ अपडिविरया तंजहा-समणोवासगा भवंति,
अभिगयजीवाजीवा उवलद्धपुण्णुपावा आसवसंवरनिज्जरकिरियाअहिगरणबंधमोक्खकुसला असहेजाओ देवासुरनागजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा निग्गंथे पावयणे निस्संकिया णिक्खंखिया निवितिगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो ! निग्गंथे पावयणे अढे अयं परमढे सेसे अणेढे ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउरपरघरदारप्पवेसा चउद्दसट्टमुद्दिद्वपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अनुपालेत्ता समणे निग्गंथे फासुएसणिज्जेणं असनपानखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंथछणेणं
ओसहभेसज्जेणं पडिहारएणय पीढफलगसेज्जासंथारएणं पडिला माणा विहरंति विहरित्ता भत्तं पच्चक्खंति ते बहूई भत्ताइं अणसणाए छेदिति छेदित्ता आलोइयपडिक्कता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताएउववत्तारोभवंति, तहिं तेसिंगईबावीसंसागरोवमाई ठिई आराहया सेसं तहेव २०।।
सेजेइमेगामागर जावसन्निवेसेसुमणुआ भवंति, तंजहा-अनारंभाअपरिग्गहा धम्मिया जाव कप्पेमाणा सुसीला सुव्वया सुपडियानंदा साहू सव्वाओ पाणाइवाआओ पडिविरया जाव सव्वाओ परिग्गहओपडिविरया सव्वाओ कोहाओमाणाओ मायाओ लोभाओ जाव मिच्छादंसणसल्लाओ पडिविरया सव्वाओ आरंभसमारंभाओ पडिविरया सव्वाओ करणकारावणाओ पडिविरया
सव्वाओ पयणपयावणाओ पडिविरया सब्बाओ कुट्टणपिट्टणतज्जणतालणवहबंधपरिकिलेसाओपडिविरया सव्वाओण्हाणमद्दणवण्णगविलेवणसद्दफरिसरसरूवगंधमल्लालंकाराओपडिविरयाजेयावण्णे तहप्पग्गारा सावजजोगोवहियाकम्मंता परपाणपरियावणकरा कजंति तओवि पडिविरया जावज्जीवाए से जहानामए अनगारा भवंति--
ईरियासमिया भासासमिया जाव इणमेव निग्गंथं पावयणं पुरओकाउं विहरंति तेसिणं भगवंताणंएएणंविहारेणं विहरमाणाणं अत्थेगइयाणंअणंतेजाव केवलवरनाणदंसणे समुप्पजइ, ते बहूई वासाई केवलिपरियागं पाउणंति जाव पाउणित्ता भत्तं पञ्चक्खंति भत्तं २ बहूई भत्ताई. अणसणाइ छेतिर त्ता जस्सट्ठाए कीरइणग्ग भावे० अंतं करंति, जेसिपि य णं एगइयाणं नो केवलवरनाणदसणे समुप्पज्जइ ते बहूइं वासाइंछउमत्थपरियागं पाउणन्तिर आबाहे उप्पन्ने वा अनुप्पन्ने वा भत्तं पञ्चक्खंति,
ते बहूई भत्ताइंअणसणाए चेदेन्ति र ताजस्सट्टाए कीरइ नग्गभावेजाव तमट्ठमाराहित्ता चरिमेहिं ऊसासणीसासेहिं अनंतं अनुत्तरंनिव्वाघायंनिरावरणंकसिणंपडिपुन्नं केवलवरनाणदंसणं उप्पाडिंति, तओ पच्छा सिज्झिहिन्तिजाव अंतं करेहिति।
एगच्चा पुणएगे भयंतारोपुव्वकम्मावसेसेणं कालमासे कालं किच्चा उक्कोसेणंसव्वट्ठसिद्धे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org