________________
९४
औपपातिकउपाङ्गसूत्रम्-१२ तद्दास्यतीति न विरोधः । “सक्करेइत्ति प्रवरवस्त्रादिभि पूजयति । 'सम्माणेइ'त्ति तथाविधया वचनादिप्रतिपत्या पूजयत्येवेति।
एवं 'सामित्ति आणाए विनएणं वयणं पडिसुणेइति वचनान्तरे वाक्यम्, एवमितियथाऽऽदेशं स्वामिन्नित्यामन्त्रणार्थ इति-उपप्रदर्शने आज्ञया-तदाज्ञां प्रमाणीकृत्येत्यर्थ विनयेन-अअलिकरणादना वचनं-राजादेशं प्रतिशृणोति-अभ्युपगच्छति इति ॥
मू. (१३) तएणं समणे भगवं महावीरे कलं पाउप्पभायाए रयणीए फुलुप्पलकमलकोमलुम्मिलितमि आहा(अह)पंडुरे पहाए रत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उठ्ठियम्मि सूरे सहस्सरसिमि दिनयरे।
तेयसाजलंतेजेणेवचंपानयरीजेणेवपुण्णभद्दे चेइएतेणेव उवागच्छति रत्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति॥
वृ. 'कलंपाउप्पभायाएरयणीए'त्तिकल्यमिति-श्वःप्रादुःप्राकाश्येततःप्रकाशप्रभातायां रजन्यां 'फुल्लुप्पलकमलकोमलुम्मियंमित्ति फुलं-विकसितं तच्च तदुत्पलंच-पध्रफुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः तयोः कोमलम्-अकठोरमुन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिंस्तत्तथा।तत्र अह पंडुरे पभाए'त्तिअथ रजनीप्रभातानन्तरं पाण्डुरे-शुक्ले प्रभाते-उषसि
"रत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरसंडबोहए उठियंमि सूरे'त्ति रक्ताशोकस्यतरुविशेषस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशकुसुमं शुकमुखं च-प्रतीतं गुआ-रक्तकृष्णः फलविशेषः तदर्द्ध चेति द्वन्द्वः, एषां यो रागो-रक्तत्वं तेन सध्शः-समो यः स तथा, तथा कमलाकराः-पद्मोत्पत्तिस्थानभूता हृदादयस्तेषु यानि षण्डानि-नलिनवनानि तेषां बोधको-विकाशको यः स तथा तत्र, उत्थिते-उद्गते सूरे-रवी।
किम्भूते ? -सहस्सरस्सिमिदिनअरे तेअसा जलंतेति विशेषणत्रयं व्यक्तम् । 'संपलियंकनिसन्नेत्ति पद्मासने निषण्णः, इदं च वाचनान्तरपदम् ।।
मू. (१४) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतोअप्पेगइया उग्गपव्वइया भोगपव्वइया राइण्ण० नाय० कोरब्ब० खत्तिअपव्वइआ भडा जोहा सेनावई पसत्थारो सेठी इब्भा अन्ने य बहवे एवमाइणो उत्तमजातिकुलरूवविणयविण्णाणवण्णलावण्णविक्कमपहाणसोभग्गकतिजुत्ता बहुधणधण्णनिचयपरियालफिडिआ।
___ नरवइगुणाइरेगा इच्छिअभोगो सुहसंपललिआ किंपागफलोवमंचमुणिअविसयसोखं जलबुब्बुअसमाणं कुसग्गजलबिंदुचंचलं जीवियं च नाऊण अद्धवमिणं रयमिव पडग्गलग्गं संविधुणित्ताणंचइत्ता हिरणंजाव पव्वइआ, अप्पेगइया अद्धमासपरिआया अप्पेगइआमासपरिआया एवंदुमास तिमास जाव एक्कारस० अप्पेगइआ वासपरिआया दुवास तिवास०।
अप्पेगइआ अनेगवासपरिआया संजमेणं तवसा अप्पाणंभावमाणा विहरंति॥
वृ. 'अंतेवासि'त्ति शिष्याः। 'अप्पेगइय'त्ति अपि-समुच्चये एकका-एके अन्ये केचिदपीत्यर्थः 'उग्गपब्वइय'त्ति उग्राआदिदेवेन ये आरक्षकत्वेन नियुक्ताः तद्वंशजाश्च अत उग्राः सन्तः प्रव्रजिता-दीक्षामाश्रिता उग्रप्रव्रजिताः। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org