________________
मूलं- १४
९५
एवमन्यान्यपि पदानि, नवरं भोगा - ये तेनैव गुरुत्वेन व्यवहृतास्तद्वंशजाश्च राजन्या ये तेनैव वयस्यतया व्यवस्थापितास्तद्वंशजाश्च ज्ञाता - इक्ष्वाकुवंशविशेषभूताः नागा वानागवंशप्रसूताः कोरव्वत्ति - कुरवः - कुरुवंशप्रसूताः, क्षत्रियाश् चातुर्वण्ये द्वितीयवर्णभूताः, भडत्तिचारभटाः, जोहत्ति-भटेभ्यो विशिष्टतराः सहस्रयोधादयः, सेणावइत्ति - सैन्यनायकाः, पसत्थारत्तिप्रशस्तारो धर्मशास्त्रपाठकाः, श्रेष्ठिनः -श्रीदेवताध्यासितसौवर्णपट्टाङ्कितमस्तकाः, इब्भत्ति-इभ्याः हस्तिप्रमाणद्रविणराशिपतयः 'अन्ने य बहवे एवमाइणो' त्ति एवमप्रकाराः 'उत्तमजाइकुलरूवविनयविण्णाणवण्णलावण्णविक्कमपहाणसोहग्गकंतिजुत्त' त्ति उत्तमा ये जात्यादयः प्रधाने ये सौभाग्यकान्ती तैर्ये युक्तास्ते तथा, तत्र जाति - मातृकः पक्षः कुलं - पैतृकः पक्षः रूपंशरीराकारः विनयविज्ञाने च- प्रतीते वर्णो-गौरत्वादिका कायच्छाया लावण्यम्-आकारस्यैव स्पृहणीयता विक्रमः - पौरुषं सौभाग्यम् - आदेयता कान्तिः - दीप्तिः ।
‘बहुधणधण्णनिचयपरियालफिडिआ' बहवो ये धनानां - गणिमधरिमादीनां धान्यानां च-शाल्यादीनां निचयाः–सञ्चयाः परिवारश्च - दासीदासादिपरिकरस्तैः स्फुटिता - ईशवरान्तराण्यतिक्रान्ताः अथवा तेभ्यः सर्वसङ्गत्यागेन दूरीभूता ये ते तथा, पाठान्तरे बहवो धनधान्यनिचयपरिवारा यस्यां स तथाभूता स्थिति गृहवासे येषां ते तथा । 'नरवइगुणाइरेआ' नरपतेः - राज्ञः सकाशाद्गुणैः- विभवसुखादिभि अतिरेकः - अतिशयोयेषां ते तथा ।
'इच्छियभोगा' ईप्सिता-वाच्छिताः भोगाः - शब्दादयो येषां ते तथा । 'सुहसंपललिया' सुखेन सम्प्रललिताः - प्रक्रीडता ये ते तथा । 'किंपागफलोवमं च 'त्ति विषवृक्षफलतुल्यं पुनः 'मुणिअ'त्ति ज्ञात्वा विसयसुहं' ति व्यक्तं, तथा 'जलबुब्बु असमानं' कुशाग्रे जलबिन्दुः कुशाग्रज'बिन्दुस्तद्वचञ्चलं 'जीवियं' ति जीवितव्यं च ज्ञात्वा, तथा 'अद्धवमिणं' ति इदं विषयसौख्यधनसञ्चयादिकम् अध्रुवम्-अनित्यरूपं रज इव पटाग्रलग्नं 'संविधुणित्ता ण'ति विधूय - झगिति विहाय, तथा 'चइत्त' त्ति त्यक्त्वा, किं तदित्याह - 'हिरण्यंच' रूप्यं, यावच्छब्दोपादानादिदं दृश्यम्चिच्चा सुव्वण्णं चिच्चा धणं एवं धण्णं बलं वाहणं कोसं कोट्ठागारं रज्जं रडं पुरं अंतेउरं चिच्चा विपुलधनकणगरयणमणिमोत्ति असंखसिलप्पवालरत्तरयणमाईयं संतसारसावतेज्जं विच्छड्डइत्ता विगोवइत्ता दानं च दाइयाणं परिभायइत्ता मुंडा भवित्ता अगाराओ अनगारिय' मिति, व्यक्तं चैतत् ।
नवरं सुवर्णं घटितं धनं- गवादि बलं - चतुरङ्गं वाहनं - वेगसरादिकं पुनर्धनं-गणिमादिकनकम् - अघटितसुवर्णं रत्नानि - कर्केतनादीनि मणयः - चन्द्रकान्तादयः मौक्तिकानि - मुक्ताफलानि शङ्खाः- प्रतीताः शिलाप्रवालानि - विद्रुमाणि रक्तरत्नानि - पद्मरागा आदिशब्दाद्वस्त्रम्बलादिपरिग्रहः, एतेन किमुक्तं भवतीत्याह- 'संत' त्ति विद्यमानं सारस्वापतेयं - प्रधानद्रव्यं, किमित्याह-विच्छर्ध-विशेषेण त्यक्त्वा विच्छर्दवद्वा कृत्वा निष्क्रमणमहिमकरणतः, तथा तदेव गुप्तं सद्विगोप्य - प्रकाशीकृत्य दानातिशयादत एव ।
'दानं च दाइयाणं' ति दानार्हेभ्यः परिभाज्य - दत्वा, गोत्रिकेभ्यो वा - विभागशो दत्वा मुण्डा भूत्वा - द्रव्यतः शिरोलुञ्चनेन भावतः क्रोधाद्यपनयनेन अगाराद्-गेहात् निष्क्रम्येति शेषः, अनगारितां - साधुतां प्रव्रजिता - गताः, विभक्तिपरिणामाद्वा अनगारितया प्रव्रजिताः - श्रम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org