________________
श्रुतस्कन्धः-१, अध्ययन-३
मू. (२१) से णं तओ अनंतरं उव्वट्टित्ता इहेव सालाडवीए चोरपल्लीए विजयस्स चोरसेनावइस्सखंदसिरीएभारियाए कुच्छिंसिपुत्तत्ताएउवन्ने, ततेणंतीसे खंदसिरीए भारियाए अन्नया कयाइं तिण्हं मासाणं बहुपडिपुण्णाणं इमे एयारूवे दोहले पाउन्भूए
धण्णाओ णं ताओ अम्मयाओ जाओ णं बहूहि मित्तनाइणियगसयणसंबंधिपरियणमहिलाहिं अन्नाहि य चोरमहिलाहिं सद्धिं संपरिवुडा बहाया कयबलिकम्मा जाव पायच्छित्ता सव्वालंकारविभूसिया विपुलं असनं (४) सुरंच आसाएमाणी विसाएमाणी विहरंति जिमियभुत्तुतरागयओपुरिसनेवत्थिया सन्नद्धबद्ध जावपहरणावरणा भरिएहि यफलिएहिं निक्कट्ठाहिं असीहिं अंसागतेहिं तोणेहिं सजीवेहिंधणूहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहि य दामाहिलंबियाहि य ओसारियाहिं ऊरुघंटाहिं छिप्पतूरेणंवज्जमाणेणं २ महयाउक्किट्ठजाव समुद्दरवभूयंपिवकरेमाणीओ सालाडवीए चोरपल्लीए सव्वओ समंताओलोएमाणीओ२ आहिंडमाणीओ र दोहलं विणेति, तं जइणं अहंपिजाव विणिजामित्तिकट्टतंसि दोहलंसि अविणिजमाणंसि जाव झियातिततेणं से विजए चोरसेणावईखंदसिरिभारियंओहय जाव पासति, ओहयजावपासित्ता एवं वयासीकिण्णं तुमं देवाणुप्पिया! ओहय जाव झियासि?, ततेणं साखंदसिरी विजयं एवं वयासी
एवंखलु देवाणुप्पिया! मम तिण्हं मासाणंजाव झियामि, ततेणं से विजए चोरसेनावई खंदसिरीए भारियाए अंतिए एयमटुं सोचा जाव निसम्म० खंदभारियं एवं वयासी-अहासुहं देवाणुप्पियात्ति एयमढे पडिसुणेति, तते णं सा खंदसिरिभारिया विजएणं चोरसेनावतिणा अब्भणुण्णाया समाणी हट्टतुट्ठ० बहूहि मित्तजावअन्नाहियबहूहिं चोरमहिलाहिं सद्धिं संपरिवुडा ण्हाया जाव विभूसिया विपुलं असणं ४ सुरं च आसाएमाणा विसाएमाणा ४ विहरइ जिमियभुत्तुत्तरागया पुरिसनेवत्था सन्नद्धबद्ध जावआहिंडमाणी दोहलं विणेति, ततेणंसाखंद० भारिया संपुत्रदोहला संमाणियदो-विणीयदोहला वोच्छिन्न० संपन्न० तंगमंसुहंसुहेणंपरिवहति,
ततेणं साखंदसिरी चोरसेनावतिणी नवण्हं मासाणं बहुपडिपुत्राणंदारगंपयाया, ततेणं से विजयए चोरसेणावती तस्स दारगस्स महया इडिसक्करसमुदएणं दसरत्तं ठिवडियं करेति, तते णंसेविजए चोरसेणावईतस्स दारगस्सएक्करसमेदिवसे विपुलं असणं ४ उवक्खडावेतिमित्तणातिक आमंतेति २ जाव तस्सेव मित्तनाइ० पुरओ एवं वयासी
जम्हाणं अम्हं इमंसि दारगंसि गभगयंसि समाणंसि इमे एयारवे दोहले पाउन्भूते तम्हा णं होउ अम्हं दारगे अभग्गसेने नामेणं, तते णं से अभग्गसेने कुमारे पंचघातीए जाव परिवड्डइ
वृ. 'जिमियभुत्तुतुतरागयाओ'त्तिजेमिताः-कृतभोजनाः मुक्तोत्तरं-भोजनानन्तरमागता उचितस्थानेयास्तास्तथा। 'पुरिसनेवत्थिज्जत्तिकृतपुरुषनेपथ्याः । 'सन्नद्ध' इत्यत्र यावत्करणादिदं
श्य-सनद्धबद्धवम्मियकवइया उप्पीलियसरासणपट्टिया पिणद्धगे विजा विमलवरचिंधपट्टा गहियाउहपहरणावरण'त्ति व्याख्यातुप्रागिवेति, भरिएहिं तिहस्तपाशितैः ‘फलिएहितिस्फटिकैः 'निक्कट्ठाहिं'तिकोशकादाकृष्टैः ‘असीहिं'तिखङ्गैः 'अंसागएहि'तिस्कन्धमागतैः पृष्ठदेशेबन्धनात् 'तोणेहिं'ति शरधीभि ‘सजीवेहिंति सजीवैः-कोटयारोपितप्रत्यञ्चैः 'धणूहिति कोदण्डकैः 'समुक्खित्तेहिं सरेहिति निसर्गार्थमुत्क्षिप्तैणैिः ‘समुल्लासियाहिति समुल्लासिताभि।
'दामाहिति पाशकविशेषैः ‘दाहाहिं तिकवचित् तत्र प्रहरणविशेषैः दीर्घवंशाग्रन्यस्तदात्ररूपैः Jain Education International
For Private & Personal Use Only
www.jainelibrary.org