________________
३३४
राजप्रश्नीयउपाङ्गसूत्रम् - ६५
णं संचाएइ अहुमोववन्नए नरए नेरइए, से णं तत्थ मबभूय वेयणं वेदेमामे इच्छेज्जा माणुस्सं लोगं हव्वं० नो चेव णं संचाएइ० १ ।
अहुणोववन्नए नरए नेरइए नयरपालेही भुज्जो २, समहिद्विजमाणे इच्छइ माणुसं लोगं हव्वमागच्छित्तए नो चेवणं संचाएइ २ अहुणोववन्नए नरएसु नेरइए निरयवेयणिज्ांसि कम्मंसि अकरवीणंसि अवेइयंसि अनिञ्जिन्नंसि इच्छइ माणुसं लोगं० नो चेव णं संचाएइ ३ ।
एवं नेरइए निरयाउयंसि कम्मंसि अक्खीणंसि अवेइयंसि अनिजिन्नंसि इच्छइ माणुसं लोगं० नो चेव णं संचाएइ हव्वमागच्छित्तए ४, इच्चेइहं चउहिं ठाणेहिं पएसी अहुणोववन्ने नरएसु नेरइए इच्छइ माणुसं लोगं० नो चेव णं संचाएइ०, तं सद्दहाहि णं पएसी ! जहा अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं १ ।
वृ. 'तुज्झणं भंते! समणाणं निग्गंथाणं एसा सन्ना' इत्यादि, संज्ञानं संज्ञा सम्यग्ज्ञानमित्यर्थ, एषा च प्रतिज्ञानिश्चयरूपऽभ्युपगमः एषा-दृष्टि दर्शनं स्वतत्वमिति भावः, एषा रुचिपरमश्रद्धानुगतोऽभिप्रायः, एष हेतुः समस्ताया अपि दर्शनवक्तव्यतायाः, एतन्मूलं युष्मद्दर्शनमिति भावः, एष सदैव भवतां तात्विकोऽध्यवसायः, एषा तुला यथा तुलायां तोलितं सम्यगित्यवधार्यते तथाऽनेनाप्यभ्युपगमेनाङ्गीकृतेन च यद्विचार्यमाणं संगतिमुपैति तत् सम्यगित्यवधार्यते न शेषमिति, तुलेव तुला तया, एवमेतन्मानमित्यपि भावनीयं, नवरं मानं - प्रस्थादि, 'एसप्पमाणे' इति एतत् प्रमाणं, यथाप्रमाणं प्रत्यक्षाद्यविसंवादि एवमेषोऽप्यभ्युपगमोऽविसंवादीति भावः, 'एस समोसरणे' इति एतत् समवसरणं- बहूनामेकत्र मीलनं, सर्वेषामपि तत्वानामस्मिन्नभ्युपगमे संलुलनमिति भावः ।
'इट्ठे कंते पिए' इत्यादि, इष्टः इच्छाविषयत्वात् कान्तः कमनीयतमत्वात् प्रिया प्रेमनिबन्धनत्वात् मनोज्ञो मनसा सम्यगुपादेयतया ज्ञातत्वात् मनसा अम्यते गम्यते इति मनोऽमः स्थैर्यगुणयोगात् स्थैर्यो विश्वासको विश्वासस्थानं संमतः कार्यकरणेन बहुमतो बहुत्वेन अनल्पतया मतो बहुमतः कार्यविधातस्य पश्चादपि मतो बहु (अनु) मतः रत्नकरण्डसमानो, रत्नकरण्डकवदेकान्तेनोपादेय इति भावः, 'जीविउस्सविए' इति जोवितस्योत्सव इव जीवितोत्सवः स एव जीवितोत्सविकः, हृदयनन्दिजननः, उदुम्बरपुष्पं ह्यलभ्यं भवति ततस्तेनोपमानं, 'सूलाइयं वा' इत्यादि शूलायामतिशयेन गतं शूलातिगं, एतदेव व्याचष्टे - शूलायां भिन्नः शूलाभिन्नः स एव सूलाभिन्नकस्तं, तथा 'एगाहच्च' मिति एकं गातं, एकेन घातेनेति भावः, 'कूडाहच्च' मिति कूटाघातं, कुटपतितस्य मृगस्तेव घातेनेति भावः ।
चउहिं ठाणेहि' इत्यादि, तत्र समुहद्भूतनरकवेदनावेदनमेकं कारणं द्वितीयं परमाधार्मिकैः कदर्थनं तृतीयं नरकदेवनीयकम्मक्षियत उद्विजनं चतुर्थं नकरायुष्काक्षपत उद्विजतं ।
मू. (६६) तए णं से पएसी राया केसिं कुमारसमणं एवं वदासी-अत्थि णं भंते ! एसा पन्ना उवमा, इमेण पुण कारणेणं नो उवागच्छइ ।
एवं खलु भंते! मम अज्जिया० होत्था इहेव सेयवियाए नगरीए धम्मिया जाव वित्तिं कप्पेमाणी समणोवासिया अभिगयजीवा० सव्वो वन्नओ जाव अप्पाणं भावेमाणी विहरइ, सा णं तुझं वत्तवयाए सुबहुं पुन्नोवचयं समज्जिणित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववन्ना, तीसे णं अज्जियाए अहं नत्तुए होत्था इट्ठे कंते जाव पासणयाए ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org