________________
मूलं-६६
३३५
तं जइ णं सा अज्जिया मम आगंतुं एवं वएजा-एवं खलु नत्तुया ! अहं तव अज्जिया होत्था, इहेव सेयवियाए नयरीए धम्मिया जाव वित्तिं कप्पेमाणि समणोवासिया जाव विहरामि
तएणं अहं सुबहुं पुण्णोवचयं समजिणित्ता जाव देवलोएसु उववण्णा, तंतुमपि नत्तुया भवाहि धम्मिए जाव विहराहि।
तएणं तुमंपि एयं चेव सुबहुं पुण्णोवचयं सम० जाव उववजिहिसि, तं जइणं अजिया मम आगंतुं एवं वएज्जा तो णं अहं सद्दहेज्जा पत्तिएजा रोइजा जाह अन्नो जीवो अन्नं सरीरं नो तं जीवो तं सरीरं, जम्हा सा अज्जिया समं आगंतुणो एवं वदासी
तम्हा सुपइडिया मे पइन्ना जहा तं जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं । तए णं केसीकुमारसमणे पएसीरायं एवं वयासी-जति णं तुमंपएसी! हाय कयबलिकम्मं कयकोउयमंगलपायच्छित्तं उल्लपडसाडगं भिगारकडुच्छयहत्थगयं देवकुलमनुपविसमामं केइ य पुरिसे बच्चघरंसि ठिच्चा एवं वदेजा।
इएह ताव सामी ! इह मुहत्तगं आसयह वा चिट्ठह वा निसीयह वा तुयट्टह वा, तस्स णं तुमंपएसी! पुरिसस्स खणमवि एयमटुं पडिसुणिज्जासि?, नोति० कम्हाणं?, भंते! असुइ २ सामंत, एवामेव पएसी! तववि अजिया होत्था इहेव सेयवियाएणयरीए धम्मियाजाव विहरति, साणं अम्हं वत्तवयाए सुबहुंजाव उववन्ना, तीसे णं अज्जियाए तुमनतुए होत्था इट्ट० किमंग पुण पासणयाए।
साणंइच्छइमाणुसंलोगंहव्वमागच्छित्तए, नोचेवणंसंचाएइ हव्व मागच्छित्तए, चउहिं ठाणेहिं पएसी अहुणोववन्नेदेवेदेवलोएसुइच्छेजा माणुसंलोगं० नोचेवणंसंचाएइ० अहुणोववन्ने देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुच्छिए गिद्धे गढिए अज्झोववन्ने से णं माणुसे भोगे नो आढाति नो परिजाणाति, से णं इच्छिज्ज माणुसं नो चेवणं संचाएति ।
अहुणोववन्नए देवे देवलोएसुदिव्वेहि कामभोगेहिं मुच्छिए जाव अज्झोववन्ने, तस्सणं माणुस्से पेम्मे वोच्छिन्नए भवति दिब्वे पिम्मे संकंते भवति, से णं इच्छेज्जा माणुस० नो चेवणं संचाएइ२।
___ अहुणोववन्ने देवे दिव्वेहिं कामभोगेहिं मुच्छिए जाव अज्झोववन्ने, तस्स णं एवं भवइ इयाणिं गच्छं मुहत्तं गच्छ जाव इह अप्पाउया नरा कालधम्मुणा सजुत्ता भवंति, से णं इच्छेजा माणुस्सं० नो चेवणं संचाएइ३।।
अहुणोववन्ने देवे दिव्वेहि जाव अज्झोववन्ने, तस्स माणुस्सए उराले दुग्गंधे पडिकूले पडिलोमे भवइ, उटुंपियणं चत्तारिपंच जोयणसयाइंअसुभे माणुस्सए गंधे अभिसमागच्छइ, से णंइच्छेज्जा माणुसं० नो वेवणं संचाइजा ४।।
इच्चेएहिं ठाणेहिंपएसि! अहुणोववन्ने देवे देवलोएसुइच्छेज्ज माणुसंलोगहव्वमागच्छित्तए नो चेवणं संचाएइ हव्यमागच्छित्तए, तंसदहाहिणंतुमं पएसी! जहा अन्नो जीवो अन्नंसरीरं नो तंजीवो तं सरीरं २॥
वृ.'चउहिं ठाणेहिं अहुणोववन्नए देवे' इत्यादि सुगमं नवरं चत्तारिपंच वाजोअणसए असुभे गंधेहवइ' इति इह यद्यपिनवभ्यो योजनेभ्यः परतोगन्धपुद्गला न घ्राणेन्द्रियग्रहणयोग्या
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only