________________
मूलं-१७
१०५
'वासावासवजं ति वर्षासु-प्रावृषि वासो-निवासस्तद्वर्जमित्यर्थ, 'गामे एगराइय'त्ति एकरात्रो वासमानतया अस्ति येषांतेएकरात्रिकाः, एवं नगरे पञ्चरात्रिका इति, एतच्च प्रतिमा-कल्पिकानाश्रित्योक्तम्, अन्येषांमासकल्पविहारित्वादिति, 'वासीचंदनसमाणकप्पत्ति वासीचन्दनयोः प्रतीतयोरथवावासीचन्दनेइववासीचन्दने-अपकारकोपकारकौतयोः समानो-निर्देषरागत्वात्समः कल्पो विकल्पः समाचारो वा येषां ते वासीचन्दनसमानकल्पाः, 'समलेझुकंचण'त्ति समे-तुल्ये उपेक्षणीयत्वाल्लेष्टुकाञ्चने येषां ते तथा। ___समसुखे' त्यादि विहरंती' त्येतदन्तं व्यक्तं, वाचनान्तरे पुनः तंजहा' इत्यतः परंगमान्तं यावदिदं पट्यते-'अंडए इवा' अण्डजो-हंसादिअण्डकंवा-मयूराण्डकादिक्रडादि-मयूरादिहेतुरिति वा प्रतिबन्धःस्यात्, सप्तम्येकवचनान्तं चेदं व्याख्येयम्, इकारस्तु प्राकृतप्रभवः, 'पोयए इवा' पोतजो-हस्त्यादि, पोतको वा शिशुरिति वा प्रतिबन्धः स्यात्, ‘अंडजे इवा' बोंडजे इवे' त्यत्र पाठान्तरे अण्डजं-वस्तर कोशिकारकीटाण्डकप्रभवं बोण्डजं-कर्पासीफलप्रभवं वस्त्रमेव
'उग्गहिए इ वा' अवगृहीतं-परिवेषणार्थमुत्पाटितं भक्तपानं 'पग्गहिए वा' प्रगृहीतं भोजनार्थमुत्पाटितं तदेव, अथवा अवग्रहिकं-अवग्रहोऽस्यास्तीत्यवग्रहिकं-वसतिपीठफलकादिकं औपग्रहिकंवा दण्डकादिकमुपधिजातं, प्रगृहीतंतु प्रकर्षण गृहीतत्वादौधिकमिति, 'जण्णं जण्णं दिसं'ति णङ्कारस्य वाक्यालङ्कारार्थत्वाद्यां यां दिशमिच्छन्ति विहर्तुमिति शेषः, 'तं णं तं णं'ति तां तां दिशं विहरन्तीति योगः, 'सुइभूय'त्ति शुचिभूताः-भावशुद्धिमन्तः श्रुतिभूता वा–प्राप्तसिद्धान्ताः, ‘लघुभूय'त्तिअल्पोपधितया गौरवत्यागाच्च, अथवा लघुभूतोवायुस्तद्वत्ये सततविहारास्ते लघुभूताः।
____ 'अणप्पगंथा' अनल्पग्रन्थाः-बह्वागमाः अविद्यमानो वा आत्मनः सम्बन्धी ग्रन्थोहिरण्यादिर्येषां ते तथा, अनर्यग्रन्था वा भावधनयुक्ता इत्यर्थः॥
मू (१८) तेसिणंभगवंताणंएतेणं विहारेणंविहरमाणाणंइमे एआरूवे अभितरबाहिरए तवोवहाणे होत्था, तंजहा-अभिंतरए छबिहे बाहिरएवि छविहे ।।
वृ. अथ साधुवर्णकः प्रकारन्तरेणोच्यते-स चं 'तेसिण'मित्यादि से तं 'भावविउस्सग्गे' इत्येदन्तः अनशनादितपोभेद प्रतिपादन परः सुगम एव, नवरंवाचनान्तरे 'जायामायावित्ति'त्ति संयमयात्रामात्रार्थं वृत्ति-भक्तग्रहणं यात्रामात्रावृत्ति 'अदुत्तरं वत्ति अथापरं पुनरित्यर्थः।
तथाऽधिकृतवाचनायाम् 'अजिंतरए'त्तिअभ्यन्तरम् आन्तरस्यैवशरीरस्य तापनात्सम्यग्दृष्टिभिरेवतपस्तया प्रतीयमानत्वाच्च, 'बाहिरए'त्तिबाह्यस्यैव शरीरस्य तापनान्मिथ्याष्टिभिरपि तपस्तया प्रतीयमानत्वाच्चेति॥
मू. (१९) से किं तं बाहिरए ? २ छविहे, तंजहा-अनसणे ऊणो (अवमो) अरिया भिक्खाअरियारसपरिचाए कायकिलेसे पडिसंलीणया।
से किं तं अनसणे?, २ दुविहे पन्नत्ते, तंजहा-इत्तरिए अआवकहिए अ । से किं तं इत्तरिए ?, २ अनेगविहे पन्नत्ते, तंजहा-चउत्थभत्ते छट्ठभत्ते अट्ठमभत्ते दसमभत्ते बारसभत्ते चउद्दसभत्ते सोलसभत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासए भत्ते चउमासिए भत्ते पंचमासिए भत्ते छम्मासिए भत्ते, सेतं इत्तरिए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org