________________
१६९
मूलं-५० हिति?, गोयमा ! अम्मडे णं भंते ! परिव्वायए कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिंउववञ्जिहिति ?, गोयमा ! अम्मडे णं परिव्वायए उच्चावएहिं सीलव्वयगुणवेरमणपच्चरखाणपोसहोववासेहिंअप्पाणंभावेमाणे बहूइंवासाइंसमणोवासयपरियायंपाउणिहितिर त्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहिँ भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा बंभलोए कप्पे देवत्ताए उववजिहिति।
तत्थ णं अत्यंगइयाणं देवाणं दस सागरोवमाइंठिई पन्नत्ता, तत्थणं अम्मडस्सवि देवस्स दस सागरोवमाइं ठिई । से गं भंते ! अम्मडे देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अनतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववज्जिहिति?, गोयमा ! महाविदेहे वासे जाइं कुलाइं भवंति अड्डाइं दित्ताइं वित्ताइं विच्छिन्नविउलभवनसयणनसनजाणवाहणाई बहुधणजायरूवरययाइं आओगपओगसंपउत्ताइं विच्छड्डियपउरभत्तपाणाई बहुदासीदासगोमहिसगवेलगप्पभूयाइं बहुजनस्स अपरिश्रूयाइं तहप्पगारेसु कुलेसु पुमत्ताए पञ्चायाहिति।
तएणंतस्स दारगस्स गब्भत्थस्सचेव समाणस्स अम्मापिईणंधम्मे दढा पतिण्णा भविस्सइ, सेणं तत्थ नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणराइंदियाणं वीइक्ताणं सुकुमालपाणिपाए जाव ससिसोमाकारे कंते पियदंसणे सुरूवे दारए पयाहिति, तए णं तस्स दारगस्स अम्मापियरो पढमे दिवस ठिइवडियं काहिंति, बिइयदिवसे चंदसूरदंसणियं काहिंति, छठे दिवसे जागरियं काहिंति, एक्कारसमे दिवसे वीतिकंते निविते असुइजायकम्मकरणे संपत्ते बारसाहे दिवसे अम्मापियरो इमं एयारूवं गोणं गुणनिप्फन्ने नामधेशं काहिंति-जम्हा णं अम्हं इमंसि दारगंसि गब्भत्थंसि चेव समाणंसि धम्मे दढपइण्मा तं होउणं अम्हं दारए दढपइण्णे नामेणं, तएणं तस्स दारगस्स अम्मापियरो नामधेजं करेहितिदढपइन्नेत्ति।
तं दढपइन्नं दारगं अम्मापियरो साइरेगऽट्ठवासजातगं जाणित्ता सोभणंसि तिहिकरणनक्खत्तमुहत्तंसि कलायरियस्स उवणेहिंति ।
तए णं से कलायरिए तं दढप्पइन्नं दारगं लेहाइयाओ घणियप्पहाणाओ सउणरूयपज्जवसाणाओ बावत्तरि कलाओ सुत्ततो य अत्थतो य करणतो य सेहाविहिति सिखाविहिति, तंजहा-लेहंगणितं रूवं नटुंगीयंवाइयंसरगयं पुक्खरगयं समतालंजूयंजनवायंपासकंअट्ठावयं पोरेकचंदगमट्टियंअन्नविहिं पानविहिं वत्थविहिं विलेवणविहिं सयणविहिं अजंपहेलियमागहियं गाहंगीइयंसिलोयं हिरण्णजुत्तीसुवण्णजुत्तीगंधजुत्ती चुण्णजुत्ती आभरणविहिं तरुणीपडिकम्म इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कडलक्खणंचक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं काकणिलक्खणं वत्थुविजं खंधारमाणं नगरमाणं वत्थुनिवेसणं वूहं पडिवूहं चारंपडिचारं चक्कवूहंगरुलवूहं सगडवूह जुद्धं मिजुद्धंजुद्धातिजुद्धंमुट्ठिजुद्धबाहुजुद्धं लयाजुद्धं इसत्थं छरुप्पवाहं धनुव्वेयं हिरण्णपागंसुवण्णपागं वट्टखेडंखुत्ताखेड्नालियाखेडंपत्तच्छेज्जंकडवच्छेजं सजीवं निजीवंसउणरुतमिति बावत्तरिकला सेहाविति सिक्खावेत्ता अम्मापिईणं उवणेहिति।
तए णं तस्स दढपइन्नस्स दरगस्स अम्मापियरो तं कलायरियं विपुलेणं असनपानखाइमसाइमेणं वत्थगंधमल्लालंकारेण यसक्कारेहिंति सम्माणेहिंति सक्कारेत्ता सम्माणेत्ता विपुलं जीवियारिहं पीइदाणं दलइस्सइ, विपुलं २ ता पडिविसजेहिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org