________________
१५४
औपपातिकउपाङ्गसूत्रम्-४१ _ 'उवसमं आइक्खह'त्ति क्रधादिनिरोधमित्यर्थ, 'विवेगं ति बाह्यग्रन्थत्यागमित्यर्थः, 'वेरमणं'ति मनसो निवृत्तिं 'धर्मम्' उपशमादिरूं ब्रूथेति हृदयं, 'नत्थि णं'ति न प्रभवति-न शक्तो भवति 'आइक्खित्तए'त्तिआख्यातुं, 'किमंगपुण'त्ति अङ्गेत्यामन्त्रणे, किं पुनरिति विशेषद्योतनार्थ, “उत्तरतरं' प्रधानतरं 'जामेव दिसंपाउब्भूया' यस्या दिशः सकाशात् प्रकटीभूताआगतेत्यर्थः।
मू. (२) तए णं कूणिए राया भंभसारपुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चानिसम्महतुठ्ठजावहियएउठाए उठे उठाए उछित्तासमणंभगवंमहावीरंतिक्खुत्तोआयाहिणं पयाहिणं करेति २ त्ता वंदति नमसति वंदित्ता नमंसित्ता एवं वयासी।
सुअखाए ते भंते ! निग्गंथे पावयणे जाव किमंग पुण एत्तो उत्तरतरं?, एवं वदित्ता जामेव दिसंपाउब्भूए तामेव दिसंपडिगए।
मू. (४३)' तए णंताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्मसोचानिसम्म हतुजावहिअयाओउठाएउठित्ता समणंभगवंमहावीरं तिक्खुत्तोआयाहिणं पयाहिणं करेंति र त्ता वंदति नमसंति वंदित्ता नमंसित्ता एवं वयासी
___ -सुअक्खाए ते भंते ! णिग्गंथे पावयणे जाव किमंग पुण इत्तो उत्तरतरं?, एवं वदित्ता जामेव दिसिं पाउन्भूआओ तामेव दिसिंपडिगयाओ।
समवसरण वर्णकः समाप्तः मुनि दीपरत्न सागरेण संशोधिता सम्पादीता औपपातिकउपाङ्गसूत्रे समवसरणविषयकवर्णनस्य अभयदेवसूरि विरचिता द्रोणाचार्यशोधिता टीका परिसमाप्ता
(औपपातिक वर्णकः) मू. (४४) तेणं कालेणं तेणंसमएणंसमणस्स भगवओमहावीरस्सजेडेअंतेवासी इंदभूई नामं अनगारे गोयमसगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वइरोसहनारायसंघयणे कणगपुलकनिग्यसपम्हगोरे
-उग्गतवेदित्ततवेतत्ततवेमहातवेघोरतवेउराले घोरे घोरगुणेघोरतवस्सीघोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेअलेस्से। .
-समणस्सभगवओ महावीरस्स अदूरसामंते उहजाणूअहोसिरे झाणकोट्टोवगए संजमेणं तवसा अप्पाणं भावमाणे विहरति ।
वृ. 'तेणं कालेण मित्यादि व्यक्तं, नवरं 'सुत्तस्सेहे'त्ति स्तहस्तोच्छ्रयः, विशेषणद्वयं त्वागमसिद्धं, 'कणगपुलगनिग्घसपम्हगोरे' कनकस्य-सुवर्णस्यपुलको-लवस्तस्ययोनिकषःकषपट्टे रेखालक्षणस्तथा पम्हत्ति-पद्मगर्भस्तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु कनकस्य न लोहादेर्य पुलकः-सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्म-बहुलत्वं तद्वद् यो गौरः स तथा
___-'उग्गतवे' उग्रम्-अप्रघृष्यंतपोऽस्येत्युग्रतपाः 'दित्ततवे' दीप्तहुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेजः तपो यस्य स तथा, 'तत्ततवे' तप्तं तापितं तपो येन स तप्ततपाः, एवं तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्यतेन तपसा स्वात्माऽपितपोरूपः सन्तापितो, यतोऽन्यस्यास्पृश्यमिव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org