________________
मूलं-४४
३०७
सिद्धायतनस्स बहुमज्झदेसभाए तेणेव उवागच्छइ २ ता लोमहत्थगं परामुसइ २ सिद्धायतनस्स बहुमज्झदेसभागं लोमहत्थेणं पमजति, दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदनेणं पंचंगुलितलं मंडलगं आलिहइ २ कयग्गाहयगहियं जावपुंजोवयारकलियं करेइ करेत्ता घूवं दलयइ - जेणेव सिद्धायतनस्स दाहिणिल्ले दारे तेणेव उवागच्छतिरलोमहत्थगं परामुसइ २ ता दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ २ ता दिव्वाए दगधाराए अब्भुक्खेइ २ सरसेणं गोसीसचंदणेणंचच्चए दलयइ दलइत्ता पुप्फारुहणं मल्लाजाव आभरणारुहणं करेइ करेत्ता आसत्तोसत्तजावध्वंदलयइ२ त्ताजेणेवदाहिणिल्ले दारे मुहमंडवेजेणेव दाहिणिल्लस्स मुहमंडवस्स बहुमज्झदेसभाएतेणेव उवागच्छइ २ त्ता लोमहत्थगंपरामुसइ २ ता बहुमज्झदेसभागं लोभहत्थेणं पमज्जइ २ ता दिव्वाए दगधाराए अब्भुकखेइ २ सरसेणं गोसीसचंदनेणं पंचगुलितलं मंडलगं आलिहइ २ कयग्गाहगहगहिय जाव घूवं दलयइ २ ता
-जेणेव दाहिणिल्लस्स मुहमंडवस्स पञ्चत्थिमिले दारे तेणेव उवागच्छइ २ तालोमहत्थगं परामुसइ २ ता दारचेडीओ य सालिभंजियाओ य वालरूवए य लोमहत्थेणं पमज्जइ २ ता दिव्वाए दगधाराए० सरसेणं गोसीसचंदनेणं चच्चए दलयइ २ पुप्फारुहणं जाव आभरणारुहणं करेइ २ आसत्तोसत्त० कयगाहग्गहियं० धूवंदलयइ ताजेणेव दाहिणिल्लमुहमंडवस्स उत्तरिल्ला खंभपंती तेणेव उवागच्छइ २ ता लोमहत्थं परामुसइ २ ताथंभे य सालिभंजियाओ य वालरूवए य लोमहत्थएणं पम० जहा चेव पञ्चस्थिमिल्लस्स दारस्स जाव घूवं दलयइ २ ता___-जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ २ त्ता लोमहत्थगं परामुसति दारचेडीओतंचेव सव्वंजेणेव दाहिणिल्लस्समुहमंडवस्स दाहिणिल्लेदारेतेणेव उवागच्छइ २ ता दारचेडीओयतं चेव सव्वं जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागेजेणेव वइरामए अक्खाडएजेणेव मणिपेढियाजेणेव सीहासणे तेणेव उवागच्छइ २ त्तालोमहत्थगंपरामुसइ २ ताअक्खाडगंचमणिपेढियंचसीहासनं च लोमहत्थएणं पमज्जइ २ ता दिव्वाएदगधाराएसरसेणंगोसीसचंदनेणंचच्चएदलयइ, पुप्फारुहणं आसत्तीसत्तजाव घूवं दहेइ २ ता
___-जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पञ्चत्थिमिल्ले दारे० उत्तरिल्ले दारे तं चेव जंचेव पुरथिमिल्ले दारे तं चेव, दाहिणे दारे तं चेव, जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवागच्छइ २ त्ता तूभं च मणिपेढियं च० देव्वाए दगधाराए अब्भु० सरसेण गोसीस० चच्चए दलेइ २ पुप्फारु० आसत्तो० जावध्वं दलेइ, जेणेव पञ्चत्थिमिल्ला मणिपेढिया।
जेणेव पञ्चथिमिल्ला जिनपडिमातंचेव, जेणेव उत्तरिल्ला जिनपडिमातंचेव सव्वं, जेणेव पुरथिमिल्ला मणिपेढियाजेणेवपुरथिमिला जिनपडिमा तेणेव उवागच्छइ२ तंचेव, दाहिणिल्ला मणिपेढिया दाहिणिल्ला जिनपडिमा तं चेव
___ -जेणेव दाहिणिल्ल चेइयरुकखे तेणेव उवागच्छइ २ तं चेव, जेणेव महिंदज्झए जेणेव दाहिणिल्ला नंदापुकखरणी तेणेव उवगच्छति लोमहत्थगंपरामुसति तोरणे यतिसोवाणपडिरूवए सालिभंजि-याओय वालरूवएयलोमहत्थएणंपमजइ दिब्बाएदगधाराए सरसेणंगोसीसचदनेणं० पुप्फारुहणं० आसत्तोसत्त० घूवं दलयति, सिद्धाययनं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org