________________
मूलं - १०
'आरिसिज्जा' इति आवर्षेत् आ - समन्तात्सिञ्चेत्, 'खिप्पामेव पतणतणायंति' अनुकरणवचनमेतत् प्रकर्षेण स्तनितं कुर्वन्तीत्यर्थः, 'पविजुयाइंति' त्ति प्रकर्षेण विद्युतं विदधति, 'पुष्फवद्दलए विउव्वंति' पुष्पवृष्टियोग्यानि वार्दलिकानि पुष्पवार्दलिकानि - पुष्पवर्षुकान् मेघान् विकुर्वन्तीति भावः ।
'एवं महं पुप्फछज्जियं वा' एकां महतीं छाद्यते - उपरि स्थग्यते इति छाद्या छाद्यैव छाधिका पुष्पैर्भृता छाधिका पुष्पछाधिका तां वा पटलकानि - प्रतीतानि, 'कयग्गाहगहियकरयलपमट्ठवि (प) मुक्कणं' ति इह मैथुनसंरम्भे यत् युवतेः केशेषु ग्रहणं स कचग्रहस्तेन गृहीतं कचग्रहगृहीतं तथा करतलाद्वि (प्र) मुक्तं सव्प्रभ्रष्टं करतलप्रभ्रष्टवि (प्र) मुक्तं, प्राकृतत्वात्पदव्यत्ययस्ततो विशेषणसमासः, तेन, शेषं सुगमं यावत् 'जएणं विजएणं वद्धावेंति' जयेन विजयेन वर्द्धापयन्ति, जयतु देवेत्येवं वर्द्धापयन्तीत्यर्थः, तत्र जयः - परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु परेषामसहमनानामभिभवोत्पादः, वर्द्धापयित्वा च तां पूर्वोक्तामाज्ञप्तिकां प्रत्यर्पयन्ति, आदिष्टाकार्यसम्पादनेन निवेदयन्तीत्यर्थः ॥
२१९
मू. (99) तए णं से सूरियाभे देवे तेसिं आभियोगियाणं देवाणं अंतिए एयमहं सोच्चा निसम्म हट्ठतुट्ठ जाव हियए पायत्ताणियाहिवरं देवं सद्दावेति सद्दावेत्ता एवं वदासी - खिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सभाए सुहम्माए मेघोघरसियगंभीरमहुरसद्दं जोयणपरिमंडलं सुसरघंटं तिक्खुत्तो उल्लालेमाने २ महया २ सद्देणं उग्घोसेमाणे २ एवं वयासी
आणवेति णं भो सूरियाभे देवे गच्छति णं भो सूरियाभे देवे जंबूद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए अंबसालवने चेतिते समणं भगवं महावीरं अभिवंदए, तुब्भेऽवि णं भो देवाणुप्पिया ! सव्विड्ढीए जाव नातियरवेणं नियगपरिवाल सद्धिं संपरिवुडा सातिं २ जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह ।
वृ. 'तए णमित्यादि, ततो 'नामिति' पूर्ववत् स सूर्याभो देवस्तेषां 'आभियोगाणं' ति आ - समन्तादाभिमुख्येन युज्यन्ते - प्रेष्यकर्मसु व्यापार्यन्ते इत्याभियोग्या आभियोगिका इत्यर्थः, तेषामाभियोग्यानां देवानामन्तिके समीपे एनम् - अनन्तरोक्तमर्थं 'श्रुत्वा श्रवणविषयं कृत्वा श्रवणानन्तरं च निशम्य-परिभाव्य 'हट्ठतुट्ठजावहियए' इति यावच्छब्दकरणात् 'हट्ठतुट्ठचित्तमानंदिए पीइणणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए' इति द्रष्टव्यं, पदात्यनीकाधिपतिं देवं शब्दयति, शब्दयित्वा एवमवादीत् ।
क्षिप्रमेव भो देवानां प्रिय ! समायां सुधर्माया-सुधर्माभिधानायां 'मेघोघरसियगंभीरमहुरसद्द' मिति मेघानामोघः - सङ्घातो मेघौघस्तस्य रसितं गर्जितं तद्वद्गम्भीरो मधुरश्च शब्दो यस्याः सा मेघौघरसितगम्भीरमघुरशब्दा तां 'जोयणपरिमंडलं' ति योजनं - योजनप्रमाणं परिमण्डलंगुणप्रधानोऽयं निर्देशः पारिमण्डल्यं यरयाः सा योजनपरिमण्डला तां सुस्वरां-सुरवराभिधाना घण्टामुलालयन् २ ताडयन् ताडयन्नित्र्यः, महता २ शब्देन उद्घोषयन्- उद्घोषणां कुर्व्वन् एवं वदति-आज्ञापयति भोः सूर्याभो देवो गच्छति भोः सूर्याभो देवो जम्बूद्वीपं भारतं वर्षं आमलकल्पां नगरीमाभ्रशालवनं चैत्यं यथा (तत्र) श्रमणं भगवं महावीरं वन्दितुं, तत्-तस्मात् ।
'तुब्भेऽवि णमिति यूयमाप 'णमिति पूर्ववद्, देवानां प्रियाः ! पूर्ववद सर्वद्वर्यापरिवारादिकया सर्वद्युत्यायथाशक्तिविस्फारितेन समस्तेन शरीरतेजसा सर्वबलेन - समस्तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org