________________
मूलं-२९
२७१ जलमथनसमुत्थः फेनपुअस्तेषामविसन्निकाशः-प्रभायेषां तानितथा, 'अच्छा' इत्यादिप्राग्वत्
'तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ तैलसमुद्गकौसुगन्धितैलाधारविशेषा, उक्तंच जीवाभिगममूलटीकाकारेण-'तैलसमुद्गको-सुगन्धितैलाधारौं' एवं कोष्ठादिसमुद्गका अपि वाच्याः, अत्र सङ्ग्रहणिगाथा
तिल्ले कोट्ठ समुग्गे पत्ते चोए य तगर एला य ।
हरियाले हिंगुलए मणोसिला अंजणसमुग्गा ॥१॥ 'सव्वरयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि प्राग्वत् ।
मू. (३०) सूरियाभेणं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयाणं अट्ठसयं मिगज्झयाणं गरुडझयाणं छत्तज्झयाणं पिच्छज्झयाणं सउणिज्झयाणं सहिज्झयाणं उसभज्झयाणं अट्ठसयं सेयाणं चउविसाणाणं नागवरकेऊणं एवमेव सपुव्वावरेणं सूरियाभे विमाने एगमेगेदारे असीयं केउसहस्सं भवतीति मक्खायं, सूरियाभे विमाने पन्नहिँ पन्नहिँ भोमा पन्नत्ता, तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्वा, तेसि णं भमाणं च बहुमज्झदेसभागे पत्तेयं पत्तेयं सीहासने, सीहासनवन्नतो सपरिवारो, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पन्नत्ता।
तेसि णं दाराणं उत्तमागारा सोलसविहेहिं रयणेहिं उवसोमिया, तंजहा-रयणेहिं जाव रिटेहि, तेसिणंदाराणंउप्पिं अट्ठमंगलगासझया जाछत्तातिछत्ता, एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारिदारसहस्सा भवंतीतिमकूखायं, असोगवने सत्तिवने चंपगवने चूयगवने, सूरियाभस्स विमानस्स चउद्दिसिं पंच जोयनसयाइं अबाहाए चत्तारि वनसंडा पन्नत्ता, तंजहा।
पुरच्छिमेणं असोगवने दाहिणेणं सत्तवन्नवने पञ्चत्थिमेणं चंपगवने उत्तरेणं चूयगवने, ते णं वनखंडा साइरेगाइं अद्धतेरस जोयणसयसहस्साइंआयामेणं पंच जोयणसयाइं विक्खंभेणं पत्तेयं पत्तेयं पागारपरिखित्ता किण्हा किण्हाभासा वनखंडवन्नओ।
वृ. "सूरियाभे णं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयाण मित्यादि, तस्मिन् सूर्याभे विमाने एकैकस्मिन् द्वारे अष्टाधिकं शतं चक्रध्वजानां-चक्रलेखरूपचिह्नोपेतानां ध्वजानामेव मृगगरुडरुद्धछत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपिप्रत्येकमष्टशतमष्टशतं वक्तव्यं 'एवमेव सपुव्वावरेण' एवमेव-अनेनैव प्रकारेण सपूर्वापरेण सह पूर्व अपरैश्च वर्तते इति सपूर्वापरं-सङ्ख्यानंतन सूर्याभे विमाने एकैकस्मिन् द्वारे अशीतमशीतं-अशीत्यधिकं २ केतुसहस्रं भवतीत्याख्यातं मया अन्यैश्च तीर्थकृभिः।
'तेसि ण'मित्यादि, तेषां द्वाराणां सम्बन्धीनि प्रत्येकं पञ्चषष्टि २ भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषांच भूमानां भूमिभागा उल्लोकाश्च यानविमानवद्वक्तव्याः, तेषांच भौमाना बहुमध्यदेशभागेयानित्रयस्त्रिंशत्तमानि भौमानि तेषांबहुमध्यदेशभागेप्रत्येकंप्रत्येकंसूर्याभदेवयोग्यं सिंहासनंतेषांच सिंहासनाना वर्णकोऽपरोत्तरोत्तरपूर्वादिषु सामानिकादिदेवयोग्यानिभद्रासनानि चक्रमेण यानविमानवद्वक्तव्यानि शेषेषु च भौमेषु प्रत्येकमेकैकं सिंहासनं परिवाररहितं।
'तेसि ण'मित्यादि, तेषां द्वाराणां उत्तमा आकारा-उपरितना आकारा उत्तरंगादिरूपाः क्वचित् ‘उवरिमागारा' इत्येव पाठः, षोडशविधै रत्नैरुपशोभितास्तद्यथा-'रयणेहिं जाव रिटेहिं' इति रत्नैःसामान्यतः कर्केतनादिभिर्यावत्करणात् वद्रैः २ वैडूर्यै ३ लोहिताक्षैः ४ मसारगल्लैः ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org