________________
२७०
राजप्रश्नीयउपाङ्गसूत्रम्-२९
जलशून्याः करका प्रज्ञप्ताः, तद्यथा-'किण्हसुत्ते'त्यादि गवच्छं-आच्छादनंगवच्छासाता एष्विति गवच्छिकाःताः कृष्णसूत्रैः-कृष्मसूत्रमयैर्गवच्छिकै (तै)रिति गम्यते, सिक्ककेषु गवच्छिताः कृष्णसूत्रसिक्कगगवच्छिता एवं नीलसूत्रसिक्कगवच्छिता इत्याद्यपि भावनीयं, ते च वातकरकाः शर्वात्मना वैडूर्यमया 'अच्छा' इत्यादि प्राग्वत् ।
'तेसिण'मित्यादि, तेषांतोरणानांपुरतोद्वौ द्वौ चित्री-आश्चर्यभूतौ रत्नकरण्डकौ प्रज्ञप्ती 'से जहानामए' इत्यादि, स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः-चतुषु पूर्वापरदक्षिणोत्तररूपेषु अन्तेषु-पृथिवीपर्यन्तेषु चक्रेण वर्तितुंशीलं यस्य तस्यैवचित्रः-आश्चर्यभूतो नानामणिमयत्वेन नानावर्णोवा 'वेरुलियनाणामणिफलियपडलपच्चोयडे' इतिबाहुल्येन वैडूर्यमणिमयः ‘फलिहपडलपञ्चोयडे' इति स्फटिकपटलाबच्छादतः ‘साए पभाए' इत्यादि स यथा राज्ञश्चतुरन्तचक्रवर्तिनः प्रत्यासन्नान् प्रदेशान् सर्वतः सर्वासु दिक्षु समन्ततः-सामस्त्येन अवभासयति एतदेव पर्यात्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासयति ‘एवमेवे' त्यादि सुगमं 'तेसि णं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वा द्वौ हयकण्ठप्रमाणौ रत्नविशेषौ एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठाअपिवाच्याः, उक्तं, च जीवाभिगममूलटीकाकारेण–“हयकण्ठौ-हयकण्ठप्रमाणौ रत्नविशेषौ एवं सर्वेऽपिकण्ठावाच्या" इति, तथा चाह- 'सव्वरयणामया' इति, सर्वे रत्नमया-रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् । _ 'तेसि ण'मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ पुष्पचङ्गेौ प्रज्ञप्ते एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचङ्गेर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि प्राग्वत्, एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि, 'तेसिणं तोरणाण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यः, 'तेसि ण'मित्यादि, तेषां तोरणानापुरतो द्वेद्वेछेत्र रूप्यमयं प्रज्ञप्ते, तानिचछत्राणिवैडूर्यरमयविमलदण्डानि जाम्बूनदकणिकानि वज्रसन्धीनि वज्ररलापूरितदण्डशलाकासन्धीनिमुक्ताजालपरिगतानिअष्टौ सहमणि-अष्टसहनसङ्ख्या वरकाञ्चनशलाकावरकाञ्चनमय्यः शलाका येषुतानि
तथा दद्दरमलय सुगंधि सव्वोउयसुरभिसीयलछाया इति दईरः-चीवरावनद्धंकुण्डिकादिभाजनमुखंतेनगालितास्तत्र पक्वा येमलय इति-मलयोद्भवं श्रीखण्डंतत्सम्बधिनः सुगन्धा ये गन्धवासास्तद्वत् सर्वेषुऋतुषुसुरभिशीतलाच छायायेषतानि तथा, ‘मंगलभत्तिचित्ता' अष्टानां स्वस्तिकादीनां मङ्गलानां भक्त्या-विच्छित्या चित्रम्-आलेखो येषां तानि तथा 'चंदागारोवमा' चन्द्राकार:-चन्द्राकृति सा उपमा येषां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः, तेसि णमित्यादि, तेषांतोरणानांपुरतोद्वेद्वेचामरे प्रज्ञप्तेतानिचचामराणि 'चंदप्पभवेरुलियवयरनाणामणिरयणखचितचित्तदंडाओ' इति चन्द्रप्रभः-चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रपरभवज्रवैडूर्याणि शेषाणि च नानाणिरत्लानि खचितानि येषु ते तथा एवंरूपाश्चित्रा।
नानाकारादण्डायेषांचामराणांतानि तथा, 'सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घावाला येषांतानि तथा, 'शंखंककुंददगरयअभयमहियफेणपुंजसन्निकासाओ' इति 'शङ्खः' प्रतीतःअङ्को-रलविशेषः ‘कुंदे'ति कुन्दपुष्पं दकरज-उदककणाःअमृतमथितफेणुञ्जः-क्षीरोद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org