________________
मूलं- १७
२३९
-समणं भगवं महावीरं तेणं दिव्वेणं जाणविमाणेणं तिखुत्तो आयाहिणं पयाहिणं करेइ २ त्ता समणस्स भगवतो महावीरस्स उत्तरपुरच्छिमे दिसिभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलसंपत्तं धरणितलंसि ठवेइ ठवित्ता चउहिं अग्गमहिसीहिं सपरिवाराहिं दोहि अनीयाहिं तंजा गंधव्वाणिण य नट्टाणिएण य सद्धिं संपरिवुडे ताओ दिव्वाओ जाणविमाणाओ पुरच्छिमिल्लेणं तिसोवाण- पडिरूवएणं पञ्च्चोरुहति ।
तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चो रुहति, अवसेसा देवा य देवीओ यताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहंति ।
तए णं से सूरियामे देवे चउहिं अग्गमहिसीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सव्विहीए जाव नाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ त्ता समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेति २ त्ता वंदति नम॑सति वंदित्ता नमंसित्ता एवं वयासीअहं णं भंते! सूरियाभे देवे देवाणुप्पियाणं वंदामि नम॑सामि जाव पज्जुवासामि ।
वृ. 'तएण’मित्यादि ततः स सूर्याभो देवः तेन पञ्चानीकपरिक्षिप्तेन यथोक्तविशेषणविशिष्टेन महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन चतुर्भि सामानिकसहस्रश्चतसृभि सपरिवाराभिरग्रमहिषीभिस्तिसृभि पर्षद्भि सप्तभिरनीकाधिपतिभि षोडशभिरात्मरक्षदेवसहस्रैरन्यैश्च बहुभि सूर्याभवि मानावासिभिवैमानिकैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतः सर्वद्धर्या सर्वद्युत्या
Bew
यावत्करणात्–'सव्वबलेणं सव्वसमुदएणं सव्वादरेण सव्वविभूसाए सव्वविभूइए सव्वसंभमेणं सव्वपुष्फवत्थगंधमल्लालंकारेणं सव्वदिव्वतुडियसद्दसन्निनाएणं हया इड्ढीए महया जुइए महया बलेणं महया समुदएणं महया वरतुडियजमगसमयपडुप्पवाइयरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडक्कमुरमुइंगदुंदुभिनिग्घोसननाइयरवेण' मिति परिगृह्यते ।
सौधर्मस्य कल्पस्य मध्येन तां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यां देवानुभूतिं 'कालेमाणे २' इति उपलालयन् २ लीलया उपभुञ्जान् इति भावः, येनैव सौधर्मस्य कल्पस्योत्तराहो निर्याणमाग्ग-निर्गमनमार्गस्तेनैव प्राश्वेनोपागच्छति, 'ताए उक्किट्ठाए' इत्यादि पूर्ववद्यावत् दिव्यया देवगत्या योजनशतसहस्रकैः - योजनलक्षप्रमाणैर्विग्रहैः- क्रमैरवपतन् - अधस्तादवतरन् व्यतिव्रजंश्च-गच्छंश्च तिर्यग् असङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन 'जेणेव 'त्ति नन्दीश्वरो द्वीपः यस्मिन् प्रदेशे यस्मिन्नेव च प्रदेशे तस्मिन्नन्दीश्वरे द्वीपे दक्षिणपूर्व - आग्नेयकोणवर्त्ती रतिकरनामा पर्वतस्तस्मिन्नुपागच्छति, -
-उपागत्य च तां दिव्यां देवर्द्धि यावद् दिव्यं देवानुभावं शनैः २ प्रतिसंहरन् २ एतदेव पर्यायेण व्याचष्टे - प्रतिसङ्क्षिपन् २ यस्मिन् प्रदेशे जम्बूद्वीपो नाम द्वीपः तत्र च जम्बुद्वीपे यस्मिन् प्रदेशे भारतवर्षं तस्मिंश्च भारतवर्षे यस्मिन् प्रदशे आमलकल्पा नगरी तस्याश्चाऽऽमलकल्यापाया नगर्या बहिर्यस्मिन्प्रदेशे आम्रशालवनं चैत्यं तस्मिंश्च चैत्ये यस्मिन् प्रदेशे मणो भगवान् महावीरः ‘तेणेवे’ति तत्रोपागच्छति, सर्वत्र तृतीया सप्तयर्थे द्रष्टव्या प्राकृतत्वात्, उपागत्य च श्रमणं भगवन्तं महावीरं तेन - प्रागुक्तस्वरूपेण दिव्येन यानविमानेन सह त्रिकृत्वः - त्रीन् वारान् आदक्षिण
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International