________________
२६
विपाकश्रुताङ्गसूत्रम् १/२/१६ स तथा, 'तदट्ठोवउत्ते' त्ति तदर्थं - तत्प्राप्तये उपयुक्तः - उपयोगवान् यः स तथा, 'कतयप्पिकरणेत्ति तस्यामेवार्पितानि - ढौकितानि करणानि - इन्द्रियाणि येन स तथा, ' तब्भावणाभाविए 'त्ति तद्भावनया–कामध्वजाचिन्त्या भावितो - वासितो यः स तथा, कामध्वजाया बहून्यन्तराणि च - राजगमनस्यान्तराणि 'छिद्दाणि यत्ति छिद्राणि राजपरिवारविरलत्वानि विवराणि यत्ति शेषजनविरहान् 'पडिजागरमाणे' त्ति गवेषयन्निति । 'इमं च णं'त्ति इतश्चेत्यर्थः । 'हाए' इत्यत्र यावत्करणादिदं दृश्यं 'कयबलिकम्मे' देवतानां विहितबलिविधानः 'कयकोउयमंगलपायच्छित्ते' त्ति कृतानि - विहितानि कौतुकानि च - मषीपुण्ड्रादीनि मङ्गलानि च-सिद्धार्थकदध्यक्षतादीनि प्रायश्चित्तानीव दुःखप्नादिप्रतिघा तहेतुत्वेनावश्यंकरणीयत्वाद्येन स तथा ।
'मणुस्सवग्गुरापरिक्खित्ते' त्ति मनुष्या वागुरेव - मृगबन्धनमिव सर्वतो भवनात् तया परिक्षिप्तो यः स तथा । ५ 'आसुरुत्ते ' त्ति आशु - शीघ्रं रुप्तः - क्रोधेन विमोहितो यः स आशुरुप्तः आसुरं वा असुरसत्कं कोपेन दारुणत्वादुक्तं - भणितं यस्य स आसुरोक्तः रुष्टः - रोषवान् 'कुविए' त्ति मनसा कोपवान् 'चंडिक्किए' त्ति चाण्डिक्यितो - दारुणीभूतः 'मिसिमिसीमाणे 'त्ति क्रोधज्वालया ज्वलन् 'तिवलियभिउडिं णिडाले साहडु' त्ति त्रिवलीकां भृकुटिं लोचनविकारविशेषं ललाटे संहृत्य-विधायेति ‘अवउडगबंधणं' अवकोटनेन च - ग्रीवायाः पश्चाद्भागनयनेन बन्धनं यस्य स तथा तं । 'पुरापोराणाणं' इत्यत्र यावत्करणात् 'दुच्चिन्नाणं दुप्पडिकंताणं' इत्यादि दृश्यम् । 'वानरपेल्लए’त्ति वानरडिम्भान् । 'तचं एयकम्मे' त्ति तदिति - तस्मात् एतत्कर्म्मा, इदेहमपरं दृश्यम् - 'एयप्पहाणे एयविज्जे एयसमुदाचारे' त्ति । 'वद्धेहिंति' त्ति वर्द्धितकं करिष्यतः
मू. (१७) उज्झियए णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं उववज्जिहिति ?, गोतमा ! उज्झियते दारए पणवीसं वासाइं परमाउयं पालइत्ता अज्जेव तिभागावसेसे दिवसे सूलीभन्ने कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववज्जिहिति, सेणं ततो अनंतरे उव्वट्टित्ता इहेब जंबुद्दीवे दीवे भारहे वासे वेयड्डगिरिपायमूले वानरकलंसि वानरत्ताए उववज्जिहिति, से णं तत्थ उम्मुक्कबालभावे तिरियभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने जाते जाते वानरपेल्लए वहेइ तं एयकम्मे कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे नगरे गणियाकुलंसि पुत्तत्ताए पच्चायाहिति,
तते णं तं दारयं अम्मापियरो जायमित्तकं बद्धोहितिं नपुसगकम्मं सिखावेहिंति, तते णं तस्स दारयस्स अम्मापियरो निव्वत्तबारसाहस्स इमं एयारूवं नामधेज्जां करेति तं० - होऊ णं पियसेणे नामं नपुसंए, तेणं से पियसेणे नपुंसए उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते विण्णय-परिणयमित्ते रूवेण य जोव्वणेण य लावण्णेण य उक्किट्टे उक्किट्ठसरीरे भविस्सइ, तते णं से पियसेणे नपुंसए इंदपुरे नगरे बहवे राईसर जाव पभिइओ बहूहि य विज्जापओगेहि य मंतचुन्नेहि य हियउड्डावणाहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिसोगिएहि य अभिओगित्ता उरालाई माणुस्सगाई भोगभोगाई भंजमाणे विहरिस्सति,
तणं से पियसे नपुंसए एयकम्मे० सुबहुं पावकम्मं समज्जिणित्ता एक्कवीसं वाससयं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरयइत्ताए उववज्जिहिति, तत्तो सिरिसिवेसु सुंसुमारे तहेव जहा पढमो जाव पुडवि० से णं तओ अनंतरं उव्वट्टित्ता इहवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org