________________
मूलं - २७
जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेण इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातौ उड्डुं चंदिमसूरियगहगणक्खचत्रारूवाणं बहूइं जोयणाई बहूइं जोयणसयाई बहूइं जोयणसहस्साइं बहूइं जोयणसयसहस्साइं बहुईओ जोयणकोडीओ बहुईओ जोयणसयसहसस्कोडीओ उड्डुं दूरं वीतीवइत्ता एत्थ णं ।
सोहम्मे कप्पे नामं कप्पे पन्नत्ते पाईणपडीणआयते उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवष्णामे असंखेज्जाओ जोयणकोडकोडीओ आयामविकूखंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं इत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साइं भवतंतीति मक्खायं, ते णं विमाणं सव्वरयणामया अच्छा जाव पडिरूवा ।
तेसिणं विमाणाणं बहुमज्झदेसभाए पंच वडिंसया पं० तंजहा १ असोगवडिंसते २ सत्तवन्नवडिंसते ३ चंपकवडिंसते ४ चूयवडिंसते ५ मज्झे सोहम्मवडिंसए, ते णं वडिंसगा सव्वरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मवडिंसगस्स महाविमानस्स पुरच्छिमेणं तिरियमसंखेज्जाइं जोयणसयसहस्साइं वीईवइत्ता एत्थ णं सूरियाभस्स देवस्स सूरिया नामं विमाणे पन्नत्ते, अद्धत्तेरस जोयणसयसहस्साइं आयामविक्खंभेणं गुणयालीसं च सयसहस्साइं बावन्नं च सहस्साइं अद्ध य अडयाले जोयणसते परिकखेवेणं, से णं एगेणं पागारेणं सव्वओ समंता संपरिखित्ते,
२५७
सेणं पागारे तिन्नि जोयणसयाई उड्डुं उच्चत्तेणं मूले एगं जोयणसयं विक्खंभेणं मज्झे पन्नासं जोयणाइं विक्खंभेणं उप्पिं पणवीसं जोयणाइं विक्खंभेणं मूले विच्छिन्ने मज्झे संखित्ते उप्पिं तनुए गोपुच्छसंठाणसंठिए सव्वकणगामए अच्छे जाव पडिरूवे, से णं पागारे नाना (मणि) विहपंचवन्नेहिं कविसीसएहिं उवसोभिते, तंजहा - किण्हेहिं नीलेहिं लोहितेहिं हालिद्देहिं सुकिल्लेहिं कविसीसएहिं, ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देणं जोयणं उड्डुं उच्चत्तेणं सव्वमणि (रयणा) मया अच्छा जाव पडिरूवा ।
सूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं २ भवतीति मकखायं, ते णं दारा पंचजोयणसयाई उड्डुं उच्चत्तेणं अड्ढाइज्जाई जोयणसयाइं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगधूभियागा ईहामियउसमतुरगणरमगरविहगवालगकिन्नररुरुसम्मचमर- कुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवग्गयरेवइया परिगयाभिगमा विज्जाहरजमलजुयल- जंतजुत्तंपिव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्मिसमाणा चक्खुल्लोयण- लेसा सुहफासा ससिरीयरूवा वन्नो दाराणं तेसिं होइ, तंजहा
वइरामया निम्मा रिट्ठामया पइट्ठाणा वेरुलियमया सूइखमा जायरुवोवचियपवरपंचवन्नमणिरयणकोट्टिमतला हंसगब्भमया एलुया गोमेज्जमया इंदकीला लोहिंयक्खमतीतो दारचेडीओ जोईरसमया उत्तरंगा लोहियक्खमईओ सूईओ वयरामया संधी नानामणिमया समुग्गया वयरामया अग्गला अग्गलपासाया रययामयाओ आवत्तणपेढीयाओ अंकुत्तरपासगा निरंतरियघणकवाडा भित्तीसु चेव मित्तिगुलिता छप्पन्ना तिन्नि होति गोमाणसिया तइया नानामणिरयणवालरूवगलोलट्ठिअसालभंजियागा वयरामया कुड्डा रययामया उस्सेहा ।
8 17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org