________________
मूलं- ७८
उवसीभेमाणे २ चिट्ठइ |
तया णं वनसंडे रमणिज्जे भवति, जया णं वणसंडेनो पत्तिए नो पुष्फिए नो फलिए नो रहियगरिरेज्जमाणेणो सिरीए अईव २ उवसोभेमाणे चिट्ठइ तया णं जुन्ने झडे परिसडियपंडुपत्ते सुक्करुक्खे इव मिलायमाणे चिट्ठइ तया । तया णं वणे णो रमणिज्जे भवति,
जया णं नट्टसालावि गिज्जइ वाइज्जइ नञ्चिज्जइ हसिजइ रमिज्जइ तया णं नट्टसाला रमणिज्जा भवइ, जया णं नट्टसाला नो गिज्जइ जाव नो रमिज्जइ तया णं नट्टसाला अरमणिज्जा भवति, जया णं एवं खुवाडे छिज्जइ भाइ सिइ पिज्जइ दिजइ तथा णं इवखुवाडे रमणिज्जे भवइ, जया णं इवखुवाडे णो छिज्जइ जाव तया इकखुवाडे अरमणिज्जे भवइ
जया णं खलवाडे उच्छुब्भइ उडुइज्जइ मलइज्जइ मुणिजइ खइ पिइ दिजइ तया णं खलवाडे रमणिज्जे भवति, जया णं रूलवाडे नो उच्छुब्भइ जाव अरमणिज्जे भवति ।
से तेणट्टेणं पएसी एवं बुच्चइ मा णं तुमं पएसी ! पुव्विं रमणिज्जे भवित्ता पच्छा अरमणिज्जे भविज्जासि जहा वणसंडेइ वा, तए णं पएसी केसिं कुमारसमणं एवं वयासी
नो खलु भंते! अहं पुव्वि रमणिज्जे भवित्ता पच्छा अरमणिजे भविस्सामि, जहा वनसंडे इ वा जाव खलवाडेइवा, अहं णं सेयवियानगरीपमुवखाइं सत्त गामसहस्साइं चत्तारि भागे करिस्सामि एगं भागं बलवाहणस्स दलइरसामि, एगं भागं कुट्टागारे छुभिस्सामि, एगं भागं अंतेउरस्स दलइरसामि, एगेणं भागेणं महतिमहलयंकूडागारसालं करिस्सामि, तत्थ णं बहूहिं पुरिसेहिं दिन्न भइ भत्तवेयणेहिं विउलं असनं० उवक्खडावेत्ता बहूणं समणमाहणभिवखुयाणं पंथियपहियाणं परिभाएमाणे २ ।
बहूहिं सीलव्वयगुणव्वयवेरमणपञ्चवखाणपोसहोववासस्स जाव विहरिस्सामत्तिकड जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ।
३४५
मू. (७९) तए णं से पएसी राया कल्लं जाव तेयसा जलंते सेयवियापामोक्खाइं सत्त गामसहस्साइं चत्तारि भाए कीरइ, एगं भागं बलवाहणस्स दलइ जाव कूडागारसालं करेइ, तत्थ णं बहाहू पुरिसेहिं जाव उववखडेत्ता बहूणं समण जीव परिभाएमाणे विहरइ ।
मू. (८०) तए णं से पएसीराया समणोवासए अभिगयजीवाजीवे० विहरइ, जप्पभिइंच णं पएसीराया समणोवासए जाए तप्पभिदं च णं रज्जं च रटुं च बलं च बाहणं च कोसं च कोट्ठागारं च पुरं च अंतेउरं च जनवयं च अनाढायमाणे यावि विहरति ।
तणं तीसे सूरियकंताए देवीए इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - जप्पभिइंच णं पएसी राया समाणोवासए जाए तप्पभिदं च णं रज्जं च रटुं जाव अंतेउरं च ममं जनवयं च अनाढायमाणे विहरइ, तं सेयं खलु मे पएसिं रायं केणवि सत्थपओएण वा अग्गिपओएण वा मंतप्पओगेणवा विसप्पओगेण वा उद्दवेत्ता सूरियकंतं कुमारं रज्जे ठवित्ता सयमेव रज्जसिरिं कारेमाणीए पालेमाणीए विहरित्तएत्तिकड्ड एवं संपेहेइ संपेहित्ता सूरियकंतं कुमारं सद्दावेइ सद्दावित्ता एवं वयासी
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org