________________
मूलं-६०
तंजइणं देवाणुप्पिया! पएसिस्स रन्नो धम्ममाइक्खेज्जा बहुगुणतरं खलु होजा पएसिस्स रन्नो तेसिंचबहूणं दुपयचउप्पयमियपसुपक्खीसिरीसवाणं, तेसिंचबहूणंसमणमाहणभिक्खुयाणं, तं जइणं देवाणुप्पिया! पएसिस्स बहुगुणरं होज्जा सयस्सवि यणंजनवयस्स ।।
मू. (६१) तए णं केसीकुमारसमणे चित्तं सारहिं एवं वयासीएवं खलु चउहिं ठाणेहिं चित्ता! जीवा केवलिपन्नत्तं धम्मनोलभेजा सवणयाए, तं०-आरामगयं व उज्जाणगयं वा समणं वा माहणं वा नो अभिगच्छइ नो वंदइनो नमसइनो सक्करिइनो सम्माणेइनो कल्लाणं मंगलं देवयं चेइयं पञ्जुवासेइ नो अट्ठाई हेऊइं पसिणाइं कारणाई वागरणाइंपुच्छइ ।
एएणं ठाणेणं चित्ता ! जीवा केवलिपन्नत्तं धम्मं नो लभंति सवणयाए १ उवस्सयगयं समणं वातं चेव जाव एतेणवि ठाणेणं चित्ता! जीवा केवलिपन्नत्तं धम्मं नो लभन्ति सवणयाए२ गोयरग्गगयं समणं वा माहणं वा जाव नो पञ्जुवासइ, नो विउलेणं असनपानखाइमसाइमेणं पडिलाभइ० नो अट्ठाइंजाव पुच्छइ, एएणं ठाणेणं चित्ता! केवलिपन्नत्तं० नो लभइ सवणयाए ३ जत्थवि णं समणेण वा माहणेण वा सद्धिं अभिसमागच्छइ तत्थविणं हत्थेण वा वस्थेण वा छत्तेण वा अप्पाणं आवरित्ता चिट्ठइ, नो अट्ठाईजाव पुच्छइ।
एएणवि ठाणेणं चित्ता ! जीवे केवलिपन्नत्तं धम्मं नो लभइ सवणयाए ४, एएहिं च णं चित्ता! चउहि ठाणेहिं जीवे णो लभइ केवलिपन्नत्तं धम्म सवणयाए।
चउहिं ठाणेहिं चित्ता! जीवे केवलिपन्नत्तं धम्म लभइ लवणयाए, तं०-आरामगयं वा उज्जाणगयं वा समणं वा माहणं वा वंदइ नमसइ जाव पञ्जुवासइ अट्ठाइं जाव पुच्छइ, एएणवि जाव लभइ सवमयाए, एवं उवस्सगययं गायरग्गगयं सणं वा जाव पज्जुवासइ विउलेणं जाव पडिलाभेइ अट्ठाईजाव पुच्छइ, एएणवि०, जत्थवि यणंसमणेणं वा अभिसमागच्छइतत्थविय णं नो हत्थेण वा जाव आवरेत्ताणं चिट्ठइ।
एएणवि ठाणेणं चित्ता! जीवे केवलिपन्नत्तं धम्म लभइ सवणयाए, तुझंच णं चित्ता! पएसी राया आरामगयं वा तंचेव सव्वं भाणियव्वं आइल्लएणं गमएणंजाव अप्पाणं आवरेत्ता चिट्ठइ, तं कहणं चित्ता! पएसिस्स रन्नो धम्ममाइक्खिस्सामो? .
तए णं से चित्ते सारही केसिकुमारसमणं एवं वयासी-एवं खलु भंते ! अन्नया कयाई कंबोएहिं चत्तारि आसा उवनयं उवनीया ते मए पएसिस्स रन्नो अन्नया चेव उवनीया।
तंएएणं खलु भंते ! कारणेणं अहं पएसिं रायंदेवाणुप्पियाणं अंतिए हव्वमाणेस्सामो, तं माणं देवाणुप्पिया! तुब्भे पएसिस्स रन्नो धम्ममाइक्खमाणा गिलाएजाह, अगिलाए णं भंते ! तुब्भे पएसिस्सरन्नोधम्ममाइक्खेजाह, छंदेणं भंते! तुब्भे पएसिस्स रन्नो धम्ममाइक्खेज्जाह, तए णं से केसीकुमारसमणे चित्तं सारहिं एवं वयासी-अवियाई चित्ता! जाणिस्सामो।
तएणं से चित्ते सारही केसि कुमारसमणं वंदइ नमसइ२ जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ त्ता चाउग्घंटं आसरहं दुरुहइ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए।
वृ. 'चउहि ठाणेहिं' इति आरामादिगतं श्रमणादिकं नाभिगच्छतत्यादिकं प्रथमं कारणं, उपाश्रयगतंनाभिगच्छतीत्यादि द्वितीयं, प्रातिहारिकेण पीठफलकादिना नामन्त्रयतीत्यादि तृतीयं, गोचरगतं नाशनादिना प्रतिलाभयतीत्यादिचतुर्थं, एतैरेव चतुर्भिस्थानैः केवलिप्रज्ञप्तं धर्मं लभते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org